Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600127/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ __ श्रेष्ठि-देवचन्द्र लालभाई-जैन-पुस्तकोडारे ग्रन्थाङ्कः ७२ । जगद्गुरुश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयविरचितो विचाररत्नाकरः। संशोधका:-ज्योतिःशास्त्रविशारद-प्राचार्यवर्यश्रीमद्विजयदानसूरीश्वराः। मुद्रणकारिका-श्रेष्ठि देवचन्द्र लालभाई जैन पुस्तकोद्धार संस्था । प्रसिद्धिकारक:-जीवनचन्द्र साकरचन्द्र जह्वेरी, अस्याः कार्यवाहकः। इदं पुस्तकं मोहमय्यां जीवनचन्द्र साकरचन्द्र झवेरी इत्यनेन भावनगरे 'आनंद' मुद्रणालये गुलाबचन्द लल्लूभाई द्वारा मुद्रापयित्वा प्रकाशितम् । वीर संवत् २४६३. विक्रम संवत् १९८३. सन १९२७. [प्रति १०००] वेतन रु.३-०-० [Rs. 3-0-0] Jain Education Interational Page #2 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #3 -------------------------------------------------------------------------- ________________ ALONSOLASALANAN DAN SAWASA W Shreshthi Devchand Lalbhai Jain Pustakoddhár Series No. 72. VICHÂRA RATNÂKARA, By Shree Keerttivijaya Upadhyaya A. D. 1927. Prica Rupees Thres. For Private Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ (अस्या पुनर्मुद्रयायाः सर्वेधिकारा एव महागार कार्यवाह कारणामायताः स्थापिताः ) Jain Education Ional [ All Rights Reserved by the Trustees of the Fund. ] +6 From Page No. 1 to Page No. 68 Printed at Manoranjan Press, Girgam, Bombay and from Page No. 69 to all Printed by Gulabchand Lallubhai Shah at the Anand' Press, Station Road, Bhavnagar. and published by Jivanchand Sakerehand Javeri, on behalf of Sheth Devchand Lalbhai Jain Pustakoddhar Fund. No. 114-116 Javeri Bajar Bombay. 19 Page #5 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #6 -------------------------------------------------------------------------- ________________ श्रेष्ठी देवचन्द लालभाई जह्वेरी. । जन्म १९०९ वैक्रमाबदे कार्तिक शुक्लैकादश्यां, सूर्यपूरे. निर्याणम् १९६२ वैक्रमाब्दे पौषकृष्णतृतीया याम् , मुम्बय्याम्. The Late Sheth Devchand Lalbhai Javeri. Born 185 3 A.D. Surat, Died 13th January 1906 A. D. Bombay. 9-24.-Copies 5000. Page #7 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचंद्रलालभाई-जैनपुस्तकोद्धार-ग्रन्थांके--- विचाररत्नाकरस्योपोद्घातः । ऐं नमः । पारमेश्वर्यप्रवचने महर्षिभिः श्रुतसागरादनेके ग्रन्थरत्नाः समुध्धृताः सन्ति । तत्रायमध्येकोऽतिगहनो विपुलतरङ्गलोलश्च नानाविधविषयविचाररत्नपरिपूर्णो विचाररत्नाकराभिधानश्चिराजयति । अस्य ग्रन्थस्य के विधातारः कदा च संजाताः इति जिज्ञासायामकब्बरभूपतिप्रतिबोधकश्रीमद्विजयहीरसूरीश्वरपादैर्न कोऽप्यज्ञो भविष्यति, तेषां शिष्यरत्नैः सुगृहीतनामधेयैर्महामहोपाध्यायश्रीमकीर्तिविजयगणिमिनिमितोऽयं ग्रन्थः । तेषां समयस्तु सुप्रसिद्ध एव । ग्रन्थरचना तु श्रीमद्विजयहीरसूरीशपट्टप्रभावकश्रीमद्विजयसेनसूरीशपट्टालङ्कारश्रीमद्विजयतिलकसूरींद्रपट्टप्रतिष्ठित-श्रीमद्विजयानन्दसूरिशेखराणां साम्राज्ये नवत्यधिकषोडशशताब्दे समभवत् , तेषामेव सूरीश्वराणामादेशादयं प्रन्थः श्रुतसागरात् समुध्धृतः। उपाध्यायदेवविजयगणिभिः संशोधितो लोकप्रकाशाद्यनेकपन्थनिर्मातप्रस्तुतग्रन्थकृच्छिष्यरत्नवाचकवरविनयविजयगणिभिश्च संशोधितः प्रथमादर्शः लिखितश्च । तदुक्तम् तदनुमनुजमान्योऽनन्यसामान्यभाग्य-त्रिभुवनगुरुपट्टे सूरिशको बभूव । विजयिविजयसेनः फेनपिण्डावदातः, प्रसृमरवरकीर्तिम॒र्तिमान पुण्यराशिः ॥ १८ ॥ येनात्युन्मदवादिवृन्दहृदयक्ष्मापीठजन्मा महान् , गर्वक्षोणिरुहः क्षणादपि तथा निर्मूलमुन्मूलितः ।। भूपाकब्बरसंसदि स्ववचनैयुक्तिप्रथापेशलै-उद्यद्वन्धुरसिन्धुरोध्धुरकरैरम्भोजमाला यथा ॥ १६ ॥ Jain Education Intern For Private 8 Personal Use Only Haljainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ उपोद्घातः विचाररत्नाकर तत्पट्टाभ्रमुकान्तसुन्दरशिरःशृङ्गारवास्तोष्पतिः । षट्तर्कोदधिमन्दरः स्मरजयी चारित्रचूडामणिः॥ चञ्चच्चन्द्रकुलाब्धिचन्द्रसदृशश्चन्द्रोज्ज्वलश्रीयशाः । स श्रीमान विजयप्रयुक्ततिलकः सूरीश्वरः सोऽभवत् ।। २० ।। यः श्रीसूरिवरः समत्वमदधद्धाजिष्णुना जिष्णुना । लक्ष्मीदक्षकटाक्षपात्रमतनुप्रद्युम्नसम्पादकः ।। दधे येन जिनाधिराजवचनश्रेणीधरित्री ध्रुवम् । दर्पान्धोरगघोरसागरजलैरालाव्यमाना बलात् ॥ २१ ॥ तत्पट्टाधिपतिः क्षितीशततिभिः स्तुत्यक्रमाम्भोरुहः । सूरिश्रेणिशिरोमणिः स विजयानन्दः क्षमाभृद्विभुः ॥ स्वच्छश्रीस्तपगच्छराज्यमखिलं शास्ति प्रशस्ताभिध-स्तीर्थाधीशपदारविन्दविलसद्भक्तिर्विमुक्तिप्रियः ॥ २२ ॥ आजन्माऽपि रजःप्रसङ्गरहिते रत्नप्रदीपोज्ज्वले, विश्वामोदिसुवासने श्रुतधने चातुर्यचंद्रोदये । यच्चेतःसदने निरस्तमदने स्वाध्यायदौवारिके, श्रीधर्मः क्षितिपः क्षमादिगृहिणीवगैः सह क्रीडति ॥ २३ ।। यत्कीाडुतमेतदद्य विहितं शुभ्रं सृजन्त्या जगत् , कृष्णश्वेतरुचिः श्रितः श्रियमियं प्रोवाच शङ्काकुला । कस्त्वं तद्दयितो न सोऽसिततनुर्नूनं स एव प्रिये, दम्पत्योरितरेतरं सशपथं क्लृप्तः कलिनैकशः ॥ २४ ॥ कंठे सारखती हृदि कृपानीतिक्षमाशुद्धयो, वक्त्राब्जे मुखवस्त्रिका सुभगता काये करे पुस्तिका । भूपालप्रणतिः पदे दिशि दिशि श्लाघाऽभितः सम्पदः, इत्थं भूरिवधूवृतोऽपि विदितो यो ब्रह्मचारीश्वरः ।। २५ ॥ लक्ष्मीमीश्वरतां च यः परिचितामुत्सृज्य बाल्यादपि, श्रामण्यं श्रितवानगण्यगुणभृत्पुण्यप्रवीणाशयः । तत्रौज्झन्नपरान्तिकं तदितरा त्वक्षणापि नाङ्गीकृता-ऽप्येतत्पादपवित्रगेहिसदने तिष्टत्यहो रागिता ।। २६ ॥ Jain Education Int2.18 For Private & Personel Use Only a w.jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ Jain Education Inte शीलं यस्य परे स्तुवन्ति मतिनोऽप्यन्तर्मनोऽभीष्टदं कालेऽस्मिन्नपि जाग्रदुग्रमहिमा यद्गोत्रमन्त्रोद्भुतः । निःशेषागमवारिधेरपि सुखं दत्तावकाशे हृदि, स्थातुं न प्रभुरङ्गजश्विरमिदं यस्य त्रयं चित्रकृत् ॥ एतेषामादेशात् समुच्चितः प्रवचनादयं ग्रन्थः । श्रीहीरविजयगणपतिशिशुपाठककीर्त्तिर्विजयेन ॥ २८ ॥ संशोधितश्च सुविहितचूडामणिरामविजयबुधशिष्यैः । श्रीदेवविजयवाचक - वृषभैः कोविदकुलोतंसैः ॥ २६ ॥ किञ्चात्र लेखनशोधनविषये यत्नं चकार मच्छिष्यः । विनयविजयाभिधानः प्रथमादर्श च स लिलेख ॥ ३० ॥ अस्मिन् विचाररत्नाकरे आचाराङ्गाद्येकादशाङ्गात्मक विचारतरङ्ग संकुलो ऽपूर्वः पूर्वतटो वर्तते । औपपातिकादिद्वादशोपाङ्गनन्द्यनुयोगद्वाररूपशास्त्रविचारवीचिबहुलः कतिपयसूत्रमतान्तरावर्त्तयुत आवश्यकदशवैकालिकोत्तराध्ययनौघनियुक्त्यादिसूत्रसन्दर्भरूपकलिकाकलितञ्चालन्धमध्यो मध्यभागो वर्तते । निशीथ महानिशीथदशाश्रुतस्कन्धबृहत्कल्पव्यवहारपञ्चकल्पना मकच्छेदसूत्राना - भाशयस्फटिकस्फीतोऽपश्चिमपश्चिमतटो वर्तते । किं बहुना प्रकीर्णकप्रकरणादिविचारात्मजलतरङ्गध्वनितो यथाऽयं दर्शनेन नेत्रमधुरो निदर्शनेन मनोवेधकस्तथा श्रवणेनापि निरन्तरं कर्णपेशलसंगीतदायको वेलावारिधिः श्रुतरत्नाकरैकोपासनारसिकत्वेनेतस्ततो भ्राम्यमाणानां वेलार्थिनां परमार्थपूरकः केवलनिधानसंवाहको भविष्यतीत्यत्र नास्ति संशयलेशोऽपि । अस्मिन्प्रन्थे - " गणस्तव कोटिकः स्थानीयं कुलं वैराख्या शाखा, अमुकाभिधान आचार्य उपाध्यायश्च । साध्याः प्रवर्त्तिनी तृतीयोद्देशष्टव्या " इत्येवं रूपादग्बन्धउक्तः, न प्रवर्त्तकाभिधानं नापि श्रावकश्राविकयोरिति । तथा-: अजातश्मश्रुणः शिष्यादेराचारप्रकल्पाध्ययनं पाठयितुं न कल्पते " " यो वस्त्रस्यैकं थिग्गलं ददाति ददतं वा स्वादयति- अनुमोदयति तस्य दोषाः " इत्युत्सर्गः, कारणे तु त्रयाणामनुज्ञा परतः प्रायश्चित्तम् । Page #10 -------------------------------------------------------------------------- ________________ विचार- ॥२॥ एवं पाटितवस्त्रस्य ग्रन्थिदानेऽपि वक्तव्यम् | " द्वौ कल्पौ सौत्रिको एक और्णिको ग्राह्यः, वर्षाकालं विना और्णिक एकको न व्यापार्यों उपोदघातः | मध्ये सौखिको बहिरौर्णिक इति विधिपरिभोगः" जघन्यतोप्यधीताचारप्रकल्पस्यैव निश्रया विहर्त्तव्यम्” आचारप्रकल्पस्य-N निशीथज्ञस्य निश्रया विहर्त्तव्यं मुनिभिरित्यर्थः । " साधुनामुपकरणादिकं. गृहस्थैः वाहयितुं न कल्पते" " साधूनां प्रातिहारिकव्यापारणमनुचितं बहुदोषत्वात् " " साधूनां गृहस्थगृहे गतानामुपवेष्टुं न कल्पते निषिद्धत्वात् " अन्तकाले येन श्रावकेण संस्तारकवर्जे सर्व प्रत्याख्यातं तस्य दीक्षाग्रहणे न कापि क्षतिः, तदुक्तं-" अह जइ सुसावगो कोइ ॥ २॥ संथारगपवजं पडिवज्जइ तस्स जिणगिहाईसु । पञ्चज्जाविहि सव्वो कायव्यो नेव उवट्ठावणा ॥३॥" दंतधावनपुरस्सरं देवार्चनं कर्तय॑मुपवासपौरुष्यादिप्रत्याख्यानिनस्तु दन्तधावनादिकं विनापि शुद्धिरेव तपसो महाफलत्वात् । “स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिविक्रियोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम् । नापि चैत्ये स्वयमारोग्यम् , किन्तु सम्यक्स्वरूपमुक्त्वाऽर्चकादेः पार्थात् तद्योगाभावे सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमारोपयेत् , अन्यथा मुधाजनप्रशंसादिदोषः"। " देवगृहागतं नैवेद्याक्षतादिस्ववस्तुवत् सम्यग् रक्षणीयं सम्यग्मूल्यादियुक्त्या च विक्रेयम् न तु यथा तथा मोच्यम् , देवद्रव्यविनाशादिदोषापत्तेः" । " एवं देवद्रव्यवत् ज्ञानद्रव्यमपि श्रावकाणामकल्प्यम् । साधारणद्रव्यमपि संघदत्तमेव व्यापारयितुं कल्प्यते नान्यथा, संघेनापि सप्तक्षेत्रीकार्ये एवं व्यापार्यम् । न मार्गणादिभ्यो देयम्"। तथा ज्ञानसत्कं कद्लादिकं साध्वाधर्पितं श्राद्धेन स्वकार्ये न व्यापार्यम् , स्वपुस्तिका यामपि न स्थाप्यम् , समधिकनिष्क्रयं विना, साध्वादिसत्कमुखवत्रिकादेरपि व्यापारणं न युज्यते, गुरुद्रव्यत्वात् , गुरुसमर्पितस्थापनाचार्यजपमालादिग्रहणे तु व्यवहारो दृश्यते । " तथा देवज्ञानादेयं क्षणमपि न रक्षणीयम् , देवादिद्रव्योपभोगदोषप्रसङ्गात् अर्पणाशक्तेन तु प्रथममेव पक्षमासादि का॥२ Jain Education Interola For Private & Personel Use Only T w.jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ वधिः कार्या, अवधिमध्ये तूग्राहणिकां विनापि शीघ्रं देयमन्यथा देवद्रव्योपभोगदोषप्रसक्तिः, तद्रव्यचिन्तकैरुद्ग्राहणिकापि शीघ्रमभग्नतया स्वद्रव्यवद्देवद्रव्येऽपि कार्या" | " तथान्त्यावस्थायां पित्रादीनां यन्मान्यते तत्सावधानत्वे गुरुश्राद्धादिबहुसमक्षमेव वाच्यम्:यन्भवन्निमित्तमियहिनमध्ये इयद्वययिष्यामि तदनुमोदना भवद्भिः कार्या । तदपि सद्यः सर्वज्ञातं व्ययितव्यम् । स्वनाम्ना व्यये तु स्तैन्यादिदोषः" इत्यादयोऽनेके उपयोगिनो विषयाः प्रपञ्चिता इति । स्तम्भननगरे पूज्यपाद-प्राचार्य्यदेवश्रीमद्विजयदानसूरीश्वरसाम्राज्यवर्ती-अनुयोगाचार्य आषाढ कृष्णद्वितीयायां वीर संवत् २४५३ श्रीमत्प्रेमविजयगणिवरविनेयाणुर्जम्बृविजयः Jain Education Intalna For Private & Personel Use Only alww.jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥ ३ ॥ Jain Education Intel श्रेष्ठि देवचन्द्र लालभाई जैन पुस्तकोद्धारे-ग्रन्थांकः ७२. भारदर्शनम्. अयं मन्थोऽतीवाशुद्ध आसीत्, तस्य शुध्यर्थं प्रातः स्मरणीयमहामहोपाध्याय श्रीमद्वीरविजयानां ज्ञानकोषात् हस्तलिखिते द्वे प्रती मिलीते । ययोरेका नूतना, द्वितीया जीर्णा, द्वेऽप्यतीवाशुद्धेस्त: । अयं ग्रन्थः प्रायेण सर्वत्राशुद्धिमान्नेव दृष्टः । तादृशस्यापि शोधनेखण्डप्रतापयुक्तशासननायक श्रीमद्विजयकमलसूरीशानां सुविहितपट्टाकाशेऽज्ञानतमोध्वंसकनभोमणिभिः श्रीमद्विजयदानसूरीश्वरैः यत्परिश्रमः संसेवितस्तेनैवास्या सीमोपकारकस्य प्रन्थरत्नाकरस्य प्रकाशने समर्थकृता वयं, ततस्तेषां नामसंकीर्त्तनेनैव वयमस्माकं रसनां पावनी कूर्मः । तेषां प्रभावाच्चास्य प्रन्थस्याध्येतारः सकलरहस्यार्थसार्थसम्पादनसुखभाजना भवन्त्वित्यभिलषामो वयम् । दृष्टिदोषात् मुद्रकदोषाद्वा या अशुद्धयः संजाताः ताः धीमद्भिः कृपां कृत्वा संशोधनीयाः ॥ } मोहमयीपत्तने आषाढ कृष्ण पञ्चम्यां वीर संवत् २४५३. साकरचन्द्रात्मजो जीवनचन्द्रः आभार दर्शनम्, ॥ ३ ॥ w.jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ वि. र. १ Jain Education अर्हम्. ॥ श्रीपरमात्मने नमः ॥ श्रेष्ठि- देवचन्द्र लालभाई - जैनपुस्तकोद्धार - ग्रन्थाङ्के— श्रीकीर्त्तिविजयोपाध्यायविरचितः - श्रीविचाररत्नाकरः ॥ ॥ अथ प्रथमस्तरङ्गः ॥ स जयति जिनवीरः क्षीरपूराच्छ कीर्त्तिर्भवति भुवनमान्यो यत्प्रसत्तेर्नरोऽपि । अथ किमिव न शक्यं दिव्यशक्तेर्घटोऽपि श्रयति जननुतां यत्कामकुम्भप्रतिष्ठाम् ॥ १ ॥ | जीया सुर्जिन शासनोन तिकराः श्रीहीरसूरीश्वराः, सिद्धान्तोद्धयः समाश्रिततटा रत्नार्थिभिर्धीवरैः । शिष्टाभीष्टर साश्रया घनजना येभ्यो निपीतामृताः, गर्जन्तोऽप्यजडाशयाः प्रतिदिशं प्रीतिं समातन्वते ॥ २ ॥ | तेषामच्छस्वयशः परिमलपरिकलितसकलभुवनानाम् । हृदि गोत्रमन्त्रमित्रं निधाय कामितफलवदान्यम् ॥ ३ ॥ अङ्गोपाङ्गाद्या गमतद्विवृतिप्रकरणादिदृष्टानाम् । रचयामि विचाराणां निचयं ग्रन्थेऽत्र रुचिराणाम् ॥ ४ ॥ त्रिभिर्विशेषकम्. linelibrary.org Page #14 -------------------------------------------------------------------------- ________________ विचार० ॥ १ ॥ Jain Education 50% ये सिद्धान्तमयाशयाः कृतधियः संदृन्धशास्त्राश्च ये तेषामेष विशेषलेशलिखनायासोऽस्तु हासाय वै । अन्येषां तु मुदे भविष्यति जने हास्या न कृत्यासहा, किं क्रीडाशकटी करोति विकटीभावं शिशूनां मुदः ॥ ५ ॥ अत्र च यथाक्रममङ्गोपाङ्गाद्यागमप्रकरणविचारा उद्देशकादिक्रमेण लिख्यन्ते । तत्र च प्रथममाचाराङ्गविचारा-स्तत्राऽपि पूर्व ज्ञानाधिकारतया मंगलत्वेन जातिस्मृतिमान् कियतो भवाञ्जानातीति जिज्ञासया च तत्स्वरूपं लिख्यते " से जं पुण जाणेज्जा सहसम्मइयाए” इत्येतस्य निर्युक्तौ - " एत्थ य सहसम्मइयाए जं पयं तत्थ जाणणा होइ । ओहीमणपज्जवनाणकेवले जाइसरणे य ॥ ६४ ॥ एतद्वत्तिश्च - अत्र च 'सहसम्मइयाएत्ति' सूत्रे यत्पदं तत्र 'जाणणत्ति' ज्ञानमुपात्तं भवति 'मन ज्ञाने' मननं मतिरितिकृत्वा, तच्च किंभूतं? इति दर्शयति--अवधिमनः पर्यायकेवलजातिस्मरणरूपमिति । तत्रावधिज्ञानी संख्येयानसंख्येयांश्च भवाञ्जानाति । एवं मनः पर्याय- | | ज्ञान्यपि । केवलज्ञानी तु नियमतोऽनन्तान् । जातिस्मरणस्तु नियमतः संख्येयानिति । शेषं स्पष्टम् । इत्याचारांग - प्रथमश्रुतस्कन्धप्रथमाध्ययनप्रथमोद्देशकनिर्युक्तिगाथावृत्ती २३७ प्रतौ १४ पत्रे ॥ १ ॥ एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्तीति जिज्ञासया लिख्यते " जे बायरे विहाणा, पज्जन्ता तत्तिया अपजत्ता । सुहुमावि होंति दुविहा, अपजत्ता वेव पज्जन्त्ता ॥ ७९ ॥ " " जे बायरे इत्यादि' यानि बादरपृथ्वीकाये विधानानि भेदाः प्रतिपादिताः, तानि यावन्ति रत्नाकरः । H १ ॥ jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि। अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानाम् । यत एकपर्याप्तकाश्रयणासंख्यया अपर्याप्तका भवन्ति । सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव । किंत्वपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्रैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः। इत्याचारागप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोद्देशकनियुक्तिगाथावृत्तौ २३७ प्रतौ १९ पत्रे ॥२॥ पृथिव्युपमर्दैन तज्जीवानां यादृशी वेदना भवति तजिज्ञासया लिख्यते "पायच्छेयणभेयण जंघोरु तहेव अंगुवंगेसु । जह हुंति नरा दुहिया, पुढविकाए तहा जाण ॥ ९७॥” पायेत्यादि' यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखितास्तथा पृथिवीकायेऽपि वेदना जानीहि, यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति, तथापि तच्छेदनानुरूपा वेदनास्त्येवेति दर्शयितुमाह-"णत्थि य सि अंगमंगा, तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरेंति, केसिंचिस घायए पाणे ॥९८॥" पूर्वार्द्ध गतार्थम् । केषाश्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति । केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति।तथा हि भगवत्यां दृष्टान्त उपात्तो यथा-चतुरङ्ग(न्त)चक्रवर्त्तिनो गन्धपेषिका यौवनवर्तिनी बलवत्या मलकप्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपके कठिनशिलापुत्रकेण पिंष्यात्ततस्तेषां पृथिवीजीवानां कश्चित्सङ्घहितः। कश्चित्परितापितः । कश्चिद्यापादितः कश्चित्परं किल न तेन शिलापुत्रकेण स्पृष्टोऽपि।इत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोद्देशकनियुक्तिगाथावृत्ती २३७ प्रती २१ पत्रे ॥३॥ Jain Eduele emangga For Private & Personel Use Only Page #16 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः। त उदयनिस्सिया द्वन्द्रियादिजाकाराणां साधनागफलं च नान्या वत व्यवहारं हि केवलिनोऽपि सुतरां मन्यन्त इत्यर्थगर्भितो जलविचारो लिख्यते “संति पाणा उदयनिस्सिया जीवा अणेगे, इह च खलु भो अणगाराणां उदयजीवा वियाहिया” इत्येतस्य वृत्ती-शाक्यादयस्तूदकाश्रितानेव दीन्द्रियादिजीवानिच्छन्ति नोदकमित्येतदेव दर्शयति-खलुशब्दोऽवधारणे। इहैव ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटकेऽनगाराणां साधूनामुदकरूपा जीवाः। चशब्दात्तदाश्रिताश्च पूतरकच्छेदनकलोद्दनकभ्रमरकमत्स्यायो जीवा व्याख्याताः। अवधारणफलं च नान्येषामुदकरूपाजीवाःप्रतिपादिताः। यद्येवमुदकमेव जीवस्ततोऽवश्यं तत्परिभोगेसति पातकभाजःसाधव इत्यत्रोच्यते-नैवत(नत)देवं यतो वयं त्रिविधमकायमाचक्ष्महे-सचित्तं मिश्रमचित्तं च । तत्र योऽचित्तोऽप्कायस्तेनोपयोगविधिः साधूनां नेतराभ्यां, कथं पुनरसौ भवत्यचित्तः किं खभावादाहोखिच्छस्त्रसम्बन्धात्? उभयथाऽपीति । तत्र यः खभावादेवाऽचित्तीभवति न बाह्यशस्त्रसम्बन्धात्तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया। यतोऽनुश्रूयते-भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गःशैवलपटलनसादिरहितो महाहृदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे, तथाऽचित्ततिलशकटस्थण्डिलपरिभोगानज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थ च, तथाहि-सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवाचित्तमिति व्यवहरन्ति जलं, न पुनर्निरिन्धनमेवेति । अतो यहाह्य शस्त्रसंपर्कात्परिणामान्तरापन्नं वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते । इत्याचाराङ्गप्रथमश्रुत For Private 3 Personal Use Only JainEducations ainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ स्कन्धप्रथमाध्ययन ३ उद्देशकवृत्तौ २३७ प्रतौ २९ पत्रे॥४॥ | केचिद्वासं प्रति विप्रतिपद्यन्ते, तेन वासविधिसत्तासूचक उपस्थापनाविधिलिख्यते, कः पुनरुपस्थापने विधिरित्यत्रोच्यते शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्य प्रवर्द्धमानाभिः स्तुतिभिरथ पादपतितोत्थितः सूरिः सह शिष्येण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्साउँकैकं महाव्रतमादित आरभ्य त्रिरुचारयद्यावन्निशिभुक्तिविरतिरविकला त्रिरुच्चारिता पश्चादिदं त्रिरुचारितव्यम्-" इच्चेझ्याई पंच महव्वयाइं राइभोयणवेरमणछट्ठाई अत्तहियट्ठयाए उवसंपजित्ताणं विहरामि” पश्चाद्वन्दनकं दत्त्वोत्थितोऽवनताङ्गयष्टिः सन्दिशत किं भणामीति भणति । सूरिः प्रत्याह-वन्दित्वाऽभिधत्खेत्येवमुक्तोऽभिवन्धोत्थितो भणति, युष्माभिर्मम महाव्रतान्यारोपितानीच्छाम्यनुशिष्टिमिति । आचार्योऽपि प्रणिगदति, |निस्तारकपारगो भवाचार्यगुणैर्वख, वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यशिरसि| |किरति, पश्चाबन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्य नमस्कारमावर्तयन, पुनरपि वन्दते । तथैव च करोति सकलक्रियानुष्ठानम् । एवं त्रिः प्रदक्षिणीकृत्य विरमति शिष्यः। शेषाः साधवश्वास्य मूर्ध्नि युगपद्बासमुष्टिं । विमुश्चन्ति सुरभिपरिमलां यतिजनसुलभकेसराणि वा। पश्चात्कारितकायोत्सर्गः सूरिरभिद्धाति-गणस्तव कोटिकः, स्थानीयं कुलम्, वैराख्या शाखा, अमुकाभिधान आचार्य उपाध्यायश्च । साध्व्याः प्रवर्तिनी तृतीयोद्दे Jain Educati o nal For Private Personel Use Only jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः। ष्टव्या । यथासन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति । पश्चादाचाम्लं निर्विकृतिकं वा खगच्छसन्ततिसमायातं समाचरन्ति । इत्याचाराङ्गप्रथमश्रुतस्कन्धशस्त्रपरिज्ञाध्ययनसप्तमोदेशकान्ते तं परिण्णाय मेहावीति' गाथावृत्तौ २३७ ।। प्रतौ ४७ पत्रे॥५॥ देवानामपि जरासद्भावोऽस्तीति जिज्ञासया लिख्यते "जरामच्चुवसोवणीए नरे सततं मूढे धम्मं नाभिजाणइत्ति”। वृत्तिर्यथा 'जरा इत्यादि' जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो नरः प्राणी सततमनवरतं मूढो महामोहेन मूढमतिर्धर्म खर्गापवर्गमार्ग नाभिजानीते नाभिगच्छति । तत्संसारे स्थानमेव नास्ति यत्र जरामृत्यू न स्तः । देवानां जराऽभावः? इति चेन्न तत्राप्युपान्त्यकाले लेश्याबलमुखवर्णप्रभुत्वहान्युपपत्तेरस्त्येव तेषामपि जरासद्भावः । उक्तं च-“देवाणं भंते! सव्वे समवन्ना ? नो इणले समढे, से केणढणं भंते! एवं बुच्चति?, गोयमा! देवा दुविहा पण्णत्ता। तंजहा-पुवोववन्नगा य पच्छोव * वनगा यातत्थ णं जे ते पुव्वोववन्नगा तेणं अविसुद्धवन्नयराजे णं पच्छोववन्नगा ते विसुद्धवन्नयरा” एवं लेश्या द्यपीति । च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा-"माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टेभ्रंशो वेपथुश्वारतिश्च ॥१॥” इत्याचाराङ्गप्रथमश्रुतस्कन्धतृतीयाध्ययनप्रथमोद्देशकवृत्तौ २३७ प्रतौ ९६ पत्रे ॥६॥ केचित्केवलिशरीरात्सर्वथा जीवविराधना न भवतीत्यूचुः । आगमाज्ञया तु केवलिनां यावच्छैलेशीप्रति Jain Educationlisa For Private Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ पन्नानामपि शरीरावश्यं भावितया जायमाना जीवविराधना न विरुध्यते । कर्मबन्धवैचित्र्यं भवतु नाम । इत्यर्थविजिज्ञापयिषया लिख्यते " एगया गुणसमितस्स रीयतो कायफासमणुचिन्ना एगतिया पाणा उद्दायंतित्ति”। वृत्तिर्यथा-एकदा * कदाचिद्गुणसमितस्य गुणयुक्तस्याप्रमत्तयतेः रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामतः सङ्कुचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्याञ्चिवस्थायां कायः शरीरं तत्संस्पर्शमनुचीर्णाः कायसङ्गमागताः संपातिमादयः प्राणिन एके परितापमामुवन्त्येके ग्लानतामुपयान्त्येके च ध्वंसमापद्यन्ते । अपश्चिमावस्थां तु सूत्रकृदेव दर्शयति-एके प्राणाःप्राणिनोऽपद्रान्ति प्राणैर्विमुच्यते । अत्र च कर्मबन्धं प्रति विचित्रता । तथाहिशैलेश्यवस्थायां मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः । उपशान्त११क्षीणमोह१२सयोगिकेवलिनां १३ स्थितिनिमित्तकषायाभावात्सामयिकः। अप्रमत्तयतेजघन्यतोऽन्तर्मुहर्तमुत्कृष्टतोऽन्तःकोटाकोटी स्थितिरिति । प्रमत्तस्य त्वनाकुहिकयोपेत्य प्रवृत्तस्य कचित्पाण्याद्यवयवसंस्पर्शात्प्राण्युपतापनादौ जघन्यतः कर्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततर इत्यादि । इत्याचाराङ्गप्रथमश्रुतस्कन्धपञ्चमलोकसाराध्ययनचतुर्थोद्देशकवृत्तौ २३७ प्रतौ १३२ पत्रे ॥७॥ अभव्यस्य भव्यत्वाभव्यत्वशङ्का न स्यादित्यभिप्रायो लिख्यते"सिया वेगे अणुगच्छन्ति असिया वेगे अणुगच्छति अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निविज्जे"। lain Educat i onal For Private & Personel Use Only jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः। वृत्तिर्यथा-'सिया इत्यादि सिताः पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, “ एगे अणुगच्छंतित्ति", एके लघुकर्माणः सम्यक्त्वं प्रतिपाद्यन्तमाचार्यमनुगच्छन्त्याचार्योक्तं प्रतिपद्यन्ते।तथा, असिता वा गृहपाशविमुक्ता वैके विचिकित्सावादरहिता आचार्यमार्गमनुगच्छन्ति, तेषां च मध्ये यदि कश्चित्कङ्कटुकदेश्यः स्यात्, स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्मविवरतःप्रतिपद्यताऽपीति दर्शयितुमाह-'अणुगच्छमाणेहिं इत्यादि' आचार्योक्तं सम्यक्त्वमनुगच्छद्भिर्विरतैर्विरताविरतैः सह संवसंस्तैर्वाचोद्यमानोऽननुगच्छनप्रतिपद्यमानः कथं न निर्वेदंगच्छेद ? असदनुष्ठानस्य मिथ्यात्वादिरूपांविचिकित्सांपरित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्यत इत्यर्थः । यदि वासितासितैराचार्योक्तमनुगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रवजितोऽप्यननुगच्छन्ननवधारयन् कथं न निर्विघेत न निर्वेदं तपःसंयमयोगच्छेत् निर्विण्णश्चेदमपि विभावयेद्यथा नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतः स्फुटविकटमपि कथितं नावगच्छामि,एवं च निर्विण्णस्याचार्या समाधिमाहुः, यथा-भो साधो!मा विषाद्मवलम्बिष्ठाः, भव्योभवान् यतोभवता सम्यक्त्वमभ्युपगतं तच्च न ग्रन्थिभेदमृते तद्भेदश्च न भव्यत्वमृतेऽभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः । किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवतावाप्तः। तदेवं दर्शनचारित्रमोहनीये भवतःक्षयोपशमंसमागते दर्शनचारित्रान्यथानुपपत्तेः। यत्पुनः कथ्यमानेपिसमस्तपदार्थावगतिर्न भवति, तज्ज्ञानावरणीयविजृम्भितम् । तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह । इत्याचाराङ्गप्रथमश्रुतस्कन्ध Jain Education For Private & Personel Use Only ainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ पञ्चमलोकसाराध्ययनपंचमोद्देशके २३७ प्रती १३६ पत्रे॥८॥ | केषाश्चित्सिद्धान्ततात्पर्यानभिज्ञानामेकान्ततो दयाविडम्बिनां 'सव्वे पाणा सव्वे भूया सब्वे जीवा सव्वे सत्ता न हंतव्वा' इत्याधुपदेष्टा कथं भगवान् जलपुष्पजीवोपमर्दिनीं प्रतिमापूजामुपदिशति ? इत्यादि वृथावाबदूकानामुत्सर्गापवादाद्यनेकविचारवितानगहनश्रीजिनागमसूत्रवैचित्र्यदर्शनाय तादृशं चक्रवर्तिगन्धपेषिकापेषणादनचित्तीभवदसंख्यातजीवात्मकमपि लवणमजानता गृहीतं तत्स्वामिना चानुज्ञातं कारणात्स्वयं भुंजीत साधमिकेभ्यो वा दद्यात्साधुरिति सूत्रार्थों लिख्यते। “से भिक्खू वा भिक्षुणी वा जाव समाणे सिया परो अभिहटु अंतो पडिग्गहतो बिडं वा लोणं उम्भिय वा लोणं परिभाएत्ता णीहहु दलएज्जा तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसिवा अफासुयं जाव नो पडिगाहेजा।से आहच्च पडिग्गाहिते सियातंचणातिदूरगए जाणिज्जासेतमायाए तत्थ गच्छेज्जा। पुवामेव आलोएज्जा -आउसोत्ति भइणित्ति वा इमंते किं जाणया दिन्नं उदाहुअजाणया दिन्नं?सोअभणेज्जा-णोखलुमए जाणया दिन्नं अजाणया दिन्नं, कामं खलु आउसोइयाण निसिरामितंभुंजह चणं परिभाएह च णं तंपरेहिं समणुण्णायं समणुसिटुंतत्तो संजयामेव भुंजेज्ज वा पिएज्ज वाजं च णो संचाएति भोत्तए वा पात्तए वासाहम्मिया तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया तेसिमणुप्पदायव्वं सिया” इति । वृत्तिर्यथा-'से इत्यादिस भिक्षुर्गृहादौ प्रविष्टस्तस्य स्यात्कदाचित् परो गृहस्थः । 'अभिहटु अंतो इति' अन्तः प्रविश्य पतद्गृहे काष्टच्छन्ब Jain Education a ail-jainelibrary.org For Private Personal Use Only nal Page #22 -------------------------------------------------------------------------- ________________ कादौ ग्लानाद्यर्थ खण्डादियाचने सति बिडं वा लवणं खनिविशेषोद्भवमुद्भिजं वा लवणाकराद्युत्पन्नं “ परिभाएत्तान्ति” दातव्यं विभज्य दातव्यद्रव्यात्किञ्चिदंशं गृहीत्वेत्यर्थः, निःसृत्य दद्यात्तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्तच्च ३७५ ॥ ॐ" आहचत्ति" सहसा प्रतिगृहीतं भवेत्तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेत् । भूल गत्वा च पूर्वमेव तल्लवणादिकमालोकयेद्दर्शयेदेतच्च ब्रूयात्, अमुक इति वा, भगिनी इति वा । एतल्लवणादिकं ॐ त्वया जानता दत्तमुताजानता ? एवमुक्तः सन् पर एवं वदेद्यथा- पूर्व मया जानता दत्तं साम्प्रतं तु यदि भवतोऽनेन ॐ प्रयोजनं ततो दत्तमेतत्परिभोगं कुरुध्वम् । तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत | पिबेद्वा । यच्च न शक्नोति भोक्तुं वा पातुं वा तत्साधर्मिकेभ्यो दद्यात्तदभावे च बहुपर्यापन्नविधिं प्राक्तनं विदध्या | देतत्तस्य भिक्षोः सामग्र्यम् । इत्याचाराङ्गद्वितीयश्रुतस्कन्धपिण्डेषणाध्ययनदशमोद्देशके २३७ प्रतौ २०३ पत्रे ॥ ९ ॥ इह हि केचिच्चिरन्तनाज्ञानवासनातिमिरनिरुद्धान्तरदृशः परमकृपापीयूषपूरपूतान्तरश्रीजिनेश्वराज्ञैकजीवितां | परमार्थदयामजानाना मणिबुद्धया ग्रहिलगृहीतोपलशकलन्यायेन स्वमनीषिकाविजृम्भितमेव श्रेयो मन्यमानाः | पारगतप्रतिमापूजानिषेधादि यत्किञ्चिद्रवते, न च तत्तेषां सूत्राज्ञया विहरतां नद्याद्युत्तरतां कारणाद् वृक्षाद्यवलम्बतामाद्यत्रतरक्षणक्षमं द्वितीयव्रतरक्षणक्षमं च । तस्मादाज्ञामनोज्ञैव दद्याऽऽश्रयणीया । अन्यथा दयाज्ञयोर्विरोधापत्तिः | स्यादिति दर्शनाय लिख्यते " से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे वा अंतरा से वप्पाणि वा फलिहाणि वा विचार० Jain Education रत्नाकरः ॥५॥ v.jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा गड्डाओ वा दरिओ वा संते परक्कमे संजयामेव परक्कमज्जा नो उज्जुअं गच्छेज्जा । केवली बूया आयाणमयं, से तत्थ परक्कममाणे पयलेज वा पवडेज वा से तत्थ पयलमाणे वा पवडमाणे वा रुक्खाणि वा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा हरिताणि वा अवलंबिय अवलंबिय उत्तरेजा से (जे) तत्थ पाडिपहिया उवागच्छंति ते पाणी जाएज्जा तओ संजयामेव अवलंबिय अवलंबिय उत्तरेजा तओ संजयामेव गामाणुग्गामं दूइजेजत्ति।" वृत्तिर्यथा-'से इति' स भिक्षुामान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् संक्रमे तेन ऋजुना पथा न गच्छेद्यतस्तत्र गादौ पतन् सचित्तं वृक्षादिकमवलम्बेत्तच्चायुक्तमथ कारणिकस्तेनैव गच्छेत् । कथञ्चित्पतितश्च गर्तगतो वल्ल्यादिकमवलम्ब्य प्रातिपथिकहस्तं वा याचित्वा संयत एव गच्छेत् । इत्याचाराङ्गद्वितीयश्रुतस्कन्धतृतीयाध्ययनद्वितीयोद्देशके २३७ प्रतौ २१९ पत्रे ॥१०॥ | आस्तामगीतार्थानांसभासमक्षं व्याख्यानकरणादि, अविदितैतत्षोडशविधवचनानां जल्पनमप्यनुचितमित्यभिप्रायो लिख्यते| "समियाए संजए भासं भासेजा। तंजहा-एगवयणं१ दुवयणं २ बहुवयणं ३ इत्थीवयणं ४ पुरिसवयणं५ नपुंसगवयणं ६ अज्झत्थवयणं ७ उवनीतवयणं ८१ अवणीयवयणं ९।२ उवणीयअवणीयवयणं १०३ अवणीयउवणीयवयणं ११ । तीयवयणं १२ पडप्पन्नवयणं १३ अणागयवयणं १४ पचक्खवयणं १५परोक्खवयणं१६।से एगवयणं Jain Educate For Private & Personel Use Only Silw.jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः। विधि कन्या इत्यादिना परिहारेणान्य रूपहीनेतिवचनं यथास्पति १४ । प्रत्यक्षायामकवचनमा २२१ वदिस्सामीति एगवयणं वदज्जाजाव परोक्खवयणं वदिस्सामीति परोक्खवयणं वएज्जा।"वृत्तिर्यथा-भाषासमित्या समतया वा रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञोभाषां भाषेत । यादग्भूताच भाषितव्या तां षोडशवचनविधिगतां दर्शयति, तद्यथेत्ययमुपदर्शनार्थ:-एकवचनं वृक्षः१ द्विवचनं वृक्षौ २ बहुवचनं वृक्षाः इति । स्त्रीवचनं वीणा कन्या इत्यादिापुवचनं घटः पट इत्यादिवानपुंसकवचनं पीठं देवकुलमित्यादि६।अध्यात्मवचनं आत्मन्यधि अध्यात्म हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् । उपनीतवचनं प्रशंसावचनं यथा रूपवती स्त्रीभातद्विपर्ययेणापनीतवचनं, यथेयं रूपहीनेति९। उपनीतापनीतवचनं कश्चिद् गुणः प्रशस्यः कश्चिनिन्द्यः, यथा रूपवतीयं स्त्री किं त्वसद्वत्तेति १० । अपनीतोपनीतवचनं यथाऽरूपवती कुरूपा स्त्री किंतु सद्वत्तेति११ । अतीतवचनं कृतवान्१२ । वर्तमानवचनं करोति१३ । अनागतवचनं करिष्यति १४ । प्रत्यक्षवचनमेष देवदत्तः१५ ॥ परोक्षवचनं स देवदत्तः१६ । इत्येतानि षोडशवचनान्यमीषां च स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद्यावत्परोक्षवचनमेव ब्रूयात् । इत्याचाराङ्गद्वितीयश्रुतस्कन्धचतुर्थभाषाध्ययनप्रथमोद्देशके २३७ प्रतौ २२१ पत्रे ॥११॥ निर्लक्षण उपधिनिदर्शनचारित्रोपघातकारित्वान्मुनिभिर्न रक्षणीय इत्यभिप्रायजिज्ञापयिषया लिख्यते-- " से भिक्खू वा भिक्खुणी वा से जं पुण वत्थं जाणिज्जा अप्पंडं जाव संताणगं अनलं अथिरं अधुवं अधारणिज्जं रोइज्जतं नरोच्चइ तहप्पगारंवत्थं अफासुअं जावनो पडिगाहेज्जा" इति।वृत्तिर्यथा-'सेभिक्खू इत्यादि'स ॥ ६ ॥ For Private Personal Use Only w.jainelibrary.org JainEducation Page #25 -------------------------------------------------------------------------- ________________ भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात्तद्यथा-अल्पाण्डं यावदल्पसन्तानकं किं त्वनलमभीष्टकार्यासमर्थ हीनादित्वातथाऽस्थिरं जीर्जमध्रुवं स्वल्पकालानुज्ञापनात्तथाऽधारणीयमप्रशस्तदेशं खञ्जनादिकलङ्काङ्कितत्वात्, तथा चोक्तम्-" चत्तारि देवया भागा, दुवे भागा य| देव असुर देव माणुसा । आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥१॥ देवेसु उत्तमो लाभो, माणुसमा. अ मज्झिमो । आसुरेसु अ गेलन्नं, मरणं जाण रक्खसे॥२॥" किं च-लक्षणहीणो उवही. उवहणइ णाणदंसणचरित्तमित्यादि'।तदेवंभूत " देव असुर देव मप्रायोग्यं रोच्यमानं प्रशस्यमानं दीयमानमपि -दात्रा न रोचते साधवे न कल्पत इत्यर्थः। इत्या - चाराङ्गद्वितीयश्रृतस्कन्धपञ्चमाध्ययनप्रथमोद्देशके |इद वस्त्र विभागयत्रम् ।२३७ प्रतौ २२३ पत्रे ॥१२॥ वस्त्रपरिकर्मणा साधूनामनुचितेति जिज्ञापयिषया लिख्यते " से भिक्खू वा भिक्षुणी वा अहेसणिज्जाई वत्थाई जाईज्जा अहापरिग्गहियाइं वत्थाई धारेज्जा नो धोएज्जा नो रएज्जा नो धोअरत्ताई वत्थाई धारेजा अपलीउंचमाणे गामंतरेसु ओमचेलिए एतं खलु वत्थधारिस्स सामग्गियं ” इति । वृत्तिर्यथा-' से भिक्खू इत्यादि ' स भिक्षुर्यथैषणीयान्यपरिकर्माणि वस्त्राणि याचेत यथापरिगृहीतानि च धारयेन्न तत्र किञ्चित्कुर्यादिति दर्शयति। तद्यथा-न तद्वस्त्रं गृहीतं सत्प्रक्षालयेन्नाऽपि रञ्जयेत्तथा नापि बाकुशिकतया धौतरक्तानि धारयेत्तथाभूतानि न गृहणीयादित्यर्थः । तथाभूताधौतरक्तवस्त्रधारी च ग्रामान्तरे गच्छन् “अपलिउंचमाणेत्ति” अगोपयन् मुखेनैव गच्छे १ जाणेज्जा. वि. र.२ Jain Educa Tww.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ विचार रत्नाकर द्यतोऽसाववमचेलिकोऽसारवस्त्रधारीत्येतत्तस्य भिक्षोवस्त्रधारिणः सामग्र्यं संपूर्णो भिक्षुभावो । यदेवंभूतवस्त्रधारणमित्येतच सूत्रं जिनकल्पिकोद्देशेन द्रष्टव्यम् । वस्त्रधारित्वविशेषणाद्गच्छान्तर्गतेऽपि चाविरुद्धम् । इत्याचाराङ्गद्वितीयश्रुतस्कन्धपञ्चमाध्यनद्वितीयोद्देशके २३७ प्रतौ २२५ पत्रे ॥१३॥ ___ केचिद्दण्डकग्रहणमनागमिकमिति वदन्ति तचासत्, राद्धान्ते दण्डकग्रहणस्य स्पष्टमुक्तत्वात् । न च वाच्यं काराणकोऽयं विधिग्लोनादीनां नाशेषाणामिति, तथात्रानक्तत्वात् । न च वाच्यं छन्त्रकवदस्यापि कारणिकता भावनीया, इहैवाग्रे वक्ष्यमाणेषु श्रीभगवतीसूत्राक्षरेषु हे आयुष्मन् ! एको दण्डकस्त्वया ग्राह्योऽन्ये साधमिकेभ्यो दिया इत्यत्र सर्वेषां ग्लानादिकताकल्पनस्याऽनुचितत्वात् । अत्रैव सूत्रकृताङ्गतरङ्गे 'पाणहाउ य छत्तं च'इत्यादिना छत्रकनिषेधवद्दण्डकनिषेधस्य कुत्राऽप्यश्रूयमाणत्वाचालं कल्पनया।सिद्धान्त एव प्रमाणम् ।सचाऽयं लिख्यते ."समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं नो करिस्सामीति समुहाए, सब्ब भत! अदिण्णादाणं पच्चक्खामि से अणपविसित्ता गाम वा जाव रायहाणि वा नेब सयं अदिन्नं गिण्हेज्जा, नवन्नेणं अदिन्नं गिण्हावेजा, नेवन्नं अदिन्नं गिण्हतंपि समणुजाणेज्जा । जेहिं विसद्धिं संपव्वइए तेर्सिपियाई भिक्खू छत्तयं वा मत्तयं वा दंडगं वा जाव चम्मच्छेयणगं वा तेसिं पुवामेव उग्गहं अणणुन्नविय अपडिलेहिय अप्पमजिय नो उगिण्हेज वा पगिण्हेज वा, तेसिं पुब्वामेव उग्गहं अणुन्नविअ पडिलेहिय पमज्जिय तओ संजयामेव उगिण्हेज वा पगिण्हेज वा” इति । वृत्तिर्यथा-'समणे इत्यादि' श्राम्यतीति श्रमणस्तपखी। यतोऽहमेवंभूतो 等等拳擊器毒器器器器誘器等器器器等器握拳拳擊器 Jain Educati o nal For Private & Personal use only Mrjainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ भविष्यामीति दर्शयति–'अनगारों'अगा वृक्षास्तनिष्पन्नमगारम्, तन्न विद्यते यस्त्यनगारस्त्यक्तगृहवास इत्यर्थः। तथा न विद्यते किमप्यस्येत्यकिञ्चनो निःपरिग्रह इत्यर्थः । तथाऽपुत्रः स्वजनबन्धुरहितो निर्मम इत्यर्थः । एवमपशुद्धिपदचतुष्पदादिरहितः। यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतत्पतिज्ञो भवामीति दर्शयति-यथा सर्व भदन्तादत्तादानं प्रत्याख्यामि दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णामीत्यर्थः। तदनेन विशेषणकदम्बकेनापरेषां शाक्यसरजस्कादीनां सम्यक् श्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिश्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव खयमदत्तं गृह्णीयान्नवापरेण ग्राहयेन्नाप्यपरं गृह्णन्तं समनुजानीयात् । यैर्वा साधुभिः सह सम्यक् प्रव्रजितस्तिष्ठति तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य न गृहणीयादिति दर्शयति तद्यथा-'छत्रक' इति, छद अपवारणे छायतीति छत्रं वर्षाकल्पादि, यदि वा कारणिकः कचित्कौङ्कणदेशादावतिवृष्टिसंभवाच्छन्त्रकमपिगृहणीयाद्यावचमच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य वाप्रमृज्य च नावगृह्णीयात्सकृत्प्रगृह्णीयादनेकशः। तेषां सम्बन्धि यथा गृणीयात्तथा दर्शयति–पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरेणादिना सकृदनेकशो वा गृहणीयात् । इत्याचाराङ्गाद्वितीयश्रुतस्कन्धसप्तमाध्ययनप्रथमोद्देशके २३७ प्रती २२७ पत्रे ॥१४॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशीलश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुचिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्रीआचारङ्गकियद्विचारसमुच्चयनामा प्रथमस्तरङ्गः ॥ १॥ इति श्रीविचाररत्नाकरे प्रथमस्तरंगः सम्पूर्णः । JainEducation 1! ainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ विचार ॥ ८ ॥ Jain Educatio ॥ अथ द्वितीयस्तरङ्गः ॥ अनन्तचैतन्य विकासनाय, सर्वज्ञलक्ष्मीकनकासनाय । कृतान्यतीर्थोन्नतिनाशनाय, नमो नमः श्रीजिनशासनाय ॥ १ ॥ अथ क्रमायाताः श्रीसूत्रकृताङ्गविचारा लिख्यन्ते— इह हि केचिद्सद्ग्रहग्रस्तहृदयाः प्रतिपद्मालोक्यमानश्रीजिनप्रतिमाक्षर भीरवः सूत्रसूचितार्थसार्थसमर्थितान्यपि प्रकरणसिद्धान्तविवरणानि न स्वीकुर्वते, न च ते विदन्ति सिद्धान्तार्था एवैते । तत्र चागमो लिख्यते"सुतेण सूचियं चिय, अत्था तह सूचिया य जुत्ता य। तो बहुविहप्पउत्ता, एया पसिद्धा अणादीया ॥ २१ ॥” निर्युक्तिगाथा । वृत्तिर्यथा - अर्थस्य सूचनात्सूत्रम् तेन सूत्रेण केचिदर्थाः साक्षात्सूचिताः मुख्यतयोपात्तास्तथाऽपरे | सूचिता अर्थापत्याक्षिप्ताः । साक्षादनुपादानेऽपि दध्यानयन चोदनया तदाधारानयनचोदनावदिति । एवं च कृत्वा चतुर्दशपूर्वविदः परस्परं पदस्थानपतिता भवन्ति । तथा चोक्तम्- " अक्खरलंभेण समा, ऊणहिया होंति मति - विसेसेहिं । ते विय मईविसेसा, सुयनाणभिंतरे जाण ॥ १ ॥ " तत्र ये साक्षादुपात्तास्तान् प्रति सर्वेऽपि तुल्याः, ये | पुनः सूचितास्तदपेक्षया कश्चिदनन्तभागाधिकमर्थं वेत्यपरोऽसंख्येयभागाधिकमन्यः संख्येयभागाधिकं तथाऽन्यः | संख्येया संख्येयानन्तगुणमिति । ते च सर्वेऽपि युक्ता युक्त्तयुपपन्नाः सूत्रोपात्ता एव वेदितव्याः । तथा चोक्तम्- 'ते वि य मईविसेसा' इत्यादि, ननु किं सूत्रोपान्तेभ्योऽन्येऽपि केचनार्थाः सन्ति येन तदपेक्षया चतुर्दशपूर्वविदां षट्स्थान ational रत्नाकरः । ॥ ८ ॥ w.jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ Jain Education Int पतित्वमुदूधुष्यते, बाढं विद्यन्ते यतोऽभिहितम् " पष्णवणिज्जा भावा, अनंतभागो उ अणभिलप्पाणं । पण्ण| वणिज्जाणं पुण, अनंत भागो सुयनिबद्धो ॥ १ ॥” इति श्रीसूत्रकृताङ्गप्रथम श्रुतस्कन्धप्रथमाध्ययने २७१ प्रतौ ५ पत्रे ॥ १ ॥ अधिकरणकारि वचनं वदतः साघोर्भूयसी हानिभवतीति यतिजन जिज्ञापयिषया लिख्यते " अहिगरणकडरस भिक्खुणो, वयमाणरस पसज्ज दारुणं । अट्ठे परिहायइ बहु, अहिगरणं न करेज्ज पंडिए ॥ १९ ॥" 'अहिगरण' इत्यादि, अधिकरणं कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरस्तस्यैवंभूतस्य भिक्षोस्तथा|धिकरणकरीं दारुणां वा भयानकां प्रसह्य प्रकटमेव वाचं ब्रुवतः सतोऽर्थो मोक्षस्तत्कारणभूतो वा संयमः स बहुः | परिहीयते ध्वंसमुपयाति इदमुक्तं भवति, बहुना कालेन यदर्जितं विकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनीं वाचं ब्रुवतस्तत्क्षणमेव ध्वंसमुपयाति । तथा हि-"जं अज्जियं समीखल्लएहिं तवनियमबंभमईएहिं । मा हु तयं छड्डेहह, कलहंता सागपत्तेहिं ॥ १ ॥" इत्येवं मत्वा मनागप्यधिकरणं न कुर्यात्पण्डितः सदसद्विवेकी । | इति सूत्रकृताङ्गाद्यश्रुतरकन्ध द्वितीय वैतालीयाध्ययने द्वितीयोदेशकवृत्तौ २७१ प्रतौ ४२ पत्रे ॥ २ ॥ दुःकर्मवशतो नारका अशुच्यादिविरूपमाहारमाहारयन्तीति जिज्ञासया लिख्यते “ ते हम्ममाणा णरगे पडंति, पुन्ने दुरुबस्स महाभितावे । ते तत्थ चिठ्ठति दुख्वभक्खी, तुहंति कम्मोवगया किमीहिं ॥ २० ॥" ते वराका नारका हन्यमानास्ताड्यमाना नरकपालेभ्यो नष्टा अन्यस्मिन् घोरतरे नरकैकदेशे | पतन्ति गच्छन्ति । किंभूते नरके ? पूर्णे भृते, दुष्टं रूपं यस्य तंदुरूपम् विष्ठाऽसृग्मांसादिकमलं तस्य भृते । तथा Phelibrary.org Page #30 -------------------------------------------------------------------------- ________________ विचार ४९ ॥ महाभितापेऽतिसन्तापोपेते ते नारकाः स्वकर्मावबद्धास्तत्रैवंभूते नरके दुरूपभक्षिणोऽशुच्यादिभक्षकाः प्रभूतं कालं | यावतिष्ठन्ति । तथा कृमिभिर्नरकपालापादितैः परस्परकृतैश्च स्वकर्मोपगताः स्वकर्मढौकितास्तुद्यन्ते व्यथयन्त इति । तथा चागमः- “ छट्ठीसत्तमीसु णं पुढवीसु नेरइया पहू महंताई लोहिय कुंथुवाई विउच्चित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा समतुरंगेमाणा अणुघायमाणा अणुघायमाणा चिठ्ठति ” । इति सूत्रकृताङ्गप्रथम श्रुतस्कन्धे निरयविभत्तिनामपञ्चमाध्ययनप्रथमोद्देशे २७१ प्रतौ ७७ पत्रे ॥ ३ ॥ न च परभवकृतमेव कर्मात्र भुज्यते, अत्र कृतं परत्रैव भोक्तव्यमिति निर्भीकता । नापि च- ' अत्युग्रपाप| पुण्यानामिहैव फलमाप्यते' इदं लौकिकमेव, आगमेऽप्यस्य श्रूयमाणत्वात् । स चायम् " असि च लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा । संसारमावन्न परं परं ते, बंधति वेयंति य दुन्नियाई ॥ ४ ॥” "अस्सि च' इत्यादि, यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्मविपाकं ददति । एकस्मिन्नेव जन्मनि विपाकं तीव्रं ददति, शताग्रशो वेति बहुषु जन्मसु । येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीर्यते तथाऽन्यथा वेति, इदमुक्तं भवति, किञ्चित्कर्म तद्भव एव विपाकं ददाति किञ्चिज्जन्मान्तरे, यथा मृगापुत्रस्य दुःखविपाकाख्ये विपाकश्रुताङ्गश्रुतस्कन्धे कथित| मिति । दीर्घकालस्थितिकं परजन्मान्तरकृतं वेद्यते, येन प्रकारेण सकृत्तथैवाऽनेकशो वा । यदि वान्धेन प्रकारेण | सकृत्सहस्रशो वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति । तदेवं ते कुशीला आयतदण्डाश्चतुर्ग रत्नाकरः । ॥९॥ >w.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ तिकसंसारमापन्ना अरघघटीयन्त्रन्यायेन संसारसागरं पर्यटन्तः परं परं प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति । जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्तध्यानोपहता अपरं बध्नन्ति वेदयन्ति च, दुष्टं नीतानि दुर्नीतानि दुष्कृतानि । न हि वकृतस्य कर्मणो विनाशोऽस्तीति भावः। तदुक्तम्-"मा होहि रे विसनो, जीव तुमं विमगदुम्मणो दीगो । णहु चिंतिएण फिइ, तं दुक्खं जं पुरा रइयं ॥१॥जइ पविससि पायालं, अडविं व दार गुहं समुदं वा । पुवकयाओ न चुक्कसि, अप्पाणं घाइसे जइ वि ॥२॥” एवं तावदोवतः कुशीलाः प्रतिपादिताः। इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धसप्तमकुशीलाध्ययने २७१ प्रतौ ९२ पत्रे ॥४॥ . सन्निधिदोषदुष्टस्य लातुर्वस्त्रविभूषणप्रक्षालनादिकारिणश्च दूरे संयम इत्यर्थप्रतिपादनपरा सार्या सूत्रगाथा लिख्यते| "जे धम्मलद्धं विनिहाय भुंजे, वियडेण साह यजे सिणाइ।जोधावई लूसई य वत्ध,अथाहु से नागणियस्स दूरे ॥२२॥” ये केचन शीतलविहारिणो धर्मेण सुधिकया लब्धं धर्मलब्धमौदेशिकक्रीतकृतादिदोषरहितभित्यर्थः । तदेवंभूतमप्याहारजातं निधाय व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जते। तथा ये विकटेन प्रासुकोकेनापि सङ्कोच्याङ्गानि प्रामुक एव प्रदेशे देशसर्वलानं कुर्वन्ति । तथा यो वस्त्रं धावति प्रक्षालयति तथा लूषयति शोभार्थम् । दीर्घ सत्पाकाटयित्वा हस्वं करोति हस्व वा सन्धाय दीर्घ करोति, एवं लूषयति । तदेवं स्वार्थ परार्थ वा यो वस्त्रं लूषयति ।। अथासौ " नागणियस्स ति" निग्रन्थभावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थकरगण Jain Educat ional For Private Personal use only Page #32 -------------------------------------------------------------------------- ________________ विचार ॥ १० ॥ Jain Education धरादय आहुः । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धकुशीलपरिभाषानाम्नि सप्तमाध्ययने २७१ प्रतौ ९६ पत्रे ॥ ५ ॥ परिणतपत्रफल शाकाद्यादरणे तु तत्तत्कालीन संविग्नगीतार्थाचारणैव प्रमाणं, परं सर्वथा निषिद्धत्वं तु न संभाव्यते, यतोऽत्र तात्पर्यतोऽपरिणतानामेव निषेधस्य टीकाकारव्याख्यातत्वात् । सा गाथा चेयम् "कम्मं परिन्नाय दांसि धीरे, विअडण जीविज्जइ आदिमोक्खं । से बीअकंदाइ अभुंजमाणे, विरए सिणाणाइसु इत्थिआसु ॥ २२॥” “कम्मं परिन्नाय" इत्यादि, धिया राजत इति धीरो बुद्धिमान् 'दगंसि त्ति' उदकसमारम्भे सति | कर्मबन्धो भवतीति परिज्ञाय किं कुर्यादित्याह - विकटेन प्रासुकोदकेन सौवीरादिना जीव्यात्प्राणधारणं कुर्यात् । च शब्दादन्येनाप्याहारेण प्राशुकेनैव प्राणवृत्तिं कुर्यात् । आदिः संसारस्तस्मान्मोक्ष आदिमोक्षः संसारविमुक्ति यावदिति, धर्मकारणानां वादिभूतं शरीरं तद्विमुक्तिं यावत्, यावज्जीवमित्यर्थः । किं चासौ साधुर्बीजकन्दा| दीनभुञ्जानः । आदिग्रहणान्मूलपत्रफलादीनि गृह्यन्ते, एतान्यप्यपरिणतानि परिहरन् विरतो भवति । कुतः ? | इति दर्शयति-स्नानाभ्यङ्गोद्वर्त्तनादिक्रियासु निःप्रतिकर्मशरीरतयाऽन्यासु च चिकित्सा दिक्रियासु न वर्त्तते, तथा स्त्रीषु च विरतः । वस्तिनिरोधग्रहणादन्येऽप्याश्रवा गृह्यन्ते । यश्चैवंभूतः सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतो नासौ कुशील दोषैर्युज्यते, तदयोगाच्च न संसारं वम्भ्रमीति । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धकुं शीलपरिभाषानाम्नि | सप्तमाध्ययने २७१ प्रतौ ९६ पत्रे ॥ ६ ॥ मुनीनामाहाराद्यर्थे गृहस्थप्रशंसनं परमापायकारणमिति जिज्ञापयिषया लिख्यते रत्नाकरः । ॥ १० ॥ jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ “णिक्खम्म दीण परभोयणमि, मुहमंगलिए उदराणुगिद्धे । नीवारगिद्धे व महावराहे, अदूरए एहति घातमेव ॥ २५॥" यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्त्वा निष्क्रान्तो निष्क्रम्य च परभोजने पराहारविषये दीनो दैन्यमुपगतो जिह्वेन्द्रियवशादातो बन्दिवन्मुखमाङ्गलिको भवति, मुखेन मङ्गलानि प्रशंसावाक्यानीदृशस्तादृशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति। यदुक्तम्-“सो एसो जस्स गुणा, विअरंतनिवारिया दसदिसासु। इहरा कहासु सुचसि, पच्चक्खं अज्ज दिट्ठोसि ॥१॥” इत्येवमौदर्य प्रतिगृद्धोऽध्युपपन्नः किमिव ? नीवारः शूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध आसक्तमना गृहीत्वा च स्वयूथं महावराहो महाकायः शूकरः, स चाहारमात्रगृद्धोतिसङ्कटे प्रविष्टः सन्नदूर एव शीघ्रमेव घातं विनाशमेष्यति प्राप्स्यति । एवकारोऽवधारणे। अवश्यं तस्य विनाश एव नापरा गतिरस्तीति। एवमसावपि कुशील आहारमात्रगृद्धःसंसारोदरे पौनःपुन्येन विनाशमेवैति। इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धकशीलपरिभाषानाम्नि सप्तमाध्ययने २७१ प्रतौ ९७ पत्रे ॥७॥ साधूनां परस्परक्रिया "अहं त्वदीयं पात्रं सज्जीकरोमि, त्वं मदीयं वस्त्रं सज्जीकुरु" इत्यादिरूपा न कल्पते इत्यादिप्रतिपादनपरा गाथा लिख्यते __“पाणहाउ य छत्तं च, णालीयं वालवीयणं । परकिरियं अन्नमन्नं च तं विजं परिजाणिया ॥१८॥" का उपानही काष्ठपादुके च, तथा तापादिनिवारणाय छत्रं, तथा नालिका द्यूतक्रीडाविशेषस्तथा वालैर्मयूरपिच्छैर्वा व्यजनकं, तथा परेषां सम्बन्धिी क्रियामन्योन्यं परस्परतोऽन्यनिष्पाद्यामन्यः करोत्यपरनिष्पाद्यां चापर इति, चः| Jain Education For Private & Personel Use Only Malainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ विचार रत्नाकर manan e समुच्चये, तदेतत्सर्व विद्वान् पण्डितः कर्मोपादानकारणत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । इति श्रीसूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमधर्माध्ययने २७१ प्रती १०२ पत्रे ॥८॥ ___केचिदविदितपरमार्थाः “पाडिहारियपीढफलग” इत्यादि दर्शयन्तो गृहस्थवस्त्रव्यापारणं स्वीकुर्वतेतच्चासङ्गतम्। येन 'पाडिहारिय' इति, प्रतिगृहीतत्वेन पीठफलकादिविशेषणं मन्तव्यम् । तथैव च ग्रहस्थवस्त्रपात्रभोगनिषेधः श्रूयते सिद्धान्ते, स चायम् “परमत्ते अन्नपाणं न भुंजेज कयाइ वि । परवत्थं अचेलो वि, तं विजं परिजाणिया ॥२०॥" "परमत्ते" इत्यादि, परस्य गृहस्थस्यामत्रं भाजनं परामत्रम्, तत्र पुरस्कर्मपश्चात्कर्मभयात् (तद्भयात्) हृतनष्टादिदोषसम्भवाच्चान्नं पानं च मुनिर्न कदाचिदपि भुञ्जीत, यदि वा पतद्ग्रहधारिणश्छिद्रपाणेः पाणिपात्रं परपात्रम्, यदि वा पाणिपात्रस्याच्छिद्रपाणेर्जिनकाल्पकादेः पतद्ग्रहः परपात्रं तत्र संयमविराधनाभयान्न भुञ्जीत। तथा परस्य गृहस्थस्य वस्त्रं परवस्त्रम्, तत्साधुरचेलोऽपि सन् पश्चात्कर्मादिदोषभयात् हृतनष्टादिदोषसंभवाच न विभृयात्, यदि वा जिनकल्पिकोऽचेलो भूत्वा सर्वमपि वस्त्रं परवस्त्रमिति कृत्वा न विभृयात् । तदेतत्सर्व परपात्रभोजनादिकं संयमविराधकत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमाध्ययने २७१ प्रती १०२ पत्रे ॥९॥ एतेन प्रतिग्रामं ये गृहस्थस्य घटादिपात्रं व्यापारयन्ति, ते निरस्ता द्रष्टव्याः॥ minismakar N EWS Jain Education minutational For Private & Personel Use Only ww.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ केचिदिह कुमतितमस्विनीयक्त्यमुक्त्यध्वानः प्रतिपदमागमोक्तमपि योगोद्वहनमस्वीकुर्वाणाः सिद्धान्तपदान्यगारिणामगणिताशातनाः पाठयन्ति । ते च संसारं पल्लवयन्ति सिद्धान्तनिषिद्धत्वात् । निषेधश्चैतद्गाथातात्पविगमगम्यः, सा चेयम् "गिहे दीवमपासंता, पुरिसादाणिया नरा । ते वीरा बंधणुम्मुक्का, नावखंति जीवियं ॥३४॥" 'गिहे दीवं' इत्यादि, गृहे गृहवासे गृहपाशे वा गृहस्थभाव इति यावत्, 'दीवंति' दीपी दीप्ती, दीपयति प्रकाशयतीति दीपः, स च भावदीपः श्रुतज्ञानलाभः, यदि वा द्वीपः समुद्रादौ प्राणिनामावासभूतः, स च भावद्वीपः संसारसमुद्रे सर्वज्ञोक्तचारित्रलाभस्तदेवंभूतं दीपं द्वीपं वा गृहस्थभावेऽपश्यन्त अप्राप्नुवन्तः सन्तः सम्यक प्रव्रज्योत्थानेनोत्थिता उत्तरोत्तरगुणलाभेनैवंभूता भवन्तीति दर्शयति-नराः पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य नरोपादनमन्यथा स्त्रीणामप्येतद्गणभाक्त्वं भवति, अथवा देवादिव्युदासार्थमिति । मुमुक्षूणां पुरुषाणां आदानीया आश्रयणीयाः पुरुषादानीया (महतोऽपि ) महीयांसो भवन्ति, यदि वा आदानीयो हितैषिणां मोक्षस्तन्मार्गों वा सम्यग्दर्शनादिकः पुरुषाणां मनुष्याणामादानीयः, स विद्यते येषामिति विगृह्य मत्त्वर्थीयोऽर्श आदिभ्योऽजिति। तथा ये एवंभूतास्ते विशेषेणेरयंत्यष्टप्रकारं कर्मेति वीरास्तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेणोत्प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो जीवितमसंयमजीवितं प्राणधारणं वा नाभिकाङ्क्षन्ति नाभिलषन्ति । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमधर्माध्ययनप्रान्ते २७२ प्रती १११ पत्रे ॥१०॥ - Jain Educa t ional For Private & Personel Use Only Hiww.jainelibrary.org - Page #36 -------------------------------------------------------------------------- ________________ विचार १२॥ अथ केचिदनध्यक्षमिति पृथिव्यादिजीवत्वं प्रति विप्रतिपद्यन्ते वदन्ति च । नास्माकमागमःप्रमाणम् , केवलं रत्नाकार। युक्तिप्रिया हि वयम् । ततस्तान् प्रति युक्तिसन्दर्भित आगमो लिख्यते- . । यथा-" सव्वाहि अणुजुतीहिं, मइमं पडिलेहिआ। सव्वे अकंतदुक्खाय, अतो सब्वे ने हिंसया ॥९॥" सव्वाहिति' सर्वा याः काश्चनाऽनुरूपाः पृथिव्यादिजीवसाधनत्वेऽनुकूला युक्तयः साधनानि । यदि वासिद्धविरुद्धानकान्तिकपरिहारेण पक्षधर्मत्वसपक्षसत्वविपक्षव्यावृत्तिरूपतया युक्तिसङ्गता युक्तयोऽनुयुक्तयस्ताभिरनुयुक्तिभिर्मतिमान् सदसद्विवेकी पृथिव्यादिजीवनिकायान् प्रत्युपेक्ष्य पर्यालोच्य जीवत्वेन प्रसाध्य तथा सर्वेपि । प्राणिनोऽकान्तदुःखा दुःखाद्विषः सुखलिप्सवश्च मत्वाऽतो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः सङ्क्षपणेमाः। सात्मिका पृथिवी तदात्मनां विद्रुमलवणोपलादीनां समानजातीयाङ्करसद्भावादर्शोविकारांकुरवत् । तथा सचेतनमम्भो भूमिखननादाविष्कृतस्वभावसंभवाद्दरवत् । तथा सात्मकं तेजस्तद्योग्याहारवृद्धयावृद्धयुपलब्धेर्वालवत् । तथा सात्मको वायुः अपरप्रेरितनियततिरश्चीनगतिमत्त्वाद्गोवत् । तथा सचेतना | वनस्पतयः जन्मजरामरणरोगशोकादीनां समुदितानां सद्भावात् स्त्रीवत् । तथा क्षतसंरोहणाहारोपादानदीहृदसद्भावसङ्कोचसायाहस्वापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धिः । द्वीन्द्रियादीनां तु पुनः कृम्यादीनां स्पष्टमेव चैतन्यम् । तद्धेदनाश्चोपक्रमिकाः स्वाभाविकाश्च समुपलभ्यमाना मनोवाकायैः कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पीडाकारिण उपमर्दान्निवर्तितव्यम् । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धैकादशमोक्ष-17 मार्गाध्ययने २७१ प्रतौ १२२ पत्रे ॥११॥ Jain Education national For Private & Personel Use Only delw.jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ साधूनां केनचिद्विप्रादिना वापीकूपसत्रादिषु पुण्यं न वेति पृष्टे सति तैर्यत्कार्य तद‌भिधायिन्यौ सूत्रगाथे * लिख्यते "जे अ दाणं पसंसंति, वहमिच्छंति पाणिणं । जे अ णं पडिसेहंति, वित्तिच्छेयं करंति ते ॥ २० ॥" जे अदाणमित्यादि' ये केचन प्रपासत्रादिकं दानं बहूनां जन्तूनामुपकारीतिकृत्वा प्रशंसन्ति श्लाघन्ते, ते परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण वधं प्राणातिपातमिच्छन्ति । तद्दानस्य प्राणातिपातमन्तरेणानुपपत्तेः । येऽपि च किल सूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञाः प्रतिषेधयन्ति-निषेधयंति, तेऽप्यगीतार्थाः प्राणिनां वृत्तिच्छेदं वर्त्तनोपायविघ्नं कुर्वन्तीति ॥ २० ॥ तदेवं राज्ञा अन्येन वेश्वरेण कूपतडागयाग सत्रदानाद्युद्यतेन पुण्य - सद्भावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाह - "दुहओवि ते ण भासंति, अस्थि वा नत्थि वा पुणो । आयं रयस्स हेच्चा णं, निव्वाणं पाउणति ते ॥२१॥" 'दुहओवीत्यादि' यद्यस्ति पुण्यमित्येवमूचुः ततोऽनन्तानां सत्त्वानां सूक्ष्माणां बादराणां सर्वदा प्राणत्याग एव स्यात् । प्रीणनमात्रं तु पुनः स्वल्पानां स्वल्पकालीयमतोऽस्तीति न वक्तव्यम् । नास्ति पुण्यमित्येवं प्रतिषेधेऽपि तदर्थिनामन्तरायः स्यादित्यतो द्विधाप्यस्ति नास्ति वा पुण्यमित्येवं ते मुमुक्षवः ॐ साधवः पुनर्न भाषन्ते, किं तु पृष्टैः सद्भिर्मोन समाश्रयणीयम् । निर्बन्धे त्वस्माकं द्विचत्वारिंशदोषवर्जित आ हारः कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति उक्तंच - "सत्यं वप्रेषु शीतं शशिकरधवलं ॐ वारि पीत्वा प्रकामं, व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकि Jain Educamational ***** Page #38 -------------------------------------------------------------------------- ________________ विचार रत्नकरः। ॥१३॥ रणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभावं ब्रजति मुनिगणः कूपवप्रादिकार्ये ॥१॥” तदेवमुभययापि भाषिते रजसः-कर्मण आयो लाभो भवति अतस्तमायं रजसो मौनेनानवद्यभाषणेन वा हित्वा-त्यक्त्वा तेऽनवद्यभाषिणो निर्वाणं-मोक्ष प्राप्नुवन्ति ॥२१॥ इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धैकादशमोक्षमार्गाध्ययने २७१ प्रतौ१२४ पत्रे ॥१२॥ __औयिकादिभावस्वरूपं जिज्ञासया लिख्यते "भावसमोसरणं पुण,णायव्वं छव्विहंमि भावंमि। अहवा किरिय अकिरिया, अण्णाणी चेव वेणइया॥२॥" 'भावसमोसरणमित्यादि' भावानामौदयिकादीनां समवसरणमेकत्र मेलापको भावसमवसरणम् । तत्रौदयिको भाव एकविंशतिभेदः। तद्यथा-गतिश्चतुर्धा, कषायाश्चतुर्विधाः, एवं लिङ्ग त्रिविधम् , मिथ्यात्वाज्ञानासंयतत्वासिद्धत्वानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभेदेन षडिधा भवन्ति । औपशमिको द्विविधः, सम्यक्त्वचारित्रोपशमभेदात् राक्षायोपशमिकोऽष्टादशभेदः। तद्यथा-ज्ञानं मतिश्रुतावधिमनःपर्यायभेदाच्चतुर्विधम् । अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदात्त्रिविधम् , दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्त्रिविधम् लब्धिः दानलाभभोगोपभोग वीर्यभेदात्पञ्चधा, सम्यक्त्वचारित्रसंयमासंयमाः प्रत्येकमेकैकप्रकारा इति ३३क्षायिको नवप्रकारः। तद्यथा-केवलज्ञानं केवलदर्शनं दानादिलब्धयः पञ्च सम्यक्त्वं चारित्रं चेति ४।जीवत्वभव्यत्वाभव्यत्वभेदात्पारिणामिकस्त्रिविधः ५सान्निपातिकस्तु द्वित्रिचतुःपञ्चकसंयोगैर्भवति। तत्र द्विकसंयोगः सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावाद्वगन्तव्यः । त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्टयविरतविरतानामौयिकक्षायोपशमिकपारिणामिक ॥ in Education ! For Private & Personel Use Only Hainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ भावसद्भावादवगंतव्यः, तथा भवस्थकेवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावसद्भावाद्विज्ञेय इति । चतुष्कसंयोगोपि क्षायिकसम्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात् , तथापशमिकसम्यग्दृष्टीनामौदयिकौपशमिकक्षायोपशमिकपारिणामिकभावसद्भावाचेति । पञ्चकसंयोगस्तु क्षायिकसम्यग्दृष्टीनामुपशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपञ्चकसद्भावाद्विज्ञेय इति । तदेवं भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगात्संभविनः सान्निपातिकभेदाः षड् भवन्ति। एत एव त्रिकसंयोगचतुष्कसंयोगगतिभेदात् पञ्चदशधा प्रदेशान्तरेऽभिहिताः। इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धद्वादशसमवसरणाध्ययननियुक्तिगाथा २७१ प्रती १२७ पत्रे॥१॥ अत्र केचित्कठिनहठाःप्राक्कृतकमैकग्राधान्यवादिनः केचिञ्चोद्यमप्राधान्यकवादिन एवं कालादिप्राधान्यवादिनोऽपि, तचासत् । जैनसिद्धान्तवेदिभिस्तु समुदाय एव प्राधान्येन वाच्य इत्यर्थसूचको विचारो लिख्यते इदानीं तेषां सम्यग्मिथ्यावादित्वं विभागेन यथा भवति तथा दर्शयितुमाह-"सम्मद्दिट्टी किरियावादी मिच्छा य सेसगा वादी । जहिऊण मिच्छवायं, सेवह वायं इमं सच्चं ॥६॥” 'सम्मद्दिट्टीत्यादि' सम्यगविपरीता दृष्टिदर्शनं पदार्थपरिच्छित्तिर्यस्याऽसौ सम्यग्दृष्टिः । कोऽसावित्याह-क्रियामस्तीत्येवंभूतां वदितुं शीलमस्येति क्रियावादी । अत्र क्रियावादीत्येतत् 'अत्थित्ति किरियवादी' इत्यनेन प्राक्पसाधितं सदनूद्य सम्यग्दृष्टित्वं विधीयते, तस्यासिद्धत्वादिति । तथाहि-अस्ति लोकालोकविभागः। अस्त्यात्मा । अस्ति पुण्यपापविभागः । अस्ति तत्फलं खर्गनरकावाप्तिलक्षणम् । अस्ति कालः कारणत्वेनाऽशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतो म्यग्दृष्टिः वह वायं इमं सर्चमा दर्शयितुमाह Jain Education S tional Bw.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥१४॥ ष्णववनस्पतिपुष्पफलादिषु चेति । तथा चोक्तम्-"काल: पचति भूतानि, कालः संहरते प्रजाः। काल: सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः॥१॥” तथाऽस्ति खभावोऽपि कारणत्वेनाशेषस्य जगतः स्वो भावः स्वभाव इति कृत्वा, तेन हि जीवाजीवभव्यत्वाभव्यत्वमूर्त्तत्वामूर्त्तत्वानां स्वस्वरूपानुविधानात् । तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरत्वापरत्वादिस्वरूपापादनादिति । तथाचोक्तम्-'क कण्टकानां' इत्यादि । तथा नियतिरपि कारणत्वेनाश्रीयते । तथा पदार्थानां नियतेरेव निष्पन्नत्वात् । तथाचोक्तम्-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥” तथा पुराकृतं तच्च शुभाशुभमिष्टानिष्टफलकारणम् । तथा चोक्तम्-“यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्त्तते ॥१॥” तथा-"स्वकर्मणा युक्त एव, सर्वो ह्यत्पद्यते जनः। स तथा कृष्यते तेन, न यथा स्वयमिच्छति ॥२॥” इत्यादि । तथा पुरुषकारोऽपि कारणं, यस्मान्न पुरुषकारमन्तरेण किञ्चित्सिध्यति। तथा चोक्तम्-"न दैवमिति सञ्चिन्त्य, त्यजेदुद्योगमात्मनः । अनुद्यमेन कस्तैलं, तिलेभ्यःप्राप्तुमर्हति? ॥१॥” तथा-"उद्यमाचारुचित्राङ्गि, नरो भद्राणि पश्यति । उद्यमात्कृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ॥ २॥” तदेवं सर्वानपि कालादीन कारणत्वेनाभ्युपगच्छंस्तथाऽऽत्मपुण्यपापपरलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाभ्युपगन्तव्यः। शेषकास्तु वादा अक्रियावादाज्ञानवावैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः, तथाहि-अक्रियावादी अत्यन्तनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपलवन्मिथ्यादृष्टिरेव in Educhlani Mainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ मावस्य सामान्याधिकरण्यातानां परस्परसव्यपेक्षाणावत्वे सति समुदित भवति अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्शके ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात् । तथा विनयवाद्यपि विनयादेव केवलाद् ज्ञानक्रियासाध्यां सिद्धिमिच्छन्नपकर्णयितव्यः । तदेवं विपरीता ाभिधायितयैते मिथ्यादृष्टयोऽवगन्तव्याः । ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तः,तत्कथमिह सम्यग्दृष्टित्वेनोच्यत इति, उच्यते, स तत्रास्त्येव जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वस्तथा काल एवैकः सर्वस्यास्य जगतः कारणम् तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपरनिरपेक्षतर्यकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वम् । तथाहि-अस्त्येव जीव इत्येवमस्तिना सह जीवस्य सामान्याधिकरण्याद्यदस्ति तज्जीव इत्येवं प्राप्तमतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितम् । तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारणत्वेनेहाश्रयणादिह सम्यक्त्वमभिहितमिति । ननु च कथं कालादीनां प्रत्येक निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदिते सम्यक्त्वसद्भावः?, न हि यत्प्रत्येकं नास्ति तत्समुदाये भवितुमर्हति, सिकतातैलवत् । नैतदस्ति । प्रत्येकं पद्मरागादिमणिष्वविद्यमानापि रत्नावली समुदाये भवन्ती दृष्टा । न हि दृष्टेऽनुपपन्नं नामेति यत्किञ्चिदेतत् । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धद्वादशाध्ययने २७१ प्रतौ १३४ पत्रे ॥१४॥ अत्र केषाञ्चिदन्यदर्शनिनामपि ज्योतिर्निमित्तशकुनादिभिर्भाविवस्तुसंवादीनि ज्ञानान्यालोक्याविदितपरमार्थैरहो एतेऽप्यतिशयवन्तः प्रशस्या इति व्यामोहो न विधेयः। तेषां तद्गतानामपि ज्योतिर्निमित्तादिज्ञानानां पूर्वान्तःपातित्वेन गणधरप्रणीतत्वात् । तत्र चागमः Inn Educa For Private Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ विचार “संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उपाइयं च। अटुंगमेयं बहवे अहित्ता, लोगंसि जाणंति अणा- कारत्नाकर गयाइं॥९॥"संवत्सरंमित्यादि' सांवत्सरं ज्योतिष,स्वप्नप्रतिपादको ग्रन्थःस्वप्नस्तमधीत्य, लक्षणं श्रीवत्सादिकं, चशब्दादान्तरबाह्यभेदभिन्नं, निमित्तं वाक्प्रशस्तशकुनादिकम्, देहे भवं दैहंमषतिलकादिकम्, उत्पाते भवमौत्पातिकमुल्कापातदिग्दाहनिर्घातभूमिकंपादिकम् , तथाऽष्टाङ्गं च निमित्तमधीत्य । तद्यथा-भौममुत्पातं स्वप्नं आन्तरिक्षं आझं खरं लक्षणं व्यञ्जनं इत्येवंरूपं नवमपूर्वतृतीयाचारवस्तुविनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकं निमित्तमधीत्य लोकेऽस्मिन्नतीतानि वस्तूनि अनागतानि च जानन्ति परिच्छिदन्ति । न च शून्यादिवादेष्वेतद्घटते, तस्मादप्रमाणमेव तैरभिधीयते, इत्येवं व्याख्याते सति आह परः-ननु व्यभिचार्यपि श्रुतमुपलभ्यते । तथाहि-चतुर्दशपूर्वविदामपि षस्थानपतित्वमागम उद्देष्यते, किं पुनरष्टाङ्गनिमित्तशास्त्रविदाम् । अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छंदसार्द्धत्रयोदशशतानि सूत्रम् , तावन्त्येव सहस्राणि वृत्तिः, तावत्प्रमाणलक्षा परिभाषेति । अङ्गस्या त्रयोदशसहस्राणि सूत्रम् , तावत्परिमाणलक्षा वृत्तिः, अपरिमितं वार्तिकमिति ॥९॥ तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतित्वेन व्यभिचारित्वमत इदगाह-"केई निमित्ता तहिया भवंति, केसिंच तं विप्पडिएति णाणं। ते विजभावं अणहिजमाणा, आसु विजापरिमोक्खमेव । (जाणाम लोगंसि वयंति मंदा)॥१०॥” केई णिमित्ता इत्यादि' छान्दसत्वात्प्राकृतशैल्या वा लिङ्गव्यत्ययः कानिचिन्निमित्तानि तथ्यानि सत्यानि भवन्ति । केषाञ्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्या in Education For Private Personel Use Only Page #43 -------------------------------------------------------------------------- ________________ तथाविधक्षयोपशमाभावेन तन्निमित्तज्ञानं विपर्यासं-व्यत्ययमेति । आर्हतानामपि निमित्तव्यभिचारः समुपल भ्यते, किं पुनरन्यतीर्थिकानां (स्तीथिकानाम् )। तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य ते अक्रियावादिनो विद्यासद्भावमनधीयमानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते 'आहंसु विजा परिमोक्खमेव' विद्यायाः-श्रुतस्य व्यभिचारेण तस्य परिमोक्षं-परित्यागमाहुरुक्तवन्तः । यदि वा क्रियाया अभावाद्विद्यया-ज्ञानेनैव मोक्षं सर्वकर्मच्युतिलक्षणमाहुरिति । कचिच्चरमपादस्यैवं पाठः-'जाणाम लोगंसि वयंति मंदात्ति' विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके भावान्वयं जानीमः, एवं मन्दा-जडा वदन्ति । नच निमित्तस्य तथ्यता। तथाहि कस्यचित्क्वचिक्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात्,शकुनसद्भावेऽपि कार्यविघातदर्शनात् ,अतो निमितबलेनादेशविधायिनां मृषावाद एव केवलमिति । नैतदस्ति । नहि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति । यदपि षस्थानपतित्वमुद्देष्यते तदपि पुरुषाश्रितक्षयोपशमवशेन । नच प्रमाणाभासव्यभिचारे सम्यक्प्रमाणव्यभिचारशङ्का का युज्यते । तथाहि-मरुमरीचिकाजले (निचये) जलग्राहिप्रत्यक्षं व्यभिचरतीतिकृत्वा किं सत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारो युक्तिसङ्गतो भवति ?। नहि मशकवतिरग्निसिद्धावुपदिश्यमानाव्यभिचारिणीति सत्यधूमस्यापि व्यभिचारो । नहि सुविवेचितं कार्य कारणं व्यभिचरतीति । ततश्च प्रमातुरयमपराधो न प्रमाणस्य । एवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचारीति । यश्च क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शङ्कयते, सोऽनुपपन्नः। तथाहि-कार्याकूतात्क्षुतेपि गच्छतो या कार्यसिद्धिः साऽपान्तरालेतरशोभन JainEducatiotee For Private Personal Use Only Iw.jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ विचार | रत्नाकर निमित्तबलात्सञ्जातेत्येवमवगन्तव्यम् । शोभननिमित्तप्रस्थितस्यापीतरनिमित्तबलात्कार्यव्याघात इति । तथा च श्रुतिः-किल बुद्धः स्खशिष्यानाहृयोक्तवान् यथा-द्वादशवार्षिकमत्र दुर्भिक्षं भविष्यत्यतो देशान्तराणि गच्छत यूयम् । ते च तद्वचनाद्गच्छन्तस्तेनैव प्रतिषिद्धाः। यथा-मा गच्छत यूयम् । इहायैव पुण्यवान् महासत्त्वः सञ्जातः, तत्प्रभावात्सुभिक्षं भविष्यति । तदेवमन्तरापरनिमित्तसद्भावान्न तयभिचारशङ्केति स्थितम् । इति श्रीसूत्रकृताङ्गप्रथमश्रुतस्कन्धे द्वादशे समवसरणाध्ययने २७१ प्रतौ १४७ पत्रे ॥१५॥ एतेन ये केचन वदन्ति शकुनादिनिमित्तमनैकान्तिकत्वाद्वयभिचारित्वाचान्वयव्यतिरेकाभ्यामप्रमाणमिति तेऽपि निरस्ता वेदितव्याः॥ केचिच्चाऽत्रामुद्राज्ञाननिद्रामुद्रितान्तःकरणाःखमतविशेषदर्शनाय च स्त्रीषु नाग्न्यमेव विशेषः, इति न्यायमङ्गीकृत्य यथोक्तावसरविधेयामपि वाङ्मात्रेण निद्रां निषिद्धय खपाण्डित्यं दर्शयन्ति । स च गृहज्वालनात्कीयुत्पादनमयमेव न्यायः, शास्त्रे निद्राकालस्याप्युक्तत्वात्, स चायं सूत्राभ्यां लिख्यते "संजमजायामायावत्तियं बिलमिव पन्नगभूतणं अप्पाणेणं आहारं आहारेजा।अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणंलेणकाले,सयणं सयणकाले, से भिक्खू मायन्ने अन्नयरं दिसंअणुदिसं वा पडिवन्ने धम्म आइक्खे विभए कि उवट्टिएसु वा अणुवट्टिएसु वा सुस्सूसमाणेसु पवेदए ॥” इति । वृत्तिर्यथा-संयमयात्रायां ॥१६॥ Jain Education a l For Private Personel Use Only Ho.jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ मात्रा संयमयात्रामात्रा, यावत्याऽऽहारमात्रया संयमयात्रा भवति सा तथा तया संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा । तदपि बिलप्रवेशपन्नगभूतेनात्मनाऽऽहारमाहरेत् । इदमुक्तं भवति । यथा-अहिर्बिलं प्रविशंस्तूर्ण प्रविशति, एवं साधुनाप्याहारस्तत्वादमनास्वादयता शीघ्र प्रवेशयितव्य इति। यदिवा सर्पणेवाहारो लब्ध्वाऽनास्वादमभ्यवहार्यत इति । तदेव चाहारादिकं दर्शयितुमाह-अन्नं भक्तं अन्नकाले सूत्रार्थपौरुष्यनन्तरकाले, भिक्षाकाले प्राप्ते पुरःपश्चात्कर्मपरिहृतं भवति । यथोक्तभिक्षाटनेन ग्रहणकालावाप्तं भैक्ष्यं परिभोगकाले भुञ्जीत । तथा पानक पानकाले, नातितृषितो भुञ्जीत, नाऽप्यतिबुभुक्षितःपानकं पिबेदिति। वस्त्रं वस्त्रकाले गृहणीयादुपभोगं वा कुर्यात्। तथा लयनं-गुहादिकमाश्रयस्तस्य वर्षास्ववश्यमुपादानमन्यदा त्वनियमः। तथा शय्यतेऽस्मिन्निति शयनं संस्तारकः, स च शयनकाले । तत्राप्यगीतार्थानां प्रहरद्वयं निद्राविमोक्षो गीतार्थानां तु प्रहरमेकमिति । स भिक्षुराहारोपधिशयनस्वाध्यायध्यानादीनां मात्रां जानातीति तद्विधिज्ञः सन्नन्यतरां दिशं अनुदिशं वा प्रतिपन्नः समाश्रितो धर्ममाख्यापयेत्प्रतिपादयेत्, येन यद्विधेयं तद्यथायोगं विभजेत्, धर्मफलानि च कीर्तयेदाविर्भावयेत्,तच्च धर्मकर्मकथनं परहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेष्वनुपस्थितेषु वा कौतुकादिप्रवृत्तेषु शुश्रूषमाणेषु श्रोतुं प्रवृत्तेषु स्वपरहिताय प्रवेदयेदावेदयेत् । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धप्रथमपुण्डरीकाध्ययने २७१ प्रती १९१ पत्रे ॥१६॥ यः साधूनामवज्ञाकारी भवति स आगाढमिथ्यादृष्टिरुच्यते, इत्यभिप्रायो लिख्यते‘से एगइओ समणं वा माहणं वा दिस्सा णाणाविधेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ । ना मात्रां जानातीति HAMARो गीतार्थानां तु महरकाशमन्निति शयनं संस्तारकः, Jain Educa t ional For Private & Personel Use Only Galww.jainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ विचार अदुवा णं अच्छराते आफालेत्ता भवइ । अदुवाणं फरुसं वइत्ता भवइ । कालेणवि से अणुपविठ्ठस्स असणं वा रत्नाकरः। पाणं वा जाव नो दवावेत्ता भवइ । जे इमे भवंति वोनमंता भारोकता अलसगा वसलगा किवणगा पव्वयंति" इति । वृत्तिर्यथा-सांप्रतं विपर्यस्तदृष्टयो गाढमिथ्यादृष्टयोऽभिधीयन्ते 'से एगइओ' इत्यादि । अथैककः कश्चिदभिगृहीतमिथ्यादृष्टिरभद्रकः साधुप्रत्यनीकतया श्रमणादीनां निर्गच्छतां प्रविशतां वा स्वतश्च निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीति । एतदेव दर्शयति-अथवेत्ययमुत्तरापेक्षया पक्षान्तरोपग्रहार्थः । कचित्साधुदर्शने सति मिथ्यात्वोपहतदृष्टितया अपशकुनोऽयमित्येवं मन्यमानः । सन् दृष्टिपथादपसारयन् साधुमुद्दिश्यावज्ञयाऽप्सरायाः-चप्पुटिकाया आस्फालयिता भवति । अथवा तत्तिरस्कारमापादयन् परुषं वचो ब्रूयात् । तद्यथा-ओदन (उदर) मुंड! निरर्थककायक्लेशपरायणदुर्बुद्ध ! अपसराग्रतस्तदसौ भृकुटि वा विद्ध्यादसभ्यं वा ब्रूयात् । तथा भिक्षाकालेनापि से-तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनु-पश्चात्पविष्टस्य सतोऽत्यन्तदुष्टतयाऽन्नादेनों दापयिता भवति, अपरं च दानोद्यतं निषेधयति । तत्प्रत्यनीकतयेतच ब्रूते-ये इमे पाखण्डिका भवन्ति ते एवंभूता भवन्तीत्याह-'वोण्णत्ति' तृणकाष्ठहारादिकं अधर्म कर्म, तद्विद्यते येषां ते तद्वन्तः। तथा भारेण कुटुम्बभारेण पोहलिकादिभारेण वाऽऽक्रान्ताः-पराभग्नाः सुखलिप्सवोऽलसा क्रमागतं कुटुम्बकं पालयितुमसमर्थास्ते पाखण्डव्रतमाश्रयन्ति । तथा चोक्तम्-"गृहाश्रमपरो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीवाः पाखण्डमाश्रिताः॥१॥” तथा-'वसलगा' इति, वृषला अधमाः Jain Education intematon For Private & Personel Use Only R ainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ शद्रजातयस्त्रिवर्गप्रतिचारकास्तथा कृपणाः क्लीवा अकिञ्चित्कराः श्रमणा भवन्ति प्रव्रज्यां गृह गन्तीति । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धद्वितीयक्रियास्थानाख्याध्ययने २७१ प्रतौ २०४ पत्रे ॥१७॥ एतेन ये केचिज्जैनश्राद्धतया विदिता अपि मुनीनामाहारादि निषेधयन्ति, साधुतया विदिताश्च ये केचन तमुपदेशं ददति ते उभयेऽपि आगाढमिथ्यात्विनो द्रष्टव्याः। अपरे च केचन केवलिनामाहारमनागमिकमयौक्तिकं च मन्वते ततस्तदवबोधाय तत्र युक्त्यागमौलिख्यते "अंतोमुहत्तमद्धा, सेलेसीए भवे अणाहारो। सादीयमणिधणं पुण, सिद्धाणाहारगा होति ॥८॥""अंतोमुहुत्तमित्यादि । शैलेश्यवस्थाया आरभ्य सर्वथाऽनाहारकः सिद्धावस्थाप्राप्तावनन्तमपि कालं यावदिति । पूर्व तु कावलिकव्यतिरेकेण प्रतिसमयमाहारकः । कावलिकेन तु कादाचित्क इति । ननु केवलिनो घातिकर्मक्षयेऽनन्तवीयत्वान्न भवत्येव कावलिकाहारः। तथाहि-आहारादाने यानि वेदनीयादीनि षद् कारणान्यभिहितानि तेषांमध्ये एकमपि न विद्यते केवलिनि, तत्कथमसावाहारं बहुदोषदुष्टं गृहणीयात् ? । तत्र न तावत्तस्य वेदनोत्पद्यते, तवेदनीयस्य दग्धरज्जुस्थानिकत्वात्सत्यामपि न तस्य तत्कृता पीडा, अनन्तवीर्यत्वात् । वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्यत्वे न संभाव्यते एवेति । र्यापथ:(थं) केवलज्ञानावरणपरिक्षयात् सम्यगवलोकयत्येवासौ। संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थत्वादनन्तवीर्यत्वान्नाहारग्रहणाय कारणीभवति । प्राणवृत्तिस्तु तस्यानपवर्तित्वादायुषोऽनन्तवीर्यत्वाच्चान्यथा सिद्धैव । धर्मचिंतावसरस्त्वपगतो निष्ठितार्थत्वात् । तदेवं| For Private Personel Use Only Page #48 -------------------------------------------------------------------------- ________________ विचार- केवलिनः कावलिक आहारो बह्वपायत्वान्न कथश्चिद्घटते इति स्थितम्।अत्रोच्यते । तत्र यत्तावदुक्तं घातिकर्मक्षये। रत्नाकरः। केवलज्ञानोत्पत्तावनन्तवीर्यत्वान्न केवलिनो भुक्तिरिति । तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनम् । तथाहि-यदाहारनिमित्तं वेदनीयं कर्म तत्तस्य तथैवास्ते । किमिति शारीरी स्थितिः प्राक्तनी न भवति? प्रमाणं च-अस्ति केवलिनो भुक्तिः समग्रसामग्रीकत्वात्पूर्वभुक्तिवत् । सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा-पर्याप्तत्वं वेदनीयोदयः आहारपक्तिनिमित्तं तैजसशरीरं दीर्घायुष्कत्वं चेति । तानिच समस्तान्यपि केवलिनि सन्ति । यदपि दग्धरज्जुस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयुक्तिसङ्गतं च, आगमे ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपि-यदि घातिकर्मक्षयाद् ज्ञानादयस्तस्याऽभूवन् वेदनीयोद्भवायाःक्षुधः किमायातं? येनाऽसौ न भवति । न तयोश्छायातपयोरिव सहानवस्थानलक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति । सातासातयोश्चान्तर्मुहूर्तपरिवर्त्तमानतया यथा सातोदय एवमसातोद्योऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव । न चाहारग्रहणे तस्य किञ्चित्क्षीयते, केवलमाहोपुरुषिकामात्रमेवेति । यदप्युच्यते वेदनीयस्योदीरणाया अभावात्पभूततरपुद्गलोदयाभावः, तदभावाचात्यन्तं वेदनीयपीडाऽभावः,इति वाङ्मात्रम्।तथाहि-अविरतसम्यग्दृष्टयादिष्वेकादशसु गुणस्थानकेषु वेदनीयस्य गुणश्रेणीसद्भावात्प्रभूतपुद्गलोदयसंभवः किं तेषु प्राक्तनेभ्योऽधिकपीडासद्भाव ? इति । अपि च यो जिने सातोदयस्तीवः किमसौ प्रचुरपुद्गलोदये? नेत्यतो यत्किञ्चिदेतदिति । तदेवं सातोदयवसातोद्योऽप्यनिवारित इति, 等等路路路器樂泰泰然除餘番勝訴審審審審審審聯除器 ISRBrainelibrary.org in Edella Page #49 -------------------------------------------------------------------------- ________________ तयोरन्तर्मुहर्तकालेन परिवर्त्तमानत्वात्, यदपि कैश्चिदभिधीयते-विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एवेति । असावपि यदि स्यान्न नो बाधायै, केवलिनां भुक्तेरनिवारितत्वात्। यदप्युच्यते आहारविषयाकाङ्क्षारूपा क्षुद्भवति, अभिकाङ्क्षा चाहारपरिग्रहबुद्धिः, सा च मोहनीयविकारस्तस्य चापगतत्वात् केवलिनो न भुक्तिरिति । एतदप्यसमीचीनम् । यतो मोहनीयविपाका क्षुन्न भवति । तद्विपाकस्य प्रतिपक्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात् । तथाहि-कषायाः प्रतिकूलभावनया निवर्तन्ते । तथा चोक्तम्- "उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चञ्जवभावेण, लोहं संतुट्टिए । जिणे ॥१॥” मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीतैव । वेदोदयोऽपि विपरीतभावनया निवर्तते । तदुक्तम्-"काम! जानामि ते मूलं, सङ्कल्पात्किल जायसे । ततस्तं न करिष्यामि, ततो| मे न भविष्यसि ॥१॥" हास्यादिषट मपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्त्तते । क्षद्वेदनीयं तु रोगशी-1 तोष्णादिवज्जीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण विनिवर्त्तते अतो न मोहस्वभावा क्षुदिति । तदेवं व्यवस्थिते यत्कश्चिदाग्रहगृहीतैरभिधीयते यथा-"अपवर्त्तते कृतार्थ, नायुर्ज्ञानाद्यो न हीयन्ते। जगदुपकृतावनन्तं, वीर्य किं गततृषो भुक्तिः॥१॥"इति । तदेतत्प्लवते, यतश्छद्मस्थावस्थायामप्येतदस्तीति तत्रापि किमिति भुङ्क्ते ? तत्र समस्तवीर्यान्तरायक्षयाभावाद्भुक्तिसद्भावः इति चेत्तदयुक्तम् । यतः-किंतत्रायुष्कस्यापवर्तन स्यात् ? किं वा चतुर्णा ज्ञानानां काचिद्धानिः स्यात् ? येन भुक्तिः, इति । तस्माद्यथा दीर्घकालस्थितरायुष्कं कारणम् वि.र.४ Jain Educat i onal For Private & Personel Use Only Jaw.jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ विचार रत्नाकर एवमाहारोपि । यथा सिद्धिगतेयुपरतक्रियस्य ध्यानस्य चरमक्षणः कारणम् एवं सम्यक्त्वादिकमपीति । अनन्तवीर्यतापि तस्याहारग्रहणे सति न विरुद्धयते । यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्ति एवमाहारक्रियापि विरोधाभावात् ,न ह्यत्र बलवत्तरस्य वीर्यवतोऽल्पीयसी क्षुदिति । एवं व्यवस्थिते यत्किञ्चिदेतत् । अपि च-एकादशपरीषहा वेदनीयकृता जिने प्रादुष्षन्ति । अपरे त्वेकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्तिं साधयति । तथाहि-क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयानालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानदर्शनानि, इत्येते द्वाविंशतिः मुमुक्षूणां परिषोढव्याः परीषहाः । तेषां च मध्ये ज्ञानावरणीयोत्थौ प्रज्ञाज्ञानाख्यौ, दर्शनमो हनीयसंभवो दर्शनपरीषहो, अन्तरायोत्थोऽलाभपरीषहः, चारित्रमोहनीयसंभवास्त्वमी-नाग्न्यारतिस्त्रीनिषद्याsकोशयाच्यासत्कारपुरस्काराः, एते चैकादशापि जिने केवलिनि न संभवन्ति । तत्कारणानां कर्मणामपगतत्वात्,न हि कारणाभावे कचित्कार्योत्पत्तिः, शेषास्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात् । ते चामी-क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्याः, एते च वेदनीयप्रभवास्तत्र केव लिनि विद्यन्ते । न च निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते; अतः केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते । केवलमसावनन्तवीर्यत्वान्न विह्वलीभवति । न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहते । न च शक्यते वक्तुम् एवंविधमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडया न बाध्यते आहारमन्तरेण च वर्त्तते, Jain Education i n For Private Personel Use Only walmjainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ यथा स्वभावेनैव स्वेदादिरहितम् एवं प्रक्षेपाहाररहितमिति । एतच्चाप्रमाणकत्वादपकर्णनीयम् । अपि च केवलोत्पत्तेः प्राग्भुक्तरभ्युपगमात्केवलोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपस्कार्य, अथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितत्वाभ्युपगमकमात्र एवेति । तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः संभवादौदारिकशरीरस्थितेश्च यथायुष्कं कारणमेवं प्रक्षेपाहारोऽपि, तथाहि-तैजसशरीरेण मृदूकृतस्याभ्यवहृतस्य द्रव्यस्य स्वपर्याप्त्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति वेदनीयोदये सतीयं च सामग्री सर्वाऽपि भगवति केवलिनि संभवति तत्किमर्थमसौ न भुङ्क्त इति?। न च घातिचतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्येत, तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैकं समयम् , उत्कृष्टतः समयत्रयम् । भवस्थकेवली समुद्घातावस्थः समयत्रयमनाहारकः ।। शैलेश्यवस्थायां त्वन्तर्मुहूर्त सिद्धास्तु सादिकमपर्यन्तमनाहारका इति स्थितम् । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धतृतीयाहारपरिज्ञाध्ययने २७१ प्रतौ २१६।२१७ पत्रे ॥१७॥ । एते एव च स्त्रीणां मुक्तिं न मन्वते । तत्पूर्वोत्तरपक्षौतु इहैवाग्रे वक्ष्यमाणान्नन्दीविचारतरङ्गादवसेयौ ॥१८॥ ननु मूर्तामूर्तयोर्जीवकर्मणोः कथं सम्बन्धः येऽपि च क्षीरनीरसुवर्णमृत्तिकादयो दृष्टान्तास्तेऽपि वैधाध्यासिताः, तत्रोभयोमूतत्वात्, इयं हि शङ्का भूयसां चेतांसि मलिनयति । ततस्तदाशङ्कानिरासाय युक्तिसन्दर्भित आगमो लिख्यते in Educati o nal For Private Personel Use Only jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ रत्नाकरता विचार ॥२०॥ ____“नथि बंधे व मोक्खे वा, नेवं सन्नं निवेसए । अत्थि बंधे व मोक्खे वा, एवं सन्नं निवेसए ॥ १५॥" वृत्तियथा-बन्धः प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीवन खव्यापारतः स्वीकरणम् । स चामूर्तस्यात्मनो गगनस्येव न विद्यते, इत्येवं संज्ञां नो निवेशयेत् । तथा तद्भावाच मोक्षस्याप्यभावः, इत्येवमपि संज्ञां नो निवेशयेत् कथं तर्हि संज्ञां निवेशयेत् , ? इत्युत्तरार्द्धन दर्शयति-अस्ति बन्धः कर्मपुद्गलैर्जीवस्येत्येवं संज्ञां निवेशयेदिति । यत्तुच्यते-मूर्तस्यामूर्तिमता सम्बन्धो न युज्यते इति, तदयुक्तम् । आकाशस्य सर्वव्यापितया पुद्गलैरपि सम्बन्धो दुर्निवार्यः, तदभावे तद्वयापित्वमेव न स्यात् । अन्यच्चास्य विज्ञानस्य हृत्पूरमदिरादिना विकारः समुपलभ्यते, न चासो सम्बन्धमृते, अतो यत्किञ्चिदेतदिति । अपि च संसारिणामसुमतां सदा तैजसकार्मणशरीरसद्भावादात्यन्तिकममूर्त्तत्वं न भवतीति । तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तद्भावे बन्धस्याप्यभावः स्यादित्यतोऽशेषबन्धनापगमस्वभावो मोक्षोऽप्यस्ति, इत्येवं संज्ञां निवेशयेत् । