________________
उद्देशक : १, मूलं -६, [भा. ११७६ ]
[भा. ११७६] समोसरणे केवइया, रूव पुच्छ वागरण सोयपरिणामे । दानं च देवमल्ले, मल्लाणयणे उवरि तित्थं ।
३१३
वृ-समवसरणविषयो विधिर्वक्तव्यः । “केवइय” त्ति कियतो भूमागाद् अपूर्वसमसरणे अदृष्टरूपतया भगवतः प्रयोजनम् ? इति पृच्छा प्रतिवचनं च वाच्यम् । “वागरणं” ति व्याकरणं भगवतो वक्तव्यम्, यथा युगपदेव सङ्ख्यातीतानामपि पृच्छतां व्याकरोति । तथा श्रोतृषु परिणामः श्रोतृपरिणामः स वक्तव्यः, तथा भागवती वाणी सर्वेषां स्वस्वभाषया परिणमते । वृत्तिदानं प्रीतिदानं वा कियत् प्रयच्छन्ति चक्रवर्त्तादयस्तीर्थकरप्रवृत्तिनिवेदकेभ्यः ? । तथा 'देवमालंय' बलि, देवा अपि तत्र गन्धादि प्रक्षिपन्तीति कृत्वा तत् कः कथङ्कारं करोति ? इति । “मल्लाणयणे”त्ति तस्य च माल्यस्यानयने यो विधि । “उवरि तित्थं "ति उपरि प्रथमपौरुष्यां व्यतीतायां 'तीर्थं' प्रथमगणधरो धर्मदेशनां करोति । तदेतत् सर्वमभिधातव्यमिति द्वारगाथासङ्क्षेपार्थः ॥ अथैनामेव प्रतिद्वारं विवरीषुराह
[भा. ११७७] जत्थ अपुव्वोसरणं, जत्थ व देसो महिड्डिओ एइ । वाउदय पुप्फ वद्दल, पागारतियं च अभिओगा ॥
कृ- 'यत्र' क्षेत्रे समवसरणम् 'अपूर्वम्' अवृत्तपूर्वं य वा भूतपूर्वसमवसरमेऽपि देवो महर्द्धिको वन्दितुम् 'एति' आगच्छति तत्र नियमतः समवसरणं भवतीति वाक्यशेषः, अर्थादापन्नम् अन्यत्र नियम इति । तच्च कथं कुर्वन्ति ? इत्याह- “वाउदय' इत्यादि । शक्रादेः सम्बन्धिन आभियोग्या देवाः स्वस्वामिनो नियोगाद् भगता समवसरिष्यमाणां भुवमागम्य योजनपरिमण्डलं संवर्त्तकवातं विकुर्वन्ति, तेन च सर्वतः प्रसर्पता रेणु-तृण-काष्ठादिकः कचवरनिकरः सर्वोऽपि बहि क्षिप्यते, ततो भाविरेणुसन्तापोपशान्तये उदकवर्दलं विकुर्व्य तेन सुरभिगन्धोदकवर्षं कुर्वन्ति, ततः पुष्पवर्दलं विकुर्व्य जानुदध्नीमधोनिक्षिप्तवृन्तां पुष्पवृष्टिं निसृजन्ति, ततश्चामी प्राकारत्रयं कुर्वन्ति ॥ कथम् ? इत्याह
[भा. ११७८] अब्भितर- मज्झ - बहिं, विमाण - जोइ-भवणाहिवकयाओ । पायारा तिनि भवे, रयणे कणगे रयए य ॥
कृ- आभ्यन्तर-मध्यम- बाह्या यथाक्रमं विमान - ज्योतिर्भवनाधिपकृताः प्रकारास्त्रयो भवन्ति तत्राभ्यन्तरः प्राकारो रत्नेर्निवृत्तः 'रात्नः'-रत्नमयः, तं विमानाधिपतयः कुर्वन्ति । मध्यमः प्राकारः ‘कानकः’ कनकमयः, तं ज्योतिष्का देवाः कुर्वन्ति । बाह्यः प्राकारः 'राजतः' रूप्यमयः, तं भवनाधिपतयः कुर्वन्तीति ॥
[भा. ११७९] मणि-रयण - हेमया विय, कविसीसा सव्वरयणिया दारा । सव्वरयणामय च्चिय, पडाग - झय-तोरणा चित्ता ॥
वृ- आभ्यन्तरप्राकारस्य मणिमयानि कपिशीर्षकाणि, मध्यमप्रकारस्य रत्नमयानि । अथ मणीनां रत्नानां च कः प्रतिविशेषः ? उच्यते-चन्द्रकान्तादयो मणयः, इन्द्रनीलादीनि रत्नानि; अथवा स्थलसमुद्भवा मणयः, जलसमुद्भवानि रत्नान्युच्यन्ते । बाह्यप्राकारस्य हेममयानि - जात्यसुवर्णमयानि कपिशीर्षकाणि । एतानि च यथाक्रमं वैमानिक ज्योतिष्क- भवनपतयः स्वस्वप्राकारेषु कुर्वन्ति । प्राकारत्रयेऽपि प्रत्येकं सर्वरत्नमयानि चत्वारि चत्वारि द्वाराणि, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org