________________
२४२
बृहत्कल्प-छेदसूत्रम् -१-१/१ भवनपति-ज्योतिष्कपरिगृहीतंमध्यमम्, वैमानिकपरिगृहीतमुत्कृष्टम्। तत्रजघन्यपरिगृहीतंप्रलम्ब गृह्णाति चत्वारो लघवः, मध्यमपरिगृहीतं गृह्णाति चत्वारो गुरवः, उत्कृष्टपरिगृहीतं गृह्णाति षड लघवः । अथवा त्रिवपि जघन्य-मध्यमोत्कृष्टेषु षड् लघव एव प्रायश्चित्तम्, केवलं तपः-कालविशेषितम्-जघन्ये तपोलघु कालगुरुकम्, मध्यमे काललघु तपोगुरुकम्, 'अन्त्ये च' उत्कृष्टे द्वाभ्यामपि गुरुकं कर्तव्यमिति त्रिविधदिव्यविषयं प्रायश्चित्तम् । गतं देवपरिगृहीतम् ।
अथ मनुष्यपरिगृहीतमाह[भा.८९३] सम्मेतर सम्म दुहा, सम्मे लिंगि लहु गुरुओ गिहिएसुं।
मिच्छा लिंगि गिही वा, पागय-लिंगीसुचउलहुगा ।। वृ-मनुष्यपरिगृहीतं द्विधा-सम्यग्दृष्टिपरिगृहीतं "इयर" त्ति थ्याष्टिपरिगृहीतं च । तत्र यत्सम्यष्टिपरिगृतं तद्विधा-पार्श्वस्थादिलिङ्गस्थपरिगृहीतंगृहस्थपरिगृहीतंचालिङ्गस्थपरिगृहीते मासलघु, गृहिभिः सम्यग्दृष्टिभिः परिगृहीते मासगुरु । यत्पुनर्मिथ्याष्टिपरिगृहीतं तद् द्विविधम्"लिंगि" त्ति अन्यपाषण्डिपरिगृहीतं गृहस्थपरिगृहीतं च । तत्र गृहस्थपरिगृहीतं त्रिधाप्राकृतपरिगृहीतं कौटुम्बिकपरिगृहीतं दण्डिकपरिगृहीतंच। तत्र प्राकृतपरिगृहीते लिङ्गिपरिगृहीते च चतुर्लघुकाः।।
[भा.८९४/9] गुरुगा पुन कोडुंबे, छल्लहुगा होति दंडियारामे ।
वृ-कौटुम्बिकपरिगृहीते पुनश्चत्वारो गुरुकाः । दण्डिकारामे' दण्डिकपरिगृहीते उद्याने षड् लघुकाः । गतं मनुष्यपरिगृहीतम् । अथ तिर्यक्परिगृहीतं भाव्यते
- [भा.८९४/२]तिरिया यदुट्ठ-ऽदुट्ठा, दुढे गुरुगाइरे(गेयरे) लहुगा ॥
वृ-तिर्यञ्चश्चद्विविधाः-दुष्टाअदुष्टाश्चादुष्टाः हस्ति-शुनकादयः, अदुष्टा रोझ-हरिणादयः। दुष्टतिर्यक्परिगृहीते चतुर्गुरुकाः, 'इतरैः' अदुष्टैः परिगृहीतेचतुर्लघुकाः ।।गतंतिर्यक्परिगृहीतम्। अथ यदुक्त “परिगहिए अनुग्गहं कोइ" त्ति तदेतद् भावयति[भा.८९५] भद्देतर सुर-मनुया, भद्दो धिप्पंति दगुणं भणइ ।
अन्ने वि साहु! गिण्हसु, पंतो छण्हेगयर कुजा ।। वृ-यस्य सुरस्य मनुजस्य वा परिग्रहे स आरामो वर्तते स भद्रो वा भवेत् 'इतरो वा' प्रान्तः।तत्रभद्रः प्रलम्बं गृह्यमाणंष्ट्वातंसाधुंभणति-साधुत्वयाकृतम्, तारिता वयंसंसारसागरात्, अन्यान्यपि हे साधो ! पर्याप्तानि गृहाण इत्यादि । प्रान्तः पुनः षन्नां प्रकाराणामेकतरं कुर्यात् ।। अथ क एतेषट् प्रकाराः ? उच्यते[भा.८९६] पडिसेहणा खरंटण, उवलभ पंतावणा य उवहिम्मि।
गिण्हण-कड्डण-ववहार-पच्छकडुड्डाह-निव्विसए। वृ-प्रतिषेधनं प्रतिषेधना-निवारणेत्यर्थः १ 'खरण्टना' खर-परुषवचनैर्निर्भर्त्सना २ 'उपालम्भः' सपिपासवचनैः शिक्षा २ 'प्रान्तापना' यष्टि-मुष्ट्यादिभिस्ताडना ४ "उवहिम्मि"त्ति उपधिहरणम् ५ इति पञ्च भेदाः, ग्रहणाकर्षणव्यवहारपश्चात्कृतोड्डाहनिर्विषय इत्येक एव षष्ठो भेदः ६इति सङ्ग्रहगाथासमासार्थ ॥अथैनामेव विवरीषुराह[भा.८९७] जंगहियं तं गहि, बिइयं मा गिण्ह हरइ वा गहियं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org