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धपञ्चमाचारश्रुताख्याध्ययने २७१ प्रतौ २३६ पत्रे ॥१९॥ ननु भगवत्यादौ ऋषभदत्तादय एकादशाङ्गिनः श्रूयन्ते, तत्सम्बन्धाश्चैकादशाङ्गान्तःपातिनः, कथमिदं घटते ? कथं वा द्वादशाङ्ग-या नित्यत्वं घटते ? । एतच्छङ्कातङ्कापनोदाय लिख्यते| "काम दुवालसंग, जिणवयणं सासतं महाभागं । सव्वज्झयणाणि तथा, सव्वक्खरसन्निवाया य॥५॥ तहवि य कोई अत्थो, उप्पज्जति तम्मि तस्मि समयंमि । पुव्वं भणिओऽणुमओय, होइ इसिभासितेसु जहा ॥६॥" ॥२०॥ Jain Educat i onal For Private & Personel Use Only Taw .jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ ननु शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकमागमे आर्द्रककथानकं तु श्रीवर्द्धमानतीर्थावसरे तत्कथमस्य शाश्वत - त्वमित्याशंक्याह ॥ " काममित्यादि” काममित्येतदभ्युपगमे इष्टमेवैतदस्माकम् । तयथा - द्वादशाङ्गमपि जिनवचनं नित्यं शाश्वतं महाभागं - महानुभावम्, आमषषध्यादिऋद्धिसमन्वितत्वान्न केवलमिदम् सर्वाण्यप्यध्ययनान्येवंभूतानि । तथा सर्वाक्षरसन्निपाताश्च-मेलापका द्रव्यार्थादेशान्नित्या एवेति । ननु मतानुज्ञानाम निग्रहस्थानं भवत इत्याशङ्कयाह - 'तहवियइत्यादि' । यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतम्, तथाऽपि कोऽप्यर्थस्तस्मिन् समये तथा क्षेत्रे कुतश्चिदार्द्रकादेः सकाशादाविर्भावमास्कन्दति, स तेन व्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेषु उत्तराध्ययनेषु यथा । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धपष्ठाध्ययननियुक्ती २७१ प्रतौ २४३ पत्रे ॥ २० ॥ केचिच्चात्रासदभिमानकवलितविशदाशयाः पण्डितंमन्याः परेषां भोजनाद्यनुकम्पादानमपि निषेधयन्ति, ॐ वदन्ति चासद्वचनानि, मण्डूकपिण्डेन भुजगभोजनतुल्यं तद्दानमित्यादीति तच्चाज्ञानम्, यतोऽनुकम्पादानस्य * श्रीजिनशासने कुत्राप्यनिषिद्धत्वात् । प्रत्युत श्रीराजमनीये केशी गणधरः श्रीप्रदेशिनं प्रति पूर्व रमणीयो | भूत्वा पश्चादरमणीयो मा भूया इत्यादिवाक्यैरनुकम्पादानस्य विहितत्वेन प्रतीयमानत्वात् । नच वाच्यम् । | 'सुहिएस अ दुहिएस अ, जा मे अस्संजएस अणुकंपा । रागेण व दोसेण व, तं निंदे तं च गरिहामि" । इत्यत्र तद्दानस्य प्रतिक्रान्तत्वादिति । तत्र निषेधतात्पर्यस्य रागद्वेषयोरेव विश्रान्तत्वात् । तथा चात्रापि तद्धर्मप्रशंसा Jain Educatio tional w.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ विचार रत्नाकरण ॥२१॥ पूर्व सद्धर्मनिन्दापूर्व च यदसंयतिभोजनं तदेव निषिद्धम् । विशेषणस्य विशेषार्थोद्दीपकत्वात् । सा गाथा चयम "दयावरं धम्म दुगुंछमाणो, वहावहं धम्म पसंसमाणो । इक्कपि जो भोअयती असीलं, णिवो णिस जाति कुतोऽसुरेहिं? ॥४५॥” दया-प्राणिषु कृपा तया वरः-प्रधानो यो धर्मः तमेवंभूतं धर्म जुगुप्समानो-निन्दन् । तथा वधं प्राण्युपमदमावहतीति वधावहः तं तथाभूतं धर्म प्रशंसन्-स्तुवन्नेकमप्यशीलं-निव्रतं षट्जीवकायोपमर्दैन यो भोजयेत्, किं पुनः प्रभूतान् । नृपो राजन्यो वा यः कश्चिन्मूढमतिधार्मिकमात्मानं मन्यमानः स वराको निशेव नित्यान्धकारत्वान्निशा-नरकभूमिस्तां याति । कुतस्तस्यासुरेष्वधमदेवेष्वपि प्राप्तिः । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धषष्ठाध्ययने २७१ प्रती २५४ पत्रे ॥२१॥ | ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितश्रीजिनधर्मरसालसालातिशालिशीलश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुचिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्री सूत्रकृताङ्गकियद्विचारसमुच्चयनामा द्वितीयस्तरङ्गः ॥२॥ इति श्रीविचाररत्नाकरे द्वितीयस्तरंगः सम्पूर्णः । Jain Educat i onal For Private Personel Use Only ainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ ॥ अथ तृतीयस्तरङ्गः ॥ "रसाश्रितं दुर्मदवादिवादग्रीष्मोष्मकाषङ्कषमाप्तशब्दम् । सतां सदा शस्यफलासिहेतुं, प्रीत्याऽऽश्रये श्रीजिनशासनाब्दम् ॥१॥" ___अथ क्रमायाताः श्रीस्थानाङ्गविचारा लिख्यन्ते तत्र प्रथमं कृष्णपाक्षिकशुक्लपाक्षिकयोः स्वरूपजिज्ञासया लेश्याखरूपविषये मतान्तरजिज्ञासया च सटीक सूत्रद्वयं लिख्यते "एगा कण्हपक्खियाणं वग्गणा एगा सुक्कपक्खियाणं वग्गणा १। एगा कण्हलेसाणं वग्गणा एगा नीललेसाणं वग्गणा एवं जाव सुक्कलेसाणं वग्गणा २।" वृत्तियथा-'एगा कण्हपक्खियाणं वग्गणा इत्यादि। कृष्णपाक्षिकेतरयोर्लक्षणम्-"जेसिमवडो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुक्कपक्खिया खलु, अहिए। पुण कण्हपक्खी य॥१॥ इति” एतद्विशेषितोऽन्यो दण्डकः। 'एगा किण्हलेसाणं इत्यादि । लिश्यते प्राणी कर्मणा यया सा लेश्या । यदाह- श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः' । तथा-कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते॥१॥ इति”। इयं च शरीरनामकर्मपरिणतिरूपा, योगपरिणतिरूपत्वात् । योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात्, यत उक्तं प्रज्ञापनावृत्तिकृता । "योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या ?, यस्मात्सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहर्ते शेषे योगनिरोधं करोति, ततोऽयोगत्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते योगपरि 泰泰察察察察器蒙察家察察 Jain Educ a tiona For Private Personel Use Only Tww.jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ विचार रत्नाकर णामो लेश्येति । स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः । यस्मादुक्तं कर्म हि कार्मस्य कारणम् अन्येषां च शरीराणामिति । तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः १ तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स वाग्योगः २ तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स मनोयोगः ३ ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतियोंग उच्यते तथैव लेश्यापीति" । अन्ये तु व्याचक्षते-कर्मनिष्यन्दो लेश्येति, सा च द्रव्यभावभेदाद द्विधा । तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तजन्यो जीवपरिणाम इति । इयं च षप्रकाराजम्बूखादकपुरुषषट्कदृष्टान्ताद् ग्रामघातकपुरुषषद्कदृष्टान्ताद्वा आगमप्रसिद्धावसेयम् । इति श्रीस्थानाङ्गप्रथमस्थानके ४४० प्रतौ ३११३२ पत्रे ॥१॥ पारम्पर्यवर्जिताः केचन विशिष्टक्षमाश्रमणप्रत्युपेक्षणादिकं गुरुपरम्परागतं योगविधिस्वरूपमजानाना दुष्करतराचाम्लादिलघुकमैकसाध्यनिरन्तरतपःक्रियाभीरवश्व योगोद्वहनं उद्देशसमुद्देशानुज्ञादिवचनैः प्रतिपदमागमोक्तमपि नाङ्गीकुर्वन्ति, तच तेषां चलनश्रमभिया मार्गत्यागपूर्वकं गर्त्तापातप्रायम्, योगविधिसत्तासूचकः सिद्धान्तश्चायम्-"दो दिसाओ अभिगिज्झ कप्पति निग्गंथाण वा णिग्गंधीण वा पव्वावित्तए-पाईणं चेव उदिणं चेव, एवं मुंडावित्तए सिक्खावित्तए उट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायं उद्दिसित्तए सज्झायं समुद्दिसित्तए सज्झायमणुजाणित्तए आलोइत्तए पडिक्कमित्तए निंदित्तए गरहित्तए विउहित्तए विसोहित्तए अक ॥२२॥ Jain Educatiolation For Private Bilujainelibrary.org Personel Use Only Page #57 -------------------------------------------------------------------------- ________________ Jain Educa ******************** रणयाए अभ्भुत्तिए अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जित्तए” । वृत्तिर्यथा' दो दिसाओ इत्यादि द्वे दिशौ - काष्ठे अभिगृह्य - अङ्गीकृत्य तदभिमुखीभूयेत्यर्थः । कल्पते-युज्यते, निर्गता ग्रंथाद्वनादेरिति निर्ग्रथाः - साधवस्तेषां निर्ग्रथ्यः - साध्व्यस्तासां प्रव्राजयितुं रजोहरणादिदानेन प्राचीं पूर्वामित्यर्थः उदीचीमुत्तरामित्यर्थः । उक्तंच“पुब्वामुहो उ उत्तरमुहोब्व देजाऽहवा पडिच्छेज्जा । जीए जिणाओ वा हविज्ज जिणचेइयाई च ॥१॥” इति । एवं इति यथा प्रवाजन सूत्रं दिग्द्वयाभिलापेनाधीतम् एवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति । तत्र मुण्डयितुं शिरो लुंचनतः १ शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थी ग्राहयितुमा सेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति । २ उत्थापयितुं महाव्रतेषु व्यवस्थापयितुं ३ संभोजयितुं भोजनमण्डल्यां निवेशयितुं ४ संवासयितुं संस्तारकमण्डल्यां निवेशयितुं ५ सुष्ठु आ-मर्याद्याऽधीयते इति स्वाध्यायोऽङ्गादिस्तमुद्देष्टुं - ॐ योगविधिक्रमेण सम्यग्योगे नाधीष्वेदमित्येवमुपदेष्टुमिति । ६ समुद्देष्टुं - योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति ॐ वक्तुमिति ७ अनुज्ञातुं - तथैव सम्यगेतद्धारयान्येषां च प्रवेदयेत्येवमभिधातुमिति ८ आलोचयितुं - गुरवे अपरा * धान्निवेदयितुमिति ९ प्रतिक्रमितुं प्रतिक्रमणं कर्तुमिति १० निन्दितुं - अतिचारान् स्वसमक्षं जुगुप्सितं ११ आह ॐ च- 'सचरित्तपच्छायावो निंदत्ति' गर्हितुं गुरुसमक्षं तामेव जुगुप्सितुं १२ आह च- ' गरहावि तहा जातीयमेव ॐ नवरं परप्पयासणयत्ति' 'विउत्तिएत्ति' व्यतिवर्त्तयितुं विनोटयितुं विकुयितुं वा, अतिचारानुबन्धं विच्छेद्धि|तुमित्यर्थः १३ विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति । १४ अकरणतया पुनर्न करिष्यामीत्ये national *********************************** Page #58 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥२३॥ वमभ्युत्थातुमभ्युपगन्तुमिति १५ यथार्हमतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात्प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तम्, उक्तंच-"पावं छिंदइ जम्हा, पायच्छित्तं तु भण्णते तेण । पाएण वावि चित्तं, विसोहए तेण पच्छित्तं ॥१॥ त्ति । तपाकर्म निर्विकृतिकादिकं प्रतिपत्तुम्-अभ्युपगन्तुमिति १६ । इति श्रीस्थानाङ्गद्वितीयस्थानकप्रथमोद्देशके ४४० प्रतौ ५४।५५ पत्रे ॥२॥ केचिच्चानागमज्ञा मुनीनामशुद्धाशनादिदानं नरकायुर्बन्धफलमिति वदन्ति, तच्चानागमिकम् , अल्पायुष्कताया एवागमे तत्फलत्वेनोक्तत्वात् , अत्राशङ्कासमाधाने तु एतत्सूत्रतात्पर्यावबोधावगम्ये , तच्चेदम् "तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पकरेंति । तंजहा-पाणे अइवाइत्ता भवति १ मुसं वइत्ता भवति २ तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवति३ इच्चेतेहिं तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पकरेंति" इति वृत्तिर्यथा-'तिहिं ठाणेहिं इत्यादि' त्रिभिः स्थानः-कारणैर्जीवाः-प्राणिनः 'अप्पाउयत्ताएत्ति' अल्पं-स्तोकं आयुर्जीवितं यस्य सोऽल्पायुः तद्भावस्तत्ता तस्यै अल्पायुष्कतायै तदर्थ तन्निबन्धनमित्यर्थः । कर्मायुष्कादि । अथवा अल्पमायुर्जीवितं यत् आयुषस्तदल्पायुः तद्भावस्तत्ता तया कर्मायुलक्षणं प्रकुर्वन्ति-बन्नन्तीत्यर्थः । तद्यथा-प्राणान् स प्राणिनोऽतिपातयितेति शीलार्थे तृनि तृन्नन्तमिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः। एवंभूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा तत्प्रकारं रूपं-स्वभावो नेपथ्यादि यस्य स तथारूपो दानोचित इत्यर्थः तं श्राम्यति-तपस्यतीति ॥२३॥ Jain Education For Private Personel Use Only Pallainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ श्रमणस्तपोयुक्तस्तं मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो मूलगुणधरस्तं, वाशब्दौ विशेषणसमुच्चयार्थौ । प्रगता असवोऽसुमन्तः प्राणिनो यस्मात्तत्प्रासुकम् तन्निषेधादनासुकं सचेतन मित्यर्थः । तेन इष्यते गवेष्यते उद्गमादिदोषविकलतया साधुभिर्यत्तदेषणीयं कल्प्यं तनिषेधादनेषणीयं तेन । अश्यते भुज्यते इत्यशनं ओदनादि । पीयते इति पानं-सांवीरकादि । खादनं खादस्तेन निवृत्तं खादनार्थ तस्य निवर्त्यमानत्वादिति खादिम-भक्तौषधादि । स्वादनं स्वादः, तेन निवृत्तं स्वादिमं च-दन्तपावनादीति । समाहारद्वन्द्वः तेन, गाथाश्चात्र "असणं ओदणसत्तुग मुग्ग जगाराइ खजगविही य । खीरादि सूरणादि मंडगपभिई य विन्नेयं ॥१॥ पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सम्वो कक्कडगजलाइयं च तहा ॥२॥ भत्तोसं दंताई खज्जूरं नालिकेरदक्खाई। ककडिअंबगफणसाइ, बहुविहं खाइमं नेयं ॥३॥ दंतवणं तंबोलं, चित्तं अजगकुहेडगाईयं । महुपिप्पलिसुंठाई, अणेगहा साइमं होइत्ति" ॥४॥ प्रतिलम्भयिता लाभवन्तं करोतीत्येवंशीलो यश्च भवति । ते अल्पायुष्कतया कर्म प्रकुर्वन्तीति प्रक्रमः । 'इच्चेतेहिंति' इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैत्रिभिः स्थान वा अल्पायुष्कतया कर्म प्रकुर्वन्तीति निगमनमिति । इह च प्राणा तिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुबन्धनिबन्धनत्वेन तत्कारणत्वमुक्तं द्रष्टव्यमिति । इयं चास्य सूत्रस्य भावना । अध्यवसायविशेषेणैतत्त्रयं यथोक्तफलं भवतीति । अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थ पृथिव्याद्यारंभण न्यासापहारादिना च प्राणातिपातादिषु वर्त्तते तस्य सरागसंयम खजूरं नालिलिमुंठाई, अवन्तीति Jain Educator For Private & Personel Use Only O w.jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥२४॥ निरवद्यदाननिमित्तायुष्कापेक्षययमल्पायुष्टा समवसेया । अथ नैतदेवं निर्विशेषणत्वात्सूत्रस्याल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वादतः कथमभिधीयते स विशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कता इति?, उच्यते, अविशवणेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यम यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्टां वक्ष्यति । न हि समानहेतोः कार्यवैषम्यं यज्यते. सर्वत्रानाश्वासप्रसङ्गात् । तथा-'समणोवासयस्स णं भंते!तहारूवं समणं वा माहणं वा अफासएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा! बहुतरिया से निजरा कज्जा अप्पतराए से पावे कम्मे कजई' इति भगवतीवचनश्रवणादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपा अल्पायुष्टा ।। नहि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात् । अथापासुकदानस्य भवतूक्ता अल्पायुष्टा प्राणातिपातमृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवम् , एकयोगप्रवृत्तत्वादविरुद्धत्वाचेति । अथ मिथ्यादृष्टिश्रमणब्राह्मणानां यदपासुकदानं ततो निरुपचरितैवाल्पायुष्टा युज्यते इतराभ्यां तु को विचार इति?, नैवम्, अप्रासुकेनेति तत्र विशेषणस्यानर्थकात्वात्, प्रासुकस्यापि अल्पायुष्टाफलत्वाविरोधात्, उक्तंच भगवत्याम्-"समणोवासयस्स गं-भंते! तहारूक असंजयअविरयापडिहयपञ्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ?, गोयमा ? एगतसो पावे कम्मे कज्जइ णो से काइ निज्जरा ॥२४॥ JainEducation For Private Personal Use Only Slainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ कजइत्ति"। यच्च पापकर्मण एव कारणं तदल्पायुष्टाया अपि कारणमिति । नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्त्तव्यमापन्नमिति, उच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः ? । यतः-"अधिकारिवशाच्छास्त्रे धर्मसाधनसंस्थितिः। व्याधिप्रतिक्रिया तुल्या, विज्ञेया गुणदोषयोः ॥१॥” तथा-गृहिणं प्रति जिनभवनकारणफलमुक्तं-" एतदिह भावयज्ञः, सद्गहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या, नियमादपवर्गबीजमिति ॥१॥" तथा "भन्नइ जिणपूयाएं, कायवहो जइवि होइ उ कहिंचि । तहवि तई परिसुद्धा गिहीण कूवाहरणजोगो ॥२॥ असदारंभपवत्ता, जं च गिही तेण तेसि विन्नेया । तन्निवित्तिफलचिय, एसा परिभावणीयमिदं ॥३॥" दानाधिकारे तु श्रूयते, द्विविधाः श्रमणोपासकाः-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेति । यथोक्तम्-"संविग्गभावियाणं, लुद्धयदिहतभावियाणं च । मोत्तूण खेत्तकाले, भावं च कहिंति सुद्धंछं ॥१॥" इति । तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिद्ददति । संविग्नभावितास्त्वौचित्येनेति । तच्चेदम्-“संथरणमि असुद्धं, दुण्हवि गिण्हंतदितयाणहियं । आउरदिढतेणं, तं चेव हियं असंथरणे ॥१॥” तथा-" नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं व्वाणं देसकालसद्धासकारकमजुयमित्यादि” क्वचित् 'पाणे अइवाइत्ता मुसं वइत्ता' इत्येवं भवति शब्दवर्जा वाचना तत्रापिस एवार्थः। क्त्वाप्रत्ययान्तं (न्ततया)वा व्याख्येया।प्राणानतिपात्य मृषोक्त्वा श्रमणं प्रतिलभ्य अल्पायुष्कतया कर्म बध्नन्तीति प्रक्रमः, शेषं तथैव । अथवा प्रतिलंभनस्थानकस्यैवेतरे विशेषणे, तथाहि-प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा-भोः साधो! स्वार्थसिद्धमिदं भक्तादि कल्प Jain Educat9221 Ow.iainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ रत्नाकरः। नीयं वो न शङ्का कार्येत्यादि, ततः प्रतिलभ्य तथा कर्म कुर्वन्तीति प्रक्रमः। इह च द्वयस्य विशेषणत्वेनैकस्य विशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम् । गम्भीरा) चेदं सूत्रम् , अतोऽन्यथापि भावनीयम् । इति श्रीस्थानाङ्गतृतीयस्थानकप्रथमोद्देशके ४४० प्रती ९८.९९ पत्रे ॥३॥ इह हि जगद्गुरुणा श्रीवर्द्धमानस्वामिनाऽप्यनुमतयोः परमोपकारिणोर्मातापित्रोक्त्यतिशयाय धर्मावबोधादिशुभोर्काय च सर्वथा यतनीयं प्राज्ञैः। नच वाच्यं स्वखवेदविक्रियोपशमनाय प्रवृत्ताभ्यां ताभ्यां महीजलसंयोगोत्पन्नतृणन्यायन कर्मवशादुत्पन्नाय प्राणिने किमुपकृतमिति । तदनन्तरमपि धारणपालनपोषणवात्सल्याचनेकोपकारकारित्वादशक्यप्रत्युपकारत्वमेव तयोः । नचेदं लौकिकमेव, आगमेऽपि (तथोक्तेः)। स चायम् “तिण्हं दुप्पडियारं समणाउसो, तंजहा-अम्मापिऊणोभहिस्स धम्मायरियस्स, संपाओविय शंकेइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अभंगित्ता गंधवट्टएण उव्वहित्ता तीहिं उदएहिं मन्जवित्ता सव्वालंकारविभूसियं करेत्ता मणुण्णं थालीपागसुद्धं अद्वारसवंजणाउलं भोयणं भोयावित्ता जावज्जीवाए पिविडिसयाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावित्ता भवइ तेणामेव तस्स अम्मापिउस्स" वृत्तिर्यथा-तिण्हं' इत्यादि 'तिण्हं त्रयाणां दुःखेन-कृच्छ्रण प्रतिक्रियते-कृतोपकारेण पुंसा प्रत्युपक्रियते इति खल्प्रत्यये सति दुष्पतिकारं ॥२५ JainEdmund For Private Personel Use Only w.ininelibrary.org Page #63 -------------------------------------------------------------------------- ________________ प्रत्युपक मशक्यमितियावत् हे श्रमण ! हे आयुष्मन् ! समस्तनिदेशो वा हे श्रमणायुष्मन् ! इति भगवता शिष्यः संबोधितः। अम्बया-मात्रा सह पिता-जनकः अम्बापिता तस्येत्येकं स्थानम् , जनकत्वेनैकत्वविवक्ष णात् । तथा-'भहिस्सत्ति भर्तुः पोषकस्य स्वामिन इत्यर्थः, इति द्वितीयम् । धर्मदाता चाचार्यो धर्माचार्यस्त• स्येति तृतीयम् । आह च-“दुष्पतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः॥१॥” इति तत्र जनकदुष्पतिकार्यतामाह-संपाओ'त्ति प्रातः-प्रभातं तेन समं संप्रातः संपातरपिच-प्रभातसमकालमपि च यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः । कश्चिदिति कुलीन एव न तु सर्वोऽपि पुरुषो-मानवः, देवतिरश्चोरेवंविधव्यतिकरासंभवात्। शतं पाकानाम्-औषधिक्काथानां पाके यस्य, औषधिशतेन वा सह पच्यते यत् ,शतकृत्वो वा पाको यस्य, शतेन वा रूपकाणांमूल्यतः पच्यते यत्तच्छतपाकम् । एवं सहस्रपाकमपि। ताभ्यां तैलाभ्यां 'अब्भंगित्ता' अभ्यङ्गं कृत्वा 'गंधवट्टएणं ति गन्धाष्टकेन-गन्धद्रव्यक्षोदेन उद्वयॊद्वलनं कृत्वा त्रिभिरुदकैः-गन्धोदकोष्णोदकशीतोदकर्मजयित्वा-स्लपयित्वा मनोज्ञं-कलमौदनादि स्थाली-पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कमपक्कं वा न तथाविधं स्यादितीदं विशेषणमिति शुद्धं-भक्तदोषवर्जितम् स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः । अष्टादशभिर्लोकप्रसिदैर्व्यञ्जनकैः-शालनकैस्तक्रादिभिः (सूपादिभिः)वा संकुलं सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च तद्व्यञ्जनाकुलं चेति, अत्र भेदपद in Education Interational For Private Personel Use Only Page #64 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः। लोपेन समासः। भोजनं भोजयित्वा । एते चाष्टादश भेदाः-" सूओ १ दणो २ जवन्नं ३, तिनि य मंसाइ ६ ।। गोरसो ७ जूसो ८। भक्खा ९गुललावणिया १०, मूलफला ११ हरियगं १२ सागो १३ ॥१॥ होइ रसालू यी तहा १४, पाणं १५ पाणीय १६ पाणगं चेव । अट्ठारसमो सागो १८, निरुवहओ लोइओ पिंडो॥२॥” मांसत्रयं । जलजादिसत्कम्, जूषो-मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणि-खण्डखाद्यादीनि, गुडलावणिका-गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्यकमेव पदम्, हरितकं-जीरकादि, शाको-वस्तूलादिभर्जिका, रसालू-मजिका तल्लक्षणमिदम्-"दो घयपला महुपलं, दहियस्सद्धाढयं मरिय वीसा । दस खंडगुल पलाइं, एस रसालू निवइजोग्गो ॥१॥" । पानं-सुरादि, पानीयं-जलम् , पानक-द्राक्षापानादि, शाकस्तक्रसिद्ध इति । यावान् जीवो-यावजीवं यावत्प्राणधारणम् पृष्ठी-स्कन्धे अवतंस इवावतंस:-शेखरस्तस्य करणमवतंसिका पृष्ठयवतंसिका तया परिवहेत, पृष्टयारोपितमित्यर्थः। तेनापि परिवाहकेन परिवहनेन वा तस्यां वा पितुर्दुष्पतिकारमशक्यप्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारित्वात् । आह च-"कयउपयारो जो होइ सजणो होइ को गुणो तस्स? । उवयारबाहिरा जे, हवंति ते सुंदर । सुअण ॥१॥" त्ति । 'अहे णं से त्ति' अथ चेत् णमिति वाक्यालङ्कारे स पुरुषस्तमम्बापितरं धर्म स्थापयिता-स्थापनशीलो भवति अनुष्ठानतःस्थापयतीत्यर्थः । किं कृत्वा ? इत्याह-'आघवइत्ता' धर्ममाख्याय प्रज्ञाप्य-बोधयित्वा प्ररूप्य भेदत इति, अथवाऽऽख्याय-सामान्यतो यथा कार्यो धर्मः, प्रज्ञाप्य-विशेषतो यथाऽसावहिंसादिलक्षणः, प्ररूप्य-भेदतो यथा शीलासहस्ररूप इति, ॥२६॥ JainEducation For Private Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ शीलार्थतन्नतानि वैतानीति । तेणामेवात्त' ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन, अथवा तेनैव धर्मस्थापकपुरुषण न परिवाहिना तस्य प्रत्युपकरणीयस्याऽम्बापितुः। इति स्थानाङ्गतृतीयस्थानके प्रथमोद्देशके ४४० प्रती १०७ पत्रे ॥४॥ उपस्थापनाया अक्षराणि लिख्यन्ते"तओ सेहभूमीओ पण्णत्ता, । तंजहा-उक्कोसा मज्झिमा जहन्ना । उक्कोसा छम्मासा, मज्झिमा चउम्मासा, जहन्ना सत्त राइं दिया इति” वृत्तियथा-व्रतारोपणे कालविशेषानाह-'तओ सेहेत्यादि' सुगमम् । किंतु 'सेहत्ति' 'षि संराद्धौ' इति वचनात्, सिध्यते-निष्पाद्यते यः स सेधः शिक्षा वाऽधीत इति शैक्षः तस्य भूमयो-महावतानामारोपणकाललक्षणाः अवस्थाः पदव्य इति सेधभूमयः शैक्षभूमयो वेति, अयमभिप्रायः-उत्कृष्टतः षड्भि-| मासैरुत्थाप्यते न तानतिक्रम्यते । मध्यमतश्च चतुर्भिर्मासैरुत्थाप्यते । जघन्यतः सप्तभिरेव रात्रिंदिवैगृहीतशिक्षत्वादिति । उक्तं च-"सेहस्स तिन्नि भूमी, जहन्न तह मज्झिमा य उक्कोसा। राइंदि सत्त चउमासिया य छम्मासिया चेव॥१॥"त्ति आसु चायं व्यवहारोक्तो विभाग:-पुव्वोवठ्ठपुराणे, करणजयट्ठा जहन्निया भूमी। उक्कोसा दुस्से(म्मे)ह, पडुच्च दुस्सद्दहाणं च ॥१॥ एमेव य मज्झिमगा, अणहिज्जंते असद्दहंते य । भावियमेहा-| विस्सवि, करणजयट्ठा य मज्झिमगा॥२॥” इति श्रीस्थानाङ्गतृतीयस्थानकद्वितीयोद्देशके ४४० प्रतौ ११पत्रे ॥५॥ सिद्धान्ताध्ययनं साधूनामेव सम्मतं न गृहस्थानाम् , यदि तेषामपि तत्स्यात्तर्हि तेषामपि मुनीनामिव श्रुतस्थविरत्वमुक्तं स्यात्, न च तत्तथोक्तं, मुनीनां तूक्तमेव । तत्पाठश्वायम् Jain Educat For Private Personal Use Only DATv.jainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ विचार रत्नाकर "तओ थेरभूमीओ पण्णत्ता, तंजहा-जाइथेरे सुयथेरे परियायथेरे, सठिवासजाए समणे निग्गंथे जाइथेरे ठाणसमवायधरे समणे निग्गंथे सुअथेरे वीसवासपरियाए णं समणे निग्गंथे परियायथेरे । इति" वृत्तिर्यथा-'तओ थेरेत्यादि' व्यक्तम् । नवरं स्थविरो-वृद्धस्तस्य भूमयः-पदव्यः स्थविरभूमय इति । जातिर्जन्म, श्रुतमागमः, पर्यायः प्रव्रज्या, तैः स्थविरा-वृद्धा ये ते तथोक्ता इति। इह च भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति । एतेषां च त्रयाणां क्रमेणानुकम्पापूजावन्दनानि विधेयानि । यत उक्तं व्यवहारे-"आहारे उवही सेज्जा, संथारे खेत्तसंकम्मे । किइच्छंदाणुवत्तीहि, अणुकंपइ थेरगं ॥१॥ उट्ठाणासणदाणाई, जोगाहारप्पसंसणा। नीयसेज्जाइणिद्देसवत्तिए पूयए सुअं॥२॥ उट्ठाणं वंदणं चेव, गहणं दंडगस्स य । अगुरुणोवि य णिद्देसे, तईयाए पवत्तए ॥३॥” इति । इति श्रीस्थानाङ्गतृतीयस्थानकद्वितीयोद्देशके ४४० प्रतौ ११५ पत्रे ॥६॥ अल्पवृष्टिकारणानि लिख्यन्ते "तिहिं ठाणेहिं अप्पवुट्टिकाए सिया । तंजहा-तंसिं च णं देसंसि वा पदेसंसि वा नो बहवे उद्गजोणिया जीवा य पोग्गला य उद्गत्ताए वक्कमंति विउक्कमंति चयंति उववज्जंति १। देवा णागा जक्खा भूया नो सम्मं आराहिया भवंति । तत्थ समुदाठियं उदगपोग्गलं परिणयं वासिउकामं अन्नं देसं साहरंति २ । अभवद्दलं ॥२७॥ Jain Educationaliosa For Private & Personel Use Only Page #67 -------------------------------------------------------------------------- ________________ Jain Educatio चणं समुट्ठियं परिणयं वासिउकामं वाउकाए विधुणाइ ३ । इच्चेहिं तिहिं ठाणेहिं अप्पवुट्टिकाए सिया । इति” वृत्तिर्यथा - 'तिहिं' इत्यादिभिरष्टाभिः सूत्रैराह । सुगमानि चैतानि किंतु 'अप्पवुट्टिकाएत्ति' अल्पः - स्तोकोऽविद्यमानो वा वर्षणं-वृष्टिरधःपतनं वृष्टिप्रधानः कायो-जीवनिकायो व्योमनिपतदष्काय इत्यर्थः, वर्षणधर्मयुक्तं वोदकं वृष्टिः, तस्याः कायो - राशिर्वृष्टिकायः, अल्पश्चासौ वृष्टिकायश्च अल्पवृष्टिकायः स स्याद्भवेत्तस्मिंस्तत्र मगधादौ । चशब्दोऽल्पवृष्टिकारणान्तरसमुच्चयार्थः।णमित्यलङ्कारे देशे - जनपदे, प्रदेशे तस्यैवैकदेशरूपे, वाशब्दौ विकल्पार्थों, उदकस्य योनय उदकयोनयः- परिणामकारणभूता उदकयोनयः त एवोदकयोनिका उदकजननखभावा व्युत्क्रामन्तिउत्पद्यन्ते, व्यपक्रामन्ति- च्यवन्ते । एतदेव यथायोगं पर्यायत आचष्टे - च्यवन्ते उत्पद्यन्ते क्षेत्रस्वभावादित्येकम् । तथा | देवा वैमानिका ज्योतिष्काः, नागा-नागकुमारा भवनपत्युपलक्षणमेतत् यक्षा भूता इति व्यन्तरोपलक्षणम् । अथवा देवा इति सामान्यम्, नागादयस्तु विशेषः, एतद्ग्रहणं च प्राय एषामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय विचित्रत्वाद्वा सूत्रगतेरिति । नो सम्यगाराधिता भवन्ति, अविनयकरणाज्जानपदैरिति गम्यते । ततश्च तत्र मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितम् - उत्पन्नं उदकप्रधानं पौद्गलं- पुद्गलसमूहो मेघ इत्यर्थः । उदकपौद्गलं तथा | परिणतं उदकदायकावस्थाप्राप्तम् अत एव विद्युदादिकरणाद्वर्षितुकामं सत् अन्यं देशं मगधादिकं संहरन्ति - नयन्तीति द्वितीयम् । अभ्राणि - मेघास्तैर्वादलकं दुर्दिनं अभ्रवालकं 'वाउआएत्ति' वायुकायः- प्रचण्डवातो विधुनाति-ध्वंसयतीति तृतीयम् । 'इच्चे इत्यादि' निगमनम् । इति स्थानाङ्गतृतीयस्थानकतृतीयोदेशके ४४० प्रती १२६ पत्रे ॥ ७ ॥ w.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ विचार ॥२८॥ इह केचिदज्ञानिनो भूयोभूयः सयुक्तिभिः सिद्धान्तोक्तिभिः सुविहितगीताबर्बोधिता अपि योगापलापा रत्नाकर ग्रहं न त्यजन्ति, ततस्तान् प्रति 'अश्रान्ताः परोपकारे सन्त' इत्यङ्गीकृत्य पुनरपि योगविधिसत्तासूचकं सूत्रं लिख्यते "तओन कप्पंति वाइत्तए (तओ अवायणिज्जा पणत्ता) तंजहा-अविणीए विगइपडिबद्धे अविउसियपाहुडे । इति" वृत्तिर्यथा-'तओ इत्यादि' सुगमं नवरं न वाचनीयाः-सूत्रं न पाठनीयाः अत एवार्थमप्यश्रावणीयाः सूत्रादर्थस्य गुरुत्वात्, तत्राविनीतः-सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषाः।यत उक्तम्"इहरहविनाणथज्झवत्तणुइ, अविणीओलंभिओकिमु सुएणं? । माणट्ठो नासिहिई खएव खारोवसेगो उ॥१॥ गोजूहस्स पडागा, सयं पलायस्सवड्ढई वेगं । दोसोदए य समणं, न होइ न नियाणतुल्लं व ? ॥२॥” निदानतुल्यमेव भवतीत्यर्थः । “विणयाहीया विजा, देइ फलं इह परे य लोगंमि । न फलइ अविणयगहिआ, सस्साणिव तोअहीणाई ॥१॥” तथा विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धोऽनुपधानकारीति भावः। इहापि दोष एव । यदाह"अतवोन होइ जोगो,न य फलए इच्छियफलं विजा अवि फलति विउलमगुणं, साहणहीणा जहा विजा॥"त्ति अव्यवसितम्-अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकोशलिकःपरमक्रोधो यस्य सोऽव्यवसितप्राभृतः। उक्तं ॥२८॥ च-"अप्पेवि पारमाणिं, अवराहे वयइ खामियं तं च । बहुसो उदीरयंतो, अविउसियपाहुडो स खलु ॥१॥"त्ति पारमाणिं-परमक्रोधसमुद्घातं व्रजतीति भावः। एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात्, प्रान्त-19 Jain Educatio n al For Private & Personel Use Only jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ देवताछलनाच, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊषरक्षिप्तबीजवदिति । आह च"दुविहो उ परिचाओ इह चोअणकलह देवयाछलणं । परलोगंमि अ अफलं, खित्तंपिव ऊसरे बीयं ॥१॥"ति इति स्थानाङ्गतृतीयस्थानकचतुर्थोद्देशके ॥८॥ केचिदेकान्ततो रागिणोऽपरे च छिद्रान्वेषिण इत्यादि श्रावकेष्वपि वैचित्र्यदर्शनान्न व्यामोहो विधेयो, नापि छिद्रान्वेषिष्वश्रावकधीः कर्त्तव्या, चातुर्विध्यस्यागमे उक्तत्वात् । स चायम् "चत्तारि समणोवासगा पण्णत्ता, तंजहा-अम्मापिइसमाणे भाइसमाणे मित्तसमाणे सवत्तिसमाणे । चत्तारि समणोवासगा पण्णत्ता । तंजहा-अद्दागसमाणे पडागसमाणे खाणुसमाणे खरंटयसमाणे इति” वृत्तियथा-'अम्मापिइसमाणे इति' मातापितृसमानः-उपचारं विनापि साधुषु एकान्तेनैव वत्सलत्वात् ।भ्रातृसमान:अल्पतरप्रेमत्वात्तत्वविचारादौ निष्ठुरवचनाद्गीतेः तथाविधप्रयोजनेष्वत्यन्तवत्सलत्वाचेति । मित्रसमानः-सोपचारवचनादिना विना प्रीतिक्षतेः, तत्क्षतौ चापद्यप्युपेक्षकत्वादिति । समानः-साधारणः पतिरस्याः सा सपत्नी यथा सा सपत्न्या ईष्यावशादपराधान् वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपत्नीसमानोऽभिधीयते इति । 'अद्दागत्ति' आदर्शसमानो, यो हि साधुभिःप्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रतिपद्यते संनिहितार्थानादर्शकवत् स आदर्शसमानः । यस्यानवस्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपहियमाणत्वात्पताकेव स पताकासमानः । यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चाल्यते सोऽनमन lain Educatio n al For Private & Personel Use Only वालाjainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः। ॥२९॥ षणवन्तं करोति। कुबोधकुशीवतत्रण्टमशुच्यादि तत्समान त्यसदूषणोद्भावकत्वेन वेति । स्वभावबोधत्वनाप्रज्ञापनीयः स्थाणुसमान इति । यस्तु प्रज्ञाप्यमानो न केवलं खाग्रहान्न चलति अपितु प्रज्ञापक दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः । खरा-निरन्तरा निष्ठुरा वा कण्टका यस्मिंस्तत्खरकण्टकं बब्बूलादिडालम् खरणमिति लोके यदुच्यते तच्च विलग्नं चीवरं न केवलमविनाशितं न मुञ्चति अपितु तद्विमोचकपुरषादिकं हस्तादिषु कण्टकैर्विध्यति । अथवा खरण्टयति लेपवन्तं करोति यत्तत्खरण्टमशुच्यादि तत्समानः, यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति। कुबोधकुशीलतादुष्पसिद्धिजनकत्वेनोत्सूत्रप्ररूपकोऽयमित्यसद्दषणोद्भावकत्वेन वेति । इति श्रीस्थानाङ्गचतुर्थे स्थानके तृतीयोद्देशके ६४० प्रतौ २०५ पत्रे ॥९॥ ननु निरर्थकं धर्माचरणं, फलवन्ध्यत्वात् , यद्येतस्याशेषस्य यथोक्तफलाव्यभिचारः स्यात्तदा भूयांसोऽप्यनशनादिसदनुष्ठानेन विपन्नाः कथं खेन्द्रत्वादिविभवं न दर्शयन्ति?, मैवं, तदनागमने हेतुचतुष्टयस्य शास्त्रे प्रतिपादितत्वात् । पूर्वकाले तत्कारणसद्भावे कथमागतास्ते श्रूयन्ते इति चेत्तत्र पुण्यप्राबल्यं कारणमिति, सर्व सुस्थं, देवानागमनहेतुप्रतिपादकं शास्त्रं चेदम्_ "चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागाच्छत्तए । तंजहा-अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववन्ने से णं माणुस्से कामभोए नोआढाइ नो परियाणाइ नो अद्रं बंधइ नो नियाणं पकरेइ नो ठिइप्पकप्पं करेइ । अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए तस्स णं माणुस्से पेम्मे वोच्छिणे दिवे संकते Jain Educatio n al For Private & Personel Use Only Hिainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ भवइ । अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए ४ तस्स णं एवं भवइ-एयण्णं (इया पिंह) गच्छं मुहुत्तेणं गच्छं तेणं कालेणं अप्पाउआ मणुस्सा कालधम्मुणा संपन्ना भवंति ३॥ अहुणोववण्णे देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए ४ तस्स णं माणुस्से गंधे पडिकूले पडिलोमे | यावि भवइ । उड्डंपिय णं माणुस्सए गंधे चत्तारि पंच जोयणसयाई हव्वमागच्छइ इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुस्सलोगं हब्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए ४। इति" वृत्तियथा-'चउहिं ठाणेहिं नो संचाएइ त्ति' सम्बधस्तथा देवलोकेषु-देवमध्ये इत्यर्थः । 'हव्वं' शीघ्रं 'संचाएइ त्ति' शक्नोति कामभोगेषु-मनोज्ञशब्दादिषु मूञ्छित इव मूञ्छितो-मूढस्तत्वरूपस्यानित्यत्वादेविबोधाक्षमत्वात् , गृद्धस्तदाकाङ्क्षावान् अतृप्त इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभिः सन्दर्भित इत्यर्थः, अध्युपपन्नोऽत्यन्तं तन्मना इत्यर्थः नाद्रियते-न तेष्वादरवान् भवति, न परिजानाति-एतेऽपि वस्तूभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते नोअर्थ बध्नाति-एतैरिदं प्रयोजनमिति निश्चयं करोति, तथा नो तेषु निदानं प्रकरोति-एते मे भूयासुरित्येवमिति,तथा नो तेषु स्थितिविकल्पम् अवस्थानविकल्पनम् एतेष्वहं तिष्ठामि एते वामम तिष्ठंतु-स्थिरा भवन्तु इत्येवंरूपम् ,स्थित्या वा-मर्यादया प्रकृष्टः कल्प-आचारः स्थितिप्रकल्पस्तं प्रकरोतिकर्तुमारभते, प्रशब्दस्यादिकार्थत्वादिति । एवं दिव्यविषयप्रसक्तिरेकं कारणम् । तथा यतोऽसावधुनोत्पन्नो देवः । कामेषु मूञ्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादीति दिव्यप्रेमसंक्रान्तिद्धितीयम् । तथाऽसौ देवो यतो भो Jain Educat i onal For Private & Personel Use Only S w.jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ विचार गेषु मूच्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स णं इत्यादि ' देवकार्याऽऽयत्ततया मनुष्यकार्याऽनायत्तत्वं तृतीयम् । तथा दिव्य भोगमूच्छितत्वादिविशेषणत्वात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको ॥ ३० ॥ गन्धः प्रतिकूलो दिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि इन्द्रियमन सोरनाल्हादकत्वादेकार्थे चैतावत्यन्तामनो| ज्ञताप्रतिपादनायोक्ताविति यावत् । इति परिमाणार्थः । 'चत्तारिपंचेति' विकल्पदर्शनार्थ कदाचिद्भरतादिष्वेकान्तसुषमादौ चत्वार्येव अन्यदा तु पश्चापि मनुष्यपञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तद्वयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति । आगच्छति मनुष्यक्षेत्रादाजिगमिषुं देवं प्रतीति । इदं च मनुष्यक्षेत्रस्याशुभवरूपत्वमेवोक्तम् । न च देवोऽन्यो वा नवभ्यो योजनेभ्यः परत आगतं गन्धं जानातीति अथवा अत एव वचनात् । यदिन्द्रियविषयप्रमाणमुक्तं तदौदारिकशरीरेन्द्रियापेक्षयैव संभाव्यते कथमन्यथा विमानेषु योजनलक्षादिप्रमाणेषु दूरस्थिता देवा घण्टाशब्दं शृणुयुः, यदि परं प्रतिशब्दद्वारेणान्यथा वेति । नरभवाशुभत्वं चतु र्थमनागमनकारणमिति, शेषं सुगमम् । इति स्थानाङ्गचतुर्थस्थानक तृतीयोदेशके ४४० प्रतौ २० पत्रे ॥ १० ॥ न केवलमुरगा एवाशीविषाः, किंतु मनुष्यादयोऽपि तथोक्ताः सन्ति इति जिज्ञासया उरगादिविषविषयजिज्ञासया च लिख्यते " चत्तारि जाइ आसीविसा पण्णत्ता । तंजहा- विच्छुजाइ आसीविसे, मंडुक्कजाइ आसीविसे, उरगजाइ आसीविसे, मणुस्सजाइ आसीविसे । विच्छुजाइ आसीविसस्सणं भंते! केवइए विसए पण्णत्ते ? Jain Educat ational रत्नाकरः । ॥ ३० ॥ v.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ प्पमा गोयमा ! पभू णं विच्छुजाइआसीविसे अद्धभरहप्पमाणमेत्तं बोंदिं विसेणं विसपरिणयं विसदृमाणी करित्तए विसए से विसदृयाए नो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा । मंडुक्कजाइआसीविसस्स पुच्छा, पभू णं मंडुक्कजाइआसीविसे भरहप्पमाणमेत्तं बोंदिं विसेणं विसपरिणयं विसदृमाणी करित्तए जाव करिस्संति वा । उरगजाइआसीविसस्स पुच्छा ? पभूणं उरगजाइआसीविसे जंबूद्दीवप्पमाणमेत्तं बोदि विसेणं सेसं तं चेव जाव करिस्संति वा ।मणुस्सजाइआसीविसस्स पुच्छा?, पभू णं मणुस्सजाइआसीविसे समयखेत्तप्पमाणमत्तं बोंदिं विसेणं विसपरिणयं विसट्टमाणिकरित्तए बिसए से विसट्टयाए नो चेव णं जाव करिस्संतीति । वृत्तियथा-सुगम चेदं नवरम् "आसीविसत्ति' आश्यो-दंष्ट्राः तासु विषं येषां ते आशीविषाः, ते च कर्मतो जातितश्च। तत्र कर्मतस्तियङ्मनुष्याः कुतोऽपि गुणादाशीविषाः स्युः, देवाश्चाऽऽसहस्राराच्छापादिना | परव्यापादनादिति। उक्तं च-"आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविहभेया।ते कम्मजाइभेएण गहा चउ विहविगप्प॥१॥"त्ति जातित आशीविषा जात्याशीविषा वृश्चिकादयः। 'केवइयत्ति' कियान् विषयो-गोचरो विष का स्येति गम्यते । प्रभुः समर्थः। अर्द्धभरतस्य यत्प्रमाणं सातिरेकत्रिषष्टयधिकयोजनशतद्वयलक्षणं तदेव मात्रा प्रमाणं यस्याः साऽर्द्धभरतप्रमाणमात्रा ताम् । 'बोंदि' शरीरं विषेण-स्वकीयाशीविषेण करणभूतेन विषपरिणतांविषरूपापन्नां, विषपरिगतामिति क्वचित्पाठः, तत्र तयाप्तामित्यर्थः । विसट्टमाणि विकसन्ती-विदलन्तीं कत्तुंविधातुं विषयः स गोचरोऽसौ । अथवा 'से' तस्य वृश्चिकस्य विषमेवार्थो विषार्थः तद्भावस्तत्ता तस्या-विषार्थ सुगमतस्तयमन महाविसायिकादयः वि.र.६. Jain Educatiohiniliat Ww.jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ रत्नाकरण ताया विषत्वस्य तस्यां वा 'नो चेवत्ति' नैवेत्यर्थः । संपत्त्या एवंविधबोंदिसंप्राप्तिद्वारेण अकार्षवृश्चिका इति गम्यते। इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशोवृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम, एवं कुर्वन्ति करिष्यन्ति।त्रिकालनिर्दशश्चामीषां त्रैकालिकत्वज्ञापनार्थः। समयक्षेत्रं-मनुष्यक्षेत्रम् । इति स्थानाङ्गचतुर्थस्थानकचतुर्थोद्देशके ४४० प्रती २२५ पत्रे ॥११॥ साधूनामाचार्योपाध्यायैः सह कलहस्थानानि लिख्यन्ते"आयरियोवज्झायस्स णं गणंसि पंच वुग्गहठाणा पण्णत्ता, तंजहा-आयरियोवज्झाए णं गणंसि आणं वा धारणं वा नो:सम्मं परंजित्ता भवइ १। आयरियोवज्झाएणं गणसि अहारायणियाए किइकम्मं वेणइयं नो सम्म पउंजित्ता भवइ ।आयरियोवज्झाए णं गणसि जे सुअपज्जवजाते धारेइ, ते काले २ नो सम्मं अणुप्पवाइत्ता भवइ आयरियोवज्झाएणं गणंसि गिलाणसेहवेयावच्चं नो सम्मं अब्भुहिता भवइ आयरियोवज्झाए णं गणंसि अणापुच्छियचारिया भवइ इति ५।” वृत्तिर्यथा-आचार्योपाध्यायस्यति समाहारद्वन्द्वः, कर्मधारयो वा, ततश्चाचायस्योपाध्यायस्य चाचार्योपाध्यायस्य वा 'गणंसित्ति' गणे विग्रहस्थानानि-कलहाश्रयाः । आचार्योपाध्यायो द्वयं वा गणे-गणविषये आज्ञा हे साधो ! भवतेदं विधेयमित्येवरूपामादिष्टाम् । धारणां-न विधेयमित्येवंरूपांनो नैव सम्यगौचित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते, असम्यनियोगाद् दुनियंतृत्वाच । अथवा अनीचित्यन नियोक्तारमाचार्यादिकमेव कलहायन्ते, इत्येवं सर्वत्रेति । अथवा गूढार्थपरैगीतार्थस्य पुरतो देशान्तर Jain Educat i onal For Private & Personel Use Only क ainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ स्थगीतार्थनिवेदनाय गीतार्थो यदतिचारनिवेदनं करोति साऽज्ज्ञा, असकृदालोचनादानेन यत्प्रायश्चित्तविशेषावधारणं साधारणा, तयोन सम्यग्प्रयोक्तेति कलहभागिति प्रथमम् । तथा स एव 'अहारायणियाए इति' रत्नानि द्विधा, द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्केतनादीनि भावतोज्ञानादीनि।तत्र रत्नानादिभिर्व्यवहरतीति रात्निका-बृहत्पर्यायो यो रात्निको यथारानि तद्भावस्तत्ता तया यथारात्निकतया यथाज्येष्ठं कृतिकर्म-वन्दनकं |विनय एव वैनयिकं तच्च न सम्यक प्रयोक्ता अन्तर्भूतकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयम् । तथा स| एव यानि श्रुतस्य पर्यवजातानि-सूत्रार्थप्रकारान् धारयति-धारणाविषयीकरोति तानि काले काले-यथावसर न सम्यगनुप्रवाचयिता भवति न पाठयतीत्यर्थः इति तृतीयम् । कालेऽनुप्रवाचयितेत्युक्तम्, तत्र गाथा:-"कालकमेण पत्तं, संवच्छरमाइणा उ जं जंमि । तं तंमि चेव धीरो, वाएज्जा सो य कालोऽयं ॥१॥तिवरिसपरियागस्स उ, आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्मं, सूअगडं नाम अंगंति॥२॥ दसकप्पव्ववहारा, संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओवि य, अंगे ते अठ्ठवासस्स ॥३॥ दसवासस्स विवाहो, एकारसवासयस्स य इमे उ । खुड्डियविमाणमाई, अज्झयणा पंच नायव्वा ॥४॥बारसवासस्स तहा, अरुणुववायाइ पंच अज्झयणा तेरसवासस्स तहा, उठाणसुयाइया चउरो॥५॥ चउद्सवासस्स तहा, आसीविसभावणं जिणा बिंति । पन्नरसवासस्स य, दिट्ठीविसभावणं तह य ॥६॥ सोलसवासाईसुं, एकोत्तरवुड्ढिएसु जहसंखं । चारणभावणमहसुविणभावणा तेअगनिसग्गा ॥७॥ एगणवीसगस्स उ, दिट्टीवाओ दुवालसममंगं । संपुण्णवीसवरिसो, Jain Education For Private & Personel Use Only Maujainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ विचार रत्नाव ॥३२॥ अणुवाई सव्वसुत्तस्स ॥८॥” तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक् स्वयमभ्युत्थाता-अभ्युपगन्ता भवतीति चतुर्थम् । तथा स एव गणं अनापृच्छय चरति क्षेत्रान्तरसंक्रमादि करोतीत्येवंशीलोऽनापृच्छयचारीति | पञ्चमं विग्रहस्थानम् । इति स्थानाङ्गपञ्चमस्थानकप्रथमोद्देशके ४४० प्रती २५३ पत्रे ॥१२॥ एतेनैव च सूत्रेण 'काले अणुप्पवाइत्ता' इत्यादिवाक्यात्साधूनामपि यथोक्तवर्षातिक्रमे यथोक्तं शास्त्राध्या|पनमुक्तम् । ततश्च ये गृहस्थान् सूत्रमध्यापयन्ति, ते निरस्ता दृष्टव्याः । । | केचिदवश्यंभावितयाऽपि केवलिशरीराजीवविराधनां न स्वीकुर्वते, चलोपकरणतां च जानाना अपि साग्रहाशयत्वाद् , वदन्ति च जानन्नपि केवली कथं जीवघ्नं व्यापारं कुर्यात् ?, तञ्चासत् । अवश्यंभाविभावस्य केवलिभिरशक्यप्रतीकारत्वाद्, अन्यथा जानन्नपि केवली कथं छद्मस्थवदपक्रोशकवस्त्रापहारकपुरुषसकाशं गच्छति? कथं वा तस्माद दूरमुपसर्पतस्तस्य वस्त्रापहाराद्यापद्येत? तस्मावश्यंभाविभावोऽशक्यप्रतीकार एव । छद्मस्थकेवलिवस्त्रापहारादिसूत्रे चेमे "पंचहिं ठाणेहिं छ उमत्थे उदिन्ने परीसहोवसग्गे सम्मं सहेजा खमेजा तितिक्खेजा अहियासेजा। तंजहा-उदिण्णकम्मे खलु अयं पुरिसे उम्मत्तगभूए तेण मे ऐस पुरिसे अक्कोसइ वा अवहसइ वा निच्छोडेइ वा |निब्भत्थेइ वा बंधेइ वा रुंधइ वा छविच्छेयं वा करेइ पमारं वा नेइ उद्दवेइ वा वत्थं वा पडिग्गहं वा कबलं वा पाय-18 ॥३२॥ Jain EducaticalM21 For Private & Personel Use Only S w.jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ पुञ्छणं वा आर्छदइ वा विञ्छिदइ वाभिंदइ वा अवहरइ वा राजक्खाइडे खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसइ वातहेव जाव अवहरहवा राममं चणं तब्भववेयणिज्जे कम्मे उदिन्ने भवइ तेण मे एस पुरिसे अक्कोसइ वा जाव अवहरइ वाममंचणं सम्ममसहमाणस्स जाव अणहियासेमाणस्स किं मन्ने कजइ? एगंतसोमे पावे कम्मे कज्जइ४। ममंचणंसम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कज्जइ? एगंतसो मे निज्जरा कज्जइ ५। इचेतोहं पंचाह ठाणेहिं छउमत्थे उदिन्ने परीसहोवसग्गे सम्म सहजा जाव अहियासेज्जा ॥ पंचहिं ठाणेहिं केवली उदिन्ने परीसहोबसग्गे सम्मं सहेजा जाव अहियासेज्जा । तंजहा-खेत्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसइ वा तहेव जाव अवहरइ वा १ दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरइ वा २ जक्खाइटे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरइ वा ३ ममं च णं तब्भववेयणिज्जे कम्मे उदिने भवइतेण मे एस पुरिसे जाव अवहरइ वा.४ ममं च णं सम्मं सहमाणे खममाणे तितिक्खमाणे अहियासेमाणे पासित्ता बहवे अन्ने छउमत्था समणा निग्गंथा उदिन्ने २ परीसहोवसग्गे एवं सम्मं सहित्संति जाव अहियासिस्संति ५ इच्चेतहिं पंचहिं ठाणेहिं केवली उदिन्ने परिसहे सम्मं सहेज्जा जाव अहियासेज्जा इति" । वृत्तिर्यथा-' पंचहीत्यादि' स्फुटं किंतु छाद्यते येन तच्छद्म-ज्ञानावरणादिधातिकर्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थ:-सकषाय इत्यर्थः। उदीर्णान-उदितान् परीषहोपसर्गानभिहितस्वरूपान् सम्यकषायोदयनिरोधादिना सहेत भयाभावेनाविचलनाटवत्, क्षमेत क्षान्त्या, तितिक्षेत अदीनतया, अध्यासीत परीषहादाववाधिक्येनासीत न चलेदिति। Jain Educations Eellww.iainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ विचार ॥ ३३ ॥ उदीर्णमुदितं प्रबलं वा कर्म - मिथ्यात्वमोहनीयादि यस्य स उदीर्णकर्मा खलु वाक्यालङ्कारे अयं प्रत्यक्षः पुरुष उन्मत्तको मदिरादिना विप्लुतचित्तः स इव उन्मत्तकभूतः, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतो भूतशब्दस्य प्रकृत्यर्थत्वादुदीर्णकर्मा, यतोऽयं उन्मत्तकभूतः पुरुषः तेन कारणेन 'मे इति' मां एषःअयमाक्रोशति शपति, 'उपहसइत्ति' उपहासं करोति, अपघर्षति अपघर्षणं करोति, निश्छोटयति सम्बन्धान्तरसम्बन्धं हस्तादौ गृहीत्वा बलात्क्षिपति, निर्भर्त्सयति दुर्वचनैः, बध्नाति रज्वादिना, रुणद्धि कारागारप्रवेशादिना, छवेः- शरीरावयवस्य हस्तादेः छेदं करोति, प्रमारं - मरणप्रारंभः प्रमारोमूर्च्छाविशेषो मारणस्थानं वा तं नयतिप्रापयतीति, अपद्रावयति मारयति, अथवा प्रमारं मरणमेव उद्दवेइत्ति' उपद्रवयति उपद्रवं करोतीति, पतद्ग्रहं पात्रं कम्बलं प्रतीतं पादप्रोञ्छनं-रजोहरणं आच्छिनत्ति-बलादुद्दालयति, विच्छिनत्ति - विच्छिन्नं करोति दूरे व्यवस्थापयतीत्यर्थः, अथवा वस्त्रमीषच्छिनत्ति- आच्छिनत्ति, विशेषेण छिनत्ति-विच्छिनत्ति, भिनत्ति - पात्रं स्फोटयति अपहरति - चोरयति । वाशब्दाः सर्वे विकल्पार्थः इत्येकं परीषहादिसहनालम्बनस्थानं । इदं | चाक्रोशादिकमिह प्राय आक्रोशवधाभिधानपरी पहद्वयरूपं मन्तव्यम्, उपसर्गविवक्षायां तु मानुष्यकं प्राद्वेषि| काद्युपसर्गरूपमिति । तथा यक्षाधिष्ठितो- देवताधिष्ठितोऽयं, तेनाक्रोशयतीत्यादि द्वितीयम् । तथा अयं हि परीषहोपसर्गकारी मिथ्यात्वादिकर्मवशवर्त्ती 'ममं चणंति' मम पुनस्तेनैव मानुष्यकेण भवेन जन्मना वेद्यते-अनुभूयते यत्तत्तद्भव वेदनीयं कर्मोदीर्ण भवति अस्ति तेनैष मामाक्रोशयतीत्यादि तृतीयम् । तथा एष बालिशः पापाभीतत्वा Jain Educationational रत्नाकरः । ॥३३॥ w.jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ करोतु नामाक्रोशनादि मम पुनरसहमानस्य 'किं मन्नेत्ति' मन्ये इति निपातो वितर्कार्थः 'कज्जइत्ति' संपद्यते इह विनिश्चयमाह-एगंतसोत्ति' एकान्तेन सर्वथा पापं कर्मा-असातादि क्रियते-संपद्यते इति चतुर्थः। तथा अयं तावत्पापं बध्नाति मम चेदं सहतो निर्जरा क्रियते इति पञ्चमम् । 'इच्चेतेहीत्यादि' निगमनमिति, शेषं सुगममिति । छमस्थविपर्ययः केवलीति तत्सूत्रम् । तत्र च क्षिप्तचित्तः पुत्रशोकादिना नष्टचित्तः। दृप्तचित्तः पुत्रजन्मादिना दर्पवचित्तनुन्मत्त एवेति । मां च सहमानं दृष्टा अन्येपि सहिष्यन्त्युत्तमानुसारित्वात्प्राय इतरेपाम् । यदाह-"जो उत्तभोहिं मग्गो, पहओ सो दुक्करो न सेसाणं । आयरियंमि जयंते, तयणुचरा केण सीए ज ॥ १॥"त्ति' इच्चेतेहि इत्यादि' अत्रापि निगमनं, शेषं सुगमम् ॥ इति स्थानागपञ्चमस्थानकप्रथमोद्देशके १४४० प्रतौ २५६।२५६ पत्रे ॥१३॥ श्रीजिनशासने कुत्रापि नैकान्ततो हठो विधेयो, यतो निषिद्धमाद्रियते कारणात्,कचिदादृतमपि निषिध्यते। नैकान्ततः किञ्चिन्निषिद्धमादृतं वा,सूत्राज्ञैव सर्वत्र प्रमाणं,न स्वमतिकल्पना। एवं प्रतिमापूजादिष्वपि ज्ञेयम् । तथैव च साधूनां परमनिषिद्धोऽपि स्त्रीस्पर्शी निर्ग्रन्थ्यवलम्बनादौ विहितत्वेनोक्तः समीचीनतामञ्चति । तत्सूत्रं चेदम् पंचहिं ठाणेहिं समणे निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ, तंजहा-निग्गंथिं च णं अन्नयरे पसुजाइए वा पक्खिजाइए वा ओहाएज्जा, तत्थ निग्गंथे निग्गंथिंगिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ १। निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलं 1 Jain Educ l lemnational For Private & Personel Use Only | Page #80 -------------------------------------------------------------------------- ________________ विचार (रत्नाकरः। ॥३४॥ बमाणे वा नाइक्कमइ २ । निग्गंथे निग्गंथिं सेयंसि वा पंकसि वा पणगंसि वा उदगंसि वा उवक्कसमाणिं वा उवुज्झमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ३। निग्गंथेनिग्गंथिं नावं आरुहमाणे ओरुहमाणे वा णाइक्कमइ ४॥ खित्तइत्तं दित्तइत्तं जक्खाइ8 उम्मायपत्तं वा उवसग्गपत्तं वा साहिगरणं सपायच्छित्तं भत्तपाणपडियाइक्खित्तं अट्ठजायं निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ ५।” वृत्तिर्यथा-'पंचहिं- इत्यादि' सुगमम् नवरं 'गिण्हमाणेत्ति' बाहादावङ्गे गृह्णन् अवलंबमान:-पतन्तीं बाह्रादौ गृहीत्वा धारयन् , अथवा 'सव्वंगियं तु गहणं, करेण अवलंबणं तु देसंमित्ति। नातिक्रामति स्वाचारमाज्ञां वा गीतार्थः स्थविरो वा निम्रन्थिकाभावेन यथाकथञ्चित्पशुजातीयो दृप्तो गवादिः, पक्षिजातीयो गृध्रादिः, 'ओहाएजत्ति' उपहन्यात्तत्र उपहनने गृह्णन्नातिक्रामति,कारणिकत्वान्निष्कारणत्वे तु दोषाः, यदाह-"मिच्छत्तं उड्डाहो विराहणा फासभावसंबंधो, पडिगमणाई दोसाभुत्ताभुत्ते य नायव्वा॥१॥ इत्येकम् । तथा दुःखेन गम्यतेऽसौ दुर्गः। सच त्रिधा-वृक्षदुर्ग: श्वापददुर्गो म्लेच्छादिमनुष्यदुर्गः। तत्र वामार्गे, उक्तं च-“तिविहं च होइ दुग्गं, रुक्खे सावयमणुस्सदुग्गं च"त्ति । तथा विषमे वा-गापाषाणाद्याकुले पर्वते वा प्रस्खलन्तीं वा गत्या प्रपतन्तीं वा भुवि । अथवा "भूमीए असंपत्तं पत्तं वा हत्थजाणुणादीहिं । पक्खलणं नायव्वं पवडणभूमीय गत्तेहिं ।१।” गृह्णन्नातिक्रामतीति द्वितीयम् । तथा पङ्कः पनको वा सजलो यत्र निमज्जते स सेकस्तत्र वा, पङ्कः कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूवे कर्दम एव वा अपकसन्तीं पङ्कपनकयोः परिन्हसन्तीं अपोह्यमानां सेके पनके वा नीयमानां गृहन्नातक्रामतीति । in Educh an! Mainyainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ गाथाचेह-"पको खलु चिक्खिल्लो, आगंतुपतणुओदवो पणओ।सोच्चिय सजलोसेओ, सिइज्जइ जत्थ दुविहेवि ॥१॥त्ति । पंकपणएसुनियमा,उवकसणं वुज्झणं सिया सेए। निग्गमिनिमज्जणा य,सजले सेए सिया दोवि"त्ति इति तृतीयम् । तथा-'नावमारुहमाणेत्ति' आरोहयन् 'ओरहमाणेत्ति' अवरोहयन्नुत्तारयन्नित्यर्थो नातिक्रामतीति चतुर्थम् । तथा-क्षिप्तं नष्टं रागभयापमानश्चित्तं यस्याःसाक्षिप्तचित्ता तांवा । उक्तंच-"रागेण वा भयेण वा, अहवा अवमाणिया महंतेहिं । एतेहिं खित्तचित्तत्ति" तथा दृप्त-सन्मानाद्दर्पवञ्चित्तं यस्याः सादृप्तचित्ता तां वा। उक्तंच |-"इति एस असंमाणा, खित्तो संमाणओ भवे दित्तो।अग्गीव इंधणणं, दिप्पइ चित्तं इमोहिं तु॥१॥लाभमएण व मत्तो, अहवा जेऊण दुज्जयं सत्तुंति”। यक्षेण-देवेन आविष्टा-अधिष्ठिता यक्षाविष्टा तां वा । अत्रोक्तम्“ पुब्वभववेरिएणं, अहवा रागेण रागिया संती। एतेहिं जक्खइत्ति" उन्मादं उन्मत्तताप्राप्ता उन्मादप्राप्ता तां वा। अत्राप्युक्तम्-"उम्माओखलु दुविहो, जक्खाएसोय मोहणिज्जोय।जक्खाएसोवुत्तो, मोहेण इमंच वोच्छामि॥१॥ रूवंग दट्टणं, उम्माओ अहव पित्तमुच्छाएत्ति” उपसर्ग-उपद्रवं प्राप्ता उपसर्गप्राप्ता तांवा। इहाप्युक्तम्-"तिविहे खलु उवस्सग्गे, दिव्वे माणुस्सए तिरिक्खेय । दिव्वे य पुब्वभणिए, माणुस्से आभिओगेय ॥१॥विजाए मंतेण य, चुण्णेण व जोइया अणप्पवसत्ति" तथा सहाधिकरणेन साधिकरणा युद्धार्थमुपस्थिता तां वा । सह प्रायश्चित्तेन सप्रायाश्चत्ता ताम्। भावना चेह-"अहिगरणमि कयमिउ, खामेत्तुमुवट्टियाए पच्छित्तं।तप्पढमयाभएणं, होइ किलं ताव वहमाणी॥१॥" तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता, तां वा । इह गाथा-"अ| Join Educa t ional PARTww.jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ विचार वा हेउं वा, समणीणं विरहए कहिंतस्स। मुच्छाए विवडियाए, कप्पइ गहणं परिणाए॥१॥” तथा अर्थ:-कार्य- रत्नाकरः। मुत्प्रव्राजनतः स्वकीयपरिणेत्रादेर्जातं यया सा अर्थजाता, पतिचौरादिना संयमाचाल्यमानेत्यर्थः तां वा । इह गाथा अन्नोवि जीए कजं संजायं एस अत्थजायो उ।तं पुण संजमभावा, चालिजति समवलंबं ॥१॥"ति इति स्थानाङ्गपञ्चमस्थानकद्वितीयोद्देशक २४२ प्रती १५१ पत्रे ॥ १४॥ केचिदशास्त्रज्ञाः प्रतिपादयन्ति, यथा यादृशस्तादृशो भवतु परं तीर्थङ्करासनोपविष्टत्वात्तीर्थङ्करतुल्यत्वाचाचार्यों न त्याज्यः । असत्प्ररूपणे तु तस्य संसारवृद्धिः, किमन्येषामित्यादि । तच्च कुमतिविभितं, कैश्चित् । Halकारणैराचार्योपाध्यायस्यापि गणापक्रमणं भवतीत्युक्तत्वात् । तचेदम् "पंचहिं ठाणेहिं आयरियउवज्झायस्स गणावकमणे पण्णत्ते । तंजहा-आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्म पउंजित्ता भवइ १। आयरियउवज्झाए गणंसि अहारायणियाए किइकम्मं वेणइयं णो सम्म पउंजित्ता भवइ २। आयरियउवज्झाए गणंसि जे सुअपज्जवजाए धारिति ते काले काले नो सम्ममणुप्पवाएत्ता भवइ ३। आयरियउवज्झाए गणंसि सगणियाए वा परगणियाए वा निग्गंथीए बाहिल्लेसे भवइ ४। मित्तणाइगणे वा से गणाओ अवक्कमेजा तेसिं संगहोवग्गहट्टयाए गणावक्कमणे पन्नत्ते इति" वृत्तियथा-'पंचहिं इत्यादि' सुगमम् । नवरं आचार्योपाध्यायस्य आचार्योपाध्यायोंर्वा गणात् गच्छादपक्रमणं-निर्गमो गणापक्रमणम् । JainEducationalisa For Private Personal use only Page #83 -------------------------------------------------------------------------- ________________ आचार्योपाध्याययोर्गणे गच्छविषये आज्ञां वा योगेषु प्रवर्तनलक्षणां धारणां वा धेयेषु प्रवर्तनलक्षणां नो-नैव सम्यग् यथौचित्यं प्रयोक्ता तयोः प्रवर्तनशीलो भवति, इदमुक्तं भवति-दुर्विनीतत्वाद्गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति, कालिकाचार्यवदित्येकम् । तथा गणविषये रत्नाधिकतया यथाज्येष्ठं कृतिकर्म तथा वैनयिकविनयं नो-नैव सम्यक् प्रयोक्ता भवति, आचार्यसंपदां साभिमानत्वात् । यत आचार्येणापि प्रतिक्रमणक्षामणादिषूचितानामुचितविनयः कर्तव्य एवेति द्वितीयम् । तथाऽसौ यानि श्रुतपर्यवजातानि-यान् श्रुतपर्यायप्रकारानुद्देशकाध्ययनादीन धारयति हृद्यविस्मरणतस्तानि काले काले यथावसरं नो सम्यगनुप्रवाचयिता-तेषां पाठयिता भवति । 'गणेत्ति' इह संबध्यते, तेन गणे-गणविषये गणमित्यर्थः। तस्याविनीतत्वात्स्वस्य वा सुखलंपटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयम् । तथाऽसौ गणे वर्तमानः 'सगणियाएत्ति' खगणसम्बन्धियां 'परगणियाएत्ति' परगणसत्कायां वा निग्रन्थयां तथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रयसंयमसौधमध्यावहिलेश्या-अन्तःकरणं यस्यासौ बहिर्लेश्य आसक्तो भवतीत्यर्थः एवं गणादपक्रामतीति । न चेदमधिकगुणत्वेनास्यासंभाव्यम् यतः पठ्यते-"कम्माइं नूर्ण घणचिक्कणाइं गुरुयाई वज्जसाराई । नाणढियंपि पुरिस, पंथाओ उप्पहं नेति ॥१॥” इति चतुर्थम् तथा मित्रं ज्ञातिर्गणो वा सुहृत्स्वजनवर्गो वा से-तस्याचार्यादेः कुतोऽपि कारणागणादपक्रमेत्,अतस्तेषां सुहृत्स्वजनानां संग्रहाद्यर्थ गणादपक्रामणं प्रज्ञप्तम् । तत्र संग्रहस्तेषां स्वीकार उपग्रहो वस्त्रादिभिरुपष्टंभ इति पश्चमम् । इति स्थानाङ्गपंचमस्थानकद्वितीयोदेशके २४२ प्रती १५२ पत्रे ॥१५॥ Jhin El ema For Private Personel Use Only Page #84 -------------------------------------------------------------------------- ________________ बीकर्म इत्यादि वृथा प्रलपन्तांताना पश्चानामपि व्यवहार आगमे सिया, विचार रत्नाकरः। ॥३६॥ केचिच्च वयं सिद्धान्तोक्तमेव स्वीकुर्म इत्यादि वृथा प्रलपन्तः परंपराचरणाद्यपलपन्ति, तचाज्ञानविलसितम्। यतःशास्त्रे मुनीनांप्रायश्चित्तदानाधिकारे आगमश्रुताज्ञाधारणाजीतानां पश्चानामपि व्यवहारत्वनोक्तत्वात्। तच्चेदम् पंचविहे ववहारे पण्णत्ते, तंजहा-आगमे सुए आणा धारणा जीए। जहा से तत्थ आगमे सिया, तत्थ आगमेणं ववहारं पट्टवेज्जाशनो से तत्थ आगमे सिया, जहा से तत्थ सुते सिया, सुतेणं ववहारं पट्टवेज्जा रानो से तत्थ सुते सिया, एवं जाव जहा से तत्थ जीए सिया, जीएणं ववहारं पठ्ठवेज्जा । इच्चेतेहिं पंचहिं ववहारं पट्टवेजा । तंजहा-आगमेणं जाव जीएणं, जहा जहा से तत्थ आगमे जाव जीए तहा तहा ववहारं पट्टवेज्जा इति" वृत्तिर्यथा-'पंचविहे इत्यादि । व्यवहरणं व्यवहारः, व्यवहारो-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, इह तु तन्निबन्धनत्वाद ज्ञानविशेषोऽपि व्यवहारः। तत्रागम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः १ शेषं श्रुतमाचारप्रकल्पादि श्रुतम् २ नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति। यद्गीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं साऽऽज्ञा ३ गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिाकृतातामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुक्त सा धारणा । वैयावृत्त्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषस्यानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धारणं धारणेति । ४। तथा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या संहननधृत्यादिपरिहाणिमवेक्ष्य यत्प्रायश्चित्तदानम् यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो Jan Education Mainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ बहुभिरन्यैश्चानुवर्तितस्तजीतमिति, अत्र गाथा:-" आगमसुयववहारो, मुणह जहा धीर पुरिसपन्नत्तो। पच्चक्खो य, परोक्खो सो वि अ दुविहो मुणेयवो ॥१॥ पच्चक्खो वि य दुविहो, इंदियजो चेव नो य इंदियो। इंदियपच्चक्खो वि य, पंचसु विसएम नेयव्वो ॥२॥ नोइंदियपच्चक्खो, ववहारो सो समासो तिविहो । ओहिमणपज्जवे या, केवलनाणे य पच्चक्खो ॥३॥ पञ्चक्खागमसरिसो, होइ परोक्खो वि आगमो जस्स । चंदमुहीव उ सो वि हु, आगमववहारवं होइ ॥४॥ परोक्खं ववहारं, आगमओ सुयहरा ववहरति । चोद्दसदसपुव्वधरा, नवपुब्बिग गंधहत्थी य ॥ ५॥ [एते गन्धहस्तिसमाः] "जं जह मोल्लं रयणं, तं जाणइ रयणवाणिओ निउणं । इय जाणइ पञ्चक्खी, जो सुज्झइ जेण दिनेणं ॥६॥ कप्पस्स य निज्जुत्ति, ववहारस्सेव परमनिउणस्स । जो अत्थो वियाणइ सो ववहारी अणुनाओ ॥७॥ तं चेव अणुसजंते, [अनुसरन् ] ववहारविहिं पउंजइ जहुत्तं । एसो सुश्रववहारो, पन्नत्तो वीयरागेहिं ॥ ८ ॥ अपरक्कमो तवस्सी, गंतुं जो सोहिकारगसमीवे । न चएई आगंतुं, सो सोहिकरो विदेसाओ ॥३॥ अह पट्टवेइ सीस, देसंतरगमणनढचेट्ठाओ । इच्छामज्जो काउं,सोहिं तुम्भं सगासंमि ॥ १० ॥ सो ववहारविहिन्नू , अणुसज्जित्ता सुअओवएसेणं । सीसस्स देह आणं तस्स इमं देह पच्छित्तं ॥ ११॥ 'गूढपदैरुपदिशतीति' । ३ । जेणऽ नयाइ दिट्ठ, सोहीकरणं परस्स कीरंतं । तारिसयं चेव पुणो, उप्पन्न कारणं तस्स ॥ १२ ॥ सो तंमि चेव दव्वे, खित्ते काले य कारणे पुरिसे । तारिसयं चेव पुणो, करितु आराहो होइ ।। १३ ॥ वेयावच्चकरो वा, सीसो वा देसहिंडओ वावि 'देसं अवधारतो, चउत्थरो होइ ववहारो ॥ १४ ॥त्ति' बहुसो बहुस्सुएहिं, जो वत्तो नो निवारिओ होइ । वत्तणुबत्तपमाणं, जीएणं कयं हवइ एयं ॥१५॥ तथा-जं जस्स उ पच्छित्तं, आयरियपरंपराए Jain Education Lana लि Page #86 -------------------------------------------------------------------------- ________________ विचार-का रत्नाकरः। अविरुद्धं । जोगा य बहुविहीया, एसो खलु जीयकप्पो उ ॥ १६ ॥" इति । जीत-आचरितमिदं चास्य लक्षणम्. "असढेण समाइन्नं, जं कत्थइ केणई असावजं । न निवारियमन्नेहि, बहुमणुमयमेयमायरियं ॥ १७ ॥” इति, आगमादीनां व्यापारणे उत्सर्गापवादावाह-'यथेति '-यत्प्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्तुः स च उक्तलक्षणः । तत्र तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहत्तव्ये वा वस्तुनि विषये आगमः-केवलादिः स्यात्-भवेत्ताहशेनेति शेषः। आगमेन व्यवहार-प्रायश्चितदानादिकं प्रस्थापयेत्-प्रवर्तयेन शेषः, आगमेऽपि पड्विधे केवलेनावन्ध्यबोधकत्वात्तस्य तदभावे च मनःपर्यायेणैवं प्रधानतराभावे इतरेणेति, अथवा 'नो' नैव 'से' तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात् यथा-यत् प्रकार तत्र श्रुतं स्यात्तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति । 'इच्चेतेहिं' इत्यादि निगमनं सामान्येनेति । यथा यथासौ तत्रागमादिः स्यात्तथा तथा व्यवहारं प्रस्थापयेदिति तु विशेषनिगमनम् । इति स्थानाङ्गपञ्चमस्थानकाद्वतीयादेशके ४४०प्रतौ २६६पत्रे ॥ १६ ॥ ननु धर्मपुण्ययोः कः प्रतिविशेष? उच्यते, धर्मः श्रुतचारित्रादिः । पुरवं तत्फलभूतं शुभं कर्म । अयमेव भगवतीत्तावभिप्रायस्तथाऽत्रापि णवविहे पुग्ने पन्नेत्ते । तं जहा-अन्नपुन्ने १ पाणपुग्ने २ वत्थपुने ३ लेणपुन्ने ४ सयणपुन्ने ५ मणपुने६ वतिपुन्ने कायपुग्ने ८ नमोकारपुन्ने ह । इति । वृत्तिर्यथा-'पुन्ने' त्यादि, पात्रायान्नदानाद्यस्तीर्थकरनामादिपुण्यप्रकृतिवन्धस्तदन्नपुण्यमेवं सर्वत्र । नवरं 'लेण'त्ति लयन-गृहम् , शयनं-संस्तारकः, मनसा गुणिषु तोषात् , वाचा प्रशंसनात् , कायेन पर्युपासनात् , ॥३७॥ Jain Education Intern For Private & Personel Use Only Page #87 -------------------------------------------------------------------------- ________________ Jain Education Inter नमस्काराच्च, यत्पुण्यं तन्मनः पुण्यादीनि । उक्तं च "अन्नं १ पानं २ च वस्त्रं ३ च आलयः ४ शयना ५ सनम् ६ । शुश्रूषा ७ वन्दनं तुष्टिः पुण्यं नवविधं स्मृतम् ॥ १ ॥ " इति स्थानाङ्गनवमस्थानके ४४० प्रतौ ३३७ पत्रे ॥ १७ ॥ C दुर्लभबोधिनः प्रतिमापलापिनः केचन स्थापनां नाङ्गीकुर्वते, तच्च तेषां भूताविष्टहसितप्रायं, सिद्धान्ते स्थापनायाः सत्यत्वेनोक्तत्वात् । सचायम् " दसविधे सच्चे पन्नत्ते । तं जहा जणवय १ संमय २ ठवणा ३, नामे ४ रूवे ५ पच्चसच्चे य ६ । ववहार ७ भाव जोगे ६, दस ओवम्मसच्चे य १० | ॥ १ ॥ " वृत्तिर्यथा - ' जणवय 'त्ति सत्यशब्दः प्रत्येकमभिसंबन्धनीयः ततश्र जनपदेषु देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यं श्रवितथमिति जनपदसत्यम्, यथा कोङ्कणादिषु पयः पिचं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्ठार्थप्रतिपत्तिजनकत्वव्यवहारप्रवृतेरेवं शेषेष्वपि भावना कार्येति । 'समय 'त्ति संमतं च तत्सत्यं चेति संमतसत्यम्, तथाहि - कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपालादीनामपि संमतमरविन्दमेव पङ्कजमिति, अतस्तत्र संमततया पङ्कजशब्दः सत्यः, कुवलयादावसत्योऽसंमतत्वादिति । 'ठवण ' त्ति स्थाप्यते इति स्थापना--यल्लेप्यकर्मार्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यम्, यथाsजिनोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति । 'नामे'त्ति नाम अभिधानं तत्सत्यं नामसत्यम्, यथा कुलमवयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति । 'रूवे 'ति - रूपापेक्षया सत्यम् रूपसत्यं, यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते नचासत्यताऽस्येति । ' पडुच्चसच्चे ' त्ति प्रतीत्य- आश्रित्य वस्त्वन्तरं सत्यम् प्रतीत्य सत्यं यथा श्रनामि Page #88 -------------------------------------------------------------------------- ________________ विचार ॥ ३८ ॥ Jain Education Inte काया दीर्घत्वं ह्रस्वत्वं चेति । तथाहि - तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसंनिधानेन तत्तद्रुपमभिव्यज्यत इति रत्नाकरः । सत्यता । ' व्यवहार 'त्ति व्यवहारेण सत्यं व्यवहारसत्यम्, यथा दह्यते गिरिर्गलति भाजनम्, अयं च गिरिगततृणादिदाहे व्यवहारः प्रवर्त्तते, उदके च गलतिसतीति । 'भाव'त्ति भावं - भूथिष्ठशुक्लादि पर्याय माश्रित्य सत्यं भावसत्यम् - यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वात् शुक्लेति । 'जोगे'त्ति योगतः - संबन्धतः सत्यं योगसत्यं, यथा दण्डयोगाद्दण्ड छत्रयोगाच्छत्र एवोच्यते । दशममौपम्यसत्यमिति उपमैवौपम्यं तेन सत्यमौपम्यसत्यम्, यथा समुद्रवत्तडागं, देवोऽयं, सिंहस्त्वमिति सर्वत्रैकारः प्रथमैकवचनार्थो दृष्टव्यः । इति स्थानाङ्गदशमस्थानके ४४० प्रतौ ४०४पत्रे ॥ १८ ॥ दानस्वरूपजिज्ञासया किञ्चिल्लिख्यते “ दसविहे दाणे पन्नत्ते, तं जहा - अणुकंपा १ संगहे २ चैव, भये ३ कालुणिएइ य ४ । लजाए ५ गारवेणं च ६, धम्मे ७ उण सत्तमे ||१|| धम्मे८य अट्टमे वुत्ते, काहीइ ६ य कयंति १० य । वृत्तिर्यथा - दानस्य भेदानामनुयोगमाह'दस' इत्यादिः, श्रणुकंपेत्यादिश्लोकः सार्द्धः, 'अणुकंप ' इति दानशब्दसंबन्धादनुकम्पया कृपया दानं दीनानाथविपयमनुकंपादानमथवा अनुकंपातो यद्दानं तदनुकंपैवोपचारात् उक्तं च वाचकमुख्यैरुमास्वातिपूज्यपादैः- “कृपणेऽ नाथदरिद्रे, व्यसनप्राप्ते च रोगशोकहते । यद्दीयते कृपार्थादनुकंपा तद्भवेद्दानम् || १ ||" सङ्ग्रहणं सङ्ग्रहो - व्यसनादौ सहायकरणं, तदर्थं दानं सङ्ग्रहदानम्, अथवा अभेदादानमपि सङ्ग्रह उच्यते, आह च - " अभ्युदये व्यसने वा, यत्किञ्चिद्दीयते सहायार्थम् । तत्सङ्ग्रहतोऽभिमतं मुनिभिर्दानं न मोक्षाय ॥ १ ॥ " तथा भयाद्यद्दानं तद्भयदानम्, भयनिमित्ताद्वा दानमपि भयमुपचारा. ॥ ३८ ॥ Page #89 -------------------------------------------------------------------------- ________________ दिति । उक्तं च-राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च । यद्दीयते भयाथै तद्भयदानं बुधैर्जेयम् ॥१॥३, 'कालुणिएइ य'त्ति कारुण्य-शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स जन्मान्तरे सुखितो भवत्विति वासनातोऽयस्य वा यदानं तत्कारुण्यदानं, कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुक्तमुपचारादिति ४, लज्जया-हिया दानं यत्तल्लज्जादानमुच्यते । उक्तं च-"अभ्यर्थितः परेण तु, यद्दानं जनसमूहमध्यगतः। परचित्तरक्षणार्थ, लज्जायास्तद्भवेद्दानम् ॥१॥"५, इति, 'गारवणं च' ति गौरवेण-गर्वेण यद्दीयते तद्गौरवदानमिति । उक्तं च-" नटनतमुष्टिकेभ्यो, दानं संबन्धिबन्धुमित्रेभ्यः । यद्दीयतेयशोऽर्थ, गर्वेण तु तद्भवेद्दानम् ॥१॥" ६, अधर्मपोषकं दानमधर्मदानम् , अधर्मकारणत्वाद्वाऽधर्म एवेति । उक्तं च-" हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः। यद्दीयते हि दानं, तजानीयादधर्माय ॥१॥"७ इति, धर्मकारणं यत्तद्धर्मदानं धर्म एव वा । उक्तं च-"सममणितणमुक्तेभ्यो, यहानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं, तद्दानं भवति धर्माय ॥१॥८, इति 'काहीइ यत्ति करिष्यति कञ्चनोपकारं ममायमिति बुद्ध्या यद्दानं तत्करिष्यति दानमुच्यते ६, तथा कृतं ममानेनैतत्प्रयोजनमिति प्रत्युपकारार्थं यद्दानं तत्कृतमिति दानमुच्यते । उक्तं च-"शतशः कृतोपकारो,दत्तं च सहस्रशो ममानेन । अहमपि ददामि किश्चित्प्रत्युपकाराय तद्दानम् ॥ १॥" इति १० । इति श्रीस्थानाङ्गदशमस्थानके ४४०प्रतौ ४११पत्रे ।। १६ ।। । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवतिवृषरसालशालातिशालिशीलश्रीश्रीश्रीहीरविजयसूरीश्वरशिष्योपाध्याय श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि स्थानाङ्गकियद्विचारनामा तृतीयस्तरङ्गः ॥३॥ Jan Education inte For Private Personel Use Only w.jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः। विनमत जिनमतमभिमतफलवितरणसततसजममितनयम् । मुखरपरवादिमण्डलनिष्ठुरमुखमूकतामन्त्रम् ॥१॥ ____अथ क्रमायाताः श्रीसमवायाङ्गविचारा लिख्यन्तेकेचिच्चासद्वादिनः श्रीजिनप्रतिमापूजकान् विगायन्ति--अहो एते पूजाधर्मोपदेशेन जलपुष्पादिजन्तुहिंसका इत्यादि । तच सकर्णरपकर्णनीयम् । यत एतादृशं किमपि कायिक वाचिकं धर्मानुष्ठानं नास्ति, यत्र जीवविराधनाऽभावः । 'जावं च ण एयइ वेयइ ' इत्यादिवचनात् , तथा च किमपि धर्मानुष्ठानं नानुष्ठयं स्यात् । विराधना चेय कूपखननन्यायेन प्रतिमापूजनोद्भूतसुकृतप्राग्भारप्लावितेति न दुष्टा, यतो ज्ञानत्रयबन्धुरैरतिचतुरैर्निरैरपि मृदुशीतलजलदेन रजःशमने पृथिव्यादीनां, महेन्द्रध्वजेन वायोः, जलजस्थलजकुसुमवृष्टया वनस्पतरित्यादि विराधनायाः स्वीकृतत्वात् । यतः श्रीत्रिजगद्गुरोः सहजातिशयाश्चत्वारः, एकादश च कैवल्योद्भुताः, एकोनविंशतिश्च सुरकृताः,सर्वे चतुस्त्रिंशत् सिद्धान्ते उक्ताः तथा हि "चोत्तीसं बुद्धाइसेसा पन्नता । तं जहा-अवदिए केसमंसुरोमणहे १, निरामया निरुवलेवा य गायलट्ठी २, गोखीरपंडुरे मंससोणिए ३, पउमुप्पलगंधिए उस्सासणिस्सासे ४, पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा ५, आगासगयं चकं ६, आगासगयं छत्तं ७, मागासगयाओ सेतवरचामराओ८,श्रागासफालियामयं सपायपीठं सीहासणं, आगासगयो कुडभीसहसपरिमंडियाभिरामो इंदज्झयो पुरओ गच्छह १०, जत्थ जत्थ वि य णं अरहता भगवंता चिट्ठति वा णिसा ॥३६॥ Jan Education International For Private Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Jain Education यंति वा तत्थ तत्थ चियं तक्खणा चैव संद्यनपत्तपुप्फपल्लवसमाउलो सच्छत्तो सज्झओ सघंटो सपडाओ असेोगवरपायवो अभिसंजायइ ११, ईसिं पिट्ठओ मउडट्ठामि तेयमंडलं संजाय अंधकारे वि य णं दसदिसाओ पभासेइ १२, बहुसमरमणिञ्जे भूमिभागे १३, अहोसिरा कंटया भवंति १४, उऊ विवरीया सुहफासा भवति १५, सीयलेणं सुहफासेणं सुरभिण मारुएणं जोअणपरिमंडलं सव्वओ समता संपमजिज्जइ १६, जुत्तफुसिएण मेहेण निहयरयरेणुयं किज्जइ १७, जलथलय भासुरभूएणं चिंटट्ठाइणा दसवनेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोवयारे किजइ १८, मणुन्नाणं सहफरिसरसरूवगंधाणं श्रवकरिसो भवइ १६, मणुन्नाणं सदफरिसरसरूवगंधा पाउ भावो भवइ २०, पच्चाहरओ वि य णं हिययगमणीश्रो जो - नीहारी सरो २१, भगवं च अद्धमागधीए आसाए धम्ममाइक्खर २२, सावि य अद्धमागधी भासा भासिजमाणी तेसिं सव्वेसिं आरियमणारियाणं दुपयचउप्पयपसुपक्खिसरीसिवाणं अप्पप्पणो हियसिवसुहृदा सभासत्ताए परिणम २३, पुव्वबद्धवेरा वि यणं देवासुरनागसुवन्नजक्खरक्ख सकिंनरकिंपुरिसगरुलगंधव्वमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसार्मेति २४, अन्नउत्थियपावणीया विय णं आगया वंदति २५, आगया समाणा अरहओ पायमूले निप्पडिवयणा भवंति २६, जओ जत्रो वि य णं अरहंतो भगवंतो विहरंति, तत्र तत्रविय जोयणपणवीसाएणं ईती न भवइ २७, मारी न भवइ २८, सचकं न भवइ २६, परचकं न भवइ ३०, अइबुट्टी न भवइ ३१, अणावुट्टी न भवइ ३२, दुब्भिक्खं न भवइ ३३, पुव्युप्पन्ना वि य णं उप्पाइया वाही खिप्पामेव उवसमंति ३४, इति । वृत्तिर्यथा national Page #92 -------------------------------------------------------------------------- ________________ विचार ॥४०॥ अथ चतुस्त्रिंशत्स्थानके किमपि लिख्यते- 'बुद्धाइसेसा' इति बुद्धानां-तीर्थकृतामतिशेषा-अतिशया बुद्धवातिशयाः । रत्नाकरः। अवस्थितं-अवृद्धिस्वभावम् केशाश्च-शिरोजाः श्मश्रूणि च-कूर्चरोमाणि रोमाणि च-शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्यकः १ । निरामया-नीरोगा, निरुपलेपा-निर्मला गात्रयष्टिः-तनुलतेति द्वितीयः२ । गोक्षीरपाण्डुरं मांसशोणितमिति | तृतीयः ३ । तथा पद्मं च-कमलं गन्धद्रव्यविशेषो वा यत्पद्मकमिति रूढम् उत्पलं च-नीलोत्पलमुत्पलकुष्ठं वा गन्धद्रव्यविशेषस्तोगन्धः स यत्रास्ति तत्तथोच्छ्वासनिश्वासमिति चतुर्थः ४ । प्रच्छन्नमाहारनीहारं-अभ्यवहरणं मूत्रपुरीपोत्सर्गों प्रच्छनत्वमेव स्फुटतरमाह-अदृश्यं मांसचक्षुषा न पुनरवध्यादिलोचनेन पुंसेति पञ्चमः ५। एतच्च द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययम् । तथा-'पागासगयं' ति आकाशगतं-व्योमवर्ति आकाशकं वा प्रकाशकमित्यर्थः, चक्रं-धर्मचक्रमिति षष्ठः६ एवं आकाशगं छत्रं छत्रत्रयमित्यर्थः इति सप्तमः ७ । आकाशके-प्रकाशके श्वेतवरचामरे प्रकीर्णके इत्यर्थः इत्यष्टमः = । 'आगासफालियामय' ति आकाशमिव यदत्यन्तमच्छं स्फाटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः ।। 'आगासगओ' त्ति आकाशगतोऽत्यर्थं तुङ्ग इत्यर्थः 'कुडभित्ति लघुपताकाः संभाव्यन्ते तत्सहस्रैः परिमण्डितश्चासावभिरामश्च -अतिरमणीयः इति विग्रहः 'इंदज्झओं' ति शेषध्वजापेक्षयातिमहत्वादिन्द्रश्चासौ ध्वजश्च इन्द्रध्वजः इति विग्रहः इन्द्रत्वसूचको ध्वज इति वा 'पुरो' त्ति जिनस्याग्रतो गच्छतीति दशमः १० । 'चिटुंति वा निसीयंति व चितिष्ठन्ति-गतिनिवृत्त्या निषीदन्तिउपविशन्ति 'तक्खणा चेव त्ति तत्क्षणमेवाकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछन्नपत्र इत्युक्तं, सचासौ पुष्पपल्लवसमाकुलश्च इतिविग्रहः पल्लवा-अंकुराः सच्छत्रः सध्वजः सघण्टः सपताकोऽशोकवरपादप इत्ये- ॥४ ॥ Jain Education Inter For Private & Personel Use Only INTw.jainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ कादशः ११ । ' ईसि 'त्ति ईषत्-अल्पं 'पिट्ठो' त्ति पृष्ठतः पश्चाद्भागे 'मउडट्ठाणमित्ति मस्तकप्रदेशे तेजोमण्डल-प्रभापटलमिति द्वादशः १२ । बहुसमरमणीयो भूमिभाग इति त्रयोदशः १३ । 'अहोसिर 'त्ति अधोमुखाः कण्टका भवन्तीति चतुर्दशः १४ । ऋतवोऽविपरीताः कथमित्याह-सुखस्पर्शा भवन्तीति पञ्चदशः १५ । योजनं यावत्क्षेत्रशुद्धिः संवर्तकवातेनेति षोडशः १६ । 'जुत्तफुसिएण 'त्ति उचितबिन्दुनिपातेन 'निहयरयरेणुयंति वातात्खातमाकाशवर्तिरजो भूवर्ती तु रेणुरिति गन्धोदकवर्षाभिधानः सप्तदशः १७ । जलस्थलजं यद्भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊर्द्धमुखेन दशार्द्धवर्णेन-पञ्चवर्णेन जानुनोरुत्सेधस्य-उच्चत्वस्य यत्प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रपुष्पोपचार:-पुष्पप्रकर इत्यष्टादशः १८ । तथा 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघतगंधुद्भुयाभिरामे भवई' त्ति कालागुरुश्च-गन्धद्रव्यविशेषः प्रवरकुदुरुकं च-चीडाभिधानं गन्धद्रव्यमिति तुरुष्कं च-शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वः तत एतल्लक्षणो यो धूपस्तस्य मघमघायमानो-बहुलसौरभ्यो यो गन्ध उद्धृत-उद्भूतस्तेनाभिराम-अतिरमणीयं यत्तत्तथा स्थान-निषदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १६ । 'उभो पासिं च णं अरहताणं भगवंताणं दुवे जक्खा कडगतुडियथंभियभुया चामरुक्खेवं करेंति 'त्ति कटकानि-प्रकोष्टाभरणविशेषास्त्रुटितानि-बाह्याभरणविशेषास्तैरतिवहुत्वेन स्तंभिताविव स्तंभितौ भुजौ ययोस्तौ तथा यक्षौ-देवाविति विंशतितमः २०। बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाभिधीयते अतस्तस्यां पूर्वेष्टादशैव, अमनोज्ञानां शब्दादीनामपकर्षो अभाव इत्येकोनविंशतितमः २१ । मनोज्ञानां प्रादुर्भाव इति विंशतितमः २० । 'पच्चाहरओ' त्ति प्रत्याहरतो-व्याकुर्वतो भगवतः ' हिययगमणीओ 'त्ति हृदयङ्गमः 'जोयणनीहारी सरो 'त्ति योजनातिक्रमी in d er For Private Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ विचार ॥ ४१ ॥ Jain Education Int स्वर इत्यकविंशः २१ । ' अद्धमागहीए 'ति प्राकृतादीनां षष्पां भाषाविशेषाणां मध्ये या मागधी नाम भाषा 'रसोर्लशौ मागध्या ' मित्यादिलक्षणवती सा श्रसमाश्रितस्वकीय समग्रलक्षणार्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंश: २२ । ' भासिजमाणी 'ति भगवताऽभिधीयमाना ' चारियमण।रियाणं ' आर्यानार्यदेशोत्पन्नानां द्विपदा - मनुष्याश्चतुष्पदा - गवादयः, मृगा - आटव्याः पशवो - ग्राम्याः, पक्षिणः - प्रतीताः, सरीसृपा - उरः परिसर्पा भुजपरिसर्पाश्चेति, तेषां किमात्मन आत्मन-आत्मीयया आत्मीययेत्यर्थः भाषातया - भाषाभावेन परिणमतीति संबन्ध:, किंभूतासौ भाषा ? इत्याहृ-हितं-अभ्युदयं शिवं-मोक्षं सुखं - श्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदा इति त्रयोविंशः २३ । 'पुर्बबद्भवेरा' त्ति । पूर्वं भवान्तरे अनादिकाले वा जातिप्रत्ययं बद्धं निकाचितं वैरं अमित्रभावो यैस्ते तथा, तेऽपि च आसतामन्ये देवावैमानिकाः सुराः नागाश्च भवनपतिविशेषाः सुवर्णाः - शोभन वर्णोपेतत्वात् जोतिष्का यक्षराक्षसकिंनराः किंपुरुषा व्यन्तरविशेषाः गरुडा-गरुडलांच्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः गन्धर्वा महोरगाव - व्यन्तरविशेषाः एव एतेषां द्वन्द्वः, 'पसंतचित्तमाणसा ' प्रशान्तानि - शमं गतानि चित्राणि रागद्वेषाद्यनेकविधविकारयुक्ततया विविधानि मानसानि अन्तःकरणानि येषां ते प्रशान्तचित्तमानसा धर्मं निशामयन्तीति चतुर्विंश: २४ | बृहद्वाचनायामिदमन्यदतिशयद्वयमभिधीयते - यदुत अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्ते भगवन्तमिति गम्यते इति पंचविंशः २५ । आगताः सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्तीति षड्विंशः २६ । 'जओ जओ वि य णं ' इति यत्र यत्रापि च देशे ' तत्र तत्र ' ति तत्र तत्रापि च पंचविंशतौ योजनेषु ईतिः-धान्याद्युपद्रवकारी प्रचुरमूषिकादिप्राणिगण इति सप्तविंशः २७ । मारि :- जनमरक इत्यष्टाविंशः २८| रत्नाकरः । ॥ ४१ ॥ Page #95 -------------------------------------------------------------------------- ________________ खचक्रं-खकीयराजसैन्यं तदुपद्रवकारि न भवतीत्येकोनत्रिंशः २६ । एवं परचक्र-परराजसैन्यमिति त्रिंशः ३० । अतिवृष्टिःअधिकवर्ष इत्येकत्रिंशः ३१ । अनावृष्टिः- वर्षणाभाव इति द्वात्रिंशः ३२ । दुर्भिक्ष- दुःकाल इति त्रयस्त्रिंशः ३३ । 'उप्पाइया वाहिं त्ति उत्पाता-अनिष्टसूचका रुधिर-वृष्ट्यादयस्तद्धेतुका येऽनास्ते औत्पातिकाः तथा व्याधयो-ज्वराद्याः तदुपशमोअभावो भवतीति चतुस्त्रिंशत्तमः ३४ । अन्यच्च 'पञ्चाहरो' इत आरभ्य येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृताः, शेषाः भवप्रत्ययेभ्योऽन्ये देवकृता इति । एते च यदन्यथाऽपि दृश्यन्ते तन्मतान्तरमवगन्तव्यम् । इति समवायाङ्गे चतुस्त्रिंशे स्थानके ८५ प्रतौ ३३ पत्रे ॥१॥ केचिच्च श्रावकाणामुपधानोद्वहनं न मन्यते, तच्च सिद्धान्तापरिज्ञानम् । यतः उवासगदसासु णं उवासगाणं तवोवहाणाई इत्यादिनात्र श्रावकोपधानोद्वहनस्योक्तत्वात् । नच वाच्यं अत्र च वक्ष्यते इत्युक्तं तत्र तु न दृश्यते इत्यादि, कालेन ग्रन्थस्य व्यवच्छिन्नत्वात्, अन्यथा स्थानद्विगुणतयाऽस्य भगवत्यादिभ्योऽपि महत्तरताया पूज्यमानत्वात् , अन्येषामप्यत्र वाच्यतयोक्तानां तत्र नोक्तानां जल्पानाम(न)ङ्गीकार्यतापत्तेश्चेति दिक् । उपधानाक्षरावबोधाय च साधन्तमिदं सूत्रं लिख्यते “से कि तं उबासगदसाओ ? उवासगदसासु णं उवासगाणं नगराई उजाणाई, चेइयाई, वणखंडा,रायाणो अम्मापियरा, समोसरणाई, धम्मायरिया, धम्मकहाओ, इहलोइयपरलोइयइड्डिविसेसा, उवासगाणं च सीलव्वयवेरमणगुणपञ्चक्खाणपोसहोववासपडिवञ्जणयाओ सुअपरिग्गहा, तबोवहाणाई, पडिमाअो, उवसग्गा, संलेहणाओ, भत्तपञ्चक्खाणाई, पाओवगमणाई, देवलोगगमणाई, सुकुलपञ्चायाया पुणो बोहिलाभो अंतकिरियायो पापविजंति । उवासगदसासु ण उवा Jain Education a l Page #96 -------------------------------------------------------------------------- ________________ विचार ॥ ४२ ॥ Jain Education Int सगाणं रिद्धिविसेसा परिसा वित्थरधम्मसवणाणि बोहिलाभअभिगम सम्मत्तविसुद्धया थिरत्तं मूलगुगुत्तरगुणआइआरा ठिइविसेसा बहुविसेसा पडिमाभिग्गहग्गहणपालणाओ उवसग्गाहियासणा णिरुवसग्गया य तवो य विचित्ता सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासा अपच्छिममारणंतिया य संलेहणाझोसणाहिं अप्पाणं जह य भावइत्ता बहूखि भत्ताणि अणखाए छेयइत्ता उववन्ना कप्पवरविमाणुत्तमेसु जह अणुभवंति सुरवरविमाणवरपुंडरिए सुक्खाई अणोवमाई कमेण उत्तमाई, तय आउक्खएणं चुया समाणा जह जिणमयमि बोहिं लद्धय य संजमुत्तमं तमरयोघविप्यमुक्का उवेंत्ति जह अक्खयं सव्वदुक्खमोक्खं, एते अन्ने य एवमादि ति ' । वृत्तिर्यथा - ' सेकिंतमित्यादि ' अथ कास्ता उपासकदशाः ? उपासकाः- श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशा:- दशाध्ययनोपलक्षिता उपाशकदशाः ता एवाह - ' उपासगदसासु णं ' उपासकानां नगराणि उद्यानानि चैत्यानि वनखण्डा राजानः अम्बापितरौ समवसरणानि धर्माचार्या धर्मकथा ऐहलौकिकपारलौकिकाद्धिऋविशेषाः, उपासकानां च शीलव्रतविरमण गुणप्रत्याख्यानपोषधोपवासप्रतिपादनताः, तत्र शीलव्रतानि - अणुव्रतानि विरमणानि - रागादिविरतयः गुणा - गुणत्रतानि प्रत्याख्यानानि - नमस्कारसहितादीनि पौषधो- श्रष्टम्यादिपर्वदिनं तत्रोपवसनं-आहारशरीरसत्कारादित्यागः पौषधोपवासः ततो द्वन्द्वे सत्येतेषां प्रतिपादनताः प्रतिपत्तय इति विग्रहः, श्रुतपरिग्रहास्तपउपधानानि च प्रतीतानि ' पडिमाओ ' त्ति एकादश उपासकप्रतिमाः कायोत्सर्गा वा उपसर्गा-देवादिकृतोपद्रवाः संलेखना-भक्तपानप्रत्याख्यानानि पादपोपगमनानि देवलोकगमनानि सुकुलप्रत्यायातिः पुनर्बोधिलाभोऽन्तक्रिया चारव्यायन्ते पूर्वोक्तमेवेतो विशेषत श्राह - ' उवासगे ' त्यादि, तत्र ऋद्धिविशेषा अनेक कोटी संख्याद्रव्यादिसंपाद्विशेषाः तथा रत्नाकरः । ॥ ४२ ॥ Page #97 -------------------------------------------------------------------------- ________________ परिषदः-परिवारविशेषाः यथा-मातापितृपुत्रादिकाऽभ्यन्तरपरिषत् दासीदासमित्रादिका बाह्यपरिषदिति, विस्तरधमश्रर्वणानि महावीरसंनिधौ, ततो बोधिलाभो,ऽभिगमः, सम्यक्त्वस्य विशुद्धता, स्थिरत्वं सम्यक्त्वशुद्धेरेव, मूलगुणोत्तरगुणाअणुव्रतादयः, अतिचारास्तेषामेव वधबन्धादिना खण्डितानि, स्थितिविशेषाश्च उपासकपर्यायस्य कालमानभेदाः, बहुविशेषाः, प्रतिमाः-प्रभूतभेदाः सम्यग्दर्शनादिप्रतिमा, अभिग्रहग्रहणानि, तेषामेव पालनानि, उपसर्गाधिसहनानि, निरुपसर्ग-चोपसर्गाभावश्चेत्यर्थः, तपांसि च विचित्राणि, शीलवतादयोऽनन्तरोक्तरूपाः, अपश्चिमाः-पश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थ मरणरूपे अन्ते भवा मारणान्तिकाः आत्मनः शरीरस्य जीवस्य च संलेखनाः- तपसा रागादिजयेन च कृशीकर णानि आत्मसंलेखनाः ततः पदत्रयस्य कर्मधारयः तासां, 'झोसणं' ति जोषणाः-सेवनाः करणानीत्यर्थः ताभिरपाश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा भावयित्वा बहुनि भक्तानि अनशनतया-निर्भोजनतया छेदयित्वा-व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते केषु ? कल्पवरेषु यानि विमानान्युत्तमानि, तेषु । यथाऽनुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणि यानि तेषु । कानि ? सौरव्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि, तत आयुष्कक्षयेण च्युताः सन्तो यथा जिनमते बोधि लब्ध्वा इति शेषः, लब्ध्वा च संयमोत्तम-प्रधानसंयम तमोरजोधविप्रमुक्ता-अज्ञानकर्मप्रवाहविप्रमुक्ता उपयान्ति यथा अक्षयं-अपुनरावृत्तिकं सर्वदुःखमोक्ष-कर्मक्षयमित्यर्थः । तथोपासकदशासु आरव्यायते इति प्रक्रमः । इति समवायाङ्गे संख्याक्रमसमाप्त्यनन्तरं ६५ प्रतौ ७० पत्रे ॥२॥ आधुनिकाः पण्डिम्मन्याः केचन 'इच्चेइयं दुवालसंग' इत्यादिसूत्रं दर्शयन्तो जमालेरनन्तभवत्वं निश्चिनवते, अनेन च तेषामे Jain Education a l For Private Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ विचार तत्सूत्रतात्पर्यानवयोधो निश्चियते, तथा हि यद्यप्यत्र टिकायां चातुरन्तसंसारकान्तारभ्रमणे जमालिदृष्टान्तीकृतोऽस्ति तथाऽपि एकदेशेनैवाऽयं दृष्टान्तो, न हि दृष्टान्तदाान्तिकयोः सर्वात्मना तुल्यत्वम् , मुखमालादकारिचन्द्रवदित्यादिवत्तेन च संसारभ्रमणे एव जमालिदृष्टान्तो न तु चातुरन्तसंसारकान्तारे, संसारभ्रमणं च जमालेः पञ्चदशभिर्भवैः संपन्नमेव, यदि च दृष्टान्तस्यैकदेशत्वानङ्गीकारेण सर्वात्मना जमालिदृष्टान्तस्तर्हि भगवत्या सह विरोधः संपनीपद्यते। यथा अत्र चातुरन्तसंसारकान्तारभ्रमण| मुक्तं तत्र तु जमालेः 'चत्तारि पंचदेवमणुयतिरिक्खजोणियभवग्रहणाई' इत्यादिना गतित्रय एव पश्चदशानामेव भवानामुक्तत्वादित्यलं व्यासेन, अनेन सूत्रेण नैवानन्तभवत्वं निर्णेतुं शक्यमिति । सूत्रं च यथा-" इच्चेइयं दुवालसंग गणिपिडगं अतिते काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकतारं अणुपरियटिसु । इच्चेइयं दुवालसंगं गणिपिडगं पड़प्पन्ने काले | परित्ता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियद॒ति । इच्चेइयं दुवालसंगं गणिपिडगं अणगए काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियट्टिस्संति । इच्चेइयं दुवालसंगं गणिपिडगं अतीते काले अणंता जीवा आणाए आराहित्ता चाउरंतसंसारं वितिवइंसु । एवं पड्डुप्पन्नेवि अणागएवि । त्ति, वृत्तिर्यथा-सांप्रतं द्वादशाङ्गविराधनानिष्पन्नं त्रैकालिकं फलमुपदर्शयन्नाह-' इच्चेइयमित्यादि इत्येतद्द्वादशाङ्गं गणिपिटकमतीते काले अनन्ता जीवा आज्ञया विराध्य चतुरंतसंसारकान्तारं 'अणुपरियाट्टिसु'त्ति अनुपरिवृतवन्तः। इदं हि द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधम्, ततश्चाज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यथा पाठादिलक्षणया अतीते काले अनन्ता जीवाश्चतुरन्तं संसारकान्तारंनरकतिर्यग्नरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्तवन्तो जमालिवत् । अर्थात्रया पुनरभिनिवेश- ॥