________________
उद्देशक : १, मूलं -६, [भा. २००४ ]
होउत्ति भणिय गुरुगा, इणमन्ना आवई बिइया ।।
वृ- अथवा स ग्लानो भणेत्-मां 'छर्दयित्वा' परित्यज्य यूयं गच्छत । एवमुक्ते यदि कोऽपि साधुः ‘भवत्वेवम्' इति भणति तदा तस्य चत्वारो गुरुकाः । 'इयं' वक्ष्यमाणलक्षणा प्रकारान्तरेण 'अन्या' द्वितीया आपदुच्यते ॥ तामेवाह[भा. २००५ ]
५०३
पच्चंतमिलक्खेसुं, बोहियतेणेसु वा वि पडिएसु । जनवय-देसविनासे, नगरविनासे य धोरम्मि ॥
[भा. २००६ ] बंधुजनविप्पओगे, अमायपुत्ते वि वट्टमाणम्मि । तह वि गिलाण सुविहिया, वच्चंति वहंतगा साहू ॥
वृ-प्रत्यन्ताः-प्रत्यन्तदेशवासिनो ये म्लेच्छास्तेषु तथा बोधिकस्तेना नाम-ये मानुषाणि हरन्ति तेषु वा पतितेषु सत्सु यो जनपदस्य मगधादेः देशस्य वा तदेकदेशभूतस्य विनाशः विध्वंसस्तस्मिन्, तथा नगरविनाशे च 'घोरे' रौद्रे उपस्थिते, बन्धुजनानां स्वज्ञातिलोकोनां मरणभयातिरेकात् पलायमानानां यः परस्परं विप्रयोगस्तस्मिन्, कथम्भूते ?
'अमातापुत्रे' स्वस्वजीवितरक्षणा- क्षणिकतया यत्र माता पुत्रं न स्मरति पुत्रोऽपि मातरं न स्मरति तदमातापुत्रम् “मयूरव्यंसकेत्यादयः" इति समासः तस्मिन्नपि वर्त्तमाने ये 'सुविहिताः' शोभनविहितानुष्ठानास्ते तथापि ग्लानं वहन्तो व्रजन्ति न पुनः परित्यजन्ति ॥
ततोऽसौ ग्लानः प्राह[भा. २००७]
कथम् ? इत्याह
[ भा. २००९ ]
तारेह ताव मंते!, अप्पाणं किं मएल्लयं वहह । गालंबनदोसेण मा हु सव्वे विनस्सिहिह ।।
वृ- तारयत तावद् भदन्त ! यूयमात्मानमस्मादपारादापत्पारावारात्, किं मां मृतमिव मृतम्अद्यश्वीनमृत्युसम्भवतया शबप्रायं वहत ? । अपि च 'एकालम्बनदोषेण' मदीयमेव यदेकमालम्बनं तदेव बहूनां विनाशकारणतया दोषस्तेन मा यूयं सर्वे विनङ्घ्यथ ॥
[भा. २००८] एवं च भणियमेत्ते, आयरिया नाण- चरणसंपन्ना । अचबलमणलिय हितयं, संताणकरिं वइमुदासी ॥
वृ- एवं च ग्लानेन भणितमात्रे सति आचार्या 'ज्ञान चरणस्पन्नाः' संविग्नगीतार्था इति भावः ‘अचपलाम्’ अत्रितां त्वराकारमस्य मरणभयस्याभावात् 'अनलीकां' सत्यां सद्भावसारत्वात् 'हिताम्' अनुकूलां परिणामसुन्दरत्वात् 'सन्त्राणकरी' आर्त्तजनपरित्राणकारिणीं वाचमुदाहृत
वन्तः ॥
सव्वजगज्जीवहियं, साहं न जहामो एस धम्मो णे।
जति जहामो साहु, जीवियमित्तेण किं अम्हं ।।
वृ- सर्वस्मिन् जगति ये जीवाः- त्रस-स्थावरभेदभिन्नास्तेषामभयदायकतया हितं सर्वजगज्जीवहितं साधुं ‘न प्रजहिमः' न परित्यजामः, एषोऽस्माकं 'धर्म' समाचारः । यदि च साधुं प्रजहीमस्ततः किमस्माकं 'जीवितमात्रेण' सदाचारजीवितविकलेन बहिप्राणधारणमात्रेण प्रयोजनम् ? न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org