________________
पीठिका - [भा. ६७८]
१७७
कोसो उ.अतिपओ, अचक्किमाईचउणहं पिः।। वृ-'द्वौ चरमौ' सागारक साधर्मिकौ तयोरवंजवन्यः क्षेत्रावग्रहोमगरादौ केनचिद्राज्ञा निरुद्ध बाहिरिकावास्तव्यजनैरभ्यन्तरतः प्रविशभि शय्यातरगृहं साधर्मिकोपाश्रयो वा यदा प्रेर्यते तदा या काचित् तेषामनुज्ञा; यथा-एतावति प्रदेशेयुष्माभिस्थातव्यम् एतावत्य स्माभिरिति स जघन्यः क्षेत्रावग्रहः । उत्कृष्टः पुनरवग्रहः अनियतः, कस्याप्यल्पीयान् कस्यापि भूयानिति भावः केषाम् ? इत्याह-अचक्रयादीनां चतुर्णामपि, यश्चक्रीन भवति किन्तु सामान्यपार्थिवः स नञः पर्युदासप्रतिषेधतया तत्सद्दशाहकत्वोन्दचक्री भण्यते, आदिशब्दाद् गृहपत्यादयो गृह्यन्ते।। अथ सागारिकावग्रहस्य विशेषत्त उपयोगित्वाद् विधिमाह[भा.६७९] अणुनाए वि सव्वामी, उग्गहे घरसामिणा।
लहा विसीमं छिंदंति, साहू तप्पियकारिपो॥..... वृ-'गृहस्वामिनो शय्यातरेप भाजनथावन कायिक्यादिव्युत्सर्जन-स्वाध्यायध्यानादिकं यत्र यत्र भवतां रोचते तत्र तत्र कुरुत' इत्येवं यद्यपि सर्वोऽप्यवग्रहोऽनुज्ञानस्तथापि साधवः तस्य-सागारिकस्य प्रियकारिणः समाधिविधित्सवः सीमां' मर्यादां छिन्दन्ति' निर्धारयन्ति, व्यवस्था स्थापयन्तीत्यर्थःमा तामेव सीमामभिधत्ते[भा.६८०]झाणट्ठया भायणधोवणाई, दोण्हऽट्ठया अच्छणहेउगंध।
मिउग्गह.चेव अहिठ्ठयंते; मा सो व अम्रो व करेज म@ वृध्यानार्थं भाजलधावनाधर्थं द्वयोः-उच्चार-प्रश्रवणयोराव "अच्छणति उपविश्यावस्थालंतद्धेतुकं च-तन्निमित्तकं मितावग्रहमेव परिमितमेवावग्रहमधितिष्ठन्ति। किमुक्तं भवति? साध्वो व्यवस्था स्थापयन्ति शय्यासरमामन्त्रय ब्रुवते श्रावक ! वयमियति प्रदेशे ध्यानमध्यासिष्यामहेनेतः परम्, अत्र भाजन्नानि धाविष्यामोनान्यत्र, यदि नामग्लानादेरात्रावुचारसम्भवो भवेत् ततोऽत्र परिष्ठापयिष्यते, अत्र पुनः कायिकी व्युत्सृजिष्यते, इह पुनः साधवो भाजनरञ्जनादिकंकुर्वन्तः कियतीमपि वेलामासिष्यन्ते, एवंव्यवस्थाप्य मितमेवावग्रहमधितिष्ठन्ति। कुतः? इत्याह-मा ‘स वा लागारिकः 'अन्यो वा' तदीयो वयस्य-स्वजनादि सबाल वृद्धाकुलेन गच्छेनातिप्राचुर्येणाऽऽक्रान्ते कायिक्यादिना वाविनाशितेऽवग्रहे 'मन्युम्' अप्रीतिकं कुर्यात् । अपिच तथा साधुभिरप्रमत्तैस्तत्र स्थातव्यं यता शय्यातरश्चिन्तयेत्-अहो! निभृतस्वभावा अमी मुनयः, यदेतावन्तोऽपि सन्तः स्वसमयोदितमाचारमाचरन्तोऽपि परस्परं विकथादिकमकुर्वन्तो निव्यापाराइव लक्ष्यन्ते, तत्सर्वथा कृतार्थोऽस्यहममीषांभगवतांशय्यायाःप्रदानेन, तीर्णप्रायो मयाऽयमपारोऽपि संसारपारावार इति ।। प्ररूपितः क्षेत्रावग्रहः । सम्प्रति द्रव्यावग्रहमाह: [भा.६८१] चेयणमचित्त मीसग दव्या खलु उग्गहेसु एएसु। ... ..
जो जेन परिग्गहिओ, सो दव्वे उग्गही होइ ।। ..... वृ-'एतेषु' देवेन्द्राधवग्रहेषुयानि चेतनानि स्त्र-पुरुषादीनि अचित्तानि वस्त्र-पात्रादीनि 'मिश्राणि' सभाण्डोपकरणस्त्र-पुरुषादीनि यानि द्वयाणि सः 'द्रव्ये' द्रव्यविषयोऽवग्रहः । कथम्भूतः ? इत्याह-यो येन शक्रादिना परिगृहीतः स तस्य सम्बन्धी द्रव्यावग्रहः । किमुक्तं | 18| 12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org