४३॥ Jain Education M a na For Private & Personel Use Only Page #99 -------------------------------------------------------------------------- ________________ Jain Education तोऽन्यथा प्ररूपणादिलक्षणया गोष्टामाहिलादिवत् । उभयाज्ञया पुनः पंचविधाचारपरिज्ञानकरणोद्यतगुर्वादेशारन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत् सूत्रार्थोभयैर्विराध्येत्यर्थः । अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुटानसेवाज्ञा तया तदकरणेनेत्यर्थः । ' इच्चेइय' मित्यादि गतार्थमेव, नवरं ' परित्ता जीवा' इति । संख्येया जीवा वर्त्तमानविशिष्टविराधकमनुष्यजीवानां संख्ययत्वात् ' अणुपरियहंति त्ति अनुपरावर्त्तन्ते भ्रमन्तीत्यर्थः 'इच्चेइय' मित्यादि इदमपि भावितार्थमेव नवरं 'अणुपरियट्टिस्संति त्ति अनुपरावर्त्तिष्यन्ति - पर्यटिष्यन्तीत्यर्थः । 'इबेइयमित्यादि' कंढयं नवरं ' विईवईसु' ति व्यतिव्रजितवन्तः - चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः । एवं प्रत्युत्पन्नेऽपि, नवरं श्रयं विशेष: । ' विश्वइंति 'त्ति, व्यतिव्रजति व्यतिक्रामन्तीत्यर्थः । अनागतेऽप्येवं, नवरं ' वीइवइस्संति'त्ति व्यतिवजिप्यन्ति व्यतिक्रमिष्यन्तीत्यर्थः । इति समवायाङ्गे ८५ प्रतौ ७० पत्रे ॥ ६ ॥ ॥ इति श्रीमदकच्चरभूपालविशालचित्तालवालविवर्द्धितवृषरसाल सालातिशालिशील जगद्गुरु भट्टारक श्रीहरिविजयसूरश्विर शिष्योपाध्यायश्री कीर्त्तिविजयगणिसमुचिते श्रीविचाररत्नाकरे विशेषसमुच्चयाऽपरनाम्नि समवायाङ्गविचारनामा चतुर्थस्तरङ्गः ||४|| त्रिजगत्प्रसरर्द्रुचिर्मृदुर्नयनागोचरवस्तुशंसिनी । मम चित्तमलङ्करोतु सा जिनवाणी मणिदीपिकाधिका ॥ १ ॥ national Page #100 -------------------------------------------------------------------------- ________________ विचार अथ क्रमप्राप्ताः श्री पञ्चमाङविचाराः प्रस्तूयन्ते रतकान: केचिच्च लिखितं पुस्तकादिकं पादस्पर्शादिनाशातनाऽस्वीकारेणावगणयन्ति, तच्च तेषां संसारकारणम् , यतः श्री ॥४४॥ ITI भगवतीमारभद्भिः श्रीगणधरपादैरपि नमस्कृतत्वेनास्य पूज्यतमत्वात् । तथा च सूत्रम् “नमो बंभीए लिवीए"त्ति । लिपिः-पुस्तकादावक्षरविन्यासः, सा चाष्टादशप्रकारापि श्रीमन्नाभेयजिनेन स्वसुताया वामीनामिकाया दर्शिता ततो ब्राह्मीत्यभिधीयते । आह च-"लेहं लिवीविहाणं जिणेण बंभीइ दाहिणकरेण" इत्यतो ब्राझीति स्वरूपविशेषणं लिपेरिति । नन्वधिकृतशास्त्रस्यैव मङ्गलत्वात् किं मङ्गलेन अनवस्थादिदोषप्राप्तेः, सत्यं, कि तु शिष्यमतिमङ्गलपरिग्रहार्थ मङ्गलोपादानम् । इति श्रीभगवतीप्रथमशतकप्रथमोद्देशके ॥१॥ इह च केचनाविवेकिनः कदाग्रहग्रहीता वदन्ति-यदेते ये केचन सम्यग्दृष्टिव्यतिरिक्तास्तपस्यन्ति-मुक्त्यर्थमपि कायकष्टमनुतिष्ठन्ति तेन तेषामकामनिर्जरैव, न तु सकामा, तच्च विचार्यमाणमसारमाभासते, यतोऽकामानां-निर्जराधनभिलाषिणां सता तृट् अकामतृद् इत्याद्यकामनिर्जरास्वरूपमुक्तम्, किंच अत्राकामनिर्जरावा व्यन्तरेपूत्पत्तिरुक्ता, द्वितीयोद्देशके तु उत्पादाधिकारे तापसादीनां मिथ्यादृशामपि ज्योतिष्कब्रह्म (लोक) अवेयकादौ श्रूयते ततोऽवसीयते तेषां सकामैव, तथैव चाकामनिर्जरावतां मनोलब्धिरहितानामसंज्ञिनां व्यन्तरेष्वेवोत्पत्तिः ततश्च सधर्माभिलाषिणां शुभानुष्ठायिना सकामैव, अन्ये| पामकामेति तत्त्वम् । तत्र च अकामनिर्जरास्वरूपसूत्रं अकामनिर्जरावतां गतिप्रतिपादकं लिख्यते जाज ॥४४॥ Jain Education a l For Private Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Jain Education Inter “ जे इमे जीवा गामागरण गरणि गमरा यहाणि खेडकब्बडमंडपदोण मुहपट्टणासमसन्निवेसेसु अकामतएहाए अकामच्छुहाए अकामबंभचेरवासेणं अकामसीयाय वदंसमसग एहाणगसे अल्लमलपंकपरिदाहेणं अप्पतरो वा भुजतरो वा कार्ल अप्पा परिकिलेसंति । परिकिलेसित्ता कालमासे कालं किच्चा अन्नयरेसु वाणमंतरेसु देवलोएस देवत्ताए उववत्तारो भवंति त्ति । " वृत्तिर्यथा - गामेत्यादि, ग्रामादिष्वधिकरणभूतेषु तत्र ग्रामो - जनपदप्रायजनाश्रितस्थान विशेषः, आकरो - लोहाद्युत्पत्तिस्थानं, नकरं - कररहितं, निगमो - वणिग्जनप्रधानं स्थानं, राजधानी - यत्र राजा स्वयं वसति, खेटं धूलिप्राकारं, कर्बट -कुनगरं, मडंबं-सर्वतो दूरवर्त्तिसन्निवेशान्तरं द्रोणमुखं - जलपथस्थलपथोपेतं, पत्तनं विविधदेशागतपण्यस्थानं, तच्च द्विधा जलपत्तनं स्थलपत्तनं चेति रत्नभूमिरित्यन्ये, आश्रमः - तापसादिस्थानं, सन्निवेशो - घोषादिः एषां द्वन्द्वस्ततस्तेषु, अथवा प्रामादयो ये संनिवेशास्ते तथा तेषु ' अकामतएहाए ' त्ति कामानां - निर्जराद्यनभिलाषिणां सतां तृष्णा-वड् अकामतृष्णा तया एवमकामक्षुधा 'अकामबंभचेरवासेणं' ति अकामानां निर्जराद्यनभिलाषिणां सतां, अकामो वा निरभिप्रायो बह्मचर्येणस्त्र्यादिपरीभोगाभावमात्रलक्षणेन वासो - रात्रौ शयनं कामब्रह्मचर्यवासोऽतस्तेन 'काम अरहाणगसेयजलमलपकपरिदाहेणं' कामाये अस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन तत्र स्वेदः - प्रस्वेदः याति - लगति चेति जल्लो-रजोमात्र, मल:- कठिनीभूतं रज एव, पङ्को - मल एव स्वेदेनाद्रीभूत इति, 'अप्पतरो वा भुजतरो वा कालं'ति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत् वाशब्दौ देवत्वं प्रत्यन्पेतरकालयोः समताभिधानार्थी, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामनिर्जरावतामविशिष्टं तत्स्यात् इतरेषां तु विशिष्टमिति । ' अप्पाणं परिकिलेसंति 'ति विद्या Page #102 -------------------------------------------------------------------------- ________________ विचार रत्ना ४५ धयन्ति । 'कालमासे 'त्ति कालो-मरणं तस्य मासः प्रक्रमादवसरः कालमासस्तत्र 'कालं किच्च' त्ति कालं कृत्वा 'वाणमंतरेसु 'त्ति बनान्तरेषु वनविशेषेषु भवा अवर्णागमकरणाद्वानमन्तराः अन्येत्वाहुः वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा वानव्यन्तरा वा अतस्तेषु देवलोकेषु देवाश्रयेषु ' देवताए उववत्तारो भवंति' त्ति ये इमे इत्यत्र यच्छब्दोपादानात्ते देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् । 'तेसिंति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति । इति श्री भगवतीप्रथमशतकप्रथमोद्देशके ८६ प्रतौ ३५ पत्रे ॥ २ ॥ तापसादीनामुत्पादसूत्रं चेदम्"अह णं भंते ! असंजयभवियदव्वदेवाणं१ अविराहियसंजमाणं२ विराहियसंजमाणं ३ अविराहियसंजमासंजमाणं४ विराहियसंजमासंजमाण ५ असन्त्रीणं६ तावसाणं७ कंदप्पियाणं चरगपरिव्वायगाणंह किब्विसियाणं १० तेरिच्छियाणं ११ आजीवियाणं १२ आभियोगियाणं १३ सलिंगीणं दंसणवावन्नगाणं १४ एएसिणं देवलोएसु उववजमाणाणं कस्स कहिं उववाए पन्नत्ते ? गोयमा ! असंजयभवियदब्वदेवाणं जहन्नेणं भवणवासीसु उकासेण उवरिमगेवेजगेसु १, अविराहियसंजाणं जहन्नेणं सोहम्मे कप्पे उक्कोसेणं सब्वट्ठसिद्धे विमाणे २, विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसणं सोहम्मे कप्पे ३, अविराहियसंजमासंजमाणं जहमेणं सोहम्मे कप्पे उक्कोसेणं अच्चुए कप्पे ४, विराहियसंजमासजमाणं जहोणं भवणवासीसु उक्कोसेणं जोइसिएसु ५, असामीणं जहामेणं भवणवासीसु उक्कोसणं वाणमंतरेसु ६, अवसेसा सव्वे जहमणं. भवणघासीसु उक्कोसगं वोच्छामि-तावसाणं जोइसिएसु ७, कंदप्पियाणं सोहम्मे कप्पे ८, चरगपरिवायगाणं बंभलोए कप्पेह, ॥४५॥ Join Education W onal For Private & Personal use only AM Page #103 -------------------------------------------------------------------------- ________________ किव्विसियाणं लतगे कप्पे १०, तिरिच्छियाणं सहस्सारे कप्पे ११, आजीवियाणं अच्चुए कप्पे १२, आभिओगाणं IN अच्चुए कप्पे १३, संलिगीणं दंसणवावनगाणं उवरिमगेवेजएसु १४ ।' वृत्तिर्यथा कर्मलेशादन्तक्रियाया अभावे केचिज्जीवा देवेषुत्पद्यन्ते, अतस्तद्विशेषाभिधानायाह-'अह णं भंते !' इत्यादि व्यक्तं, नवरं अथेति परिप्रश्नार्थः । ' असंजयभवियदव्वदेवाणं'ति इह प्रज्ञापनाटीका लिख्यते असंख्याताः-चरणपरिणामशून्या भव्या-देवत्वयोग्या अत एव द्रव्यदेवाः, समासश्चैवम्-असंयताश्च ते भव्यद्रव्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः। तत्रैते असंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्-"अणुवयमहव्वएहि य, बालतवोकामनिजराए य । देवाउयं निबंधइ, सम्मद्दिट्ठी य जो जीवो ॥ १॥" एतच्चायुक्तम् । यतोऽमीषामुत्कृष्टत उपरिमौययकेषूपपात उक्तः । सम्यक्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते देशविरतश्रावकाणामच्युतादूर्द्धम गमनात् । नाप्येते निहवाः, तेषामिहैव भेदेनाभिधानात, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वाअसंयतभव्यद्रव्यदेवाः श्रमNणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते । ते ह्यखिलकेवलक्रियाप्रभावत एवोपरिमोवेयकेषूत्प द्यन्ते, इति । असंयताश्च ते सत्यप्यनुष्टाने चारित्रपरिणामशून्यत्वात् । ननु ते कथमभव्या भव्या वा श्रमणगुणधारिणो भवन्ति ? इत्यत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानान्साधून समवलोक्य तदर्थं प्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च यथोक्तक्रियाकारिण इति । 'अविराहियसंजमाणं'ति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात्प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्प| मायादिदोषसंभवेऽप्यनाचरितचरणोपघातानामित्यर्थः । 'विराहियसंजमायं 'ति उक्तविपरीतानां, अविराहियसंजमासंज Jain Education a l . Page #104 -------------------------------------------------------------------------- ________________ विचार ॥ ४६ ॥ Jain Education Inter माणं' ति प्रतिपत्तिकालादारभ्याखण्डित देशविरतिपरिणामानां श्रावकाणां 'विराहियसंजसमासंजमाणं ' ति उक्तव्यतिरेकिणां ' असामीणं ' ति मनोलब्धिरहितानामकामनिर्जरावतां, तथा 'तावसाणं 'ति पतितपत्राद्युपभोगवतां बालतपस्विनां तथा 'कंदप्पियाणं' ति कन्दर्पः-परिहासः स येषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा व्यवहारतश्चरणवन्त एव कंदर्पकौकुच्यादिकारकाः । तथा हि- " कहकहकहस्स हसणं, कंदप्पो अनिहुआ य उल्लावा । कंदप्पकहाकहणं, कंदप्पुवएससंसा य ।। १ ।। भूनयणवयणदसणच्छदेहिं करपायकन्नमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥ २ ॥ वायाकुक्कुइयो पुण, तं जंपइ जेण हस्सए अन्नो । नाणाविहजीवरुए, कुव्बाइ मुहतूरए चेव ॥ ३ ॥ " इत्यादि " जो संजओवि एयासु, अप्पसत्थासु भावणं कुणइ । सो तव्विहेसु गच्छइ, सुरेसु भइओ चरणहीणो ॥ ४ ॥ " त्ति, अतस्तेषां कन्दपिंकाणां 'चरगपरिव्वायगाणं' ति चरकपरित्राजका - घाटीभिक्षोपजीविनस्त्रिदण्डिनः अथवा चरकाः - कच्छोटकादयः, परिव्राजकास्तु-कपिलमुनिसूनवः अतस्तेषां 'किव्विसियाणं ति किल्विषं पापं तदस्ति येषां ते किल्विषिकाः, ते च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनः, यथोक्तम् - " णाणस्स केवलीणं, धम्मायरियस्स सव्वसाहूणं । माई असवाई, किव्वसियं भावणं कुणइ ||१||" अतस्तेषां 'तेरिरच्छियाणं' ति तिरश्वामश्वगवादीनां देशविरतिभाजां, 'आजीवियाणं' ति पाखरिडविशेषाणां नाग्न्यधारियां, गोशालकशिष्याणामित्यन्ये, आजीवन्ति वा ये अस्तित्वेन अविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाः अतस्तेषां 'अभियोगाणं ' ति अभियोजनं विद्यामन्त्रादिभिः परेषां वशीकरणादि अभियोगः, सच द्विधा, यदाह - “दुविहो खलु अभियोगो, दव्वे भावे य होइ नायव्वो । दव्वंमि होइ जोगा, रत्नाकरः । ॥ ४६ ॥ Page #105 -------------------------------------------------------------------------- ________________ विजा मंताय भावंम ॥ २॥ "त्ति । सोऽस्ति येषां तेन वा चरन्ति ये ते अभियोगिकाः आभियोगिका वा ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः । यदाह - “ कोउय भूईकम्मे, परिणापसिणे निमित्तमाजीवी । इड्डिरससायगुरुओ, अभियोगं भावणं कुणइ || १॥ " त्ति । कौतुकं - सौभाग्याद्यर्थं त्रपनकं भूतिकर्म - ज्वरितादिभूतिदानम्, प्रश्नाप्रश्नं- स्वमविद्यादि, 'सलिंगीणं ' ति रजोहरणादिसाधुलिङ्गवतां, किंविधानाम् ? इत्याह- ' दंसणवावन्नगाणं ' ति दर्शनं - सम्यक्त्वं व्यापमं - भ्रष्टं येषां ते तथा तेषां निहृवानामित्यर्थः । ' एएसि णं देवलोएस उववजमाणाणं' ति अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्ते इति प्रतिपादितम् । ' विराहियसंजमाणं जहनेणं भवणवाससु उक्कोसेणं सोहम्मे कप्पे ' त्ति इह कश्चिदाह विराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते द्रौपद्याः सुकुमालिकाभवे विराधितसंयमाया अपि ईशाने उत्पादश्रवणात् ? इत्यत्रोच्यते तस्याः संयमविराधनोत्तरगुणविषया बकुशत्वमात्रकारिणी न मूलगुणविराधनेति । सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायां स्यात् । यदि पुनविराधनामात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा चकुशादीनामुत्तरगुणप्रति सेवावतां कथमच्युतादिपूत्पत्तिः स्यात्, कथञ्चिद्विराधकत्वात्तेषामिति । ' असणं जहम्मेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु'त्ति इह यद्यपि ' चमरबलिसारमहिय 'मित्यादिवचनादसुरादयो महर्द्धिका 'पलिओममुकोसं वंतारियाणं ' ति वचनात् व्यन्तरा अल्पार्द्धकाः तथाप्यत एव वचनादवसीयते सन्ति व्यन्तरेभ्यः सकाशादल्पर्द्धयो भवनपतयः केचन । इति भगवतीप्रथमशतक द्वितीयोदेशके ८०६ प्रतौ ४६ । ४७ पत्रे । ३ । केचिच्च परेषां भिक्षुकादीनां दानं निषेधयन्ति, अपरे च चतुर्दशीं विहाय पूर्णिमावास्ययोरेव पौषधं प्ररुपयन्ति, ते Page #106 -------------------------------------------------------------------------- ________________ विचार !! 2011 Jain Education Inte result श्रावक वर्णनसूत्रेण निरस्ता द्रष्टव्याः । तथा हि " तेणं कालेणं तेणं समएणं तुंगियाणामं णगरी होत्था, वाओ तीसे गं तुंगियाए नगरीए बहिया उत्तरपुरच्छि दिसीभाए पुष्फइए नामं चेइए होत्था, वमओ, तत्थ गं तुंगियाए खगरीए बहवे समणोवासया परिवसंति । अड्डा दित्ता विच्छिष्मविपुलभवणसयणास जाणवाहणाइन्ना बहुधणबहुजायरूवरयया श्राद्योगपत्रोगसंपत्ता विच्छड्डियविपुलभत्तपाणा बहुदासीदासगोमहिस गवेलगप्पभूया बहुजणस्स अपरिभूया अभिगयजीवाजीचा उवलद्धपुष्पपावा आसवसंवरणिज्जरकिरियाहिगरणबन्धमोक्खकुसला असहेज्जा देवासुरणागसुवमजक्खरक्खसकिंनर किंपुरिस गरूल गंधव्वमहोरगादिएहिं देवगणेहिं निग्गंथाओ पावयणाओ अतिकमणिज्जा णिग्गंथे पावयणे णिस्संकिया किंखिया निव्वितिगिच्छा लद्धट्ठा गहिअट्टा पुच्छियट्ठा अभिगहिया विणिच्छियट्ठा अट्ठिमिंजपेमाणुरागरता अयमाउसो निग्गंथे पावणे अयं परमट्टे से अट्ठे ऊसियफलिहा अवगुयदुवारा चियत्तंतेउरघरप्पवेसा बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं चाउद्दसमुद्दिट्ठपुष्पिमासिणीसु पडिपुष्पं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुच्छणेणं पीढफलगसेज्जासंधारएणं श्रसह भेसज्ञेण य पडिला भेमाणा ग्रहापरिगहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति"त्ति । वृत्तिर्यथा - ' अड्डू' त्ति आया- धनधान्यादिभिः परिपूर्णाः ' दित्त'ति दीप्ताः -- प्रसिद्धाः सा वा दर्पिताः ' विच्छिष्मविपुलभवणसयणास जाणवाहणाइमा ' विस्तीर्णानि - विस्तारवन्ति विपुलानि - प्रचुराणि भवनानि - गृहाणि शयनासनवाहनैराकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि - विपुलानि भवनानि रत्नाकरः ॥ ४७ ॥ Page #107 -------------------------------------------------------------------------- ________________ का येषां ते शयनासनवाहनानि चाकीर्णानि-गुणवन्ति येषां ते तथा, तत्र यानं-गंत्र्यादि वाहनं-त्वश्वादि, 'बहुधणबहुजायरूवरयया' बहु-प्रभूतं धनं गणिमादिकं तथा बढेच जातरूपं-सुवर्ण रजतं च-रूप्यं येषां ते तथा, 'आओगपोगसंपउत्ता' आयोगो-द्विगुणादिवृद्ध्यर्थप्रदानं, प्रयोगश्च-कलान्तरं तौ संप्रयुक्तौ व्यापारितौ यैस्ते तथा। 'विच्छड्डियविपुलभत्तपाणा' विच्छर्दितं-विविधमुज्झितं बहुलोकभोजनत उच्छिष्टावशेषसंभवात् विच्छर्दितं वा विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषां ते तथा, 'बहुदासीदासगोमहिसगवेलगप्पभूया' बहवो दासीदासा येषां ते गोमहिषगवेलकाश्च प्रभूता येषां ते तथा, गवेलका| उरभ्राः, 'बहुजणस्स अपरिभूया' बहोर्लोकस्यापरिभवनीयाः, 'आसवे' इत्यादि, क्रियाः कामिक्यादिकाः अधिकरणं-गन्त्रीयन्त्रकादि । 'कुसल'त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः। 'असहेजे'त्यादि अविद्यमानं साहाय्यं-परसाहायक, अत्यन्तसमर्थत्वाद्येषां ते असहाय्यास्ते च ते देवादयश्चेति कर्मधारयः, अथवा व्यस्तमेवेदं तेन असहाय्या-आपद्यपि देवादिKल साहायकानपेक्षाः स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः । अथवा पाखण्डिभिः प्रारब्धाः सम्यक्त्वावि चलनं प्रति न परसहायकमपेक्षन्ते स्वयमेव तत्प्रतिघातसमर्थत्वात् , जिनशासनात्यन्तमावितत्वाचेति, तत्र देवा वैमानिकाः । 'असुर'त्ति असुरकुमाराः 'नाग'त्ति नागकुमाराः उभयेऽप्यमी भवनपतिविशेषाः, 'सुवामति सद्वर्णा ज्योतिष्काः यक्षराक्षस किंनरकिंपुरुषाः-व्यन्तरविशेषाः 'गरुल'त्ति गरुडध्वजाः-सुवर्णकुमाराः-भवनपतिविशेषाः, गन्धर्वा महोरगाश्च व्यन्तरविशेषाः IN 'अणतिकमणिज'त्ति अनतिक्रमणीया अचालनीयाः, 'लट्ठ 'त्ति अर्थश्रवणात् 'गहियट्ठ 'त्ति अर्थावधारणात् 'पुच्छिय?' ति सांशयिकार्थप्रश्नकरणात् 'अभिगहियदृ'त्ति प्रनितार्थस्याभिगमनात 'विणिच्छियदृ'त्ति ऐदंपर्यार्थस्यो Jain Education For Private & Personal use only Page #108 -------------------------------------------------------------------------- ________________ विचार ॥ ४८ ॥ Jain Education In पलम्भात्, अत एव 'अट्ठिमिंजपेम्मागुरागरता ' अस्थीनि च कीकसानि, मिजा च तन्मध्यवर्त्तिधातुरस्थि मिञ्जास्ताः प्रेमानुरागेण - सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा, अथवा अस्थिमिजासु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा, केनोल्लेखन १ इत्याह- ' श्रयमाउसे ' इत्यादि, श्रयमिति प्राकृतत्वादिदं ' आउसो'ति आयुष्मन् इति पुत्रादेशमंत्रणं ' सेसे'ति शेषं निर्ग्रन्थप्रवचनव्यतिरिक्तं धनधान्यपुत्रकलत्रमित्रकुप्रवचनादिकमिति । 'उसियफलिह 'ति उच्छ्रितं - उन्नतं स्फटिकमिव स्फटिकं चित्तं येषां ते उच्छ्रितरफटिका : मौनीन्द्रप्रवचनावाया परितुष्टमानसा इत्यर्थः इति वृद्धव्याख्या, अन्ये त्वाहु:- उच्छ्रितो- . लास्थानादपनीयोद्धवृतो न विरश्रीनः । कपाटपश्चाद्भागादपनीत इत्यर्थः परिघो - र्गला येषां ते उच्छ्रितपरिघाः । अथवा उच्छ्रितो- गृहद्वारादपरतः परिघो येषां ते उच्छ्रितपरिघाः । औदार्यातिशयादतिशयदान दायित्वेन भिक्षुकाणां गृहप्रदेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, ' अवगुअदुवारे' ति अप्रावृतद्वाराः व. पाटादिभिरस्थगित गृहद्वारा इत्यर्थः, सद्दर्शनलाभेन न कुतोऽपि पाखण्डिकादिभ्यो बिभ्यति शोभन मार्ग परिग्रहेोद्घाटशिरसरितन्तीति भावः इति वृद्धव्याख्या, श्रन्ये त्वाहु: - भिक्षुक प्रवेशार्थ मौदार्यादस्थगितगृहद्वारा इत्यर्थः । 'चियचं ते उरघरप्पदेसा' 'चियत्तो' त्ति लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, श्रतिधार्मिकतया सर्वत्रानाशङ्कनीयास्ते इत्यर्थः श्रन्ये त्वाहु: - ' चियत्तो 'ति नाप्रीतिकरोऽन्तःपुरगृहयोः प्रवेशः शिष्टजनप्रवेशनं येषां ते तथा अनीर्ष्यालुताप्रतिपादनपरं चेत्थं विशेषणमिति । अथवा 'चियत्तो ' त्ति त्यक्तोऽन्तःपुरगृहयोः परकीयथाकथञ्चित्प्रदेश रते तथा, 'बहूहिं' इत्यादि, शीलव्रतानि श्रणुव्रतानि गुणा - गुणव्रतानि विरमणानि - औचित्येन tional रमाकरः । ॥ ४८ ॥ Page #109 -------------------------------------------------------------------------- ________________ रागादिनिवृत्तयः, प्रत्याख्यानानि पौरुष्यादीनि, पौषधं-पर्वदिनानुष्ठानं, तत्रोपवासो-अवस्थानं पौषधोपवासः, एषां द्वन्द्वः । अतस्तैर्युक्ता इति गम्यम् । पौषधोपवास इत्युक्तं (तत्) पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति, तदर्शयन्नाह'चाउद्दसे'त्यादि, इहोद्दिष्टा-अमावास्या, 'पडिपुस्मं पोसहं' ति अहोरात्रादिभेदाच्चतुर्विधमपि सर्वतः, 'वत्थपडिग्गहकंबलपायपुच्छणेणं' ति इह पतद्गहः-पात्रं, पादप्रोञ्छनं-रजोहरणं, 'पीढे' त्यादि पीठं-आसनं, फलक-अवष्टंभनफलक, शय्या-वसतिवृहत्संस्तारको वा, संस्तारको-लघुतरः, एषां समाहारद्वन्द्वोऽतस्तेन, 'अहापरिग्गहिएहिं ति यथाप्रतिपन्नैर्न V पुनासं नीतैः । इति भगवतीद्वितीयशतकपश्चमोद्देशके ८०६ प्रतौ ११३ पत्रे ॥४॥ श्री जिनप्रतिमारिपून प्रति जिनप्रतिमाक्षराणि लिख्यन्ते "अस्थि णं भंते ! असुरकुमाराणं देवाणं उड्डे गइविसए ? हंता अस्थि । केवइयं च णं भंते ! असुरकुमाराणं देवाINणं उ8 गतिविसए परमत्ते ? गोयमा ! जाव अच्चुए कप्पे, सोहम्मं पुण कप्पं गया य गमिस्संति य । किं पत्तिएणं भंते ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य ? गोयमा ! तेसिं देवाणं भवपच्चइए वेराणुबंधे, तेणं देवा विकुव्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति, वित्तासेंतित्ता प्रहालहुस्सयाई रयणाई गहाय आयाए एगंतमवक्कमंति । अत्थि णं भंते ! तेसिं देवाणं अहालहुस्सगाई रयणाई ? हंता अत्थि। से कहमिदाणिं पकरेंति ? तओ से पच्छा कार्य पव्वहंति । पभू णं N) भंते ! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमाणा विहरित्तए ? णो तिणढे समढे, ते णं तो पडिनियतंतिरत्ता इहमागच्छंतिरत्ता जहणं ताओ अच्छराओ आढायंति परियाणंति पभू णं भंते ! अथ भते । शायमा जाव अवर या गोयमा हे Jain Education Buitona For Private & Personel Use Only 4 Page #110 -------------------------------------------------------------------------- ________________ रत्नाकर विचार- ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभागाई भुंजमाणा विहरित्तए, अह णं ता ओ अच्छराओ णो आढायंति णो परियाणंति णो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई ॥४ ॥ भुंजमाणा विहरित्तए । एवं खलु गोयमा ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य । केवइकालस्स णं भंते! असुरकुमारा देवा उड्डे उप्पयंति? जाव सोहम्मं कप्पं गया य गमिस्संति य? गोयमा ! अणंताहिं उस्सप्पिणीहि अणंताहिं अवसप्पिणीहिं समतिकंताहिं । अस्थि णं एस भावे लोगच्छेरयभूए समुप्पजइ जन्नं असुरकुमारा देवा उड़े उप्पयंति जाव सोहम्मे कप्पे । किं णिस्साए णं भंते ! असुरकुमारा देवा उ8 उप्पयंति जाव सोहम्मे कप्पे ? गोयमा ! से जहा णामए इह सबराइ वा बब्बराइ वा ढंकणा इ वा वुचुया इ वा पल्हाया इ वा पुलिंदा इ वा एगं महं वणं वा गहुँ वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा निस्साए सुमहल्लमवि आसबलं वा हत्थिवलं वा जोहबलं वा धणुबलं वा आगलेति । एवामेव असुरकुमारा देवा, णमत्थ अरिहंते वा अरिहंतचेइयाणि वा अणगारे वा भावियप्पणो हिस्साए उड्डे उप्ययंति" इति । वृत्तिर्यथा-'विउव्वेमाणा वत्ति संरंभेण महद्वैक्रियशरीरं कुर्वन्तः, 'परियारेमाण' त्ति परिचारयन्तः-परकीयदेवीनां भोगं कर्तुकामा इत्यर्थः। 'अहालहुस्सगाई ति यथेति-यथोचितानि लघुस्वकानि-अमहास्वरूपाणि, महतां हि तेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि । अथालघुनि-महान्ति वरिष्ठानीति वृद्धाः । 'आयाए'त्ति आत्मना स्वय मित्यर्थः । 'एगतंति विजनं, 'अंत'ति देशं, 'से कहमियाणिं पकरेंति' अथ किमिदानी रत्नग्रहणानन्तरमेकान्तापक्रमकणकाले प्रकुर्वन्ति वैमानिका रत्नादातृणामिति, 'तो से पच्छा कार्य पव्वहंतित्ति ततो रत्नादानात् 'पच्छत्ति अनन्तरं - वत्ति संरंभण यथोचितानि लघुस्व आयाए'त्ति आ क्रम ॥४६॥ दातृणामिति, ' तो सामयाणि परेंति 'अथश्रद्धाः । 'आयाए'त्ति Jan Education 1 For Private Personal Use Only Se | Page #111 -------------------------------------------------------------------------- ________________ 'सेत्ति एपां रत्नादातणामसराणां कायं-देहं प्रव्यथन्ते-प्रहारेमथ्नन्ति वैमानिका देवाः, तेषां च प्रव्यथितानां वेदना भवति, जघन्येनान्तमुहूर्तमुत्कृष्टतः परमासान् यावत् । 'सबरा इ बेत्यादी' शबरादयोऽनार्यविशेषाः, 'गई वत्ति गा. 'दुग्गं वत्ति जलदुर्गादि, ' दरिं वत्ति दरी-पर्वतकन्दरां, 'विसमं वत्ति विषमं गर्ता तर्वाद्याकुलभूमिकारुपं, 'निस्सा ए'त्ति निश्रया-आश्रित्य, 'धणुवलं वत्ति धनुर्धरवलं, 'आगलति'त्ति आकलयन्ति, जेष्याम इत्यध्यवस्यन्तीति । 'नामत्यत्ति ननु-निश्चितमत्र-इहलोके । अथवा 'अरिहंते वा हिस्साए डड्डे उप्पयंति' नान्यत्र-तन्निश्रया अन्यत्र न तां विनेत्यर्थः । इति भगवती तृतीयशतकद्वितीयोद्देशके ८०६ प्रतौ १३० पत्रे ॥ ५ ॥ अथ ये केचन सर्वथा केवलिशरीराजीवविराधना न भवतीति साक्षासिद्धान्तापलापपलापिन संसारं पल्लवयन्ति, तदुपकाराय पुनरपि शास्त्रं लिख्यते “से जहा णामए हरए सिया, पुप्ले पुप्पप्पमाणे योलमाणे बोसट्टमाणे समभरघडताए चिट्ठइ ?() हंता चिट्ठह । अहे णं केइ पुरिसे तंसि हरयंसि एग महणावं सतासवं सयछिदं ओगाहेजा, से नूणं मंडियपुत्ता! सा नावा तेहिं आसवदारेहिं आपूरेमाणी आपूरेमाणी पुन्ना पुनप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडताए चिट्ठह ? हंता चिट्ठइ। अहे णं केइ पुरिसे तीसे नावाए सव्वओ समंता आसवदाराई पिहेइ, पिहेइत्ता नावाओ उस्सिचणएणं उदयं उस्सिचेजा, से नूणं मंडियपुत्ता! सा नावा तंसि उदयंसि उस्सिचिअंसि समाणंसि खिप्पामेव उई उदाइ ? हंता उदाइ । एवामेव मंडियपुत्ता! अत्तत्तासंवुडस्स अणगारस्स इरियासमियस्स जाव गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स चिट्ठमाणस्स णिसीयमाणस्स तुयट्टमाणस्स आउत्तं Jan Education For Private Personel Use Only Page #112 -------------------------------------------------------------------------- ________________ विचार ॥ ५० ॥ वत्थपडिग्गहकंबलपायपुंच्छणं गिण्हमाणस्स णिक्खिवमाणस्स जाव चखुपम्हणिवायमवि वेमाया सुहुमा इरियावहिया रत्नाकरः किरिया कजइ । सा पढमसमयबद्धपुट्ठा, वितियसमयवेइया, तइयसमयणिजरिया, सा बद्धा पुट्ठा उदीरिया वेदिया य णिजि मा सेयकाले अकम्मं वावि भवइ, से तेणद्वेणं मंडियपुत्ता ! एवं बुच्चइ, जावं च णं से जीवे सया समियं णो एयइ जाव | अंते अंतकिरिया भवइ" इति । वृत्तिर्यथा-अथ निःक्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह–से जहा नामए' इत्यादि इह शब्दार्थः प्राग्वत् , नवरं 'उदाइ'त्ति उद्याति जलस्योपरि वर्त्तते, ' अत्तत्तासंवुडस्स'त्ति आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येत्यर्थः । एतदेव 'इरियासमियस्स' इत्यादिना प्रपञ्चयति-'आउत्त'ति आयुक्तमुपयोगपूर्वकमित्यर्थः। 'जाव चक्खुपम्हनिवायमवित्ति किं बहुना आयुक्तगमनादिना स्थूलक्रिया जालेनोक्तेन यावच्चक्षुःपक्ष्मनिपातोऽपि, प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति, आस्तां गमनादिका तावदिति शेषः। 'वेमाय'त्ति विविधमात्रा अन्तमुहूर्तादेर्देशोनपूर्वकोटिपर्यन्तस्य क्रियाकालस्य विचित्रत्वात् । वृद्धाः पुनरेवमाहुः-यावच्चक्षुपोर्निमेपोन्मेषमात्राऽपि क्रिया। क्रियते, तावतापि कालेन विमात्रया स्तोकमात्रयाऽपि इति । कचिद्विमात्रेत्यस्य स्थाने 'सपेहाए'त्ति दृश्यते, तत्र च स्वप्रे| क्षया स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृतः, 'सुहुम'त्ति सूक्ष्मवन्धादिकालः, 'इरियावहिय'त्ति इर्यापथो-गमनमार्गस्तत्र भवा ऐर्यापथिकी केवलकाययोगप्रत्ययेति भावः । किरिय'त्ति कर्म सातवेदनीयमित्यर्थः । 'कजईत्ति क्रियते भवतीत्यर्थः । उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्तिवीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बध्नातीति भावः। सेति ईर्यापथक्रिया 'पढमसमयबद्धपुट्ठ'त्ति (प्रथम समये) बद्धाकर्मतापादनात्स्पृष्टा जीवप्रदेशैः स्पर्शनात् ततः कर्मधारये ॥५०॥ पुनरेवमाहुः यावचहाएत्ति दृश्यते, तत्र मार्ग Jain Education in a For Private & Personel Use Only Tal Page #113 -------------------------------------------------------------------------- ________________ तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा तथा द्वितीयसमये वेदिता - अनुभूतस्वरूपा एवं तृतीयसमये निर्जीणा - अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशटितेति एतदेव वाक्यान्तरेणाह - सा बद्धा स्पृष्टा प्रथमे समये, द्वितीये तु उदीरिता - उदयमुपनीता, किमुक्तं भवति ? वेदिता, न ह्येकस्मिन् समये बन्ध उदयश्च सम्भवतीत्येवं व्याख्यातं तृतीये तु निर्जीर्णा, ततश्च 'सेयकाले ' त्ति एष्यत्काले ' अकम्मं वावि ' ति कर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथापि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निज कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति 'अत्तत्तासंवुडस्से' त्यादिना चेदमुक्तं-यदि संयतोपि साश्रवः कर्म बध्नाति तदा सुतरामसंयतः अनेन च जीवनावः कजलपूर्यमाण तयार्थतोऽधो निमञ्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाचाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथाच जीवनावोsनाश्रवतायामूर्द्धगमनसामर्थ्यादुपनीतमवसेयम् । इति । भगवतीतृतीयशतक तृतीयोदेश के ८०६ पत्रौ १३७ पत्रे ।। ६ ॥ ननु ष्टमीचतुर्दश्यादौ वेलावृद्धिहानी किं निबन्धने ? इत्याशङ्कानिराचिकीर्षया लिख्यते- “ कम्हा णं भंते ! लवणसमुद्दे चाउद्दसमुद्दिषुमिमा सिणि इरेगे बढs वा हायइ वा जहा जीवाभिगमे लवणसमुद्दवत्तवया यव्वा, जाव लोकट्टिई, जहां लवणसमुद्दे जंबुद्दीवं दीवं णो उप्पीलति । गो चैव गं एगोदगं करेह (लोड) लोगाणुभावे सेवं भंते ! भंते ! जाव विहरइति । " वृत्तिर्यथा - 'भंते 'ति इत्यादि । 'अतिरेगं' ति तिथ्यन्तरापक्षया अधिकतरमित्यर्थः । ' लवणसमुद्दवत्तव्वया नेयव्व'त्ति जीवाभिगमोक्ता, कियद्दूरं यावदित्याह -- ' जाव लोट्टई Jain Education Intonal 1 Page #114 -------------------------------------------------------------------------- ________________ विचार ॥ ५१ ॥ इत्यादि । सा चैवमर्थतः कस्माद्भदन्त ! लवणसमुद्रश्चतुर्दश्यादिष्वपि अतिरेकेण वर्द्धते हीयते वा ? । इह प्रश्न उत्तरम् - लवणसमुद्रस्य मध्यभागे दिक्षु चत्वारो महापातालकलशा योजनलक्षप्रमाणाः सन्ति, तेषां चाधस्तने त्रिभागे वायुमध्यमे त्रिभागे वायुदके उपरितने तूदकमिति । तथाऽन्ये क्षुद्रपातालकलशा योजनसहस्रप्रमाणाश्चतुरशीत्युत्तराष्टशताधिकसप्तसहस्रसंख्या वाय्वादियुक्तत्रिभागवन्तः सन्ति । तदीयवातविक्षोभवशाजलवृद्धिहानी अष्टम्यादिषु स्याताम् । तथा लवणशिखाया दशयोजनानां सहस्राणि विष्कम्भः पोडशोच्छ्रयः योजनार्द्धमुपरि वृद्धिहानी, इत्यादि । अथ कस्माल्लवणो जंबूद्वीपं नोत्पला - वयति, अर्हदादिप्रभावाल्लोकस्थितिवैषेति एतदेवाह लोगट्टिई 'त्ति लोकव्यवस्था । ' लोयाणुभावे 'ति लोकप्रभावः । इति भगवतीतृतीयशतकतृतीयोदेश के ८०६ प्रतौ १३८ पत्रे ।। ७ ।। युद्धे हताः स्वर्गं गच्छन्तीति मिथ्याजनप्रसिद्धि निराकरणाय लिख्यते “ बहुजणे णं भंते ! असम एवं इक्खति जाव परूवेंति, एवं खलु बहवे मस्सा अायरेसु उच्चावसु संगामेसु अभा चैव पहया समाणा कालमासे कालं किच्चा अपयरेसु देवलोएस देवताए उत्तारो भवंति से कहमेयं ? भंते ! एवं गोयमा ! जहां से बहुजणो अस्स एवं इक्खर जाव उबवत्तारो भवंति, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसालीनामं नगरी होत्था । वाओ, तत्थ गं वेसालीए नगरीए वरुणे नामं गागरातुए परिवसः । अड्डे जाव अपरिभूए समणोवासए अभिगयजीवाजीवे जाव पडिला भेमाणे छ छट्टेणं णिक्खित्तेणं तवोकम्मे अप्पाणं रत्नाकरः ।। ५१ ।। Page #115 -------------------------------------------------------------------------- ________________ Jain Education In भावेमाणे विहरः । तते गं से वरुणे सागणए आपदा कदायि रायाभियोगेणं गणाभियोगेणं बलाभियोगेणं रहमुसले संगामे आणत्ते समाणे छट्ठभत्तिए अमभत्तं अणुबड्डेड अणुवत्ता कोडुंबियपुरुसे सहावेइरता एवं क्यासी खिप्पामेत्र भो देवाप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवावेह हयगय रहपवरजाव समाहत्ता मम एयमाणत्तियं पञ्चप्पियह । तते गं ते कोचियपुरिसा जान पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्टविति हयगयरहजाव सपार्हेति जेणेव वरुणे गागयतुए जाव पच्चप्पियंति । तते णं से वरुणे सागणहुए जेणेव मज्जणघरे तेणेव उवागच्छर उवागच्छित्ता जहा कृणिओ जाव पायच्छित्ते सव्यालंकारविभूसिए सम्पद्धबद्धसकोरिंटमलदामं जाव घरिजमाणेणं गगणणायगजाव दूयसंधिवालसद्धिसंपरिवुडे मञ्जघराओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव बाहिरिया उबट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छह, उवागच्छित्ता चाउघंटं श्रासरहं दुरूहइ, दुरूहित्ता हयगय रह जाव संपरिवुडे महया भडचडगजाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छह उवागच्छित्ता रहमुसलं संगामं श्रयाए । तए शं से वरुणे नागनचुए रहमुसलं संगामं श्रोयाए समारो अयमेयारूवं अभिग्गहं अभिगिरहइ - कप्पड़ मे रहमुसलं संगामं संगामेमाणस्स जे पुव्वि पहाड़ तं पडिहणित्तए, अवसेसे गो कप्पड़ त्ति, अयमेतारूवं अभिग्गहं अभिगिरिहइ २ता रहमुसलं संगामं संगामेइ । तते णं तस्स वरुणस्स खागण तुयस्स रहमुसलं संगामं संगामेमाणस्स एगे पुरिसे सरिसए सरितए सरिव्वए सरिसभंडम त्तोवगरणे रहेणं पडिरहं हव्वमागते । तते गं से पुरिसे वरुणं णागणत्तुयं एवं वयासी - पहण भो वरुणा ! गागणत्तुया ! । तते गं से वरुणे णागण तुए तं पुरिसं एवं वयासी - यो खलु मे कप्पर देवाणुप्पिया ! पुव्वि अहयस्स पहणित्तए, तुमं चैव पुवि पहणाहि । तते गं से पुरिसे वरुणेणं वागणत्तु एवं एवं बुत्ते tional Page #116 -------------------------------------------------------------------------- ________________ रत्नाकर विचार ॥५२ समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ परामुसित्ता उसुं परामुसइ उसुं परामुसित्ता ठाणं ठाइ ठिच्चा आयतकमायतं उसे करेइ करेत्ता वरुणं णागणत्तुयं गाढप्पहारी करेइ । तते णं से वरुणे णागणत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ परामुसित्ता उसु परामुसइ उसुं परामुसित्ता आयतकनायतं उसुं करेइ करेत्ता तं पुरिसं एगाहचं कूडाहचं जीवियाओ ववरोवेइ । तते णं से वरुणे णागणत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अबले अवीरिए अपुरिसकारपरकमे अधारिणजमिति कट्ट, तुरए णिगिएहइ णिगिरिहत्ता रहं परायत्तेइ रहं परावत्तित्ता रहमुसलाओ संगामाओ पडिनिक्खमइ, पडिनिक्खमित्ता एगतमतं अवक्कमइ अवक्कमित्ता तुरए णिगिएहइ निगिण्हइत्ता रहे ठावइ ठावेत्ता रहाम्रो पच्चोरुहइ पञ्चोरुहित्ता रहाओ तुरए मोएइ मोएत्ता तुरए पडिविसजेइ पडिविसओत्ता दब्भसंथारगं संथरइ संथरित्ता दम्भसंथारगं दुरूहइ दुरूहित्ता पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं जाव कट्ट एवं वदासीनमोत्थु णं अरहताणं जाव णमोत्थु णं समणस्स भगवो महावीरस्स आइगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स वदामि णं भगवंतं तत्थ गतं इह गते जाव बंदति णमंसति वंदित्ता नमंसित्ता एवं वदासी-पुष्विपि णं मए समणस्स भगवो महावीरस्स अंतियं थूलए पाणातिवाए पञ्चक्खाते जावजीवाए, एवं जाब धूलए परिग्गहे पञ्चक्खाए जावजीवाए, इयाणि पि य णं अहं तस्सेव भगवो महावीरस्स अंतियं सव्वं पाणाइवायं पञ्चक्खामि जावजीवाए, एवं जहा खंदो जाव एवं पि य णं चरिमेहिं असासनीसासेहिं वोसिरिस्सामि तिकट्ठ संमाहपढें मुयइ मुइत्ता सलुद्धरणं करेइ करेत्ता आलोइयपडिकंते समाहिपत्ते आणुपुव्वीए कालगते । तए णं तस्स वरुणस्स णागणत्यस्स एगे पियवाल- ॥५२॥ Jain Education int o nal For Private & Personel Use Only MPl Page #117 -------------------------------------------------------------------------- ________________ वयंसए रहमुसलं संगाम संगामेमाणे एगेणं पुरिसेणं गाढप्पहारीकंए समाणे अत्थामे जाव अधारणि जमितिकट्ट, वरुणं णागणत्यं रहमुसलाओ संगामाओ पडिणिक्खम्ममाणं पासइ पासित्ता तुरए णिगिण्हइ णिगिरिहत्ता जहा वरुणे जाव तुरए विसजेइ विसजेत्ता दब्भसंथारगं दुरूहइरत्ता पुरत्थाभिमुहे जाव अंजलिं कट्ट एवं वदासि-जाइ णं भंते मम पियबालवयंसस्स वरुणस्स | णागणत्तुयस्स सीलाई वयाइं गुणाई वेरमणाई पञ्चक्खाणपोसहोववासाई ताइ णं ममंपि भवंतु त्तिकट्ट सम्पाहपटं मुयइ मुइत्ता सल्लद्धरणं करेइ करेत्ता आणुपुबीए कालगए । तए णं तं वरुणं णागणत्तुयं कालगयं जाणित्ता अहासंनिहिएहि वाणमंतरेहिं देवेहिं दिव्वे सुरभिगंधोदगवासे बुढ़े दसद्धवामे कुसुमे णिवाइए दिव्वे य गीयगंधव्वणिणाए कए यावि होत्था । तए णं तस्स वरुणस्सणागणत्तुयस्स तं दिव्वं देविड्ढेि दिव्वं देवज्जुत्तिं दिव्वं देवाणुभागं सुणित्ता य पासित्ता य बहुजणो अाममास्स एवमाइक्खइ जाव परूवेइ, एवं खलु देवाणुप्पिया बहवेमणुस्सा जाव उववत्तारो भवंति । वरुणेणं भंते ! णागण तुए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ? गोयमा सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववाने, तत्थ णं अत्थे गइयाणं देवाणं चत्तारि पलिओवमाई ठिई पन्नत्ता, तत्थ णं वरुणस्स वि देवस्स चत्तारि पलिअोवमाई ठिई पामत्ता । से णं भन्ते ! वरुणे ) देवे ताओ देवलोयाओ आउरकएणं भवकएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतकरेहिति । वरुणस्स णं भंते! IN] नागनत्तुयस्स पियवालवयंसए कालमासे कालं किच्चा कहिं उववन्ने ? गोयमा ! सुकुले पञ्चायाते से णं भंते ! तओहितो ) अणंतरं उच्वाट्टत्ता कहिं गच्छिहिति कहिं उववजिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति" Jain Education Intel Helal For Private & Personel Use Only W ww.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥५३॥ इति ! वृत्तियथा-'जन्नं से बहुजणो अपमाणस्स एवमाइक्खइ' इत्यत्रैकवचनप्रक्रमे 'जे ते एवमाहंसु' इत्यत्र यो बहु- वचननिर्देशः, स व्यक्त्यपेक्षोऽवसेयः। 'अहिगयजीवाजीवे' इत्यत्र यावत्करणात् 'उवलद्धपुनपावे' इत्यादि दश्यम् । 'पडिलाभमाणे'त्ति इदं च 'समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलरोहरणणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे विहरइ' इत्येवं दृश्यम् । 'चाउग्घंटे'ति घण्टाचतुष्टयोपेतं 'आसरहंति अश्ववहनीयरथं 'जुत्तामेव'त्ति युक्तमेव रथसामग्र्येति गम्यम् । 'सज्झयं' इत्यत्र यावत्करणादिदं दृश्यम्-'सघंटे सपडागं सतोरणवरं सणंदिघोसं सखिखिणीहेमजालपेरंतपरिक्खित्तं' इति सकिङ्किणीकेन-क्षुद्रघण्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्ता यः सः तथा तम् , 'हेमवयचित्ततेणिसकणगनिउत्तदारुयागं' हैमवतानि-हिमवगिरिजातानि चित्राणि-विचित्राणि तैनिशानि-तिनिशाभिधानवृक्षसंबन्धीनि, स हि दृढो भवतीति तद्ग्रहणं, कनकनियुक्तानि-नियुक्तकनकानि दारूणि यत्र स | तथा तम् , 'सुसंविद्धचक्कमंडलधुरागं' सुष्टु संविद्धे चक्रे यत्र, मंडला च-वृत्ता च धृर्यत्र स तथा तम् , 'कालायससुकयनेमिजंतकम्मं' कालायसेन-लोहविशेषेण सुष्टु कृतं नेमेः-चक्रमण्डलमालाया यन्त्रकर्मबन्धनक्रिया यत्र स तथा तम् । 'आइमवरतुरयसुसंपउतं' जात्यप्रधानाश्वैः सुष्टु संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसारहिसुसंपग्गहियं' कुशलनररूपो यछेकसारथिः-दक्षप्राजिता तेन सुष्ठ संप्रगृहीतो यः स तथा तम् , 'सरसयबत्तीसतोणपरिमंडियं' शराणां शतं प्रत्येक येषु ते शरशताः तैात्रिंशता तूणैः-शरधिभिः परिमण्डितो यः स तथा तम्, 'सकंकडवडेंसर्ग' सहकण्टकैः-सकवचैरवतंसैश्च-शेखरकैः शिरस्त्राणभूतैः यः स तथा तम् , 'सचावसरपहरणावरणभारियजोहजुद्धसङ्गं सहचापशरैयानि प्रहराणानि- ॥५३॥ Join Education for Bonal For Private Personel Use Only Mi Page #119 -------------------------------------------------------------------------- ________________ खङ्गादीनि आवरणानि-स्फुरकादीनि तेषां भृतः अत एव योधानां युद्धसञ्जश्च-युद्धप्रगुणो यः सः तथा तम् , 'चाउग्घंट आसरहं जुत्तामेव'त्ति वाचनान्तरे तु साक्षादेवेदं दृश्यते इति, 'अयमेयारूवंति प्राकृतत्वादिममेतद्रपम् वक्षमाणरूपं 'सारसए'त्ति सदृशकः-समानः, 'सरित्तए ति सदृशत्वक्, 'सरिव्वए'त्ति सदृक्वयाः, 'सरिसभंडमत्तोवगरण'त्ति सदृशी भाण्डमात्रा-कोशप्रहरणादिरूपा, उपकरणं च कंटकादिकं यस्य सः तथा तम् , 'पडिरहं 'त्ति रथं प्रति आसुरुत्ते 'त्ति आशु शीघ्रं रुप्तः-कोपोदयाद्विमूढो, 'रूप लुप विमोहने' इति वचनात् स्फुरितकोपलिङ्गो वा, यावत्करणादिदं दृश्यम्-'रुद्वे N कुविए चंडिक्कए 'त्ति तत्र रुष्टः-उदितक्रोधः, कुपितः-प्रवृद्धकोपोदयः, चाण्डिकितः सज्जातचाण्डिक्या-प्रकटितरौद्ररूप इत्यर्थः । 'मिसिमिसिमाणे 'त्ति क्रोधाग्निना दीप्यमान इव एकाथिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः । 'ठाणं'ति पादन्यासविशेषलक्षणम् 'ठाइ करोति 'आयतकमायतं 'ति आकृष्टः सामान्यतः स एव कर्णायत आकर्णमाकृष्ट आयतकर्णायतस्तम् , 'एगाहच्चं 'ति एका हत्या-हननं प्रहारो यत्र जीवितव्यरोपणे तदेकाहत्यम् तद्यथा भवति-'कूडाहचंति कूटे इव-तथाविधपषाणसंपुटादौ कालविलम्बाभावसाधादाहत्या-हननं यत्र तत्कूटाहत्यम् । 