________________
१०७
पीठिका- [भा. ४२५]] [भा.४२५] मनुय-तिरिएसु लहुगा, चउरो गुरुगा य दित्ततिरिएसु।
तिरियनपुंसित्थीसुय, मनुयत्थि-नपुंसगे गुरुगा ।। वृ-मनुष्याणांशौचवादिनांपुरुषाणांतिरश्चांचपुरुषाणामहप्तानामापातेगाथायां सप्तमी षष्ठ्यर्थे संज्ञां व्युत्सृजतः प्रायश्चित्तं चत्वारो लघुकाः । “गुरुगा य दित्ततिरिएसु" इति ध्यानां तिरश्चामापाते चत्वारो गुरुकाः । तथा 'तिर्यङ्नपुंसक-स्त्रीषु' तिर्यग्योनीनां नपुंसक-स्त्रीणां मानामापाते “मणुस्सत्थी (मनुयस्थि) नपुंसगे" इतिमनुष्याणां स्त्री-नपुंसकानांशौचवादिनामापाते प्रत्येकं प्रायश्चित्तं चत्वारो गुरुकाः । तथा 'तिर्यङनपुंसक-स्त्रषु' तिर्यग्योनीनां नपुंसक-स्त्रीणां सानामापाते “मनुस्सत्थी (मनुयत्थि) नपुंसगे" इति मनुष्याणांस्त्री-नपुंसकानांशौचवादिनामापाते प्रत्येकं प्रायश्चित्तं चत्वारो गुरुकाः॥ [भा.४२६] मनुय-तिरियपुंसेसुं, दोसु वि लहुगा तवेण कालेण ।
कालगुरू तवगुरुगा, दोहि गुरू अद्धोकंती वा ।। वृ-मनुष्याणामशौचवादिनांपुरुषाणांतिरश्चामद्दप्तानांपुरुषाणामापातेद्वयानामपिपृथक् पृथक् प्रायश्चित्तं चत्वारो लघुकास्तपसा कालेन च लघवः । मनुष्यस्त्री-नपुंसकानामशौचवादिनामापातेचत्वारोगुरुकाःद्वाभ्यांगुरुकाः, तद्यथा-कालगुरुकास्तपोगुरुकाः।अर्धपक्रान्तिर्वा द्रष्टव्या । सा चैवम्-तिरश्चां हप्तानां पुरुषाणामापाते मनुष्याणां गृहिणां पाषण्डिनां वा पुरुषाणामशौवादिनामापाते चत्वारो लघुकाः कालगुरुकाः, तिर्यकस्त्र-नपुंसकानमध्प्तानामजुगुप्सितानामापाते कालगुरुकाः चत्वारो लघुकाः, तेषामेव तिर्यकस्त्री-नपुंसकानां सानां जुगुप्सितानां चापाते चत्वारो लघुकास्तपोगुरवः, मनुष्यस्त्री-नपुंसकानामशौचवादिनामपि त एव तपोगुरवश्चत्वारो लघुकाः ॥ इयमेकेषामाचार्याणां मतेनार्धावक्रान्तिरुपदर्शिता । सम्प्रति भाष्यकारोऽन्यथाऽर्द्धावक्रान्तिमाह[भा.४२७] पागय कोडुंबिय दंडिए य अस्सोय-सोयवादीसु।
चउगुरुगा जमलपया, अहवा चउछच्च गुरु-लहुगा। वृ-प्राकृतेकौटुम्बिके दण्डिनिच प्रत्येकमशौचवादिनिशौचवादिनिचा‘वक्रान्तिरवसेया। सा चैवम्-प्राकृतानामशौचवादिनां पुरुषाणामापाते चत्वारो लघुकास्तपसा कालेन च लघवः, तेषामेव शौचवादिनां प्राकृतपुरुषाणामापाते त एव चत्वारो लघवः कालगुरुकाः; कौटुम्बिकानामशौचवादिनां पुरुषाणामापाते कालगुरुकाश्चत्वारो लघवः, तेषामेव कौटुम्बिकपुरुषाणांशौचवादिनामापातेचत्वारोलघवस्तपोगुरुकाः; दण्डिकपुरुषाणामशौचवादिनामापाते तपोगुरुकाश्चतुर्लघवः, तेषामेव शौचवादिनामापाते चतुर्लघवो द्वाभ्यां गुरुकास्तपसा कालेन च ।उक्तश्च
पागइयऽसोयवादी, पुरिसाणं लहुग दोहि वी लहुगा।
तेचेव य कालगुरू, तेसिं चिय सोयवादीणं ॥ . ते च्चिय लहु कालगुरू, कोडुंबीणं असोयवादीणं ।
तेसिं चिय ते चेव उ, तवगुरुगा सोयवादीणं ॥ दंडिय असोय ति च्चिय, सोयम्मि य दोहि गुरुग चउलहुगा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org