________________
पीठिका - [भा. १७२] धूया उक्किट्ठसरीरा । सा य उग्गसेननत्तुस्स धनदेवस्स वरिल्लिया । इओ य नारओ सगरचंदस्स कुमारस्स सगासंआगओ।अब्भुट्ठिओ। उवविढं समाणंपुच्छइ किंचि भयवं! अच्छेरयं दिटुं ?। आमं दिढं। कहिं ? । इहेव बारवईए नयरीए कमलामेला नामांदारिया। खशअशइ दिन्निया?। आमं । कस्स? । उग्गसेन नत्तुस्स धणदेवस्स । तओ सो भणइ-कहं मम ताए समं संजोगो होजा? । 'नयाणामु' त्ति भणित्ता गओ। सोय सागरचंदोतं सोउंन विआसणे न विसयणे धिई लहइ।तं दारियंफलए पासंतो नामंच गिण्हंतो अच्छइ । नारओ वि कमलामेलाए अंतियं गओ। ताएपुच्छिओ किंचि अच्छेरयं दिटुं? । नारओभणइ-दुवेदिट्ठाणि, रूवेन सागरचंदो, विरूवत्तणेन घनदेवो । तओ सागरचंदे मुच्छियाधनदेवे विरत्ता । नारएण आसासिया । तेन गंतुंसागरचंदस्स आइक्खियं, जहा 'इच्छइ'त्ति । ततो य सागरचंदस्स माया अन्ने य कुमारा अद्दन्ना-मरति नूनं सागरचंदो। संबो आगओ जाव पिच्छइ सागरचंदं विलवमाणं । ताहे अनेन पच्छओ धाइऊण अच्छीणि दोहि वि हत्थेहिं च्छाइयाणिं । सागरचंदेण भणियं-कमलामेले! । संबेण भणियं-नाहं कमालमेला, कमलामेलो ह। सागरचंदेण भणियं-आमं, तुमचेव कमलामेलं दारियं मेलेहिसि । ताहे तेहिं कुमारेहिं संबो भणिओ-कमलामेलं मेलेहि सागरचंदस्स । न मन्नइ । तओ मजं पाएऊण अब्भुवगच्छाविओ । तओ विगयमओ चिंतेइ-अहो! मए आलो अब्भुवगओ, किं सक्का इदानिं निव्वहिउं?-ति पजुन्नं पन्नत्तिं विजं मग्गइ । तेन दिन्ना। तओ जम्मि दिवसे धनदेवस्स विवाहो तम्मिदिवसे विज्ञाए पडिरूवं विउव्विऊणं कमलामेलाअवहरिया रेवएउजाणेनीया।संबप्पमुहा कुमारा उज्जाणं गंतुं नारयस्स रहस्सं भिंदित्ता कमलामेलं सागरचंदं परिणावित्ता तत्थ किडंता अच्छंति । विजापडिरूवगं पि विवाहे वट्टमाणे अट्टहासं काऊणं उप्पइयं । तओ जाओ खोभो । न नजइ 'केन इ हारिय?"ति।
नारओ पुच्छिओ भणइ-दिट्ठा रेवइए उजाणे केन विविजाहरेणअवहरिया। तओसबलवाहणो नारायणो निग्गओ। संबो विज्जाहररूवं काऊण जुज्झिउं संपलग्गो । सव्वे दसाराइणो पराइया । तओ नारायणेण सद्धिं लग्गो । तओ जाहे नेनं नायं 'रुट्ठो ताउत्ति तओ से चलनेसु पडिओ। कण्हेण अंबाडिओ।तओ संबेण भणियं-एसा अम्हेहिं गवक्खेण अप्पाणं मुयंती दिट्ठा। तओ कण्हेण उग्गसेनो अनुगमिओ । पच्छा इमाणि भोगे जमाणाणि विहरति । अन्नया भयवं अरिहनेमिसामी समोसरिओ । तओ सागरचंदो कमलामेला य सामिसगासे धम्मं सोऊण गहियानुव्वयाणि संवुत्ताणि ।तओ सागरचंदो अट्टमि-चउद्दसीसुंसुन्नघरे वा सुसाणे वाएगराइयं पडिमंठाइ । धनदेवेणंएयं नाऊणं तंबियाओ सुईओघडावियाओ। तओ सुन्नघरे पडिमंठियस्स वीससु वि अंगुलीनहेसु अक्कोडियाओ । तओ सम्ममहियासमाणो । वेयणाभिभूओ कालगतो देवो जाओ। ततो बिइयदिवसे गवेसिंतेहिं दिट्ठो । अक्कंदो जाओ। दिट्ठाओ सूईओ। गवसिंतेहिं तंबकुट्टगसगासे उवलद्धं-धनदेवेन कारावियाओ । रूसिया कुमारा धनदेवं मग्गंति । दुण्ह वि बलाणंजुद्धं संपलग्गं।तओ सागरचंदो देवोअंतरे ठाऊण उवसामेइ । पच्छा कमलामेला भयवओ सगासे पव्वइया।इत्तियंपसंगेण भणियं। इत्थसागरचंदस्सकमलामेलं संबंमन्नमाणस्सअननुयोगो, 'नाहं कमलामेल'त्ति भणिए अनुयोगो । एवं जो विवरीयं परूवेइ तस्स अननुयोगो, जहाभावं [18|4
For Private & Personal. Use Only
Jain Education International
www.jainelibrary.org