'अत्थामोत्ति अस्थामासामान्यतः शक्तिविकलः, 'अबले 'त्ति शरीरशक्तिवर्जितः, 'अवीरीए 'त्ति मनःशक्तिवर्जितः 'अपुरिसक्कारपरकम्मे 'त्ति व्यक्तम् , नवरं-पुरुषकार:-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारणिजं 'ति आत्मनो धारणं कर्तुमशक्यं 'इतिकट्ट'चि इति कृत्वा, इति हेतोरित्यर्थः, 'तुरए णिगिएहइ 'ति अश्वान् गच्छतो निरुणद्धीत्यर्थ: । 'एगंतमंतं 'ति एकान्तं-विजनं अंतं-भूमिभाग । 'शीलाई 'ति फलानपेक्षाः प्रवृत्तयस्ताश्च प्रक्रमाच्छुभाः 'अणुवयाई 'ति अ Jain Education W agonal For Private & Personel Use Only AFT Page #120 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः। ॥५४॥ हिंसादीनि ‘गुणाई' ति गुणव्रतानि 'वेरमणाई 'ति सामान्येन रागादिविरतयः, 'पञ्चक्खाणपोसहोववासाई 'ति प्रत्याख्यानं-पौरुष्यादिविषयं, पौषधोपवासः-पर्वदीनोपवासः । 'गीयगंधवनिनाए 'त्ति गीत-गानमात्रं गन्धर्व-तदेव मुरजादि ध्वनिसनाथं तल्लक्षणो निनाद:-शब्दो गीतगन्धर्वनिनादः, 'कालमासे'त्ति कालकरणमासे मासस्योपलक्षणत्वात्कालदिवसे N इत्याद्यपि द्रष्टव्यम्। 'कहिं गए कहिं उववणे'त्ति प्रश्नद्वये 'सोहम्मे कप्पे' इत्यायेकमेवोत्तरं, गमनपूर्वकत्वादुत्पादस्योत्पादाभिधाने गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति । आयुःकर्मदलिकनिर्जरणेन, 'भवक्खएणं'ति देवभवनिबन्धनदेवगत्यादिकर्मनिर्जरणेन, 'ठिइक्खएणं 'ति आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति । इति भगवतीसप्तमशतकनवमोद्देशके ८०६ प्रतौ २३२ । २३३ पत्रे ॥८॥ पुनरपि दण्डकग्रहणाक्षराणि लिख्यन्ते "णिग्गंथं च णं गाहावइकुलं जाव केइ दोहिं पडिग्गहेहि उवणिमंतेजा, एगं अाउसो! अप्पणा परिभुजाहि, एगं थेराणं दलयाहि । से य तं पडिग्गहेजा। तहेव जाव तं णो अप्पणा परिभुजेजा णो अमेसिं दावए, सेसं तं चेव जाव परिठ्ठवियचे सिया, एवं जाव दसहि पडिग्गहेहिं, एवं जहा पडिग्गहवत्तब्धया भणिया, एवं गोच्छगरयहरणचोलपट्टगकंबल लट्ठीसंथारगवत्तव्बया य भाणियव्वा जाव दसहिं संथारएहिं उवणिमंतेजा" । एतत्सूत्रस्य टीका तु सुगमत्वान्नास्ति । इति श्रीभगवत्यष्टमशतकषष्ठोद्देशके ८०६ प्रतौ २६६ पत्रे ॥९॥ ये केचन जीवोपयोगस्वरूपास्तेऽवर्णा यावदस्पर्शाः तथा च मतिज्ञानादयोऽपि तथैव । तथा हि ॥५४॥ Jain Education in APrvww.jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ “कन्हलेसा णं भन्ते ! कइ वमा १ पुच्छा गोयमा ! दव्वलेसं पडुच्च पंचवन्ना जाव अट्ठफासा पन्नत्ता, भावलेसं पडुच्च अवना ४, एवं जाव सुक्कलेस्सा सम्मद्दिट्ठी ३ चक्खुदंसणे ४ आभिणि बोहियनाणे जाव विभंगनाणे, आहारसन्ना जाव परिग्गहसन्ना, एयाणि श्रवन्नाणि ४ " इति । एतत्सूत्रस्य टीका तु सुगमत्वान्नास्ति ।। इति श्रीभगवती द्वादशशतक पञ्चमोदेशके ८०६ प्रतौ ३६५ पत्रे ॥ १० ॥ पुष्पदन्तग्रहणमाश्रित्य मिथ्यादृग्विकल्पितकल्पनाजालनिराकरणाय लिख्यन्ते रायगिहे जाव एवं वयासी - बहुजणे णं भंते! अम्मममस्स एवमाइक्खड़ जाव एवं परूवेइ एवं खलु राहू चंदं गेएहति, एवं ०२ से कहमेयं भंते! एवं ? गोयमा ! जहां से बहुजणे अमममस्स एवमाइक्खड़ जाव मिच्छं ते एवमाहंसु । अहं पुण गोमा ! एवमाक्खामि जाव एवं परूवेमि एवं खलु राहू देवे महिडीए जाव महेसक्खे वरवत्थधरे वरमल्लधरे वरगंघधरे वराभरणधरे, राहुस्स णं देवस्स नव नामधिज्जा पत्ता, तं जहा सिंघाडए२ जडिलएर खत्तए ३ खरए४ दद्दुरे५ मच्छे६ कच्छमे७ कन्हसप्पे८ मगरे । राहुस्स गं देवस्स विमाणा पंचवन्ना पन्नत्ता । तं जहा - किन्हा १ नीलार लोहिया ३ हाला४ सुकिला ५ ॥ श्रत्थि काल राहुविमाणे खंजणवन्नाभे प० । श्रत्थि नीलए राहुविमाणे लाउयवन्नाभे प० । श्रत्थि लोहि राहुविमा मंजिवनाभेप० । अस्थि पीतए राहुविमा हालिदवन्नाभे पन्नत्ते । श्रत्थि सुकिलए राहुविमाणे भासरासिवन्नाभे पन्नत्ते । जदा गं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमा वा परियारेमाणे वा चंदलेस्सं पुरच्छिमेणं आवरेत्ता पच्चच्णं वीईवयइ, तदा णं पुरच्छ्रिमेणं चंदे उवसेति, पचच्छिमेणं राहु जदा गं राहू आगच्छमाणे वा गच्छ Page #122 -------------------------------------------------------------------------- ________________ विचार माणे वा विउब्वमाणे वा परियारेमाणे वा चंदलेस्सं पञ्चच्छिमेणं आवरेत्ता पुरच्छिमेणं वाईवयड, तदा णं पञ्चच्छिमेणं रत्नाकरः चंदे उवदंसेति, पुरच्छिमेणं राहू । एवं जहा पुरच्छिमेणं पञ्चच्छिमेण य दोआलावगा भणिया तहा दाहिणेण उत्तरेण - | य दोआलावगा भाणियव्वा । एवं उत्तरपुरच्छिमेणं दाहिणपञ्चच्छिमेण य दोघालावगा भाणियव्या । एवं दाहिणपुरच्छिM मेणं उत्तरपच्छिमेण य दोआलावगा भाणियव्वा । एवं चेव जाव तदा णं उत्तरपञ्चच्छिमेणं चंदे उवदंसेति, दाहिणपुरच्छिमेणं राहू । जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं आवरेमाणे२ चिट्ठइ, तदा णं मणुस्सलोए मणुस्सा वदंति एवं खलु राहू चंदं गिण्हइ ! एवं जदा णं राहू आगच्छमाणे वा४ चंदलेस्सं आवरेत्ता णं पासेणं वीईवयइ, तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना । एवं जदा णं राहू आगच्छमाणे४ चंदलेस्सं आवरेत्ता णं पच्चोसक्कइ, तदाणं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहूणा चंदे वंते । एवं जदाणं राहू आगच्छमाणे वा४ जाव परियारेमाणे वा चंदलेस्सं अहे सपक्खि सपडिदिसिं आवरेत्ता चिट्ठइ, तदा णं मणुस्सलोए मणुस्सा वदंति-एवं राहुणा चंदे घत्थे" इति । वृत्तिर्यथा--'मिच्छं ते एवमाहंसुत्ति इह तद्वचनं मिथ्यात्वमप्रमाणिकत्वात्कुप्रवचनसंस्कारोपनीतत्वाच्च, ग्रहणं हि राहुचन्द्रयोर्विमानापेक्षं, न च विमानयोासकग्रसनीयसंभवोऽस्ति आश्रयमात्रत्वान्नरभवनानामिव । अथेदं गृहमनेन ग्रस्तमिति दृष्टस्तद्व्यवहारः ? सत्यं, स खल्वाच्छाद्याच्छादकभावे सति नान्यथा । आच्छादक भावेन च ग्रासविवक्षायामिहापि न विरोधः इति । अथ यदत्र सम्यक् तदर्शयितुमाह-'अहं पुणे'त्यादि 'खंजणवन्नामेत्ति खञ्जनं दीपमल्लिकामलस्तस्य यो वर्णः तद्वदामा यस्य तत्तथा । 'लाउयवन्नाभे'त्ति 'लाउर्य'ति तुंबकं तच्चेहापक्कावस्थं राहुचन्द्रयवहारः ? सत्यं, सखयाशयतमाह-'अहं पुणे'त्यादि तच्चदापकावस्थं Jan Eduard For Private Personel Use Only Page #123 -------------------------------------------------------------------------- ________________ N ग्राह्यमिति । 'भासरासिवन्नामे'त्ति भस्मराशीवर्णामम् । ततश्च किमित्याह-'जया ण 'मित्यादि 'पागच्छमाणे वत्ति गत्वा अतिचारेण ततः प्रतिनिवर्तमानः कृष्णवर्णादिना विमानेनेति शेषः ‘गच्छमाणे वत्ति स्वभावचारेण चरन्, एतेन च पदद्वयेन स्वाभाविकी गतिरुक्ता । 'विउव्वमाणे वत्ति विकुर्वणां कुर्वन् , 'परियारेमाणे वत्ति परिचारयन्-कामक्रीडां कुर्वन् , एतस्मिन् द्वये अतित्वरया प्रवर्त्तमानो विसंस्थुलचेष्टया स्वविमानमसमजसं चलयति, एतच्च द्वयमस्वाभाविकविमानगतिग्रहणायोक्तमिति । 'चंदलेस्सं पुरच्छिमेणं अवरेत्ता णं'ति स्वविमानेन चन्द्रविमानावरणे चन्द्रदीप्तेरावृतत्वाच्चन्द्रलेश्यां पुरस्तादावृत्य 'पञ्चच्छिमेणं वाईवयइ' ति चन्द्रापेक्षयाऽपरेण यातीत्यर्थः । पुरच्छिमेणं चंदे उवदंसेइ पञ्चच्छिमेणं राहु त्ति राहपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति, चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुपदर्शयतीत्यर्थः। एवंविधस्वभावतायां च राहोश्चन्द्रस्य यद्भवति तदाह-'जया णं' इत्यादि 'आवरेमाणे' इत्यत्र द्विर्वचनं तिष्ठतीति क्रियाविशेषणत्वात् । 'चंदेणं राहुस्स कुच्छी भिन्ना'त्ति राहोरंशस्य मध्येन चन्द्रो गतः इति वाच्ये चन्द्रेण राहोः कुक्षिभिन्न इति व्यपदिशन्तीति। 'पच्चोसकइ 'त्ति प्रत्यवसर्पति व्यावर्त्तते। 'वंते 'त्ति वान्तः-परित्यक्तः। 'सपक्खि सपडिदिसि ति सपक्ष-समानदिन यथा भवति सप्रतिदिक्-समानविदिक् च यथा भवतीत्येवंचन्द्रलेश्यामावृत्यावष्टभ्य तिष्ठतीत्येवं योगः।अत आवरणमात्रमेवेदं वैस्रसिकं चन्द्रस्य राहुणा ग्रसनं, न तु कार्मणम् । इति श्रीभगवतीद्वादशशतकषष्ठोद्देशके ८० प्रतौ ३६५ । ३६६ पत्रे ॥११॥ केचिद्वदन्ति स्वल्पपरिमाणभूगोलं परितोऽरघट्टघटीन्यायेन भ्राम्यन्तौ सूर्याचन्द्रमसौ महत्परिमाणौ यथाक्रमं चार चरतः, ततश्च सूर्यकान्तयः स्फटिकमये चन्द्रे प्रतिबिंबिता भवन्ति, ता एव च ज्योत्स्नाः , तथा च प्रतिपदि द्वितीयायां JainEducationp ationa For Private Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ विचार क्रमेण सन्मुखवृद्ध्याधिकमधिकं चन्द्रांशेषु सूर्यकान्तिप्रसारः, एवं च पौर्णमास्यां चारविशेषक्रमेणाधः सूर्य उपरि च रत्नाकरः चन्द्र एवं तिष्ठतः तेन च सकलोऽपि चन्द्रः सूर्यकान्तिव्याप्तो भवति एवं स्थितयोश्च तयोर्यावति प्रदेशे भूगोलस्तावति । चन्द्रमध्यभागे सूर्यकान्तेरप्रसारो प्राप्तसूर्यकान्तित्वाच्च स श्यामतयोपलभ्यते, स एव च भूगोलच्छायाच्छादितचन्द्रमध्यभाग एव कलङ्क इति व्यपदिश्यते इति मिथ्यादृग्गणकसिद्धान्त अनुचितं चैतत् , चन्द्र कालिमानमालोक्यैतावतो व्यतिकरस्य कल्पितत्वात् । सा कालिमा च चन्द्रविमानस्य मृगाङ्कत्वाङ्गीकारेण विना कल्पनामुपपद्यते । तथैव सिद्धान्तः "से केणद्वेणं भंते ! एवं बुच्चइ चंदे ससी? गोयमा ! चंदस्स णं जोइसिंदस्स जोइसरन्नो मियंके विमाणे कंता देवा कंताओ | देवीश्रो कताई पासणसयणखंभभंडमत्तोवगरणाई अप्पणा वि य णं चंदे जोतिसिंदे जोतिसराया सोमे कंते सुभए पियदंसणे सुरुवे से तेणेटेणं जाव ससी । से केणटेणं भंते ! एवं वुच्चइ सूरे आइच्चे सूरे? गोयमा! सूरादियाणं समयाइ वा आवलियाइ जाव आइच्चे" वृत्तिर्यथा-' से केणद्वेणमित्यादि । 'मियंकेत्ति मृगचिह्नत्वान्मृगाके विमानेऽधिकरणभूते 'सोमे'त्ति सौम्योअरौद्राकारो नीरोगो वा 'कंते'त्ति कान्तियोगात् , 'सुभए'त्ति सुभगः-सौभाग्ययुक्तत्वाद्वल्लभो जनस्य 'पियदंसणे'त्ति प्रियकारिदर्शनः, कस्मादेवमत आह-सुरूवे से तेणद्वेण'मित्यादि सुरूपोऽयं तेन कारणेनोच्यते-'ससी 'त्ति सह श्रिया वर्तते इति सश्रीः तदीयदेवादीनां स्वस्य च कान्त्यादियुक्तत्वादिति, प्राकृतभाषापेक्षया च ससीति सिद्धम् । अथादित्यशब्दस्पान्वर्थाभिधानायाह-'से केणद्वेण'मित्यादि ‘सूराइय'त्ति सूर आदिः प्रथमो येषां ते सूरादिकाः के ? इत्याह-'सम- IN याइ वति समया अहोरात्रादिकालभेदानां निर्विभागा अंशाः । तथा हि-मूर्योदयमवधीकृत्याहोरात्रारंभका समयो गण्यते । ॥५६ ॥ Jain Educalemega For Private Personel Use Only Page #125 -------------------------------------------------------------------------- ________________ आवलिका मुहर्तादयश्चेति । ‘से तेणद्वेण'मित्यादि अथ तेनार्थेन सूर-श्रादित्य इत्युच्यते । आदौ अहोरात्रसमयादीनां भव आदित्यः, इति व्युत्पत्तेर्त्यप्रत्ययश्चेहार्षत्वात् इति भगवतीद्वादशशतकषष्टोद्देशके ८०६ प्रतौ ३६६ पत्रे ॥ १२॥ ये केचन स्वकल्पितमतस्थापनाय नवीनयुक्तिजालं कल्पयन्ति, तेऽदाद्याशातनाकारिणो भवन्तीत्यभिप्रायो लिख्यते " मईयादि समणे भगवं महावीरे महुयं समणोवासगं एवं वदासी-सुट्ठ णं महुया! तुमं ते अन्नउत्थिए एवं वदासी साहू णं मया ! तुमं ते अनउस्थिए एवं वदासी जे णं मदुया! अटुं वा हेउँ वा पसिणं वा वागरणं वा असायं अदिटुं असुयं अमतं अविष्मायं बहुजणस्स मज्झे आघवेइ पपवेइ जाव उवदंसेइ । से णं अरिहंताणं आसायणाए वट्टइ । अरिहंतपनत्तस्स धम्मस्स आसायणाए वट्टति । केवलीणं श्रासायणाए वति । केवलिपमत्तस्स धन्मस्स आसायणाए वट्टति । तं मुट्ठ णं तुमं मदुया ! ते अन्नउस्थिए एवं वदासी" इति । वृत्तिर्यथा-'सुटु णं महुया तुम' ति सुष्टु त्वं हे मदुका ! येन स्वयाऽस्तिकाया न जानता न जानीम इत्युक्तम् । अन्यथाजानन्नपि यदि जानीम इत्यमणिष्यस्तदाऽर्हदादीनामाशातनाकारकोऽभविष्यस्त्वम् । इति भगवत्यष्ठादशशतकसप्तमाद्देशके ८०६ प्रतौ ४६५ पत्रे ॥ १३ ॥ देवनिक्षिप्तं तृणाद्यपि प्रहरणीभवति, न चेदं लौकिकमेव । शास्त्रेऽप्यस्योक्तत्वात् । तथा हि "देवेणं भंते ! महिडिए जाय महेसक्खे रूवसहस्सं विउवित्ता पभू अन्नमन्नणं साई संगाम संगामित्तए ? हंता पभू, ताओ णं भंते ! बोंदीओ किं एगजीवफुडाओ अणे गजीयफुडाओ ? गोयमा ! एगजीवफुडाओ णो अणेगजीवफुडाओ, तसि णं भंते ! वादीणं अंतरा कि एगजीवफुडा अणेगजीवफुडा? गोयमा! एगजीवफुडा णो अणेगजीवफुडा । पुरिसे णं For Private Personel Use Only Al Page #126 -------------------------------------------------------------------------- ________________ विचार ।। ५७॥ - भंते ! अंतरे हत्थेण वा एवं जहा अट्ठमसए तइयउद्देसए जाव नो खलु तत्थ सत्थं कमइ । अस्थि ण भंते ! देवासुराणं परत्नाकर संगामे ? हंता अस्थि । देवासुरसु णं भंते ! संगामेसु वट्टमाणेसु किं णं तेसिं देवाणं पहरणरयणताए परिणमति ? गोयमा! जन्नं देवा तणं वा कटुं वा पत्तं वा सक्करं वा परामुसंति तं तं तेसिं देवाणं पहरणरयणत्ताए परिणमति । जहेव देवाणं तहेव असुरकुमाराणं ? नो इणढे समढे, असुरकुमाराणं देवाणं णिचं विउब्बिया पहरणा" इति । वृत्तिर्यथा-'देवे ण'मित्यादि । 'तेसि बोदीणं अंतर'त्ति तेषां विकुर्वितशरीराणामतराणि 'एवं जहा अहमसए' इत्यादि अनेन यत्सूचितं तदिदम्-“पाएण वा अंगुलियाए वा सिलागाए वा कट्टेग वा कलिंचेण वा आमुसमाणे वा मालिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं सत्थजाएणं आच्छिदमाणे वा विच्छिदमाणे वा अगणिकाएण वा समोडहमाणे तेसि जीवप्पएसाणं आवाहं वा वाबाहं वा करेइ, छविच्छेयं वा उप्पाएइ, णो इणढे समढे"त्ति । व्याख्या चाऽस्य प्राग्वत् । 'जनं | देवाणं तणं वा कटुं वेत्यादि । इह यद्देवानां तृणाद्यपि प्रहरणी भवति तदचिन्त्यपुण्यसंभारत्वात् सुभूमचक्रवर्तिनः स्थालमिव । असुराणां तु यन्नित्यविकुर्वितानि तानि भवन्ति, तदेवापेक्षया तेषां मन्दतरपुण्यत्वात् , तथाविधपुरुषाणामिवेत्यवगन्तव्यम् । इति भगवत्यष्टादशशतकसप्तमोद्देशके ८०६ प्रतौ ४६५ पत्रे ॥ १४ ॥ पुनरपि केवलिशरीराजीवविराधना जायमाना न विरुद्धा, इत्यक्षराणि लिख्यन्ते-न च वाच्यमिमानि छद्मस्थमाश्रित्यावसेयानि, सप्तमशते संवृतोद्देशकेतिदिष्टत्वात् । तत्र च उपशान्तमोहक्षीणमोहसयोगिकेवलिगुणस्थानकायवार्तिवीतरागोऽपि सक्रियत्वात्सातवेद्यं कर्म बन्धाति, इत्यादिना स्पष्टमेव केवलिनो गृहीतत्वात् । तच्च सर्वमत्रापि ग्राह्यमेव प्रतिदिष्टत्वात , ॥५७॥ Jain Education datosa For Private & Personel Use Only .l Page #127 -------------------------------------------------------------------------- ________________ गुणस्थानकविशेषाकथनेन ऐर्यापथिकक्रियावतः केवलिनोऽप्यत्र सुखेनायातत्वाच, न च जानमपि केवली कथं तानाक्रामतीत्यादिमुग्धजनप्रतारकवचोभिश्चातुरी विडंबनीया, अवश्यंभाविभावस्य केवलिभिरशक्यप्रतीकारत्वमित्यायुक्तत्वादेव, स्वयमपि केवलीनो नद्युत्तरणादेः स्वीकृतत्वाच्च । सृतमनेन कदाग्रहेण तान्यवराणि चेमानि “रायगिहे जाव एवं वयासी-अणगारस्स णं भंते ! भावियप्पणो पुरतो दुहमओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कडपोए वा वट्टापोए वा कुलिंगच्छाए वा परियावज्जेजा तस्स णं भंते ! किं इरियावहिया किरिया कजइ संपराइया किरिया कजइ ? गोयमा! अणगारस्स णं भावियप्पणो जाव तस्स णं इरियावहिया किरिया कजइ नो | संपराइया किरिया कजइ । से केणद्वेणं भंते ! एवं बुच्चइ जहा सत्तमसते संवुडुद्देसए जाव अट्ठो निक्खित्तो । सेवं भंते २ जाव विहरइ " इति । वृत्तिर्यथा-सप्तमोद्देशकान्ते कर्मक्षपणोक्ता, अष्टमे तु तद्धन्धो निरूप्यते-इत्येवं संबन्धस्यास्ये| दमादिसूत्रम्-'रायगिहे' इत्यादि 'पुरो 'त्ति अग्रतः। 'दुहओ'त्ति द्विधाऽन्तरा, पार्श्वतः पृष्ठतश्चेत्यर्थः । 'जुगमायाए 'त्ति यूपमात्रया दृष्ट्या 'पेहाए 'त्ति प्रेक्ष्य २ 'रीयं 'ति गतं-गमनं 'रीयमाणस्स 'त्ति कुर्वत इत्यर्थः। 'कुकडपोए 'त्ति कुकुटडिम्भः । 'बट्टापोए 'त्ति इह वर्तकः-पक्षिविशेषः 'कुलिंगच्छाए व 'त्ति पिपीलिकादिसदृशः 'परियावजेज 'त्ति पर्यापद्येत-म्रियेत । “एवं जहा सत्तमसए' इत्यादि अनेन च यत्सूचितं तस्यार्थलेश एवं-अथ केनार्थेन भदन्तैवमुच्यते-गौतम ! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति, तस्येर्यापथिक्येव क्रिया भवतीत्यादि । 'जाव अट्ठो निक्खित्तो 'त्ति । ' से केणद्वेणं भंते !' इत्यादिवाक्यस्य निगमनं यावदित्यर्थः । तच्च-से तेणडेणं गोयमा !' इत्यादि । Jain Education a l For Private Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥ ५८॥ इति भगवत्यष्टादशशतकाष्टमोद्देशके ८०६ प्रतौ ४६६ पत्रे ॥१५॥ अन्यत्र तु आमलकप्रमाणं पृथ्वीकायपिण्डश्चक्रिचन्दनपेषिकापिष्टोऽचित्तो न भवतीति श्रूयते । अत्र तु जतुगोलकप्रमाण इति भेदान्तरजिज्ञासया पृथिव्याक्रमणे तज्जीवानां कीदृशी वेदना भवतीत्यर्थजिज्ञासया च सूत्रद्वयं लिख्यते "पुढवीकाइयस्स णं भंते ! के महालिया सरीरोगाहणा परमत्ता ? गोयमा ! से जहा नामए रमा चाउरंतचक्कबट्टिस्स वनगपोसया तरुणी बलवं जुगवं जुवाणी अप्पायंका वनो जाव निउणसिप्पोवगया नवरं चम्मेद्वदुहणमुट्ठियसमायणिचियगत्तकाया न भन्नइ सेसं तं चेव जाव निउणसिप्पोवगया तिक्खाए वइरामईए सण्हकरणीए तिक्खेणं वइरामएण वट्टावरएणं एगं महं पुढविकाइयं जतुगोल गसमाणं गहाय पडिसाहरिय पडिसाहरिय पडिसंखिविय पडिसंखिविय जाव इणामेव त्ति कट्ट तिसत्तखुत्तो उप्पीसेजा, तत्थ णं गोयमा ! अत्थेगइया पुढवीकाइया आलिद्धा अत्थेगइया नो प्रालिद्धा, अत्थेगइया संघट्टिया अत्थेगइया नो संघट्टिया, अत्थेगइया परियाविया अत्थेगइया नो परियाविया, अत्थेगइया उद्दविया अत्थेगइया नो उद्दविया, अत्थेगइया पिट्ठा अत्थेगइया नो पिट्ठा, पुढविकाइयस्स णं गोयमा! ए महालिया सरीरोगाहणा पमत्ता । पुढविकाइयस्स णं भंते ! अकते समाणे केरिसयं वेदणं पञ्चणुब्भवमाणे विहरइ ? गोयमा ! से जहानामए केइ पुरिसे तरुणे बलवं जाव निउणसिप्पोवगए एगं पुरिसे जुम्मं जराजजरियदेहं जावदुब्बलं किलंतं जमलपाणणा मुद्धाणंसि अभिहणेजा से णं गोयमा ! पुरिसे तेणं पुरिसेणं जमलपाणिणा मुद्धाणंसि अभिहए समाणे केरिसयं वेदणं पच्चणुब्भवमाणे विहरइ ? अणि टुं समणाउसो तस्स णं गोयमा! पुरिसस्स वेदणाहिंतो पुढविकाइए अकंते समाणे एत्तो Jain Educat i onal For Private Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ भ अणिद्रुतरियं चेव अकंततरियं चव जाव अमणामतरियं चेव वेदणं पञ्चणुब्भवमाणे विहरइ "त्ति । वृत्तिर्यथा-'पुढवी 'त्यादि Tवामगपेसिय 'ति चन्दनपेषिका 'तरुणी 'त्ति प्रवईमानवया 'बलवं 'ति सामर्थ्यवती 'जुगवं 'ति सुषमदुष्पमादिविशि ष्टकालवती' जुवाणि त्ति वयःप्राप्ता 'अप्पायंक ति नारोगा वमोत्ति अनेनेदं सूचितम्-'थिरग्गहत्था दढपाणिपायपिट्ठतरोरुपरिणया' इत्यादि । इह वर्णके 'चम्मेद्वदुहण' इत्याद्यप्यधीतं तदिह न वाच्यम् , एतस्य विशेषणस्य स्त्रिया असंभवात् । अत एवाह-' चम्मेद्वदुहणमुट्ठियसमाहयनिचितगत्तकाया न भाइ ति । तत्र चर्मेष्टकादीनिव्यायामक्रियायामपकरणानि तैः समाहतानि व्यायामप्रवृत्ती, अत एव निचितानि च-घनीभूतानि गात्राणि-अङ्गानि यत्र सः, तथाविधः कायो यस्याः सा तथा इति । 'तिवखाए 'ति परुषायां वइरामइए 'त्ति वज्रमय्याम सा च नीरन्ध्रा कठिना च भवति, 'सहकरणीए'त्ति श्लक्ष्णानि-चूर्णरूपाणि द्रव्याणि क्रियन्ते यस्यां सा श्लक्ष्णकरणी-पेषणशिला तस्यां, 'वद्यावरएणं'ति वर्तकवरण-लोष्टकप्रधानेन 'पुढविकाइयंति पृथिवीकायिकसमुदयं 'जतुगोलगसमाणं'ति डिभरूपक्रीडनकजतुगोलकप्रमाणं नातिमहान्तमित्यर्थः । 'पडिसाहारए' इत्यादि । इह प्रतिसंहरणं शिलायाः शिलापुत्रकाच्च संहृत्य पिण्डीकरणं प्रतिसंक्षेपणं तु-शिलायाः पततः संरक्षणम् । ' अगइय'ति सन्त्येके केचन 'आलिद्ध 'त्ति आदिग्धाः शिलायां शिलापुत्रके चलग्नाः 'संघट्टिय'त्ति संकर्षिताः 'परिताविय 'त्ति पीडिताः 'उद्दवियत्ति मारिताः कथं यतः 'पिट्ठति पिष्टाः । 'ए महालिय 'त्ति एवं महती इति महतीवातिसूक्ष्मेति भावः । यतो विशिष्टायामपि पेषणसामग्र्यां केचिन्नपिष्टा-नैव छुप्ता अपीति । 'अगइया संघट्टिय' त्ति प्रागुक्तम् । संघट्टश्चाक्रमणभेदः अत आक्रान्तानां पृथिव्यादीनां यादृशी वेदना भवति, तत्प्ररूपणा in duelan o sa For Private & Personel Use Only Hal Page #130 -------------------------------------------------------------------------- ________________ विचार रत्ना ॥५६॥ याह-'पुढवी 'त्यादि 'अकते समाणे 'त्ति आक्रमणे सति 'जमलपाणिण 'त्ति मुष्टिनेति भावः। 'अणिढे समणाउसो 'त्ति गौतमवचनं 'एतो 'त्ति उक्तलक्षणायाः वेदनायाः सकाशात् । इति भगवत्येकोनविंशतिशते तृतीयोद्देशके ८०६ प्रतौ ५०३ पत्रे ॥ १६ ॥ ननु मध्ये कियन्तं कालं यावत्साधवो नाभूवन साध्वाभासाश्च केचन स्वमतिकल्पितजिनालयजिनप्रतिमोपढौकितधान्यायुपजीविनोऽभूवन् ? वर्षसहस्रद्वयातिक्रमे च वयं जिनशासनोद्धाराय सुविहिताः साधवः समुद्भूताः; इत्यादि यजिनप्रतिमारिपवः प्रलपन्ति, तच्च तेषां भूतग्रस्तगालीप्रदानप्रायम् । यतः सिद्धान्ने एकविंशतिवर्षसहस्रं यावत , श्रीमईमानस्वामिनस्तीर्थस्य साधुसाध्वीश्रावकश्राविकारूपस्याव्यवच्छिन्नत्वेनोक्तत्वात् । तथा हि "एएसि णं भंते ! चउवीसाए तित्थगराणं कइ जिणंतरा पामता ? गोयमा ! तेवीसं जिणंतरा परमत्ता । एएसि णं भंते ! तेवीसाए जिणंतरेसु कस्स कहिं कालियसुअस्स वोच्छेदे पसते ? गोयमा! एएसु णं तेवीसाए जिणंतरेसु पुरिमपच्छिमएसु अट्ठसु अट्ठसु जिणंतरेसु एत्थ णं कालिप्रसुअस्स अव्वोच्छेदे पामत्ते, मज्झिमएसु सत्तसु जिणंतरेसु एत्थ णं कालियसुअस्स वोच्छेदे पप्मत्ते, सव्वत्थवि णं वोच्छिन्ने दिहिवादे । जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवइयं कालं पुव्वगए अणुसजिस्सइ ? गोयमा! जंबुद्दीवे णं दीवे भारहे वासे इमीसे प्रोसप्पिणीए ममं एगं वाससहस्सं पुब्बगए अणुसजिस्सइ । जहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं एगं वाससहस्सं पुव्वगए अणुसज्जिस्सइ, तहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए अरसेसाणं तित्थगराणं केवइयं ५६॥ Jan Education a l For Private Personal Use Only T www.ininelibrary.org . Page #131 -------------------------------------------------------------------------- ________________ कालं पुव्वगए अणुसज्जित्था ? गोयमा! अत्थेगल्या णं संखेजं कालं अत्थेगइयाणं असंखेजं कालं। जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं तित्थे अणुसजिसइ ? गोयमा ! जंबुद्दीवे दीवे भारहे वासे मर्म इम से ओपप्पिीए एकवीसं वाससहस्साई तित्थे अणुसजिस्सह । जहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं एक्कवीसं वाससहस्साई तित्थे अणुसजिस्सह, तहा णं जंबुद्दीवे णं दीवे भारहे वासे आगमेस्साणं चरमतित्थगरस्स केवइयं कालं तिन्ये अणुसज्जिस्सइ ? गोयमा ! जावइएणं उसमस्स अरहो कोसलियस्स जिणपरियाए एवइयाई संखेजाई भागमेस्साणं चरम तित्थगरस्स तित्ये अणुसज्जिस्सइ" इति। वृत्तिर्यथा-'कइण'मित्यादि 'कस्स कहि कालियसुअस्स वोच्छेए पामतेत्ति कस्य जिनस्य संबन्धिनः कस्मिन् जिनान्तरे कयोर्जिन योरन्तरे कालिकश्रुतस्यैकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः ? इति प्रश्नः, उत्तरं तु 'एएसि ण' मित्यादि इह च कालिकस्य व्यवच्छेदे पृष्टे यदपृष्टस्याव्यवच्छेदस्याभिधानं तद्विपक्षज्ञापने सति विवक्षितार्थबोधनं सुकरं भवतीति कृत्वा कृतमिति । 'मज्झिमएसु सत्तसु' त्ति अनेन 'कस्स कहिं' इत्यस्योत्तरं अबसेयम्, तथा हि-मध्यमेषु सप्तस्वित्युक्ते सुविधिजिनतीर्थस्य मुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव, तद्व्यवच्छेदकालच पल्योपमचतुर्भागः,एवमन्येऽपि पड् जिनाः षट् च जिनान्तराणि वाच्यानि । केवलं व्यवच्छेदकालः सप्तस्वप्येवमवसेयः। “चउभागो१चउभागोर, तिमि य च उभाग३ पलियमेगं च४। तिम्मेवय चउभागा५, चउत्थ| भागोद य चउभागो७ ॥१॥" इति । 'एत्थ णं'ति एतेषु प्रज्ञापकेनोपदर्यमानेषु जिनान्तरेषु कालिकश्रुतव्यवच्छेदः प्रज्ञप्तः। | दृष्टिवादापेक्षया वाह-सव्वत्थ वि णं वोच्छिामे दिहिवाए' त्ति सर्वेष्वपि जिनान्तरेषु न केवलं सप्तखेर कचित् किय Jain Education I onal For Private Personal use only Page #132 -------------------------------------------------------------------------- ________________ विचार- धन्तमपि कालं व्यवच्छिन्नो दृष्टिवाद इति । व्यवच्छेदाधिकारादेवेदमाह-जंबुद्दीवे णमित्यादि । 'देवाणुप्पियाणं' ति युष्माकं रत्नाकर संबन्धि 'अत्थेगइयाणं संखेजं कालं' ति पश्चानुपूर्त्या पार्श्वनाथादीनां संख्यातं कालम् । 'अत्थेगतियाणं असंखंजं कालं' ॥६ ॥ ति ऋषभादीनां 'आगमेस्साणं' ति आगमिष्यतां-भविष्यतां महापद्मादीनां जिनानां 'कोसलियस्स'त्ति कोशलदेशजातस्य 'जिणपरियाए'त्ति केवलिपर्यायः स च वर्षसहस्रन्यून पूर्वलक्षमिति । इति श्रीभगवतीविंशतितमशतकाष्टमोद्देशके ८०६ प्रतौ ५१४ पत्रे ॥१७॥ प्रतिमारिपवः प्रसह्य जिनप्रतिमारवीकारिता अपि ताः साश्वत्य एव तथा कल्पतया च देवैरेव नमस्करणीया इति प्रलपंन्ति, तच्चोभयमप्येतस्मिन् सूत्रे चारणर्षिभिनमस्कृतत्वेन ' इहं चेइयाई वंदइ' इत्यनेन च निरस्तं द्रष्टव्यम् । तथा हि-d "कइविहा णं भंते ! चारणा पमत्ता ? गोयमा ! दुविहा चारणा पसत्ता तं जहा-विजाचारणा य जंघाचारणा य । से केण्डेणं भंते ! एवं वुच्चइ विजाचारणा विज्जाचारणा ? गोयमा तस्स णं छटुंछटेणं अणिविखत्तणं तवोकम्मेणं विजाHए उत्तरगुणलद्धिं खममाणस्स विजाचारणलद्धी नामं लद्धी समुप्पजइ, से तेणटेणं जाव विजाचारणा । विजाचारणस्स णं भंते ! कह सीहा गई ? कह सीहे गइविसए पसते ? गोयमा! अयमं जंबुद्दीवे दीवे जाव किंचि विसेसाहिए परिक्खेवेणं देवे शं महिडीए जाव महेसक्खे जाव इणामेव त्ति कटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवाएहिं तिक्खुत्तो अणुपरि यट्टित्ताणं हव्वमागच्छेजा, विजाचारणस्स णं तहा सोहागई तहा सीहे गतिविसए परमत्ते । विजाचारणस्स शं भंते ! तिरियं M केवइए गातर्विसए पत्ते ? गोयमा ! से णं इओ एगेणं उप्पारण माणुसुत्तरे पच्चए समोसरणं करेइ, माणु० २ तहिं चेइ Jain Education a l al Page #133 -------------------------------------------------------------------------- ________________ याई बंदइ तहिं २ बित्तिएणं नंदीसरवरदीवे समोसरण करेइ, नंदी करित्ता तहिं चेझ्याइं वंदइ तहिं० वंदित्ता ततो पडिनियत्तइ । पीडीनयत्तइत्ता इहमागज्छइ इहमागच्छित्ता इहं चेइयाई बंदइ, विजाचारणस्स णं गोयमा! तिरियं एवइए गतिविसए पाते। विजाचारणस्स णं भंते ! उड्डे केवइए गतिविसए पसत्ते? गोयमा से णं इओ एगेणं उप्पारणं नंदणवणे समोसरणं करेइ नंदण. करित्ता तहिं चेइयाई वंदइ तहिं० वंदित्ता बितिएणं उप्पाएणं पंडगवणे समोसरणं करेइ पंडग करित्ता तहिं चेइयाई बंदइ तहिं• वंदित्ता तओ पडिनियत्तेइ, नियत्तेइत्ता इहमागच्छइ, इहमागच्छित्ता इहं चेइयाई वंदइ, विजाचारस्स णं गोयमा ! उडे एवतिए गातीवसए पत्ते । से णं तस्स ठाणस्स अणालोइयपडिकते कालं करेइ नत्थि तस्स राहणा। से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अस्थि तस्स राहणा । से केणद्वेणं भंते! एवं वुच्चइ जंघाचारणा जं २ १ योयमा ! तस्स णं अट्ठमंअट्टमेणं अणिविखत्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स जंघाचारणलद्धी नाम लडी समुप्पजइ, से तेणद्वेणं जंघाचारणा जं २ जंघाचारणस्स णं भंते ! कह सीहा गती कह सीहे गतिविसए परमत्ते? अयमं जंबुद्दीवे दीवे एवं जहेव विजाचारणस्स नवरं तिसत्तवखुत्तो अणुपरियट्टित्ताणं हवमागच्छेजा जंघाचारणरस गोयमा! तहा सीहा गती तहा सीहे गतिविसए पपत्ते, सेसं तं चेव । जंघाचारणरस णं भंते ! तिरियं केवइए गतिविसए पत्ते ? गोयमा सेणं इओएगेणं उप्पारणं रुचगवरे | दीवे समोसरणं करेइ स्यग. करित्ता तहिं चेइयाई वंदइ तहिं० वंदित्ता तो पडिनियत्तमाणे वितिएणं उप्पाएणं नदीसरवरे दीवे समोसरणं करेइ नंदी० करित्ता तहिं चेइयाई बंदह तहिं चेइयाई वंदित्ता इहमागच्छइ इहमागच्छित्ता इहं चेइयाई वंदइ, जंघाचारणस्स णं गीयमा तिरियं एवइए गइविसए पसत्ते। जंघाचारणस्सणं भंते ! उई केवइए गतिविसए परमत्ते? गोयमा सेणं पाचारणसहित्ताणं हम कह सोहे गति पाचारणली नाम जपाचारणा Jain Education na For Private Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥६१॥ इओएगेणं उप्पाएणं पंडगवणे समोसरणंकरेइ २त्तातहिं चेइयाई वंदहतहिं वंदित्तातोपडिनियत्तेइतो पडिनियत्तमाणे वितिएणं उप्पाएणं नंदणवणे समोसरणं करेइ नंदण करित्ता तहिं चेइमाई वंदइ तहिं चे वंदित्ताइहमागच्छाइहमागच्छित्ताइहं चेइआई वंदइ, जंघाचारणस्स णं गोयमा ! उड्डे एवइए गतिविसए परमत्ते । से णं तस्स ठाणस्स प्रणालोइयपडिकते कालं करेइ, नत्थि तस्स आराहणा। से णं तस्स ठाणस्स आलोइयपडिकते कालं करेइ, अस्थि तस्स राहणा। सेवं भंते ! २त्ति जाव विह. रह" ति । वृत्तिर्यथा-अष्टमोद्देशकस्यान्ते देवा उक्ताः,ते चाकाशचारिणः, इत्याकाशचारिद्रव्यदेवा नवमे प्ररूपन्ते. इत्येवं N संबन्धस्यास्येदमादिसूत्रम्-'कइविहा ण' मित्यादि । तत्र चरणं-गमनमतिशयवदाकाशे एषामस्तीति चारणा । ' विजाचारणा' त्ति विद्या-श्रुतं तच्च पूर्वगतं तत्कृतोपकाराश्चारणा-विद्याचारणाः । 'जंबाचारणा'त्ति जवाव्यापारकृतोपकाराश्चारणा-जवाचारणाः । इहार्थे गाथा:-"अइसयचरणसमत्था, जंघाविजाहिं चारणा मुणो । जंघाहिं जाइ पढमो, निस्सं काउं रविकरे वि ॥ १॥ एगुप्पारण इओ, रुयगवरंमि उ तो पडिनियत्तो । बीएणं नंदीसरमिहं, तो एइ तइएणं ॥२॥ पढमेण पंडगवणं, बिउप्पारण णंदणं एइ । तइउप्पारण तो, इह जंघाचारणो एइ ॥३॥ पढमेण माणुसुत्तरनगं स नंदिस्सरं च विइएणं । एइ तो तइएणं कयचेइयवंदणो इहयं ॥४॥ पढमेणं नंदणवणं, विइउप्पारण पंडगवणमि । एइ इह तइएणं, जो विजाचारणो होइ ॥ ५॥"' तस्स णं ति यो विद्याचारणो भविष्यति, तस्य षष्ठंषष्ठेन तपःकर्मणा विद्यया-पूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धिं ' ति उत्तरगुणाः पिण्डविशुद्ध्यादयः तेषु चेह प्रक्रमात्तपो गृह्यते ततश्चोत्तरगुणलब्धि-तपोलब्धि क्षममाणस्य-अधिसहमानस्य, तपःकुर्वत इत्यर्थः। “कह सीहा गइ 'त्ति कीदृशी शीघ्रा ॥६ ॥ Jain Education in Aonal For Private & Personel Use Only al Page #135 -------------------------------------------------------------------------- ________________ गतिः-गमनक्रिया ? 'कह सोहे गतिविसए ' त्ति कीदृशः शीघ्रो गतिविषयः गतेः शीघ्रत्वेन तद्विषयोऽप्युपचाराच्छीघ्र उक्तः । गतिविषयो-गतिगोचरः गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रमित्यर्थः। 'अयम' मित्यादि मयं जंबूद्वीप एवं भूतो भवति । ततश्च 'देवे ण' मित्यादि । 'हव्वमागच्छेज्जा' इत्यत्र यथा शीघ्राऽस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः। 'से णं तस्स ठाणसे त्यादि अयमत्र भावार्थों लब्ध्युपजीवनं किल प्रमादः । तत्र चासेविते मनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधनाफलमिति । यच्चेहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेन आगमनं चैकेन । जङ्घाचारणस्य तु गमनमेकेन, आगमनं च द्वयेनेति, तल्लब्धिखभावात् । अन्ये वाहुः-विद्याचारणस्थागमनकाले विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं, गमने तु न तथेति द्वाभ्याम् । जङ्घाचारणस्य तु लब्धिरुपजीव्यमानाऽपसामर्थ्या भवतीत्यागमनं द्वाभ्यां, गमनं चैकेनैवेति ।। भगवतीविंशतितमशतके नवमोद्देशके ८०६ प्रती ५१५ पत्रे ॥१८॥ आलोचनाग्राहकालोचनाचार्यस्वरूपदशविधसामाचारीस्वरूपदशावधप्रायाश्चत्तस्वरूपाजज्ञासया सूत्राणि लिख्यन्ते "दसहि ठाणहिं संपन्ने अणगारे अरिहति अत्तदोस आलोइत्तए तं जहा-जातिसंपन्ने १ कुलसंपन्ने २ विणयसंपन्ने ३ खाणसंपन्ने ४ दसणसपंन्ने ५ चरित्तसंपन्ने ६ खते ७ दंते - अमाई 8 अपच्छाणुतावी १० । अट्टहिं ठाणेहि संपन्ने प्रहगारे अरिहति आलोयणं पच्छित्तए तं जहा-आयारवं १ आहारवं २ ववहारवं ३ उचीलए ४ पकुब्बए ५ अपरिस्सावी ६ निजबए ७ अवायदंसी ८ । दसविहा सामायारी पपत्ता तं जहा-इच्छा १ मिच्छा २ तहकारे ३, आवसिया ४ य निसीहिया ५ । आपुच्छणा ६ य पडिपुच्छा ७, छंदणा८य निमंत्रणा ॥१॥ उपसंपया १० य काले सामायारी भवे दसहा in Edan Intematon For Private Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ विचार- ॥६२॥ । दसविहे पायाच्छित्ते पपत्ते तं जहा-आलोयणारिहे १ पडिक्कमणारिहे २ तदुभयारिहे विवेगारिहे ४ विउस्सग्गारिहे ५ रत्नाकर तवारिहे ६ छेदारिहे ७ मूलारिहे ८ अणवठ्ठप्पारिहे है पारंचियारिहे १०" ति । वृत्तिर्यथा-'जाइसंपले' इत्यादि नन्वतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते ? इत्युच्यते-जातिसंपन्नः प्रायोऽकृत्यं न करोति, अथ कृतं च सम्यगालोचयति १। कुलसंपन्नोऽङ्गीकृतप्रायाश्चत्तस्य वोढा भवति २१ विनयसंपन्नो वन्दनादिकाया आलोचनासमाचार्याः प्रयोक्ता भवति ३ । ज्ञानसंपन्नः कृत्याकृत्यविभागं जानाति ४ । दर्शनसंपन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते ५ । चारित्रसंपन्नः प्रायश्चित्तमङ्गीकरोति ६ । क्षान्तो गुरुभिरुपालम्भितो न कुप्यति ७, दान्तो दान्तेन्द्रियतया शुद्धिं सम्यग् वहति अमायी अगोपय. अपराधमालोचयति है । अपश्चात्तापी आलोचतेऽपराधे पश्चात्तापमकुर्वनिर्जराभागी भवतीति १० ।'आयारव'मित्यादि। तत्राचारवान्-ज्ञानादिपञ्चप्रकाराचारयुक्तः १ । 'आहारवंति आलोचितापराधानामवधारणावान् २ । 'वबहारवंति आगमश्रु. तादिपञ्चप्रकारव्यवहाराणामन्यतरयुक्तः ३।' उब्बीलए'त्ति अपनीडकः लज्जयातिचारान् गोपायन्तं विचित्रवचनैर्विलज्जी. कृत्य सम्यगालोचनाकारंयितेत्यर्थः ४। 'पकुव्वए 'त्तिआलोचितष्वपराधेषु प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः ५ । 'अपरिस्सावित्ति आलोचके नालोचितानपराधानन्यस्मै न कथयतीत्यसावपरिश्रावी ६ । 'निजवए'त्ति निर्यापक असमर्थस्य प्रायाश्चात्तनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः ७। 'अवायदंसि 'त्ति आलोचनाया अदाने पारलौकिकापायदर्शनशीलः । इति । अनन्तरमालोनाचार्य उक्तः, स च सामाचार्याः प्रवर्गको भवतीति तां प्रदर्शयन्नाह-'दसविहा सामायारी'त्यादि । प्रतीता चेयम् । नवरम्-आच्छा -कार्ये प्रश्न इति, प्रतिपरछा तु-पूर्वनिषिद्धे कार्ये एव । छन्दना-पूर्वगृही-12॥२॥ Jain Education Inter For Private Personal Use Only ofw.jainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ जीतेन । उपसंपञ्चज्ञानादिनिमित्तमाचानच्छुद्धौ च दृश्यते, तदिहापराधप केवल प्रतिक्रम तेन भक्तादिना । निमन्त्रणात्वगृहीतेन । उपसंपच्चज्ञानादिनिमित्तमाचार्यान्तराश्रयणमिति । अथ सामाचारीविशेषत्वात्यायश्चित्तस्य तदभिधातुमाह-'दसविहे 'त्यादि इह प्रायश्चित्तशब्दोऽपराधे तच्छुद्धौ च दृश्यते, तदिहापराधे दृश्यः, तत्र 'आलोअणारिहे 'त्ति आलोचना-निवेदना तलक्षणां शुद्धिं यदर्हत्यतिचारजातं तदालोचनाहम्, एवमन्यान्यपि केवलं प्रतिक्रमणं मिथ्यादुष्कृतं, तदुभयं मालोचनामिथ्यादुष्कृते, विवेको-शुद्धभक्तादित्यागो, व्युत्सर्गः-कायोत्सर्गः, तपो निर्विकृतिकादि, च्छेदः-प्रवापर्यायहरवीकरणं, मूलं-महावतारोपणम् , अनवस्थाप्यं-कृततपसो व्रतारोपणं, पाराश्चिक-लिङ्गादिभेदमिति । श्रीभगवतीपश्चविंशतितमशतकसप्तमोद्देशके ८०६ प्रतौ ५६० पत्रे ॥ १६ ।।। ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकरीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्रीभगवतीविचारनामा पञ्चमस्तरङ्गः ॥५॥ ___ इह स्थितैरप्यवलोक्यते यत्प्रभावतो विष्वगियं त्रिलोकी । सदा प्रकाशं तदनन्तसारं, जैनेश्वरं वाङ्मयमानमामि ॥१॥d अथावसरायाताः षष्ठाङ्गविचारा लिख्यन्ते केचिच्च मिथ्यात्विकृतं सर्व वृथैव प्रत्युत कर्मबन्धकारणं न तु किमपि सत्फलनिदानं, तच्चाज्ञानविलसितम्, मिथ्यात्विकृतस्यापि मार्गानुसारिसदनुष्ठानस्य लाभहेतुत्वेन श्रूयमाणत्वात् । तथैव च मिथ्यात्विनाऽपि मेघकुमारजीवेन गजेन शश| कानुकंपया संसारः स्वल्पीकृतो मनुजायुश्च निबद्धमिति श्रूयते सिद्धान्ते । स चायं लिख्यते तते णं तुम मेहा ! पाएणं गतं कंडुइरसामि तिकट्ट पाए उविखत्तेतसि चणं अंतरंसि अहिं बलवंतेहिं सत्तेहिं पणोलि en Education Interior For Private sPersonal use Only Page #138 -------------------------------------------------------------------------- ________________ विचार जमाणे पणोलिजमाणे ससए अणुपविढे । तते णं तुम मेहा! गायं कंडइत्ता पुणरवि पाय निक्खिविस्सामि तिकट्ट तं ससयं अणुपविढे पाससि पासित्ता पाणाणुकंपयाए भूपाणुकंग्याए जीवाणुकंपयाए सत्ताणु पयाए से पाए अंतरा चेव संधारिए ॥६३॥ | नो चेव णं निक्खित्ते । तते णं तुम मेहा ! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संपारे परित्तीकते माणुस्साउए | निबद्धे । तते णं से वणदवे अडातिजाति रातिदियाई तं वणं झामेइर निट्ठिए उवरए उवसंते विज्झाए यावि होत्था ।। तते णं | ते बहवे सीहाय जाव चिल्लला य तं वणदवं निद्वियं जाव विज्झायं पासंति पासित्ता अग्गिभयविप्पमुक्का तन्हाए छुहाए य परब्भाहया समाणा मंडलाओ पडिनिक्खमंति पडिनिक्खमित्ता सव्वतो समंता विप्पसरित्था [ तते णं बहवे हत्थी जाव छुहाए य परब्भाहया समाणा तो मंडलाओ पडिनिक्खमंति पडिनिक्खमित्ता दिसोदिसिं विप्पसरित्था ] तएणं तुमं मेहा ! जुन्ने जराजञ्जरियदेहे सिढिलवलित्तयापिणद्धगत्ते दुबले किलंते जुजिए पिवासिते अत्थामे अबले अपरक्कमे वा ठाKणुक्खंडे वेगेण विप्पसरिस्सामि तिकट्ट पाए पसारेमाणे विज्जुहते विव रयतगिरिपब्भारे धरणितलंसि सव्वंगेहिं सन्निवइए। तते णं तव मेहा ! सरीरगंसि वेयणा पाउन्भूता उजला जाव दाहवकंतिए यावि विहरसि । तते णं तुम मेहा ! तं उज्जलं जाव दुरहियासं तिनि रातिदियाई वेयणं वेएमाणे विहरित्ता एगं वाससतं परमाउयं पालित्ता इहेव जंबुद्दीवे दीवे भारहे वासे रायगिहे नगरे सेणियस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पञ्चायाए । तते णं तुम मेहा ! आणुपुव्वेणं गब्भवासामो निक्खते समाणे उम्मुक्कबालभावे जोव्यणगमणुपत्ते ममं अंतिए मुंडे भवित्ता आगाराप्रो अणगारियं पव्वइए, तं जति ताव तुमे मेहा ! तिरिक्खजोणियभावमुवगएणं अप्पडिलद्धसम्मत्तरयणलंभेणं से पाए पाणाणुकंपाए जाव अंतरा चेव ॥६३ । Jain Education In Flosa For Private & Personel Use Only खाww.jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ Jain Education संधारित नो चेवणं निक्खित्ते किमंग पुरा तुमं मेहा ! इयाणि विपुलकुलसमुब्भवं णं निरुवद्दयसरीरदंतलद्वपंचिंदिए गं एवं उबलवीरयपुरिसकार परकम जुत्ते णं ममं अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वइए समाणे समणाणं निग्गंथारा पुच्चरत्तावरत्तकालसमयंसि वायणाए जाव धम्माणुओगचिंताए उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण य निगच्छमारणाण य हत्थसंघट्टणाणि य पायसंघट्टणाणि य जाव रयरेणुगुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसि यासि ? इति । वृत्तिर्यथा - ततस्त्वया हे मेघ ! गात्रेण गात्रं कण्डूयिष्ये इति कृत्वा, - इति हेतोः पाद उत्क्षिप्त:उत्पाटितः । ' तंसि च गं अंतरंसि ' ति तस्मिंश्रान्तरे, पादाक्रान्तपूर्वे - अन्तराले इत्यर्थः । पादं निक्खिविस्सामिति - कड्ड ' इह भ्रुवं निरूपयन्नितिशेषः । 'प्राणानुकंपये' त्यादिपदचतुष्टयमेकार्थं दयाप्रकर्षप्रतिपादनार्थम् | 'निट्ठिए' त्ति निष्ठां गतः-कृतस्त्रकार्यो जात इत्यर्थः । उपरतो ऽनालिङ्गितेन्धनाद्वद्यावृत्तः, उपशान्तो- ज्वालापगमात्, विध्यातो- अङ्गारमुर्मुराद्यभावात्, चापीति-समुच्चये जीर्ण इत्यादि शिथिला वलिप्रधाना या त्वक् तथा पिनद्धं गात्रं - शरीरं यस्य स तथा अस्थामा- शरीरचलविकलत्वात्, अबलः -- अवष्टंभवर्जितत्वात्, अपराक्रमो - निष्पादितस्वफलाभिमानविशेषरहितत्वात् अचक्रमणतो वा 'ठाणुक्खंडे ' ति उर्द्धस्थानेन स्तंभितगात्र इत्यर्थः, ' रययगिरिब्भारे ' ति इह प्राग्भार - इषदवनतं खण्डं, उपमा चानेनास्य महत्तयैव न वर्णतो रक्तत्वात् तस्य, वाचनान्तरे तु सित एवासाविति । ' अपडिलद्धसम्मत्तरयणलंभेणं ' ति प्रतिलब्धोऽसञ्जातः ' विपुलकुलसमुन्भवेणं ' इत्यादौ शंकारा वाक्यालङ्कारे, निरुपहतं शरीरं यस्य स तथा दान्तानि - उपशमं नीतानि प्राक्काले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा ततः कर्मधारयः, पाठान्तरे निरुपहतशरीर ational Page #140 -------------------------------------------------------------------------- ________________ विचार ॥ ६४ ॥ Jain Education Inte प्राप्तश्वासौ लब्धपञ्चेन्द्रियश्चेति समासः, एवमित्युपलभ्यमानरूपैरुत्थानादिभिः संयुक्तो यः सः तथा तत्रोत्थानं - चेष्टाविशेषः बलं -- शारीरं वीर्य - जीवप्रभवम् पुरुषकारः -- अभिमानविशेषः पराक्रमः स एव साधितफल इति । नो सम्यकू सहसे भयाभावेन, क्षमसे क्रोधाभावेन, तितिक्षसे दैन्यानवलंबनेन, अध्यासयसि अविचलितकायतया, एकार्थिकानि चैतानि पदानि । इति ज्ञाताधर्मकथाङ्गे प्रथमश्रुतस्कन्धे प्रथमाध्ययने ६८ प्रतौ ४४ पत्रे ॥ १ ॥ ' कार्यं वितारेन्दुबलेऽपि पुष्ये, दीक्षां विवाहं च विना विदध्यात् । ' इत्यादिपुष्यमाहात्म्यं न केवलं ज्योतिःशास्त्रप्रसिद्धमेव, किं तु सिद्धान्तविदितमपि तथा हि गहिए रायवरसासणेसु महया उकिट्ठसीहणाय जाव खेणं पक्खुभितमहास मुद्दरवभूतं पिव मेइणिं करेमाणा एगदिसं जाव वाणियगा पोयणेसु दुरूढा, ततो पुस्समाणवो वकमुदाहु हं भो ! सन्वेसिमवि श्रत्थसिद्धी उबट्ठिताई कल्लाणाई पडिहयाईं सव्वपावाई जुत्तो पूसो विजय मुहुत्तो श्रयं देसकालो इति । वृत्तिर्यथा - गृहीतेषु राजवरशासनेषु -- ज्ञा पट्टके वा प्रक्षुभितमहासमुद्ररवभूतमिव तदात्मकमिव तं प्रदेशमिति गम्यते । तत्र पुस्समाणवो वकमुदाहु ति ' ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स्मेत्यर्थः, तदेवाह सर्वेषामेव भो ! भवतामर्थसिद्धिर्भवतु, उपस्थितानि कल्याणानि, प्रतिहतानि सर्वपापानि - सर्वविघ्नाः ' जुत्तो 'ति युक्तः पुष्यो नक्षत्रविशेषश्चन्द्रमसा इहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकरम् । यदाह - " अपि द्वादशमे चन्द्रे, पुष्यः सर्वार्थसाधकः । " इति मागधेन तदुपन्यस्तं विजयो || रत्नाकर. ॥ ६४ ॥ ww.jainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ मुहुर्तत्रिंशतो मुहूर्तानां मध्यात् । अयं देशकालः-एष प्रस्तावो गमनस्येति गम्यते । इति श्रीज्ञाताष्टमाध्ययने १८ प्रतौ ६८ पत्रे ॥