________________
१८०
बृहत्कल्प-छेदसूत्रम् -१सगीतार्थोनामप्रथमो विहारः। तथागीतार्थस्य-आचार्योपाध्यायलक्षणस्य निश्रिताः-परतन्त्रायद् गच्छवासिनो विहरन्ति स गीतार्थनिश्रितो नाम द्वितीयो विहारोभणितः। इत ऊद्धर्वमीतार्थस्य स्वच्छन्दविहारितारूपस्तृतीयोविहारो नानुज्ञातः 'जिनवरैः' भगवद्भिस्तीर्थकरैरिति ।।
अथैनामेव नियुक्तिगाथां विवृणोति[भा.६८९] गीयं मुणितेगड़ें, विदियत्थं खलु वयंति गीयत्थं ।
गीएणय अत्थेण य, गीयत्थो वा सुयं गीयं ।। वृ-गीतं मुणितम्मि वैकार्थम् । ततश्च विदितः-मुणितः परिज्ञातोऽर्थ छेदसूत्रस्य येन तं विदितार्थं खलु वदन्ति गीतार्थम् । यद्वा गीतेन चार्थेन च यो युक्तः स गीतार्थो भण्यते, गीताऽर्थावस्य विद्यते इति अभ्रादित्वाद् अप्रत्ययः । अथ गीतं किमुच्यते?, अत आह-'श्रुतं' सूत्रं गीतमित्यभिधीयते॥एतदेव भावयति[भा.६९०] गीएण होइ गीई, अत्थी अत्येण होइ नायव्यो ।
गीएण य अत्थेण य, गीयत्यं तं विजाणाहि ।। वृ-इह सूत्रा-ऽर्थधरत्वे चतुर्भङ्गी, तद्यथा-सूत्रधरो नामैको नार्थधरः १ अर्थधरो नामैको न सूत्रधरः २ एकः सूत्रधरोऽप्यर्थधरोऽपि ३ अपरो न सूत्रधरो नार्थधरः ४। अयं चतुर्थो भङ्ग उभयशून्यत्वादवस्तुभूतः, शेषं भङ्गत्रयमधिकृत्याह-'गीतेन' सूत्रेण केवलेन सम्यक्पठितेन गीतमस्यास्तीति गीती भवति । अर्थेन केवलेन सम्यगधिगतेनार्थी भवति ज्ञातव्यः, अर्थघर इत्युक्तं भवति । यस्तु गीतेन चार्थेन चोभयेनापि युक्तस्तं गीतार्थं विजानीहि इति । इदमत्र तात्पर्यम्-तृतीयभङ्गवत्येवं तत्त्वतो गीतार्थशब्दमविकलमुद्वोढुमर्हति, न प्रथमद्वितीयभङ्गवर्तिनाविति ।। अथ येषां गीतार्थानां तनिश्रितानां वा विहारो भवति तान् दर्शयति[भा.६९१]जिनकप्पिओ गीयत्थो, परिहारविसुद्धिओ वि गीयत्थो ।
गीयत्थे इड्विदुर्ग, सेसा गीयत्थनीसाए । 'F फाजिलकल्पिको नियमाद गीतार्थ, परिहारविशुद्धिकः अपिशब्दात्प्रतिमाप्रतिपन्नको यथालन्दकत्यिकश्यावश्यंतयागीतार्थ, जघन्यतोऽप्यधीतनवमपूर्वान्तर्गताचारनामकतृतीयवस्तुकत्वादेषामिक्ति तथा गम्छे' मीतार्थविषयमृद्धिमा आचार्योपाध्याययोकिं द्रष्टव्यम्, सूत्रे मतुलोपः प्राकृतत्वात आचार्यउपाध्यायो वा नियमाोगितार्थ इत्यर्थः । एषां सर्वेषामपि स्वातन्त्रयेण विहारोविज्ञेयः शेषाः सर्वेऽपिसांधका लीलार्यनिश्श्या' आचार्योपाध्यायलक्षणगीतार्थपारतन्त्रमाविहरन्ति ।। इदमेव पञ्चाई भावयति-, माइ९) आयरिय गणी इडी, सेसा गाला विहोंति सनीसा ।
मच्छगय-निग्गया चा, याणनिउत्ताऽनिउत्तावा।। कृ'आचार्य सूरि मणी' उपाध्याया एतीयतः 'ऋद्धिमन्तौ सातिशयज्ञानादिऋद्धिसव्यन्नौ, अतिशायनेऽत्र मत्वर्थीयः, यथा रूपवती कन्येत्त्यादौ, अते शेषा साधबोगीतार्था अपितन्निश्रया विहरन्ति।अथ के ते शेषा? इत्याहगच्छगता गच्छनिर्गसाचा जत्रमच्छगता गच्छमध्यवर्तिनः, गच्छनिर्गताः “असिवे ओमोअरिए' इत्यादिभि कास्परेकाकीभूताः; अथवा ‘स्थाननियुक्ताः स्थानावियुक्तावास्थाने-पदे नियुक्ता। व्यापारिताः स्थानानियुक्ताः, सामान्यसाधव इत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org