२॥ तीर्थङ्करजन्मानन्तरं तीर्थङ्करमाताऽपत्यं न प्रसूते, इति प्रसिद्धिः सा तु अशास्त्रीयैव संभाव्यते । यतो मल्लिजिनस्यानुजो भ्राता श्रूयते । तथा हि तते ण सा चित्तगरसेणी चित्तसभं जाव हावभावे चित्तेति । जेणेव मलदिने कुमारे तेणेव जाव एयमाणत्तियं पच्च-10 प्पिणंति । तए णं मन्नदिने चित्तगरसेणिंसकारेतिर विपुलं जीवियारिहं पीइदाणं दलइ दलित्ता पडिविसजेति । तए णं मलदिने अन्नया न्हाए अंतेउरपरियालसंपरिउडे अम्मधाइए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छहर चित्तसभ अणुपविसइ अणुपविसित्ता हावभावविलासबिब्बोअकलियाई रूवाई पासमाणे जेणेव मनाए विदेहरायवरकन्नाए तयाणुरूवे निव्वत्तिए तेणेव पहारेत्थ गमणाए, तएणं से मल्लदिन्ने कुमार मल्लीए विदेहरायवरकमाएतयाणुरूवं निव्वत्तियं पासइ पासित्ता इमेयासवे अभथिए जाव समुपजित्था एस णं मल्ली विदेहरायवरकन्नत्तिकट्ट लजिए वीडिए विडे सणियंर पच्चोसक्कइ । तते णं मन्नदिनं अम्मधाई सणियंर पच्चीसकतं पासित्ता एवं वदासी-किनं तुमं पुत्ता ! लजिए वीडिए विढे सणियं सणियं पच्चोसकइ ? तते णं से मनदिने अम्मधाति एवं वदासी-जुत्तं णं अम्मो! मम जेट्ठाए भगिणीए गुरुदेवयभूयाए लज्जणिजाए मम चित्तगरणिवत्तियं सभेमणुपविसित्तए तए णं अम्मधाई मनदिन कुमारं एवं वयासी-नो खलु पुत्ता ! एसा मल्ली, एस णं मनीए विदेहरायवरकमाए चित्तगरएणं तयाणुरूवे णिवत्तिते । तते णं मल्लदिने अम्मधाईए एयमढं सोचा आसुरुत्ते एवं वदासी-केसणं भो ! चित्त्य Main Educationa litional For Private 8 Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ विचार ॥६५॥ रए अपत्थियपत्थिए जाव परिवजिए जेणं मम जेट्ठाए भगिणीए गुरुदेवयभूयाए जाच निव्वत्तिए तिकट्ट तं चित्तगरं वझरत्नाकर. आणवेइ " इति । वृत्तियथा-' अंतेउरपरियाल 'त्ति अन्तःपुरं च परिवारश्च अन्तःपुरलक्षणो वा परिवारो यः स तथा । ताभ्यां तेन वा संपरिवृतो लजितो वीडितो व्यर्द इति, एते त्रयोऽपि पर्यायशब्दाः लजाप्रकर्षाभिधानायोक्ताः । 'लजणिजाए' त्ति लज्ज्यते यस्याः सा लज्जनीया । इति ज्ञाताऽष्ठमाध्ययने - प्रतौ ७२ पत्रे ॥ ! ननु एतावत्यपि महति सिद्धान्ते केनापि श्रावकेण श्राविकया वा श्रीजिनप्रतिमा पूजिता इति न श्रूयते, ततो नास्त्येवायं विधिरित्यादिभिरन्यैश्च दांभिकयोग्यैर्वचोभिर्मुग्धजनान् प्रतारयन्ति प्रतिमाद्विषः । ततः सहृदयहृदयाववोधाय यथा द्रौपद्या सविस्तरं प्रतिमा पूजिता, तथा लिख्यते-नच वाच्यं नायं धर्मार्थविधिः विवाहावसरे कृतत्वात सांसारिक एवायं विधिरिति पूजनानन्तरं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं' इत्यादेरेव प्रार्थनात् , समीचीनवरदो भव पुत्रदो भव, इत्यादेरप्रार्थनाञ्चधार्मिक एवायं विधिः सांसारिककार्यमध्ये धर्मकार्यानुष्ठानं च विदिततत्वानामविरुद्धम् । यदाहु:"संसारकार्यव्यग्रेण धर्मः, कार्योऽन्तरान्तरा । मेढीवद्धोऽपि हि भ्राम्यन् , घासनासं करोति गौः ॥ १॥" न च वाच्यं • रायवरकन्ना' इत्यभिहितेयमिति, किमिदं दूषणं ? मल्लिरपि 'विदेहरायवरकन्ना' इत्यभिहिता, इत्यलमसंबडालाN/ पेन । सूत्रं श्रूयताम्__ ततेणं सा दोबई रायवरकन्ना कल्लं पाउन्भूयाए जेणेव मजणघरे तेणेव उवागच्छइ, उवागच्छित्ता मजणघरमणुपविसइ, अणुपविसित्ता न्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाइ मंगलाई वत्थाई पवरपाराहिया AG॥ ५ ॥ Jain Education For Private Personal Use Only on Page #143 -------------------------------------------------------------------------- ________________ मजणघराउ पडिनिक्खमइ पडिनिक्खमित्ता जेणेच जिणघरे तेणेव उवागच्छद्द उवागच्छित्ता जिणघरं अणुपविसइ अणुपविसित्ता जिणपडिमाणं आलोए पणामं करेइ करित्ता लोमहत्थयं परामुसइ परामुसित्ता जिणपडिमाओ पमज्जइ पमाजित्ता सुरहिणा गंधोदएण न्हाएइ सुरभीए गंधकासाईए गत्ताई लूहेइ लूहित्ता सरसेणं गोसीसचंदणेणं अंगाई. अणुलिंपइ अणुलिपित्ता सरसेहिं गंधेहि य मल्लेहि य अचेइ एवं जहा रायपसेणिए सूरिया। जिणपडिमाओ अच्चेइ अच्चइत्ता तहेवजाणियब्वं जाव धूवं डहइ डहित्ता वामं जाणुं अंचेइ अंचेइत्ता दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेतिर तिक्खुत्तो मुद्धाणं इसि पच्चुन्नमइ पच्चुनमित्ता करयल जाव कट्ट एवं वयासी-नमोत्थु णं | अरहताणं भगवंताणं जाव संपताणं बंदइ नमसइ२ जिणघराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव अंतउरे तेणेव उवा- 1 गच्छइ इति । वृत्तिर्यथा-'जिणपडिमाणं अञ्चणं करेइ 'त्ति एकस्यां वाचनायामेतावदेव दृश्यते । वाचनान्तरे तु "न्हाया जाव सव्वालङ्कारविभूसिया मजणधरानो पडिनिक्खमइ२ जेणामेव जिणघरे तेणामेव उवागच्छइ उवागच्छित्ता N| जिणघरं अणपविसइ अणुपविसित्ता जिणपडिमाणं आलोए पणामं करेइ लोम हत्थयं परामुसइ परामसित्ता, एवं जहा सूार- | याभो जिणपडिमाअो अच्चेइ, तहेव भाणियव्वं जाव धृवं डहइ" त्ति इह यावत्करणादर्थत इदं दृश्यम्-लोमहस्तकन जिनप्र. तिमाः प्रमार्टि सुरभिणा गन्धोदकेन स्नपयति, गोशीर्षचन्दनेनानुलिम्पति वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां ग्रथितानामित्यर्थः, गन्धानां चूर्णानां वखाणां आभर्णानां चारोपणं करोति स्म, मालाकलापावलंबनं पुष्पप्रकर तन्दुलदपणाद्यष्टमङ्गलकालेखनं च करोति, 'वामं जाणुं अञ्चइ 'त्ति उत्क्षिपतीत्यर्थः, 'दाहिणं जाणुं धरणितलंसि निहट्टु' निहत्य in Edat an tional For Private Personel Use Only 1. Page #144 -------------------------------------------------------------------------- ________________ विचार- IG स्थापयित्वेत्यर्थः, 'तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ ' निवेशयतीत्यर्थः । ' इसिं पच्चुन्नमह करतलपरिग्गहियं - रत्नाकर जलि मत्थए कट्ट एवं वयासी नमात्थु णं अरिहंताणं जाव संपत्ताणं वंदति नमसति२ जिणघराउ पडिनिक्खमह' त्ति तत्र वंदते चैत्यवन्दनविधिना प्रसिद्धेन नमस्यति पश्चात्प्रणिधानादियोगेनेति वृद्धवाः। न च द्रौपद्याः प्रणिपातदण्डकEL मात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यम् , चरितानुवादरूपत्वाद-17 स्य, न च चरितानुवादवचनानि विधिनिषेधमाधकानि भवन्ति, अन्यथा सूर्यामादिदेववक्तव्यतायां बडूनां शस्खादिवस्तुनामर्चनं श्रूयते तदपि विधेयं स्यात् । किञ्चाविरतानां प्रणिपातदण्डकमात्रमाप चैत्यवन्दनं संभाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितम् , जीवाभिगमवृत्तिकृता विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः । ततो वन्दते सामान्येन, नमस्यति आशयवृद्धेः प्रीत्युत्थानरूपनमस्कारेणेति ।। इति श्रीज्ञाताषोडशाध्ययने ६८ प्रतौ ८६ पत्रे ॥४॥ केचिच्च प्रतिमापूजकत्वर्ण्ययैव द्रौपदीमश्राविकां वदन्ति, सा च गेहे नर्दितैव । यतः सा द्रौपदी परमश्राविका प्रतीयते, येन नारदमसंयतमविरतमिति कृत्वाऽभ्युत्थानादि न कृतवती । तथा हि तते णं से पंडुराया कच्छुल्लणारय एजमाणं पासति पासित्ता पंचहिं पंडवेहिं कुंतीए देवीए यसद्धिं आसणातो अन्भुट्ठति अभुद्वित्ता कच्छुल्लणारयं सत्तट्ठपयाई पच्चुग्गच्छइ पच्चुग्गच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेति करेपत्ता वंदति नमंसति महारिहेणं आसणेणं उवणिमंतेति । तत्ते णं से कच्छुनखारए उदगपरिफासियाए दन्भुवरिपच्चुत्थु Jain Education a l For Private Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ याए निसियाए णिसीयति णिसीयित्ता पंडुरायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ । तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढायंति जाव पज्जुवासंति । तते णं सा दोवती देवी कच्छुल्लणारयं अस्संजयअविरय अप्पडियपञ्चक्खायपावकम्मं तिकट्ट नो आढाति नो परियाणति नो अब्भुटेति नो पज़्जुवासति । इति वृत्तिर्यथा-'अस्संजजयअविरय अप्पडियपच्चक्खायपावकम्मे तिकट्ट' असंयतः संयमरहितत्वात् अविरतो विशेषतस्तपस्यरतत्वात् न प्रतिहतानिन प्रतिषेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानि च भविष्यत्कालभावीनि पापकर्माणि-प्राणातिपातादिक्रिया येन अथवा न प्रतिहतानि सागरोपमकोटाकोव्यन्तःप्रवेशनेन सम्यक्त्वलाभतः न च प्रत्याख्यातानि सागरोपमकोटाकोट्याः सङ्ख्यातसागरैन्यूनताकरणेन सर्वविरतिलाभतः पापकर्माणि-ज्ञानावरणादीनि येन स तथा पदत्रयस्य कर्मधारयः, इति श्रीज्ञाताषोडशाध्ययने १७२ प्रतौ १४७ पत्रे ॥ ५॥ अपरं च यदि द्रौपदिश्राविका न स्यात्तदा पद्म नाभेन स्वभवने आहता सती आचाम्लपरिगृहीतं षष्ठं षष्ठेन तपः कथं । कृतवती । तच्चोक्तम् ततेणं सा दोवती देवी पउमणाभं एवं वयासी-एवं खलु देवा. जंबुद्दीवे दीवे भारहे वासे बारवतीए णयरीए कन्हे IF णामं वासुदेवे मम पियभाउए परिवसति, तं जति णं से छन्हं मासाणं मम कृवं नो हव्वमागच्छइ तते णं अहं देवा० जं तुमं पदसी तस्स आणाओवयणणिइसे चिट्ठिस्सामि । तते णं से पउमे दोवतीए एयमढे पडिसुणेत्ता दोवतिं देविं कन्न-21 तेउरे ठवेति । तते णं सा दोवति देवी छ8 छद्वेणं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी in Education a nal For Private & Personel Use Only Page #146 -------------------------------------------------------------------------- ________________ रत्नाकर विचार विहरइ । इति वृत्तिस्तु सुगमत्वादस्य नास्ति । इति ज्ञाताषोडशाध्ययने १७२ प्रती १४८ पत्रे ॥६॥ केचिच्चोत्सूत्रभाषी यदि तस्मिन्नेव भवे आलोचयति तदा तत्प्रतिकारः स्यात् , अन्यथा तस्मिन् भवे आलोचनाभावे | च नियमादनन्त एव संसार इति प्रलपन्ति, तच्चायुक्तमेव यतः कालीदेव्या यथाछन्दाया उत्सूत्रभाषिएचा अपि तद्भवेऽगृहीतालोचनाया अपि नानन्तसंसारित्वं श्रूयते, किंतु इतस्तृतीयभवे मुक्तिरुक्ता । ननु यदीयं यथाछन्दोक्ता तदोत्सूत्रभाषिणीति कथमुच्यते ? इति चेन्मैवम् , यथाच्छन्दोत्सूत्रभाषिणोरैक्येनैवोक्तत्वात् । तथा हि-" उस्सुत्तमायरंतो, उस्सुत्तं चेव पनवे माणो । एसो त्ति अहाछंदो, इच्छाछंदो त्ति एगट्ठा ॥ १॥" सूत्रं चेदम् तते णं सा काली अजा जाया ईरियासमिया जाव गुत्तभयारिणी । तते णं सा काली अजा पुप्फचूला अजाए अंतिए समाइयमाइयातिं एकारसअंगाई अहिजइ बहिं चउत्थ जाव विहरति । तते णं सा काली अजा अन्नया कयाति सरीरपाओसिया जाया यावि होत्था, अभिक्खणमभिक्खणं हत्थे धोवेति पाए धोवेति सीसं धोवेइ मुहं धोवेइ थणंतराई धोवेति कक्खंतराणि धोवेइ गुझंतराई धोवेति जत्थ जत्थ वियणं ठाणं वा सेज्जं वा णिसीहियं वा चेतेइ तं पुव्यामेव अब्भुक्खेत्ता ततो पच्छा आसयति वा सयति वा । तते णं सा पुप्फचूला अजा कालिं अजं एवं वयासी-नो खलु कप्पति देवा० समणीणं निग्गंथीणं सरीरपाउसियाणं होत्तए तुमं च णं देवाणुप्पिया! सरीरपाउसिया जाया अभिक्खणं२ हत्थे धोवेसि जाव आसयाहि वा सयाहि वा, तं तुम देवाणुप्पिया! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवजाहि । तते णं सा | काली अजा पुप्फचूलाए अजाए एयमद्वं नो आढाति जाव तुसिणीया संचिट्ठति। तते णं तातो पुप्फचूलाओ अजाओ कालिं ॥६७॥ Jain Education intona For Private & Personel Use Only Siww.jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ अजं अभिक्खणमभिक्खणं हीलेंति णिदंति खिसंति गरिहति अवमनति अभिक्ख २ एपमई निवारेति । तते णंतीसे कालीए अजाए समणीहि णिग्गंथीहिं अभिक्खणं२ हीलिजनाणीए जाव वारिजमाणीए इमेपासो अम्भत्थिर जावं समप्पञ्जित्था, जया णं अहं प्रागारवासमझे वसित्था तया णं अहं सर्ववसा जप्पभिई च णं अहं मुंडे भविता श्रागारातो अणगारियं पव्वतिता तप्पभिई च णं परवसा जाया, तं संयं खलु ममं कल्लं पाउप्पभायाए रयणीए जाव जलंते पाडिकयं उवस्सयं उपसंपन्जिता शं विहरित्तए तिकट्ट एवं संपेहेति२ जाव जलते पाडिक उपस्सा गेण्हति, तत्थ णं अणिवारिया अणोहट्टिया सच्छंदमती अभिक्खणमभिक्खणं हत्थे धोवेति जाव आसयइ वा सबइ वा । तते णं सा काली अजा पासत्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीला२ अहाछंदार संसत्तार बहूणि वासाणि सामनपरियागं पाउणति पाउणिता (अद्ध) मासियाए संलेहणाए अत्ताणं झूसेतिर सढि (तिसं) भत्ताई अणसणाए छेदेतिर तस्स ठाणस्स अणालोइयअपडिक्ता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालीवडिंसए भुवणे उववायसभाए देवसयणिजंसि देवसंतरिया अंगुलस्स असंखेजभागमेत्ताए ओगाहणाए कालीदेवित्ताए उववना । तते णं सा काली देवी अहणाववना समाणी पंचविहाए पजत्तीए जहा सूरियाभो जाव भासामणपजत्तीए । तते णं सा कालीदेवी च उन्हें सामाणियसाहस्सीणं जाव अन्नेसिं च बहूर्ण कालीवडेंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवचं जाव विहरति । एवं खलु गोयमा! कालीए देवीए सा दिवा देविड्डी लडा पत्ता अभिसममागया कालीए णं भंते ! देवीए केतियं कालं ठिती पत्र|त्ता गोयमा! अड्डाइजाई पलिग्रोवमाई ठिती पन्नता । काली णं भंते ! देवी तामो देवलोगाओ अणंतर उंवट्टित्ता in Education For Private Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥६ ॥ कहिं गच्छिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पढमज्झयणस्स अयमद्वे पन्नत्ते । वृत्तिस्तु सुगमत्वादस्य नास्ति । इति श्रीज्ञाताद्वितीयश्रुतस्कन्धप्रथमाध्ययनप्रान्ते १७२ प्रतौ १७० पत्रे ॥७॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृपरसालसालातिशालिशीलश्रीजगद्गुरुभट्टारक-श्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्रीज्ञाताधर्मकथाङ्गविचारनामाषष्ठस्तरङ्गः ॥६॥ काष्ठोपमानि परमतहृदयान्यपि युक्तिसमीरलहरीभिः । सुरभयति य इह तस्मै, जैनागमचन्दनाय नमः ॥१॥ ननु नास्त्येव प्रापता: श्रीउपासकदशाङ्गविचाराभिः । सुरभयति य इह तस्मै, और ननु नास्त्येव प्रतिमावन्दनविधिः यदि स्यात्तदा भगवतः श्रीवीरस्येयन्तः श्रावका अभूवन् तेषु केन प्रतिमा नमस्कृतेति सिद्धान्ते दर्शनीयं इति प्रतिमाद्विषो वदन्ति, तच्च जडजनानां हृदयङ्गमं न विदुषाम् । यत आनन्देन सुश्रावकेन सम्यक्त्वोच्चारसमये अन्यतीर्थिकपरिगृहीतार्हचैत्यवन्दननिषेधनद्वारेणान्याहच्चैत्यवन्दनस्य सुतरां खीकृतत्वात् । ननु निषेधसूत्रेऽर्हच्चैत्यवन्दनं यथा प्रतिपादितं तथा विधिसत्रे कुतो नोक्तम् ? किं च यदि अन्यतीर्थिकपरिगृहीताहच्चैत्यवन्दनं निषिद्धं तर्हि अन्यतीर्थिकापरिगृहीतार्हच्चैत्यवन्दनमनुक्तमपि कथमापतितम् ? इति चेत् ? अरे अदृष्टन्यायमार्ग ! मैवं वादी शृणु तावत् विशेपविधिनिषेधौ हि शेषनिषेधाभ्यनुज्ञाफलौ यथा-ब्राह्मणेभ्यो दधि देयं, तक्रं कौडिन्याय । अत्र कौडिन्यगोत्राय ब्राह्मणाय ॥८॥ Jan Education a l For Private Personel Use Only Page #149 -------------------------------------------------------------------------- ________________ तकं देयम्, अयं हि विशेषविधिः, तेन च शेषाणां ब्राह्मणानां तक्रनिषेधः स्पष्टमेव प्रतीयते । तथा ब्राह्मणा भोजनीयाः कौण्डिन्याय च तक्रं न देयम्, इत्यत्र विशेषनिषेधे शेषाणां ब्राह्मणानां तकं देयम्, इत्यभ्यनुन्ना प्रतीयत एव । तथा चात्रापि अन्यतीर्थिकपरिगृहीतार्हचैत्यवन्दननिषेधलक्षणेन विशेषनिषेधेन शेषाच्चैत्यवन्दनानुन्ना सुप्रतीतैव । किञ्च मूलतो निषिद्धे देशतो निषेधोऽप्ययौक्तिक एव प्राणातिपातादिवत् । अर्हच्चैत्यशब्देन यत्साधुवृक्षनगाद्यर्थान्तरकल्पनं तत्तु शाब्दिकैस्तार्किकैः सहृदयैः श्रोतुमप्यशक्यमित्यपकर्णनीयम् । तत्सूत्रञ्चदम् समणं भगवं महावीर वंदइ नमसह वंदित्ता नमंसित्ता एवं वयासी-नो खनु मे भंते ! कप्पइ अञ्जप्पभिई अनउत्थिए वा अन्नउत्थियदेवयाणि वा अनउत्थियपरिग्गहियाई अरिहंतचेइयाई वा वंदित्तए वा नमसित्तए वा पुचि प्रणालत्तेणं पालवित्तए वा संलवित्तए वा [कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्तए वा] तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउँ वा नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभियोगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकंतारेणं, कप्पइ में समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसिजासंथारएणं ओसहभेसज्जेण य पडिलामेमाणस्स विहरित्तए तिकट्ट इमं एयारूवं अभिग्गहं अभिगिन्हइ अभिागन्हित्ता पसिणाई पुच्छइ पुच्छित्ता अट्ठाई आदियति २त्ता समणं भगवं महावीरं तिक्खुत्तो वंदह । इति । वृत्तिर्यथा-'नो खलु' इत्यादि, नो खलु मम भदन्त ! भगवन् ! कल्पते-युज्यते अद्य प्रभृति-इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य निरतिचारसम्यNI क्त्वपरिपालनार्थे तद्यतनामाश्रित्य 'अन्नउस्थिएव' चि जैन यूथायदन्यत् यथं सङ्घान्तरं तीर्थान्तरमित्यर्थः तदस्ति येषां For Private Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ रत्नाकरः विचार-] तेऽन्यथिकाचरकादिकृतीथिकाः तान्, अन्ययूथिकदैवतानि वा हरिहरादीनि, अन्ययथिकपरिगृहीतानि वार्हचैत्यानि- महत्पतिमालपणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दित वा-अभिवादनं कर्तुं, नमस्कर्तु-प्रणामपूर्वक ॥६६॥ प्रशस्तध्वनिभिर्गुणोत्कीर्णनं कर्तुं, तद्भक्तानां मिथ्यास्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः, तथा पूर्व-प्रथममनालप्तने सता अन्यतीर्थकस्तानेवालपितुं वा-सकृत्सम्भाषितुं संलपितुं वा-पुनः पुनः संलापं कर्तुं यतस्ते तप्ततरायोगालककल्पा: खन्चासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मवन्धः स्यात। तथाऽऽलापादेः सकाशात्परिचयेन तस्यैव तस्य परिजनस्य वा मिथ्यात्वप्राप्तिरिति, प्रथमालप्लेन त्वसम्भ्रमलोकापवादभयाकीदृशस्त्वमित्यादि वाच्यमिति । तथा तेभ्योऽभ्यर्थिकम्योड शनादि दातुं वा सकृत, अनुप्रदातुं वा पुनः पुनरित्यर्थः। अयश्च निषेधो धर्मबुखैव करुणया तु दद्यादपि, कि सर्वथा न कल्पते । इत्याह-'नमत्थ रायाभिओगेणं' तिन इति-न कल्पते योऽयं निषेधः सोऽन्यत्र राजाभियोगात् तृतीयायाः पश्चम्यथेत्वाद, राजाभियोगं वर्जयित्वेत्यर्थः। राजाभियोगस्तु-राजपरतन्त्रता, गणः-समुदायस्तदभियोगः-पारवश्यता गणाभियोगस्तस्माद्, बलाभियोगो नाम-राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं, देवताभियोगो-देवपरतन्त्रता, गुरुनिग्रहो-मातापितपारवश्य, गुरूणां वा-चैत्यसाधूनां निग्रहः-प्रत्यनीककृतोपद्रवो गुरुनिग्रहस्तत्रोपस्थिते तद्रक्षार्थ अन्ययूथिकादिभ्यो दददपि नातिकामति सम्यक्त्वमिति, वित्तिकतारेणं' ति वृत्तिः-जीविका तस्याः कान्तार-अरण्यं तदिव कान्तारं क्षेत्र कालो वा वृत्तिकान्तारं निवाहाभाव इत्यर्थः तस्मादन्यत्र निषेधो दानप्रदानादेरित प्रकृतमिति 'पडिग्गहं' ति पात्रम्। पीढं' ति पाठ-पट्टादिकम् । 'फलगं' ति अवष्टंभादिकं फलकम् । मेसजंति पथ्यम् । 'अट्ठाई' ति उत्तरभूतानथानाददाति । For Private Personal Use Only Jan Education Page #151 -------------------------------------------------------------------------- ________________ Jain Education Inte इति उपासकप्रथमाध्ययनसावचूरिक २७ प्रतौ ७ पत्रे ॥ १ ॥ श्रावकाणां प्रतिमा अनुष्ठेया इति जिज्ञापयिषया प्रतिमास्वरूपजिज्ञापयिषया च लिख्यते समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नर्त्ति उवसंपजित्ता गं विहरित्तए । तं सेयं खलु ममं कल्लं जाव जलते विउलं असणं पाणं खाइमं साइमं जहा पूरणो जाव जेट्ठपुत्तं कुटुंबे ठवेत्ता तं मित्तजाब जेट्ठपुत्तं च पुच्छित्ता कोलागे सनिवेसे वायकुलंसि पोसहसालं पडिलेहित्ता समणस्स भगवओ महावरिस्स अंतियं धम्मपष्ठत्तिं उवसंपजित्ता गं विहरित्तए एवं संपे संपेहिता कलं विउलं तदेव जिमियत्तुत्तरागए तं मित्त जाव विउलेणं पुप्फजाव सकारेह सम्माणेइ २ता तस्सेव मित्तजापुर जेपुत्तं सद्दावेह सहावेत्ता एवं वयासी एवं खलु पुत्ता ! अहं वाणियग्गामे बहूणं राईसर जहा चिंतितं जाव विहरित्तए । तं सेयं खलु मम इदाणि तुमं सयस्स कुटुंबस्स आलंबणं ठवेत्ता जाव विहरित्तए । तए णं जेट्ठपुत्ते आणंदस्स समणोवासगस्स तहत्ति एयमहं विणएवं पडिसुइ । तए गं से आणंदे समणोवासए तस्सेव मित्तजाव पुरतो जेपुत्तं कुटुंबे ठवे ठवेत्ता एवं वयासी- मा णं देवाणुप्पिया ! तुम्हे अअप्पभिदं केइ ममं बहुसु कजेसु जाव आपुच्छउ वा पडिपुच्छउ वा मम अट्ठाए असणं पाणं खाइमं साइमं वा उवक्खडेउ वा उवकरेउ वा । तए गं से आणंदे समणोवासए जेट्ठपुत्तं मित्तणाई आपुच्छर आपुच्छित्ता समाश्रो गेहाओ पडिनिक्खमह, पडिनिक्खमित्ता वाणियग्गामं नगरं मज्ज्येणं निग्गच्छ निग्गच्छित्ता जेणेव कोचाए सन्निवेसे जेणेव नायकुले जेणेव पोसहसाला तेणेव उवागच्छइ उवागच्छित्ता पोसहसालं पमअइ २त्ता उच्चारपासवणभूमीं पडिलेहर पडिलेहित्ता दम्भसंधारयं संथरह, दम्भसंथारयं दुरूहइ २त्ता Page #152 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥७ ॥ पोसहसालाए पोसहिए दन्भसंथारोवगए समणस्स भगवतो महावीरस्स अंतियं धम्मपन्नात उवसंपन्जित्ता णं विहरह। तए से आणंदे समणोवासए पढम उवासगपडिम उवसंपजित्ता णं विहरइ । पढम उवासगपडिमं अहासुर्त ४ सम्मं कारणं फासेइ जाव आराहेइ । तए णं से आणंदे समणोवासए दोच्चं उवासगपडिम, एवं तच्चं, चउत्थं, पंचम, छ8, सत्तम, अट्ठमं, नवम, दसमं, एकारसमं जाव आराहेइ । तए शं से पाणंदे समणोवासए इमेणं एयारवेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के जाव किसे धमणिसंतए जाए। इति । वृत्तिर्यथा-' महावीरस्स अंतियं' ति अन्ते भवा प्रान्तिकी महावीरसमीपाभ्युपगतेत्यर्थः ता 'धम्मपन्नति' ति धर्मप्रज्ञप्तिमुपसंपद्य-अङ्गीकृत्यानुष्ठानद्वारतः ‘जहा पूरणो' ति भगवत्यभिहितो बालतपस्वी स यथा स्वस्थाने पुत्रादिस्थापनमकरोत्तथाऽयं | कृतवानित्यर्थः । एवं चासौ कृतवान् । विउलं असणापाणखाइमसाइमं उवक्खडावित्ता, मित्तनाइनियगसंबंधिपरिजणं आमंतेत्ता, तं मित्तनाइनियगसंबंधिपरिजणं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमलालंकारेण य सकारेत्ता संमाणेत्ता, तस्सेव मित्तनाइनियगसंबंधिपरियणस्स पुरतो जेट्ठपुत्तं कुटुंबे ठाविता' 'नायकुलंसि' त्ति स्वजनगृहे 'उवक्खडेउ' ति उपस्करोतु-राध्यतु 'उवकरेउ' ति उपकरोतु-सिद्धं सत् द्रव्यान्तरैः कृतोपकारमाहितगुणान्तरं विदधातु 'पढम' ति एकादशानामाद्यामुपासकप्रतिमा-श्रावकोचिताभिग्रहविशेषरूपामुपसंपद्य विहरति । तस्याश्चेदं स्वरूपम्" संकादिसविरहिय-सम्मइंसणजुओ उ जो जंतू सेसगुणविप्पमुक्को, एसा खलु होइ पढमानो ॥१॥" सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत्, केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपाल ।।७०॥ For Private Jan Education Inter Now.jainelibrary.org Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ कीर्तनात् । आमाजुत्तो, पालरूपमिदम्पौषध नाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते कथमन्यथाऽसावेकमासं प्रथमायाः प्रतिमायाः पालनेन, द्वौ मासौ द्वितीयायाः पालनेन, एवं यावदेकादश मासानेकादश्याः पालनेन, पञ्चसा नि वर्षाणि पूरितवानित्यर्थतो वक्ष्यतीति, न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात् । 'अहासुत्तं' ति सूत्रानतिक्रमेण, यथा कल्प-प्रतिमाचारानतिक्रमण, यथामार्ग-क्षायोपशमिकभावानतिक्रमेण, 'अहातचं' ति यथातत्त्वं दर्शनप्रतिमेति शब्दस्यान्वनतिक्रमण, 'फासेइ'त्ति स्पृशति प्रतिपत्तिकाले विधिना प्रतिपत्तेः 'पालेइ ' ति सततोपयोगप्रतिजागरणेन रक्षति । ' सोहइ 'त्ति शोभयति गुरुपूजापुरस्सरपारणककरणेन शोधयति वा निरतिचारतया 'तीरेइ ' ति पूर्णेपि कालावधावनुबन्धात्यागात् , कीर्चयति तत्समासाविदचेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतमिति कीर्त्तनात् , आराधयति एभिरेव प्रकारैः संपूर्णनिष्ठां नयतीति । 'दोच्चं ' ति द्वितीयां व्रतप्रतिमाम्, इदश्चास्याः स्वरूपम्-"दसणपडिमाजुत्तो, पालंतोणुव्वए निरइयारे । अणुकंपाइगुणजुओ, जीवो इह होइ वयपडिमा ॥२॥"'तचं' ति तृतीयां सामायिकप्रतिमाम्, तत्स्वरूपमिदम् –“ वरदसणवयजुत्तो, सामाइयं कुणइ जो उ संझासु । उक्कोसेण तिमासं, एसा सामाइयप्पडिमा ॥३॥" 'चउत्थं ' ति चतुर्थी पौषधप्रतिमामेवस्वरूपाम् -" पुन्बोदियपडिमजुओ, जो कुणइ पोसहं तु संपुग्नं । अहमिचउद्दसाइसु, चउरो मासा चउत्थीं सा ॥ ४॥" 'पंचम' ति पञ्चमी प्रतिमाप्रतिमा कायोत्सर्गप्रतिमामित्यर्थः, स्वरूपश्चास्याः-" सम्ममणुव्वयगुणवयसिक्खावयवं थिरो य नाणी य । अट्ठमिचउद्दसीसु, पडिमं ठाएगराईयं ॥ ५ ॥ असिणाणवियडभोई, मउलिकडो दिवसबंभयारी य । राई परिमाणकडो, पडिमावजेसु दियहेसु ॥ ६॥" · असिणाणवियडभोई ' अस्नानोरात्रिभोजी चेत्यर्थः । d Page #154 -------------------------------------------------------------------------- ________________ विचार ॥ ७ ॥ मउडिकडो 'त्ति मुत्कलकच्छ इत्यर्थः । "सायद पडिमाइठिमओ, तिलोयपुजे जिणे जियकसाए नियदोसपच्चणीयं, अन्नं वा। रत्नाकर पंच जा मासा ॥ ७॥" 'छटुं' ति षष्ठीं अब्राझवजेनप्रतिमाम्, एतत्स्वरूपश्चैवम्-“पुन्बोदियगुणजुत्तो, विसेसमो मोहणिजवजो य । वजइ अबंभमेगंतो य राइपि थिरचिचो ॥ ८॥ सिंगारकहाविरो, इत्थीए समं रहम्मि नो ठाइ । चयइ य भइप्पसंगं, तहा विभूसंच उक्कोसं ॥ ६॥ एवं जा छम्मासा, एसोहिगो उ इयरहा दिटुं। जावजीवंपि इमं, वजइ एयंमि लोगमि ॥ १० ॥" 'सत्तमं' ति सप्तमी सचित्ताहारर्जनप्रतिमामित्यर्थः, इयश्चैवम्-“सचित्तं आहार; वजइ असणाइयं निरवसेसं । सेसवयसमाउत्तो, जा मासा सत्त विहिपुच्वं ॥११॥" 'अट्टमि' ति अष्टमी स्वयमारम्भवर्जनप्रतिमाम, तद्रूपमिदम्-" वजइ सयमारंभ, सावजं कारवेति पेसेहिं । वित्तिनिमित्तं पुन्वय-गुणजुत्तो अढ जा मासा" ॥१२॥'नवमं ' ति नवमीं भृतकप्रेष्यारम्भवर्जनप्रतिमाम् , सा चेयम्-“पेसेहिं आरंभ, सावजं कारवेइ णो गुरुयं । पुव्वोइयगुणजुत्तो, णव मासा जाव विहिणाओ ॥ १३ ॥"'दसमं ' ति दशमी उद्दिष्टभक्तवर्जनप्रतिमाम्, सा चैवम्" उद्दिडकडं भत्तंपि, वजए किमुय सेसमारंभं । सो होइ य खुरमुंडो, सिहलि वा धारए कोई ॥१४॥" दव्वं पुट्ठो जाणं, जाणेइ वयइ नो य नेवेति । पुम्वोदियगुण जुत्तो, दस मासा कालमाणेणं ॥ १५॥" 'एकारसमं ' ति एकादशी श्रमणभूतप्रतिमाम् , तत्स्वरूपश्चैतत्-"खुरमुंडो लोएण व, रयहरणं उग्गहं च घेत्तृणं । समणम्भूओ विहरइ, धर्म काएण फासंतो ॥१६॥ एवं उकोसेणं एकारस मास जाव विहरति ।" इति उपासक प्रथमाध्ययनसावचूरिक २७ प्रती ८ पत्र ॥२॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्यो ॥ ७१॥ पाध्यायश्रीकीर्तिविजयगणिसमुचिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनानि श्रीउपासकविचारनामा सप्तमस्तरङ्गः ॥७॥ lain Education Intern For Private & Personel Use Only aaw.jainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ सर्वविद्वजगत्सर्व, छयस्थोऽप्यवलोकते । यत्प्रभावाभृशं भक्त्या, भजे तजिनभाषितम् ॥१॥ अथ क्रमायातादष्टमाङ्गात्किश्चित् रत्नावलीतपःस्वरूपजिज्ञासया लिख्यते तेणं कालेणं तेणं समएणं चंपाणामं णयरी होत्था, पुषभद्दे चेतिए, तत्थ णं चपाए नयरीए कोणिए राया होत्था, वसओ, तत्थ णं चंपाए णयरीए सेणियस्स रमो भजा कोणियस्स रखो चुल्लमाउया काली नाम देवी होत्था, वसो जहा णंदा जाव सामाइयमाइयाति एक्कारसअंगाई अहिजति, बहुहिं चउत्थ जाव अप्पाणं भावेमाणी विहरति । तते णं सा काली अजा अस्मया कयाइ जेणेव आजचंदणा अजा तेणेव उवागता २ एवं वयासी-इच्छामि णं अजामो ! तुम्भेहिं अन्भणुप्माता समाणा रयणावलि तवं उपसंपजित्ता णं विहरित्तए १ अहासुहं देवाणुप्पिया!मा पडिबंध करेहि । तते णं सा काली अजा अजचंदणाए अब्भणुमाया समाणा रयणावलि उवसपज्जित्ताणं विहरति । तं जहा-चउत्थं करेइ चउत्थं करेता सन्चकामगुणियं पारेति, सम्वकामगुणियं पारेत्ता छर्ल्ड करेति छ8 करेता सन्चकामगुणियं पारेति, पारेत्ता अहम करेति करेत्ता सम्वकामगुणिय पारेति, पारेत्ता अढछट्ठाई करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउत्थं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता छटुं करइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता अट्ठमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता दसमं करेति करेत्ता सम्वकामगुणियं पारेइ, पारेचा दुवालसमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चोहसमं करेति करेत्ता सब्बकामगुणियं पारेइ, पारेत्ता सोलसमं करेति करेत्ता सव्वकामगुणिय पारेइ, पारेचा अट्ठारसमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेता बीसइमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता बावीसइमं करेति करेत्ता सबकामगुणियं पारेइ, पारेता For Private Personel Use Only Page #156 -------------------------------------------------------------------------- ________________ विचार- चउवीसइमं करेइ करेत्ता सन्चकामगुणियं पारेइ, पारत्ता छवीसइमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारत्ता अट्ठावीसइम रत्नाकर करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता तीसइमं करेइ करेत्ता सन्चकामगुणियं पारेइ, पारेत्ता बत्तीसं करेइ करता सच॥७२॥d कामगुणियं पारेइ, पारेत्ता चउत्तीसं करेति करेत्ता सम्वकामगुणियं पारेइ, पारेत्ता चउत्तीसं छट्ठाई करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउत्तीसं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता बत्तीसं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता तीसं * करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता अट्ठावीसं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता छवीसं करेति करेत्ता । सव्वकामगुणियं पारेति, पारेत्ता चउसिइमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता बावीसइमं करेति करेत्ता सव्वकामगुणिय पारेइ, पारेत्ता वीसं करेति करेता सबकामगुणियं पारेइ, पारेत्ता अट्ठारसमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता सोलसमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चोद्दसमं करेति करेत्ता सन्चकामगुणियं पारेइ, पारेत्ता बारसमं करेति करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता दसमं करेइ करेत्ता सम्बकामगुणियं पारेइ, पारेत्ता अदुमं करेति करेत्ता सबकामगुणियं पारेति, पारेत्ता छ8 करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता चउत्थं करेइ करेत्ता सव्वकामगुणि पारेइ, पारेत्ता अट्ठछट्ठाई करेति करेत्ता सव्वकामगुणियं पारेति, पारेत्ता अट्ठमं करेइ करेत्ता सव्वकामगुणियं पारेइ, पारेत्ता छ8 करेति करेत्ता सव्वकामगुणियं पारेइ, पारेता चउत्थं करेति करेत्ता सव्वकामगुणियं पारेइ । एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी एगणं संवच्छरेणं तिहिं मासेहिं बावीसाए य अहोरत्तेहिं अहासुत्त जाव आराहिया भवति । तयाणंतरं च णं दोच्चाए परिवाडीए चउत्थं करेति विगइवजं पारेति, पारेचा छ8 करेइ विगइवजं पारेइ, एवं जहा पढमाए ॥७२॥ MAS in Education International For Private Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ परिवाडीए तहा बीयाए, नवर-सव्वत्थ पारणए विगइवजं पारेति जाव आराहिया भवति । तयाणंतरं च णं तच्चाए परिवाडीए चउत्थं करेति करेत्ता अलेवार्ड पारेति सेसं तहेव णवरं-अलेवार्ड पारेति । एवं चउत्थावि परिवाडी गवर-सव्वपारणए आयंबिलं पारेति, सेस तं चेव । पढममि सव्वकाम, पारणयं बितियए विगतिवजं । तइयंमि अलेवाडं, आयंबिलमो चउत्थंमि ॥ १॥ तते णं सा काली अजा रयणावलितवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहत्ता जेणेव अजचंदणा अजा तेणेव उवागच्छति, उवागच्छित्ता अञ्जचंदणं अजं वंदति नमंसति बहिं चउत्थं जाव अप्पाणं भावेमाणी विहरइ । इति । वृत्तिर्यथा-'रयणावलि 'त्ति रत्नावली-आभरणविशेषः । रत्नावलीव रत्नावली, यथाहि-रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकारख्यसौवर्णावयवद्वययुक्ता भवति पुनमेंध्यदेशे स्थूलविशिष्टमण्यलङ्कृता च भवति, एवं यत्तपः पट्टादावुपदर्शमानमिममाकारं धारयति तद्रत्नावलीत्युच्यते, तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमं त्रिभिः, ततोऽष्टौ षष्ठानि, तानि च स्थापनायां चत्वारि चत्वारि कृत्वा पङ्क्तिद्वयन स्थाप्यन्ते, अथवा पङ्क्तित्रयेण नव कोष्टकान् कृत्वा मध्यकोष्ठे शून्य विधाय शेषेष्वष्टासु अष्ट षष्ठानि रचनीयानि, ततश्चतुर्थादिचतुस्त्रिंशत्तमपर्यन्तं, चतुस्त्रिंशत्तमं च षोडशभिरुपवासैः, ततो रत्नावलीमध्यभागकल्पनया चतुस्त्रिंशत् षष्ठानि, एतेषां स्थूलमणितया कल्पितत्वात् , एतानि चोत्तराधर्येण द्वे त्रीणि चत्वारि पञ्च षट् पञ्च चत्वारि त्रीणि द्वे च स्थापनीयानि, अथवा अष्टाभिः षड्भिश्च रेखाभिः पञ्चत्रिंशत्कोष्ठकान् विधाय मध्ये शून्यं कृत्वा शेषेषु चतुस्त्रिंशत्षष्ठानि स्थापनीयानि, एवं चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि, पुनरप्यष्ट षष्ठानि, स्थापना त्वेषां पूर्ववत् , पुनरप्यष्टमषष्ठचतुर्थानीति | प्रथमायां परि For Private Personal Use Only Jain Education Intern Plw.jainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ पाट्यां सर्वकामगुणितं पारयति, तत्र सर्वे कामगुणा-अभिलपणीया रसादिगुणाः सञ्जाता यसिंस्तत्तथा सर्वरसोपेतमित्यर्थः, विचार रत्नाकर N| भोजनमिति गम्यते । पारणकसङ्ग्रहगाथा-" पढममि सव्वकामं, पारणयं बीयते विगइवजं । तइयंमि अलेवाडं, आयंबि॥ ७३ ॥d लमो चउत्थमि ॥१॥" पारणक इति गम्यते, वाचनान्तरे-" पढमंमि सव्वगुणिए पारणकं" इति दृश्यते । ॥ इति श्रीमदकबरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयमूरिशिष्योपाध्यायश्रीकीतिीवजयगाणसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि अन्तगडविचारनामाऽष्टमस्तरङ्गः ॥८॥ अतीतानागता भावा, वर्तमान इव स्फुटम् । यत्प्रभावात्प्रतीयन्ते, तां जिनेशगिरं स्तुमः॥१॥ __ अथानुत्तरोपपातिकाङ्गे चतुर्दशसहस्रप्रमितेषु साधुषु महादुष्करकारितया महानिर्जरतया भगवता श्रीवीरेण स्वयं व्यावथितस्यात एव चमत्कारिचरित्रस्य धन्यकस्य स्वरूपं किञ्चिलिख्यते "तेणं कालेणं तेणं समएणं रायगिहे णगरे गुणसिलए चेतिए सेणिए राया, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा शिग्गया, सेणिए णिग्गते, धम्मकहा सोच्चा परिसा पडिगता । तते णं से सेणिए राया समणस्स अंतिए धम्मं सोचा णिसम्म समणं भगवं महावीरं वंदति णमंसति २ एवं वदासी-इमासि णं भंते ! इंद्दभूतिपामोक्खाणं चोद्दसन्हं समणसाहस्सीणं कतरे अणगारे महादुक्करतराए चेव महानिजरतराए चेव ? एवं खलु सेणिया! इमासिं N इंदभूतिपामोक्खाणं चोद्दसन्हं समणसाहस्सीणं धले अणगारे महादुक्करकारए चेव माहाणिजरतराए चेव । से केण?णं भंते ! एवं बुच्चति इमासि जाव साहस्सीणं धणे अणगारे महादुकरकारए महाणिज्जरतराए 12' Jain Education inteTTA For Private Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ एवं खलु सेणिया : तेणं कालेणं तेणं समएणं काकंदीणाम णयरी होत्या उप्पि पासायवडिसए विहरति । तते थे। अहं अपदा कदाइ पुच्वाणुपुब्बीए चरमाणे गामाणुगाम दुइजमाणे जेणेव काकंदी नगरी जेणेव सहसंबवणे उजाणे तेणेव । उवागए अहापडिरूवं उग्गहं उ० २ संजमेणं जाव विहरामि, परिसा णिग्गता तहेव जाव पव्वइते जाव बिलमिव जाव आहारेति, धम्मस्स अणगारस्स पादाणं सरीरवमओ सव्वो जाव उवसोभेमाणे २ चिट्ठति, से तेणटेणं सेणिया! एवं वुच्चति-इमासिं चोद्दसन्हं समणसाहस्सीणं धले अणगारे महादुक्करकारए महाणिज्जरतराए चेव । तते णं से सेणिए राया समणस्स भगवो महावीरस्स अंतिए एयमहूँ सोचा णिसम्म हट्टतुट्ठ० समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति नमंसति २ जेणेव धणे अणगारे तेणेव उवागच्छति २ धर्म अणगारं तिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता वंदति नमंसति २ एवं वयासी-धोऽसि णं तुमं देवाणु० सुपुमेऽसि० सुकयत्थे सुकयलक्खणे सुलद्धे णं देवाणुप्पिया! तव माणुस्सए जम्मजीवितफलेत्तिकटु वंदति णमंसति २ जेणेव समणे भगवं० तेणेव उवागच्छति उवागच्छित्ता समणं भगवं. तिक्खुत्तो वंदति णमंसति २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगते । तते णं तस्स धमस्स अणगारस्स अमया कयाति पुव्यरत्तावरत्तकाले धम्मजागरियं० इमे एतारूवे अज्झथिए एवं खलु अहं इमेणं अोरालेणं जहा खंदो तहेव चिंता आपुच्छणं थेरेहिं सद्धिं विउलं दूरुहति मासियाए संलेहणाए णवमासपरियातो जाव कालमासे कालं किच्चा उड्डे चंदिमजाव णव य गेविअविमाणपत्थडे उड्डे दूरं वीतिवइत्ता सव्वट्ठसिद्धे विमाणे देवत्ताए उबवणे, थेरा तहेव उत्तरंति जाव इमे से आयारभंडए, भंतेत्ति भगवं गोतमे तहेव पुच्छति जहा खंदयस्स भगवं वागरेति जाव सव्वट्ठसिद्धे विमाणे For Private Personal Use Only Jon Education internationa Page #160 -------------------------------------------------------------------------- ________________ विचार॥ ७४ ॥ Jain Education In उवने । धस्स णं भंते! देवस्स केवतियं कालं ठिती पन्नत्ता ? गोयमा ! तेत्तीस सागरोवमाई ठिती पात्ता से यणं भंते ! ततो देवलोगातो कहिं गमिहिति ? कहिं उववजिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति । इति । वृत्तिस्तु सुगमत्वादस्य नास्ति । एतेन च धन्यकेन नवमास पर्यायेण किं योगोद्वहनं कृतं ? एकादशाङ्गी स च श्रूयते एव, तस्मादनागमिकं योगोद्वहनमिति यत्केचित्प्रलपन्ति तच्चाकर्णयितुमर्हम्, यत श्रागमव्यवहारिव्यवहारस्यान्यैरनुगन्तुमशक्यत्वात् । सङ्क्षेपेण तदुद्वहनस्य सम्भाव्यमानत्वादन्यत्र सिद्धान्ते विस्तरतो योगोद्वहनविधेऽभिहितत्वाच्चेति । ॥ इति श्रीमदकब्बर भूपाल विशालचित्तालवालविवर्द्धितवृपरसाल साला तिशा लिशील श्रीजगद्गुरु भट्टारक श्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनानि अनुत्तरोपपातिकविचारनामा नवमस्तरङ्गः ॥ ६ ॥ रागद्वेषविनिर्मुक्तैर्जिनैर्जनहिताय यः । उपदिष्टः स इष्टानि, वितनोतु जिनागमः ॥ १ ॥ अथ प्रश्नव्याकरणविचारा लिख्यन्ते ननु आत्मनि प्रमाणाभावः, प्रत्यक्षादिप्रमाणचतुष्टयाविषयत्वात् । न च घटमहं जानामीत्याद्यहप्रत्ययनिर्णितोऽयमिति अस्याऽतात्विकत्वात्, इतरथा गौरोऽहं स्थूलोऽहमित्यादिप्रत्ययस्य तात्विकत्वापत्यात्मनि स्थूलत्वाद्यापत्तेः हसनजल्पनादिचेष्टाश्रमाः कायाकारपरिणभूतपञ्चकोत्था खदिरताम्बूलचूर्णक्रमुकसंयोगोत्पन्नरागवदित्यादिनास्तिकमतनिराचिकीर्षया परमिथ्यात्विमतनिराचिकीर्षया चागमो लिख्यते inal रत्नाकरः ॥ ७४ ॥ Page #161 -------------------------------------------------------------------------- ________________ अवरे णत्थिकवादिणो वामलोकवादी भणंति-मुमति णत्थि जीवो, ण जाइ इह परे वा लोए, न य किंचिवि फुसइ । पुणपावं, नत्थि फलं सुकयदुकयाणं, पंचमहाभूतियं सरीरं भासंति, हे वातजोगतत्तं, पंच य खंधे भणंति केई, मणं च मणजीविया वदंति, बाउ जीवो ति एवमाहंसु, सरीरं सादीय सणिधणं इह भवे एगे भवे तस्स विप्पणासंमि सव्वणासो त्ति एवं जंपति मुसावादी, तम्हा दाणवयपोसहाणं तवसंजमवंभचेरकल्लाणमादियाणं णत्थि फलं, णवि य पाणिवहं अलिअवयणं, न चेव चोरिककरणं परदारसेवणं वा, सपरिग्गहपावकम्मकरणंपि णत्थि किंचि, ण णेरइयतिरियमणुयाण जोणी, ण देवलोको वा अत्थि, ण य अस्थि सिद्धिगमण, अमापियरोवि णत्थि, णवि अस्थि पुरिसकारो, पञ्चक्खाणमवि णस्थि, णवि अस्थि कालमच्चू, अरहंता वा चक्कचट्टी बलदेवा वासुदेवा नत्थि, गेवस्थि केवि रिसओ धम्माधम्मफलं वा व अस्थि किंचि बहूअं व थोवकं वा, तम्हा एवं विजाणिऊण जहा सुबहुइंदियाणुकूलसु सव्वविसएसु वट्टह, णत्थि कावि किरिमा वा अकिरिया वा एवं भणंति, णत्थिकवादियो वामलोगवादी। इमंपि बितियं कुदंसणं असब्भाववादियो | पसवेंति मूढा-संभूत्रो अंडकाओ लोको, संयभूणा सयं च निम्मिओ, एवं एतं आलियं पयावइणा इसरेण य कयंति केई, एवं विण्हुमयं कसिणमेव य जगंति केई, एवमेके वदंति मोसं एको आया अकारको वेदको य सुकयस्स दुक्यस्स, करणाणि कारणाणि य सव्वहा सबहिं च णिच्चो य णिकियो निग्गुणो य, अणुवलेवो (अन्नो य लेवओ) त्तिवि य एवमाहंसु असम्भावं । जैपि इहं किंचि जीवलोगे दीसइ सुकयं वा दुक्कयं वा । एयं जइच्छाए वा सभावेण वावि दइवतप्पभावो वावि भवति । णत्थित्थ किंचि कयकं तत्तं लक्खणविधाणं णियतीयकारिका, एवं केइ जंपंति इड्डिरस Jan Education Inter For Private Personal Use Only Sr.jainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥७५ ॥ सातगारवपरा । वृत्तिर्यथा-तथा अपरे-उक्तेभ्योऽये नास्तिकवादिनो-लोकायतिकाः वाम-प्रतीपं लोकं वदन्ति ये सतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनो भणन्ति-प्ररूपयन्ति, किं? शून्यमिति जगदिति गम्यते कथं? आत्माद्यभावात् , तदेवाह-नास्ति जीवः तत्प्रसाधकप्रमाणाभावात्, स हि न प्रत्यक्षग्राह्योऽतीन्द्रियत्वेन तस्याभ्युपगतत्वात, नाप्यनुमानग्राह्यः प्रत्यक्षाप्रवृत्तावनुमानस्याप्यप्रवृत्तेः, आगमानां च परस्परतो विरुद्धत्वेनाप्रमाणत्वादिति, असत्त्वादेवासौ न याति-न गच्छति ' इहे ' ति मनुष्यापेक्षया मनुष्यलोके, परे वा परस्मिन् तदपेक्षयैव देवादिलोके, न च किश्चिदपि स्पृशति बध्नाति पुण्यपाप-शुभाशुभं कर्म, नास्ति फलं सुकृतदुष्कृतानां पुण्यपापकर्मणां जीवासत्वेन तयोरप्यसत्वात् , तथा पञ्चमहाभौतिकं शरीरं भाषन्ते 'हे' इति निपातो वाक्यालङ्कारे वातयोगयुक्तं-प्राणवायुना सर्वक्रियासु प्रवर्तितमित्यर्थः । तत्र पञ्चमहाभौतिकमिति महान्ति च तानि लोकव्यापकत्वाद्भूतानि च सद्भूतवस्तूनि महाभूतानि, तानि चामुनि-पृथिवी कठिनरूपा आपो द्रवलक्षणाः तेज उष्णरूपम् वायुश्चलनलक्षणः आकाशं शुषिरलक्षणमिति, एतन्मयमेव शरीरं नापरः शरीरवी तनिष्पादकोऽस्ति जीवः इति विवक्षा । तथाहि-भूतान्येव सन्ति प्रत्यक्षेण तेषामेव प्रतीयमानत्वात् तदितरस्य तु सर्वथाऽप्रतीयमानत्वात् , यत्तु चैतन्यं भूतेषूपलभ्यते तद्भूतेष्वेव कायाकारपरिणतेष्वभिव्यज्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, तथा न भूतेभ्योऽतिरिक्तं चैतन्य कार्यत्वान्मृदो घटवदिति, ततो भूतानामेव चैतन्याभिव्यक्तिर्जलस्य बुबुदाभिव्यक्तिवदिति, अलीकवादिता चैषामात्मनः सत्त्वात्, सत्त्वं च प्रमाणोपपत्तेःप्रमाणं च सर्वजनप्रतीतं जातिस्मरणाद्यन्यथाऽनुपपत्तिलक्षणमनेकधा शास्त्रान्तरप्रसिद्धमिति । न च भूतधर्मश्चैतन्यं तद्भावेऽपि तस्याभावाद्विव ॥७५ ॥ Jan Education Intem For Private Personel Use Only A ainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ क्षितभूताभावेऽपि प्रेताद्यवस्थायां चैतन्यसद्भावाचेति ।' पंच य खंधे भणंति केई 'त्ति पंच च स्कंधान रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान भणन्ति केचिदिति-बौद्धाः, तत्र रूपस्कन्धः-पृथिवीधात्वादयो रूपादयश्च वेदनास्कन्धः पुनः-सुखा दुःखा सुखदाखेति त्रिविधवेदनास्वभावः, विज्ञानस्कन्धस्तु-रूपादिविज्ञानलक्षणः, संज्ञास्कन्धश्च-संज्ञानिमित्तोद्ग्राहणात्मक: प्रत्ययः, संस्कारस्कन्धः पुनः-पुण्यापुण्यादि धर्मसमुदाय इति, न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यपदार्थोऽध्यक्षादिभिरवसीयते इति । तथा ' मणं च मणजीविया वदंति 'त्ति न केवलं पञ्चैव स्कन्धान् मनश्च-मनस्कारो रूपादिज्ञानलक्षणानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धैः, मन एव जीवो येषां मते ते मनोजीवाःत एव मनोजीविका, अलीकवादिता चैषां IN सर्वथाऽननगामिनि मनोमात्ररूपे जीवे कल्पिते परलोकासिद्धेः, तदसिद्धिश्चावस्थितस्यैकस्यात्मनोऽसवान्मनोमात्रात्मनः क्षणान्तरस्यैवोत्पादात् अकृताभ्यागमादिदोषप्रसङ्गात्, कथञ्चिदनुगामिनि तु मनसि जीवत्वाभ्युपगमः सम्यक एवेति । तथा-'वाउजीवोत्ति एवमाहंसु' त्ति वातः-उच्छ्वासादिलक्षणो जीव इत्याहुरेके, सद्भावाभावयोर्जीवनमरणव्यपदेशात नान्यः परलोकयाय्यात्माऽस्तीति, अलीकवादिता चैषां वायोजेंडत्वेन चैतन्यरूपजीवत्वायोगात, तथा शरीरं सादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् ' इह भवे एगे भवे' ति इह भव एव प्रत्यक्षजन्मैव एको भवः-एक जन्म नान्यः परलोकोऽस्ति प्रमाणाविषयत्वात् , तस्य-शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशो विप्रणाशस्तस्मिन् सति सर्वनाश इति नात्मा शुभाशुभरूपं वा कर्म विशिष्टमवशिष्यते इति, एतत्-एवमुक्तप्रकारं 'जंपंति' जल्पन्ति, के ? मृषावादिनः, मृषावादिता चैषां जातिस्मरणादिना जीवपरलोकसिद्धेः । तथा किमन्यद्वदन्ति ? इत्याह-यस्मात् शरीरं सादिकमित्यादि तस्माद्दान Join Education International For Private & Personel Use Only Page #164 -------------------------------------------------------------------------- ________________ विचार- व्रतपौषधानां-वितरणनियमपर्वोपवासानाम् तथा तपो-अनशनादि संयमः-पृथिव्यादिरक्षा ब्रह्मचर्य प्रतीतं एतान्येव कल्याणं | रत्नाकर कल्याणहेतुत्वात् तदादिर्येषां ज्ञानश्रद्धादीनां तानि तथा तेषां नास्ति फलं-कर्मक्षयसुगतिगमनादिकम्, नापि चास्ति प्राणि॥७६॥ वधालीकवचनमशुभफलसाधनतयेति गम्यम्, न चैव-नैव चौर्यकरणं परदारसेवनं वाऽस्त्यशुभफलसाधनतयैव, सह परिग्रहेण । यद्वर्त्तते तत्सपरिग्रहं तच्च तत्पापकर्मकरणं च-पातकक्रियासेवनं तदपि नास्ति किञ्चित्क्रोधमानाद्यासेवनरूपम्, नरका दिका च जगतो विचित्रता स्वभावादेव न कर्मजनिता, तदुक्तम्-" कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता। वर्णाश्च M ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥” इति । मृषावादिता चैवमेतेषाम्-स्वभावो हि जीवाद्यर्थान्तरभूतस्तदा प्राणा तिपातादिजनितं कर्मवासौ, अथानन्तरभूतस्ततो जीव एवासौ, तदव्यतिरेकात्तत्स्वरूपवत्, ततो निर्हेतुका नारकादिविचित्रता स्यात्, न च निर्हेतुकं किमपि भवति अतिप्रसङ्गादिति । तथा न नैरयिकतिर्यग्मनुजानां योनिः-उत्पत्तिस्थानं, पुण्यपापकर्मफलभूताऽस्तीति प्रकृतम्, न देवलोको वास्तीति पुण्यकर्मफलभूतः नैवाऽस्ति सिद्धिगमनं सिद्धेः सिद्धस्य चाभावात् , अंबापितरावपि न स्तः उत्पत्तिमात्रनिवन्धनत्वात् मातापितृत्वस्य, न चोत्पत्तिमात्रनिबन्धनस्य मातापित्तया विशेषो युक्तः, यतः कुतोऽपि किश्चिदुत्पद्यते एव, यथा-सचेतनात्सचेतनं यूकामत्कुणादि अचेतनं च मूत्रपुरीषादि, अचेतनाच्च सचेतनं यथा काष्ठाद् घुणकीटकादि अचेतनं च चूर्णादि, तस्माजन्यजनकभावमात्रमर्थानामस्ति नान्यो मातापितृपुत्रादिर्विशेष इति, तदभावात्तद्भोगविनाशापमाननादिषु न दोष इति भावः, मृषावादिता चैषां वस्त्वन्तरस्य पित्रोश्च जनकत्वे समा-N नेऽपि तयोरत्यन्तहिततया विशेषवत्त्वेन सत्वात , हितत्वं च तयोः प्रतीतमेव, आह च-" दुःप्रतिकारौ" इत्यादि, ना-1॥७६ ।। Jan Education Inter For Private Personel Use Only Page #165 -------------------------------------------------------------------------- ________________ प्यस्ति पुरुषकारः, तं विनैव नियतितः सर्वप्रयोजनानां सिद्धेः, उच्यते च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्य भवति नृणां शुभो'शुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नामाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥" मृषावादिता चैषां सकललोकप्रतीतपुरुषकारापलापेन प्रमाणातीतनियतिमताभ्युपगमादिति । तथा प्रत्याख्यानमपि नास्ति धर्मसाधनतया धर्मस्यैवाभावादिति, अस्य च सर्वज्ञवचनप्रामाण्येनास्तित्वात्तद्वादिनामसत्यता । तथा नैवास्ति कालमृत्युः तत्र कालो नास्ति अनुपलम्भाव, यच्च वनस्पतिकुसुमादिकाललक्षणमाचक्षते तत्तेषां स्वरूपमिति मन्तव्यम्, असत्यता चैषामपि स्वरूपस्य वस्तुनोऽनतिरेकात् कुसुमादिकरणमकारणं तरूणां स्यात् । तथा मृत्यु:-परलोकप्रयाणलक्षणोऽसावपि नास्ति, जीवाभावेन परलोकगमनाभावात्, अथवा कालक्रमेणविवक्षितायुष्ककर्मणः सामस्त्यनिर्जरावसरे मृत्युः कालमृत्युः, तदभावश्वायुष एवाभावात् , तथा अईदादयो 'नत्थि' त्ति न सन्ति प्रमाणाविषयत्वात् । 'नेवत्थि केवि रिसओ' त्ति नैव सन्ति केचिदपि ऋषयो-गौतमादिमुनयः प्रमाणाविषयत्वादेव, वर्तमानकाले वा ऋषित्वस्य साध्वनुष्ठानस्यासत्त्वात् , सतोऽपि वा निप्फलत्वादिति अत्र शिष्यादिप्रवाहानुमेयत्वादईदादिसत्त्वस्यानन्तरोक्तत्वात् वादिनामसत्यता । ऋषित्वस्यापि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्याज्ञाग्राह्यार्थापलापिनां सर्वत्रासत्यवादिता भावनीयेति, तथा धर्माधर्मफलमपि नास्ति किश्चिद् बहुकं वा स्तोर्क वा, धर्माधर्मयोरदृष्टत्वेन नास्तित्वात् 'नथि फलं सुकय' इत्यादि, यदुक्तम्-प्राक्तत्सामान्यजीवापेक्षया यच्च 'धम्माधम्म' इत्यादि तदृश्यापेक्षयेति न पुनरुक्ततेति । 'तम्ह' त्ति यस्मादेवं तस्मादेवं-उक्तप्रकारं वस्तु विज्ञाय 'जहा सुबहुइंदियाणुकूलसु ' ति यथा-यत्प्रकाराः सुबहु-अत्यर्थमिन्द्रियानुकूला ये ते तथा तेषु सर्वेषु विषयेषु वर्तितव्यम् , नास्ति काचित् क्रिया For Private Personal Use Only Jain Education in Page #166 -------------------------------------------------------------------------- ________________ विचार. मानाचामासानानपापा ॥ ७७॥ वा-अनिन्द्यक्रिया प्रक्रिया वा-पापक्रिया पापेतरक्रिययोरास्तिककल्पितत्वेनापरमार्थिकत्वात् , भणंति च “ पिब खाद च चारुलोचने ! यदतीतं वरगात्रि! तन्न ते । न हि भिरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् ॥१॥" एवमित्यादि निगमनम् । तथा इदमपि द्वितीयं नास्तिकदर्शनापेक्षया कुदर्शनं कुमतमसद्भाववादिनः प्रज्ञापयन्ति मूढाः-व्यामोहवन्तः, कुदर्शनता च वक्ष्यमाणस्यार्थस्याप्रमाणत्वात्तद्वादिप्रोक्तप्रमाणस्य च प्रमाणाभासत्वाद्भावनीया, किम्भूतं दर्शनं १ इत्याह-सम्भूतो-जातोऽण्डकात्-जन्तुयोनिविशेषात् लोकः-क्षितिजलानलानिलवननरनरकनाकितिर्यगुरूपः, तथा स्वयम्भूवा-ब्रह्मणा स्वयं च-आत्मना निर्मितो-विहितः तत्राण्डकप्रसूतभुवनवादिनां मतमित्थमाचक्षते-“पुवं आसि जगमिणं, पंचमहन्भूयवजियगभीरं । एगमवं जलेणं, महप्पमाणं तहिं अंडं ॥ १ ॥ वीईपरेण घोलंत, अच्छिउं सुइरकालो फुट्ट । फुटं दुभागजायं, अब्भं भूमी य संवुत्तं ॥ २॥ तत्थ सुरासुरनारगसमणुय सचउप्पयं जगं सव्वं । उप्पलं भणियमिणं, बंभंडपुराणसत्थंमि ॥३॥" तथा स्वयम्भूनिर्मितजगद्वादिनो भणन्ति-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अवितर्कामविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रणष्टोरगराक्षसे ॥२॥ केवलं गहरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥३॥ तत्र तस्य शयानस्य, नाभेः पद्म विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥ ४॥ तसिन् पझे भगवान् , दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ ५॥ अदितिः सुरसङ्घानां, दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां, माता विश्वप्रकाराणाम् ॥ ६॥ कदुः सरीसृपाणां, सुलसा माता च नागजातीनाम् ।। ॥ ७७॥ Jain Education Interieur For Private & Personel Use Only Page #167 -------------------------------------------------------------------------- ________________ सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥७॥" इति । एवमुक्तक्रमेणैतदनन्तरोदितं वस्तु अलीकं भ्रान्तज्ञानिभिः प्ररूपितत्वात , तथा प्रजापतिना-लोकप्रभुणा ईश्वरेण च-महेश्वरेण च कृतं-विहितमिति केचिद्वादिनो भणन्तीति प्रकृतं, भणन्ति चेश्वरवादिनः-बुद्धिमत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वात् घटादिवदिति, कुदर्शनता चास्य वन्मीकबुबुदादिभिर्हेतोरनैकान्तिकत्वात, कुलालादितुल्यस्य बुद्धिमत्कारणस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथा ईश्वरकृतं तथा विष्णुमयं-विष्णवात्मकं कृत्स्नमेव जगदिति केचिद्वदन्तीति प्रकृतं, भणन्ति च एतन्मतावलंबिन:-"जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः, सर्व विष्णुमयं जगत् ।।१।।" तथा-"अहं च पृथिवी पार्थ ! वाय्वग्निजलमप्यहम् । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥ २॥" तथा-"सो किल जलयसमुत्थेणुदएणगन्नवंमि लोगमि। बीतीपरंपरेणं घोलतो उदयमझमि ॥३॥" स किल मार्कण्डर्षिः "पेच्छइ सो तसथावरपणट्ठसुरनरतिरिक्खजोणीयं । 17 एगन्नवं जगमिणं महाभूयविवज्जियं गुहिरं ॥ ४ ॥ एवंविहे जगंमी, पेच्छइ निग्गोहपायवं सहसा । मंदरगिरिं व तुंगं महासमुद्दव विच्छिन्नं ॥५॥ खंधमि तस्स सयणं, अच्छइ तहिं बालो मणभिरामो। [विष्णुरित्यर्थः] संविद्धो सुद्धहियो मिउकोमलकुंचियसुकेसो ॥ ६ ॥ हत्थो पसारिओ से, महरिसिणा एहि तत्थ भणिो य। खंधे ममं विलग्गसु, मा मरिहिसि उदगवडीए ॥७॥ तेण य घेत्तुं हत्थे, उ मीलिश्रो सो रिसि तो तस्स पिच्छइ उदरंमि जयं ससेलवणकाणणं सव्वं ॥८॥" N| ति, पुनः सृष्टिकाले विष्णुना सृष्टम्, कुदर्शनता चास्य प्रतीतिबाधितत्वात् , तथा एवं वक्ष्यमाणेन न्यायेन एके-केचनात्मा द्वैतवाद्यादयो वदन्ति मृषा-अलीकं यदुत एक आत्मा, तदुक्तम्-" एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । For Private Jan Education Intematon Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥ ७८॥ एकधा बहुधा चैव, दृश्यते जलचंद्रवत् ॥१॥" तथा " पुरुष एवेदं निं सर्व यद्भूतं यच्च भाव्यम्" इत्यादि, कुदर्शनता चास्य सकललोकविलोक्यमानभेदनिबन्धनव्यवहारोच्छेदप्रसङ्गात् , तथा अकारकः-सुखदुःखहेतूनां पुण्यपापकर्मणामक - त्मेत्यन्ये वदन्ति, अमूर्त्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति, कुदर्शनता चास्य संसार्यात्मनो मूर्त्तत्वेन परिणामित्त्वेन च कर्तृत्वोपपत्तेः, अकर्तृत्वे च अकृताभ्यागमप्रसङ्गात् , तथा वेदकश्च-प्रकृतिजनितस्य सुकृतस्य दुष्कृतस्य च प्रतिबिंबोदयन्यायेन भोक्ता, अमूर्त्तत्वे हि कदाचिदपि वेदकता न युक्ताऽऽकाशस्येवेति कुदर्शनताऽस्य तथा सुकृतदुष्कृतस्य, च कर्मणः करणानिइन्द्रियाणि कारणानि-हेतवः सर्वथा-सर्वप्रकारैः सर्वत्र देशे काले च न वस्त्वन्तरं कारणमिति भावः, करणान्येकादशः, तत्र वाक्पाणिपादपायूपस्थलक्षणानि पञ्च कर्मेन्द्रियाणि स्पर्शनादीनि तु पञ्च बुद्धीन्द्रियाणि एकादशं च मनः इति, एषां चाचेतनावस्थायामकारकत्वात्पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्य, तथा नित्यश्चासौ, यदाह-"नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति (नैनं वहति) मारुतः ॥१॥ अच्छेद्योऽयमभेद्योऽयममूर्तोऽयं सनातनः" इति, असच्चैतदेकान्तनित्यत्वे हि सुखदुःखबन्धमोक्षाद्यभावप्रसङ्गात् , तथा निष्क्रियः सर्वव्यापित्वेनावकाशाभावाद्गमनागमनादि क्रियावर्जितः, असच्चैतदेहमात्रोपलभ्यमानतद्गुणत्वेन तनियतत्वात् , तथा निर्गुणश्च सत्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेव ह्येते गुणा इति, यदाह-"अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने।" इति, प्रसिद्धं चास्य सर्वथा निर्गुणत्वं 'चैतन्यं पुरुषस्य स्वरूपं' इति अभ्युपगमात् , तथा 'अणुवलेवउ' त्ति अनुपलेपकः कर्मबन्धनरहितः, आह च" यस्मान्न बध्यते नापि, मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च, नानाश्रया प्रकृतिः ॥ १॥" इति । ॥७८॥ Jain Education a l For Private Personel Use Only vww.jainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ असञ्चैतन्मुक्तामुक्तयोरेवमविशेषप्रसङ्गात्, पाठान्तरम्-'अन्नो य लेवउ'त्ति तत्रान्यश्चापरो लेपतः कर्मवन्धनादिति, एतदप्यसत् व कथञ्चिदिति शब्दानुपादानात् , इत्यपि च, इति-उपदर्शने अपि च-अलीकवादान्तरसमुच्चयार्थः, तथा एवं वक्ष्यमाणप्रका रेण 'आईसु' ति ब्रुवते स्म असद्भाव-असन्तमर्थ यदुत यदपि-यदेव सामान्यतः सर्वमित्यर्थः, इह-अस्मिन् किश्चिद्-अविवक्षितविशेषं जीवलोके-मर्त्यलोके दृश्यते, सुकृतं वा आस्तिकमतेन सुकृतफलं सुबमित्यर्थः, दुष्कृतं वा दुष्कृतफलं दुःखमित्यर्थः, एतत् 'जइच्छाए व ' ति यदृच्छया वा स्वभावेन चापि दैवतप्रभावतो वापि-विधिसामर्थ्यतो वाऽपि भवति, न पुरुषकारः कर्म वा हिताहितनिमित्तमिति भावः, तत्र अनभिसन्धिपर्विकार्थप्राप्तिर्यदृच्छा, पठ्यते च-"अतर्कितोपस्थितमेव सवे, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिधातो. न बुद्धिप्रर्वोत्र वृथाऽभिमान ॥१॥" तथा-"सत्यं पिशाचाः स वने वसामो, भेरी करात्रैरपि न स्पृशामः । यदृच्छया सिध्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति INI॥२॥” इति, स्वभावः पुनर्वस्तुतः खत एव तथा परिणति भावः, उक्तं च-"कः कण्टकानां प्रकरोति तैक्षण्यं, विचित्र भावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ॥३॥" इति । दैव-विधिरिति लौकिकी | भाषा, तत्रोक्तम्-..." प्राप्तव्यमर्थ लभते मनुष्यः, किं कारणं दैवमलकनीयम् । तस्मान शोचामि न विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥ ४॥ द्वीपादन्यस्मादपि, मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति, विधिरभिमतसभिमुखीभूतः ॥ ५॥" इति, असदभूतता चात्र प्रत्येकमेषां. जिनमतप्रतिकृष्टत्वात, तथाहि-"कालो सहाव नियई, पुवकयं पुरिसकारणेगता | मिच्छत्तं ते चव उ, समासो होति सम्मत्तं॥शा"इति तथा नास्ति-न विद्यतेऽत्र लोक किाश्वच्छु JanEducation indian For Private Personel Use Only Page #170 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥७९॥ भमशुभं वा कृतकं-पुरुषकारनिष्पन्न, कृतं-च कार्य प्रयोजनमित्यर्थः, पाठान्तरेण--'नत्थि किंचि कयकं तत्तं ' तत्र तत्त्वं वस्तुस्वरूपमिति, तथा लक्षणानि-वस्तुरूपाणि विधाश्च-भेदा लक्षणविधाः तासां लक्षणविधानाम् नियतिश्च-स्वभावविशेषश्च की कारिका-की, सा च पदार्थानामवश्यन्तया यद्यथा भवने प्रयोजयित्री भवितव्यतेत्यर्थः । अन्ये वाहुः-यद् मुद्गादीनां राद्धि स्वभावत्वमितरद्वा स स्वभावः यच्च राद्धावपि नियतरसत्वं न शाल्यादिरसता सा नियतिरिति, तत्र चोक्तम्-"न हि भवति यन्नभाव्यं, भवति च भाव्यं विनाऽपि यत्नेन । करतलगतमपि नश्यति, यस्य तु भवितव्यता नास्ति ॥१॥" असत्यता चास्य पूर्ववद्वाच्या, एवमित्युक्तप्रकारेण केचिन्नास्तिकादयो जम्पन्ति-ऋद्धिरससातगौरवपरा ऋद्ध्यादिषु गौरवं-भादरस्तत्प्रधाना इत्यर्थः । इति श्रीप्रश्नव्याकरणद्वितीयाश्रवद्वारवृत्तौ ८६ प्रतौ १६-१७-१८-१९ । पत्रे ॥१॥ ननु सांसारिककार्यनिमित्तं द्रौपद्यादिभिः पूजितत्वात् संसारनिमित्तमेव प्रतिमा दृश्यन्ते, न तु मुक्तिनिमित्तम् , यदि च मुक्तिनिमित्तं स्यात्तदा मुनीनामपि कुत्रापि निरवद्यं प्रतिमावन्दनमप्युक्तं स्यात्, अत्रोच्यते-अरे कुमतग्रस्त ! मुनीनामपि अत्यन्तबालादीनां चैत्यान्तानां यथोचितं वैयावृत्त्यं कर्त्तव्यमुक्तम्, तत्र चैत्यस्य तु अनादिसंपादनादिकं शरीरविश्रामणादिकं चायौक्तिकमिति वन्दनस्तवनादिकमेव तद्वैयावृत्त्यं, ततो मुनीनामपि चैत्यवन्दनस्तवनमुक्तमेव द्रष्टव्यम्, वैयावृत्त्यसूत्रं चेदम् अह केरिसए पुणाई आराहइ वयमिणं ? जे से उवहिभत्तपाणसंगहणादाणकुसले अच्छतवाल १ दुब्बल २ गिलाण ३ वुड ४ खवगे ५ पवत्ति ६ आयरिय ७ उवज्झाए ८ सेहे साहम्मिए १० तवस्सी ११ कुल १२ गण १३ संघ १४ | चेइयढे १५ निजरडी वेयावच्चं अणिस्सियं दसविहं बहुविहं करेह ।। इति । वृत्तिर्यथा-अथ-परिप्रश्नार्थे कीदृशः पुनः 'आई' H॥ ७ ॥ Jain Education into a For Private & Personel Use Only Page #171 -------------------------------------------------------------------------- ________________ ति अलङ्कारे, आराधयति व्रतमिदम् ? इह प्रश्ने उत्तरमाह-'जे से' इत्यादि, योऽसावुपधिभक्तपानानां दानं सङ्घहणं च तयोः कुशलो-विधिको यः स तथा, तथा बालश्च दुर्बलश्चेत्यादिसमाहारद्वन्द्वस्ततोऽत्यन्तं यद्भालदुर्बलग्लानवृद्धक्षपकं तत्तथा तत्र | विषये वैयाकृत्यं करोतीति योगः, प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वैकत्वात्प्रवृत्त्यादिषु, तत्र प्रवृत्तिलक्षणं त्विदम्-" तवसंजमजोगेसुं, जो जोगो तत्थ तं पवत्तेइ । असुहं च नियत्तेई, गणतत्तिल्लो पवित्तीभो ॥१॥" इतरौ प्रतीतौ तथा 'सेहे' त्ति शैक्षे-अभिनवप्रव्रजिते साधर्मिके-समानधर्मिके लिङ्गप्रवचनाभ्यां तपस्विनि-चतुर्थभक्तादिकारिणि,तथा कुलं-गच्छसमुदायरूपं चन्द्रादिकं, गणः- कुलसमुदायरूपः कोटिकादिकः सङ्घः-तत्समुदायरूपः, चैत्यानि-जिनप्रतिमाः एतासां योऽर्थः-प्रयोजनं । स तथा, तत्र निर्जरार्थी-कर्मक्षयकामः वैयावृत्त्य-व्यावृत्तकर्मरूपमुपष्टम्भमित्यर्थः, अनिश्रितं-कीर्त्यादिनिरपेक्षं दशविध-दशप्रकारम्, आह च-" वेयावच्चं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा, संपायणमेस भावत्थो ॥ १॥ आयरिय १ उवज्झाए २ थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिय ७ कुल ८ गण ६ संघ १० संगयं तमिह कायव्वं ॥ २॥" बहुविधं-भक्तपानादिदानभेदेनानेकप्रकारं करोति । इति प्रश्नव्याकरणाङ्गद्वितीयश्रुतस्कन्धतृतीयाध्ययने ८६ प्रतौ ६४ पत्रे ॥२॥ ___एतेन चतुर्दशोपकरणातिरिक्तमुपकरणं वस्त्रादिकं मुनिभिर्न रक्षणीयमिस्यायेकान्तेन यदभिधानं तदयौक्तिकं, उपध्यादि| सङ्ग्रहं विना तदानस्यानुपपत्तेः, तथा एतेनैव च यद्गीतार्थैरपि भुक्तसंसार एव दीक्षणीयो नाष्टादिवार्षिकः, इत्यायेकान्तेन यदभिधानं तदप्ययौक्तिकमेव, अन्यथाऽत्यन्तबालासम्भवे तद्वैयावृत्त्यस्याप्यसम्भवादिति । Jain Education international For Private & Personel Use Only Page #172 -------------------------------------------------------------------------- ________________ विचार ॥८ ॥ रत्नाकर ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्डितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेष समुच्चयापरनाम्नि प्रश्नव्याकरणविचारनामा दशमस्तरङ्गः ॥१०॥ कर्कशकुतर्कसङ्करदुर्धरतिमिरौघदिनकराकारम् । विश्वाधार जिनमतमभिमतदं नौमि गुरुभक्त्या ॥१॥ अथ विपाकाङ्गविचारा लिख्यन्ते केचिन्मिथ्यात्विकृतं सर्व व्यर्थमेव मन्वते, तच्चायौक्तिकम् , मिथ्यात्विनाऽपि सुबाहुकुमारेण प्राग्भवे मुनिदानप्रभावात्सं. सारः परिध्वस्तो मनुजायुश्च निबद्धमिति श्रूयते । तथा हि___ तते णं से सुमुहे गाहावती सुदत्तं अणगारं एजमाणं पासति २त्ता हट्ठतुढे आसणातो अन्भुढेति २त्ता पायपीठातो पच्चोरुहति २त्ता पाउयाओ अोमुयइ २त्ता एगसाडियं उत्तरासंगं करेइ २त्ता सुदत्तं अणगारं सत्तट्ठपयाई अणुगच्छति २त्ता तिक्खुत्तो याहिणपयाहिणं करेति २ ता वंदति णमंसति २त्ता जेणेव भत्तघरे तेणेव उवागच्छति २त्ता सयहत्थेणं विउलेणं असणपाणखाइमसाइमेणं पडिलाभेस्सामि तिकट्ट हडतुडे। तते णं तस्स सुमुहस्स गाहावइस्स तेणं- दव्वसुद्धणं ३ तिविहणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिते समाणे संसारे परित्तीकते मणुस्साउए निबद्धे ॥ इति । वृत्तिस्तु सुगमत्वादस्य नास्ति । इति. श्रीविपाकद्वितीयश्रुतस्कन्धप्रथमाध्ययने ४६ प्रतौ ४४ पत्रे ॥१॥ केचिच्च पौर्णमासीममावास्या (च) विहाय त्रयोदशीचतुर्दश्योः पौषधं कुर्वन्ति, अपरे च पर्वतियावेव पौषधोऽनुष्ठेयो, नान्य-N८०॥ Jain Education Inter For Private & Personel Use Only w.jainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ देति वदन्ति । ते चोभयेऽपि मिथ्यावादिनो द्रष्टव्याः। 'चाउद्दसहमुद्दिटुपुमिमासिणीसु" इत्यत्र चतुर्दशीपौर्णमास्योः, चतुर्दश्यमावास्ययोरेव(वा)प्राराध्यत्वेनोक्तत्वात् , सुबाहुकुमारेण पौषधत्रयस्य कृतत्वाच । तत्सूत्रं चेदम् “तते णं से सुबाहुकुमारे समणोवासए जाए, अहिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तते णं से सुबाहुकुमारे अमदा कदाइ चाउद्दसट्टमुद्दिट्टपुणिमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति, २ ता पोसहसालं पमजति २त्ता उच्चारपासवणभूमि पडिलेहेइ २ ता दब्भसंथारं संथरेइ २त्ता दब्भसंथारं दुरूहइ २त्ता अट्ठमभत्तं पगिन्हति, पगिन्हेत्ता पोसहसालाए पोसहिए अट्ठमभत्तिए पोसह पडिजागरमाणे विहरति ।" इति विपाकद्वितीयश्रुतस्कन्धप्रथमाध्ययने ४६ प्रतौ ४४ पत्रे ॥२॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहरिविजयमूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्रीविपाकविचारनामा एकादशस्तरङ्गः॥११॥ समाप्तं चेदं विचाररत्नाकरे प्राच्यं तटम् ।। अनेकसिद्धान्तविचाररत्नारम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रे, प्राच्य तटं प्राप्तमिदं समाप्तिम् ॥१॥ पदैस्त्रिाभिर्येन समस्तमेतत् त्रैलोक्यमाक्रान्तमहो महीयः । सनातनं तं नरकान्तकं च, सिद्धान्तगोविन्दमहं श्रयामि ॥२॥ अथानुक्रमायाता उपाङ्गविचाराः प्रस्तूयन्ते । तत्र प्रथममौपपातिकविचारा यथा Jain Education Internal For Private & Personel Use Only IAcw.jainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ विचार ॥ ८१ ॥ Jain Education Inte केचिच्चाविदितसूत्रतात्पर्याः 'जीवेणं भंते ! असंजय ' इत्यादिसूत्रं दर्शयन्तोऽकामनिर्जरालब्धदेवभवा जन्मान्तराराधका न भवन्त्येवेति निश्चयं वदन्ति तच्चासङ्गतं, टीकायां भाज्या, इति व्याख्यातत्वात् । सटीकं सूत्रं चेदम् " जीवे णं भंते ! असं अविर पहियपञ्चक्खायपावकम्मे इतो चुए पेच्चा देवे सिया ? गोयमा ! अत्थेगतिया देवे सिया अत्थेतिया णो देवे सिया । से केणद्वेगं भंते ! एवं बुच्चति - श्रत्थेगतिया देवे सिया अत्थेगतिया णो देवे सिया ? गोयमा ! जे इमे जीवा गामागरनगरनिगम रायहाणिखेड कब्बड मडंब दोग मुह पट्टणास मसंवाहसन्निवेसेसु अकामतन्हाए अकामच्छुहाए अकामबंभचेरवासेणं श्रकामत्रन्हाण कसी यातवदंसमसग सेयजल्लमल्ल पंक परितावेणं अप्पतरो वा भुञ्जतरो वा कालं अप्पाणं परिकिलेस्संति अप्पतरो भुजतरो वा कालं अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अन्नतरेसु वाणमंतरेसु देवलोएस देवत्ताए उववत्तारो भवति, तहिं तेसिं गती तहिं तेसिं ठिती तहिं तेर्सि उनवाए पत्ते । तेसि णं भंते ! देवाणं केवतियं कालं ठिती पत्ता ? गोयमा ! दसवाससहस्साईं ठिती पत्ता । प्रत्थि णं भंते ! तेसिं | देवा इड्डी इ वा जुती इ वा जसे ति वा बले ति वा वीरिए ति वा पुरिसकारपरक्कमे ति वा ? हंता अस्थि । तेणं भंते ! देवा परलोगस्साराहगा ? यो इट्ठे समट्ठे " इति । वृत्तिर्यथा - ' जे इमे जीवा' इति य इमे प्रत्यक्षासन्ना जीवाः - पञ्चेन्द्रियतिर्यङ्मनुष्यलक्षणाः, ग्रामाकरादयः प्राग्वत्, 'अकामतन्हाए' ति कामानां निर्जराद्यनभिलाषिणां सतां तृष्णा-वृद् अकामतृष्णा तथा एवमन्यत्पदद्वयम्, 'अकामयन्हाणगसीयातवदंस मसग सेयजल्ल मल्ल पंकपरितावेणं' इह स्वेदः - प्रस्वेदो, याति-लगति चेति ‘जल्लो' रजोमात्रं,मलः–कठिनीभूतः पङ्कः स एव स्वेदेनाद्रीभूतः अस्त्रानकादयस्तु प्रतीताः, अस्नानकादिभिर्यः परितापः रत्नाकरः ॥ ८१ ॥ Page #175 -------------------------------------------------------------------------- ________________ स तथा तेन 'अप्पतरोवा भुजतरो वा कालं'ति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा कालं यावत् 'अन्नतरसुत्ति बहुना मध्ये एकतरेषु 'वाणमंतरेसु' ति व्यन्तरेषु देवलोकेषु-देवजनेषु मध्ये, 'तहिं तेसिं गइ 'त्ति तस्मिन् वानमन्तरे देवलोके तेषामसंयतादिविशेषणजीवानां गतिः-गमनं, 'ठिइ'त्ति अवस्थानं, 'उववाओ' त्ति देवतया भवनं, 'इडी इव' ति | ऋद्धिः परिवारादिसंपत् । 'जुती इव' ति द्युतिः-शरीराभरणादिदीप्तिः, इशब्दो निपातो वाक्यालङ्कारार्थः, इतिशब्दो वाऽयं कृतसन्धिप्रयोगउपदर्शनार्थः । 'जसे इव' ति यशःख्यातिः । वा शब्दो विकल्पार्थः, कचित्पठ्यते-' उट्ठाणे इ वा कम्मे इव' ति । तत्रोत्थान-उर्दीभवनं, कर्म-उत्क्षेपणादिका क्रिया, 'बले इव' तिवलं-शारीरः प्राणः, 'वीरिए इ वत्ति वीर्य-जीवप्रभवः प्राण एव 'पुरिसक्कारपरक्कमे इ व 'त्ति पुरुषकारः पुरुषत्वाभिमानः स एव निष्पादितफलः पराक्रमः, हते ति' एवमेवार्थः, 'तेणं देवा परलोगस्स आराहग' त्ति ते अकामनिर्जरालब्धदेवभवा व्यन्तराः परलोकस्य-जन्मान्तरस्य निर्वाणसाधनानुकूलस्याराधकाः-निष्पादकाः इति प्रश्नः, नो इणढे' त्ति नायमर्थः 'समढे 'त्ति समर्थः-सङ्गतः इत्युत्तरम् , अयमभिप्रायः-ये हि सम्यग्दर्शनज्ञानपूर्वकानुष्ठानतो देवाः स्युः त एव अवश्यतया आनन्तर्येण पारम्पर्येण वा निर्वाणानु| कूलं भवान्तरमावर्जयन्ति, तदन्ये तु भाज्याः । इत्यौपपातिकसूत्रवृत्तौ ७० प्रतौ ६२ पत्रे ॥१॥ पुनरपि जिनप्रतिमारिपुप्रतिबोधाय अम्मडेन यथा अन्यतीर्थिकदेवान्यतार्थिकपरिगृहीहित्प्रतिमानिषेधपूर्वकमहत्प्रतिमावन्दनाद्यङ्गीकृतं, तथा लिख्यते "अम्मडस्स णो कप्पइ अन्नउत्थिया वा अन्नउत्थियदेवयाणि वा अनउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा For Private Personal Use Only Jain Education Page #176 -------------------------------------------------------------------------- ________________ विचार- ॥८२॥ वंदित्तए वा नमंसित्तए वा जाव पज्जुवासित्तए वा णन्नत्थ अरिहंते वा अरिहंतचेइयाणि वा" इति । वृत्तिर्यथा-'अन्न- रत्नाकरः उत्थिए व 'त्ति अन्ययूथिका-आर्हतसङ्घापेक्षयाऽन्ये शाक्यादयः 'चेइयाई' ति अर्हचैत्यानि-जिनप्रतिमा इत्यर्थः । 'णन्नत्थ अरिहंतेहिं व 'त्ति न कल्पते इह योऽयं नेति निषेधः सोऽन्यत्राहद्भ्यः अर्हतो वर्जयित्वेत्यर्थः । इत्यौपपातिकसूत्रवृत्तौ ८३ प्रतौ ६७ पत्रे ॥२॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्यो पाध्याय श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे औपपातिकविचारनामा प्रथमस्तरङ्गः ॥१॥ यस्मात्प्रादुर्भवद्रत्नैरयत्नैर्भूष्यते सताम् । कण्ठपीठं नमस्तस्मै, श्रुतरोहणभूभृते ॥ १॥ अथ राजप्रश्नीयविचारा यथाश्रोत्रस्य द्वादशयोजनपरिमिते विषये सत्यपि दिव्यानुभावतोऽधिकविषयताऽपि श्रूयते । तथा हि तए णं से पाइताणियाहिबई देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्ठ जाव हियए एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेति २ त्ता जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघरसियगंभीरमहुरसद्दा जोयणपरिमंडला || सुस्सरा घंटा तेणेव उवागच्छति तेणेव उवागच्छिता तं मेघोघरसियं गंभीरमहुरसदं जोयणपरिमंडलं सुस्सरं घंटं तिक्खुत्तो उल्लालेइ । तते णं तीसे मेघोघरसियगंभीरमहुरसद्दाए जोयणपरिमंडलाए सुस्सराए घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे बिमाणे पासायविमाणा निक्खुडावडियसद्दघंटापडिसुयसयसहस्ससंकुला जाया यावि होत्थत्ति । वृत्तिर्यथा- ॥२॥ Jain Education Intel Page #177 -------------------------------------------------------------------------- ________________ 'तए णं से' इत्यादि, 'जाव पडिसुणेत्ता' इति, अत्र यावच्छब्दकरणात् 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिंकटु [एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेति] ' इति द्रष्टव्यम् । ‘तिक्खुत्तो उल्लालेइ' त्ति त्रिःकृत्वा-त्रीन वारान् उल्लालयति-ताडयति । ततो 'ण'मिति वाक्यालङ्कारे तस्या-मेघौधरसितगम्भीरमधुरशब्दायां योजनपरिमण्डलायां सुस्वराभिधानायां घण्टायां त्रिकृत्वस्ताडितायां सत्यां यत्सूर्याभविमानं तत्प्रासादनिष्कुटेषु च ये आपतिताः शब्दाः-शब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुतशतसहस्राणि घण्टाप्रतिशब्दलक्षाणि तैः सङ्कलमपि जातमभूत् किमुक्तं भवति ? घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमनेकयोजनलक्षमानमपि बधिरितमुपजायते इति । एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्द श्रुतिरुपजायत इति यच्चोच्यते तदपाकृतमवसेयम्, सर्वत्र दिव्यानुभावतस्तथारूपप्रतिशब्दोच्छलने यथोक्तदोपासंभवात् । इति श्री राजप्रश्नीयोपाङ्गवृत्ति ८६ प्रती २२ पत्रे ॥३॥ अथ जिनप्रतिमासत्ताक्षराणि लिख्यन्ते तीसे णं मणिपेढियाए उवरिं इत्थ णं महेगे देवच्छंदए पत्ते सोलसजोयणाई आयामविक्खंभेणं साइरेगाई सोलसA जोयणाई उड्ड उच्चत्तेणं सवरयणामए जाव पडिरूवे एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं सन्निक्खित्तं संचिट्ठइ' इति । वृत्तिर्यथा-'तीसे णं' इत्यादि तस्याश्च मणिपीठिकाया उपरि, अत्र महानेको देवच्छन्दकः प्रज्ञप्तः। स Jan Education Inter! For Private Personal use only orary.org Page #178 -------------------------------------------------------------------------- ________________ विचार-17च पोडशयोजनान्यायामविष्कम्भाभ्यां सातिरेकाणि पोडशयोजनानि ऊर्द्धसुचैस्त्वेन 'सव्वरयणामए ' इत्यादि प्राग्वत, रत्नाकर तत्र च देवच्छन्दके अष्टशतं अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामिति भावः। इति श्रीराजप्रश्नीयोपाङ्गवृत्ति ११० प्रतौ ६४ पत्रे ॥२॥ ननु भवन्तु ताः शाश्वत्यो जिनप्रतिमा विमानाभरणादिवत् , किमतावता ? अत्रोच्यते-अरे वावदक ! यथा शाश्वतान्यपि विमानानि अवस्थानाय, आभरणानि परिधानाय भवन्ति, तथा प्रतिमाः कस्मै कृत्याय भवन्ति ? वन्दनायैवेति चेदागतं वन्द्यत्वं, तथा चागमा___तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववामगा देवा सूरियामस्स देवस्स इमेयारूवमज्झत्थियं जाव समुप्पन समभिजाणित्ता जेणेव सूरिया देवे तेणेव उवागच्छति २त्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धाति रत्ता एवं वयासी-एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धाययणंसि जिणपडिमाणं जिणुस्सेहप्पमाणमत्ताणं अट्ठसयं समिक्खित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वतिरामएसु गोलवट्टसमुग्गएसु बहूउ जिणसकहाउ सन्निक्खित्ताओ चिट्ठति, तामओ णं देवाणुप्पियाणं अनेसि च बहूणं वेमाणियाणं देवाण य देवीण NI य अच्चणिज्जाओ जाव पज्जुवासणिजाओ, तं एयं णं देवाणुप्पियाणं पुट्विं करणिजं, तं एयं णं देवाणुप्पियाणं पच्छाकरणिजं, तं एयं णं देवाणुप्पियाणं पुब्धि सेयं, तं एवं णं देवाणुप्पियाणं पच्छा सेयं, तं एयं णं देवाणुप्पियाणं पुविपि । ॥ ३॥ Jain Education Inter Lan Page #179 -------------------------------------------------------------------------- ________________ पच्छावि हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ ।" इति, वृत्तिस्तु सुगमत्वादस्य नास्ति । इति श्रीराजप्रश्नीयोपाङ्गसूत्रवृत्तौ ११० प्रतौ ६६ पत्रे ॥३॥ एतेन यत्कैश्चिदुच्यते स्थितिरेवेयं देवानां न तु धार्मिकोऽयं विधिरिति, तदपि परास्तं द्रष्टव्यम् । ' हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ' इत्यादिना परंपरानुबन्धिपुण्यहेतुत्वेनोक्तत्वात् अधुना यैः कारणैर्जीवा जिनधर्म लभन्ते, यैश्च न लभन्ते, तानि लिख्यन्ते तए णं केसीकुमारसमणे चित्तं सारहिं एवं वयासी-एवं खनु चउहि ठाणेहिं चित्ता ! जीवा केवलिपनत्तं धर्म नो लभेजा सवणयाए तं आरामगयं वा उजाणगयं वा समणं वा माहणं वा नो अभिगच्छति नो वंदति नो नमसति नो सक्कारेति नो सम्माणेति नो कल्लाणं मंगलं देवयं चेइयं पज्जुवासति नो अट्ठातिं हेउई पसिणाई वागरणाई पुच्छति, एएणं ठाणेणं चित्ता! केवलिपन्नत्तं धम्मं नो लभति सवणताए १, उवस्सयगयं समणं वा तं चेव जाव एतेणवि ठाणेण चित्ता! जीवा केवलिपन धम्मं नो लभति सवणताए २, गोबरगयं समणं वा माहणं वा जाव नो पज्जुवासइ नो विउलेणं असणपाणखाइमसाइमेणं पडिलाभेइ णो अट्ठाई जाव पुच्छइ एएणं ठाणेणं चित्ता! केवलिपन्नत्तं धम्मं नो लभति सवणताए ३ जत्थवियणं समणेणं माहणेणं वा सद्धिं अभिसमागच्छइ तत्थवि य णं हत्येण वा वत्थेण वा छत्तेणवा अप्पाणं आवरित्ता चिट्ठइ नो अट्ठाई पुच्छइ एएणं ठाणेणं केवलिपन्नत्तं धम्मं नो लभति सवणयाए ४ ॥ इति । वृत्तिर्यथाN'चउहिं ठाणेहिं ' इति आरामादिगतं श्रमणादिकं नाभिगच्छतीत्यादिकं प्रथमं कारणम् १, उपाश्रयगतं नाभिगच्छतीत्या Jain Educalan a For Private & Personel Use Only Page #180 -------------------------------------------------------------------------- ________________ विचार- दिद्वितीयम् २, (प्रातिहारिकैः पीठफलकादिकं (कैः ) न निमन्त्रयतीत्यादितृतीयम् ३, गोचरगतं नाशनादिना प्रतिलाभ रत्नाकरः । यतीत्यादिचतुर्थम् ४, एभिरेव चतुर्भिः स्थानकैः केवलिप्रज्ञप्तं धर्म लभते श्रवणतया श्रवणेनेति भावः । 'जत्थवियणं' ॥८४॥ इत्यादि, यत्रापि श्रमणः-साधुर्माहन:-परमगीतार्थः श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राञ्चलेन छत्रेण चात्मान मावृत्य तिष्ठति इदं प्रथमं कारणम्, एवं शेपाण्यपि कारणानि प्रत्येकमेवं भावनीयानि ) इति राजप्रश्नीयोपाङ्गवृत्ति ८६ प्रतो ८२ पत्रे ।। ४ ॥ तथा ये परेसामनुकम्पादानमपि निषेधयन्ति, तन्निरासाय लिख्यते तते णं केसीकुमारसमणे पएसिं रायं एवं वयासी-मा णं तुमं देवाणुप्पिया ! पुचि रमणिज्जे भवित्ता पच्छा अरमणिजे भवेजासि जहा से वणसंडेइ वा णट्टसालाइ वा इक्खुवाडेइ वा खलवाडेइ वा, कहां भंते ! वणसंडे पुचि रमणिज्जे भवित्ता पच्छा अरमणिज्जे भवति ? पएसी ! जयाणं वणसंडे पत्तिए पुफिए फलिए हरियगरे रिजमाणसिरीए अतीव उवसामेमाणे P२ चिट्ठइ तया णं वणसंडे रमणिज्जे भवति, जया णं वणसंडे जुन्ने परिजुन्नडोडे परिसडियपंडुपत्ते सुक्करुक्खे इव मिलायमाणे चिट्ठइ तया णं णो रमणिज्जे भवति । जया णं णसालाइ गिजइ वाइजइ नचिजइ भणिजइ हसिज्जइ रमिजइ तया १ 'प्रातिहारिकः' इत्यादितः ‘भावनीयानि ' इत्यन्तपाठस्थाने 'गोचरगतं नाशनादिना प्रतिलाभयतीति तृतीयम् ३, यत्रापि श्रमणादिकोऽभ्यागच्छति तत्रापि हस्तेन वस्वाञ्चलेन छोण वाऽऽत्मानमात्त्य तिष्ठतीति चतुर्थम् ४, एभिरेव चतुर्भिः स्थानकैः वीपरीततया केवलिप्रज्ञप्त धर्म लभते श्रवणतया, यथा-मारामा- । NI दिगतं श्रमणादिकमभिगच्छनीति प्रथमम् १, एवं शेषाण्यपि कारणानि भावनियानि ' इति पाठः स्यात्तदा सम्यक् । ॥ ४॥ Ti in duelan Intern Page #181 -------------------------------------------------------------------------- ________________ साला मणिजा भवइ, जया णं पट्टसालाइ यो गिजइ जाव णो रमिजइ तथा णं णट्टसाला अरमणिजा भवइ । जया णं इक्खुवाडे छिइ भिजड़ खज पिजई दिजइ तथा गं इक्खुवाडे रमणिजे भवइ, जया गं इक्खुवाडे गो छिज‍ जाव तथा इक्वाडे अरमणिजे भवति, जया से खुलवाडे उच्छुभाइ उडइजर मंडलइजर पुलिजह खजड़ दिजइ विज्जइ तया खलवाडे रणिजे भवइ, जया णं खलवाडे नो उच्छुभइ तथा गं अरमणिजे भवइ । से तेणट्टेणं पएसी ! एवं बुच्च मागं तुमं पएसी पुत्र रमणिजे भवित्ता पच्छा अरमणिजे भविज्जासि, जहा वणसंडेइ वा जाव खलवाडेड् वा । तते णं पएसीराया केसि कुमारसमणं एवं वदासी-खो खलु भंते ! अहं पुत्र रमणि भवित्ता पच्छा अरमणिजे भविस्सामि । अहम् सेयवियानयरीपामोक्खाई सत्तगामसहस्साइं चत्तारिभागे करिस्सामि । एगं भागं बलवाहणस्स दलइस्सामि । एगं भागं कुट्टारे बुज्झिस्सामि एगं भागं अतउरे दलइस्सामि एगे णं भागेणं महति महालियमहाग सियं कूडागारसालं करिस्सामि, तत्थ बहु पुरिसेहिं दिपभइभत्तवेयणेहिं विउलेहिं असणपाणखाइमसाइमेहिं उवक्खडावेत्ता बहूणं समणमाहणभिक्खुयाणं पहियाणं परिभाएत्ता बहूहिं सीलव्ययपच्चक्खाणपोसहो वासस्स जाय विहरिरसामित्ति कडु, जामेव दिसिं पाब्भूतामेव दिसिं पडिगए । तए गं से पएसी राया कल्लं जाव जलते सेयबियापा मोक्खाई सत्तगामसहस्साई चत्तारिभाए करेइ एगं भागं बलवाहणस्स दलइ जाव कूडागारसालं करेइ, तत्थ णं बहूहिं पुरिसेहिं जाव उबक्खडेत्ता बहूणं समयं जाव परिभाएमाणे विरह इति राजप्रश्रीयोपाङ्गवृत्तौ ८६ प्रतौ ८४ पत्रे ॥ ५ ॥ ॥ इति श्रीमदकब्बरभूपालविशाल चित्तालवाल विवर्द्धितवृपरसालसालातिशालिशीलजगद्गुरुभट्टारक श्रीहीरविजयसूरिशिष्योपाध्याय श्री कीर्त्तिविजयसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीराजप्रश्रीयविचारनामा द्वितीयस्तरङ्गः ॥ २ ॥ Jain Education Internal Page #182 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥ सुमनःसन्ततिसेव्या, रसरुचिरा प्रोच्चगोत्रसंभूता । विमलीकृतजननिवहा, जिनवाणी जयति गङ्गेच ॥१॥ अथ क्रमायाताः श्री जीवाभिगमविचारा यथा५॥ देवभवाच्युत्वा पुनरपि यावता कालेन देवः स्यात्तल्लिख्यते देवपुरिसस्स णं भंते ! कालो केवञ्चिरं होइ ? गोयमा ! जहमेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो, भवणवासि| देवपुरिसाणं ताव जाव सहस्सारो जहणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो । आणतदेवपुरिसस्स णं भंते ! केवति कालं अंतरं होइ ? गोयमा ! जहनेणं वासपुहुत्तं उक्कोसेणं वणस्सतिकालो, एवं जावगेवेजदेवपुरिसस्सवि, अणुत्तरोववातिय| देवपुरिसस्स जहन्नेणं वासपुहुत्तं उक्कोसेणं संखेजाइं सागरोवमाइं साइरेगाई इति। वृत्चिर्यथा-'देवपुरिसस्स णं भंते !' इत्यादि, देवपुरुषस्य भदन्त! कालतः कियच्चिरं अन्तरं भवति ? भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त देवभवाच्युत्वा गर्भव्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमाप्त्यनन्तरं तथाविधाध्यवसायमरणेन भूयोऽपि कस्यापि देवत्वेनोत्पादसंभवात् , उत्कर्षतो वनस्पतिकालः । एवमसुरकुमारादारभ्य निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पदेवपुरुषस्यान्तरम् , अानतकल्पदेवस्यान्तरं जघन्येन | वर्षपृथक्त्वं कस्मादेतावदिहान्तरमिति चेदुच्यते-इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः शुभाध्यवसायोपेतो मृतः। सन् नतकल्पादारतो ये देवास्तेषूत्पद्यते, नानतादिषु तस्य तावन्मात्रकालस्य तद्योग्याध्यवसायविशुद्धयभावात् , ततो IN] य आनतादिभिश्युतः सन् भूयोऽप्यानतादिषूत्पत्स्यते सनियमाच्चारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, तत उक्तं जघन्यतो वर्ष पृथक्त्वं, उत्कर्षतो वनस्पतिकालः। एवं प्राणतारणाच्युतकल्पग्रैवेयकदेवपुरुषाणामपि प्रत्येकमन्तरं जघन्यत उत्कर्षतश्च वक्त-d ८५॥ Jain Education In For Private & Personel Use Only Yi Page #183 -------------------------------------------------------------------------- ________________ व्यम् । अनुत्तरोपपातिककल्पातीतदेवपुरुषस्य जघन्यतोऽन्तरं वर्षपृथक्त्वम् , उत्कर्षतः सङ्ख्ययानि सागरोपमाणि सातिरेकाणि, तत्र सवयेयानि सागरापमाणि तदन्यवैमानिकेषु सङ्घयेयवारोत्पत्त्या सातिरकाणि मनुष्यभवैः । तत्र सामान्याभिधानेऽप्येतदपराजितान्तमवगन्तव्यम् , सर्वार्थसिद्धेः सकृदेवोत्पादतस्तत्रान्तरासम्भवात् । अन्ये त्वभिदधति-भवनवासिन आरभ्य आईशानादमरस्य जघन्यतोऽन्तर्मुहूर्तम् । सनत्कुमारादारभ्यासहस्रारानवदिनानि । श्रानतकल्पादारभ्याच्युतकल्पं यावन्नवमासाः।। नवसु ग्रैवेयकेषु सर्वार्थसिद्धमहाविमानवर्जेष्वनुत्तरविमानेषु च नववर्षाणि । ग्रैवेयकान् यावत् सर्वत्रापि उत्कर्षतो वनस्पतिकालः । विजयादिषु चतुर्यु महाविमानेषु द्वे सागरोपमे । उक्तं च-"आईसाणादमरस्स, अंतरं हीणयं मुहुर्ततो । आसहसारे अच्चुय-णुत्तरदिणमासवासनव ।॥ १॥ थावरकालुक्कोसो, सव्वढे बीयो न उववाओ, दोअयरा विजयाइसु"। इति श्रीजीवाभिगमसूत्रवृत्तौ द्वितीयप्रतिपत्तौ २६४ प्रतौ ४३ पत्रे ॥ १॥ अथ यैः कारणैारकाणां सातोदयो भवति तानि लिख्यन्ते उववाएण व सायं, नेरहयो देवकम्मुणा वावि । अज्झवसाणनिमित्तं, अहवा कम्माणुभावणं ॥१॥ इति । वृत्तिर्यथा'उववाएण' इत्यत्र सप्तम्यर्थे तृतीया, उपपातकाले सात-सातवेदनीयकर्मोदयं कश्चिद्वेदयते यः प्राग्भवे दापच्छेदादिव्यतिरेकेण मरणमुपगतोऽनतिसंक्लिष्टाध्यवसायी समुत्पद्यते, तदानीं हि न तस्य प्राग्भवानुबद्धं प्राधिरूपं दुःखं नापि क्षेत्रस्वभाव नापि परमाधार्मिककृतं, नापि परस्परोदीरितम्, तत एवंविधदुःखाभावादसौ सातं वेदयते, इत्युच्यते ॥१॥ 'देवकम्मुणावावि ' इति देवकर्मणा पूर्वसागतिकदेवप्रयुक्तया क्रियया, तथाहि-गच्छति पूर्वसाङ्गतिको देवः पूर्वपरिचितस्य नैरयिकस्य en Education For Private Personal use only Page #184 -------------------------------------------------------------------------- ________________ | रत्नाकर विचार वेदनोपशमनार्थ यथा बलदेवः कृष्णवासुदेवस्य, स च वेदनोपशमो देवकृतो मनाकालमात्र एव भवति तत उद्धं नियमात् क्षेत्रस्वभावजा अन्या वा वेदनाः प्रवर्त्तन्ते, तथास्वाभाव्यात् ॥२॥'अज्झवसाणनिमित्तं ' इति अध्यवसायनिमित्तं सम्य॥८६॥ क्त्वोत्पादकाले, तत उर्द्ध कदाचित्तथाविधविशिष्टशुभाध्यवसायप्रत्ययं कश्चिन्नैरयिको बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक्त्वोत्पादकाले हि जात्यन्धस्य चक्षुर्लाभ इव महान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचित्तीर्थकरगुणानुमोदनाद्यनुगतां विशिष्टां भावनां भावयतः, ततो बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽप्यन्तः सातोदयो विजृम्भमाणो न विरुध्यते ३ । 'अहवा कम्माणुभावणं' इति, अथवा कर्मानुभावेन बाह्यतीर्थकरजन्मदीक्षाज्ञानापवर्गकल्याणसम्भूतिलक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च सातवेदनीयस्य कर्मणोऽनुभावेन विपाकोदयेन कश्चित्सातं वेदयते, न चैतद्व्याख्यानमनार्ष यत उक्तं वसुदेवचरिते । इति श्रीजीवाभिगमसूत्रवृत्तौर तृतीयप्रतिपत्तिनारकाधिकारतृतीयोद्देशके ॥२॥ __ इह जीवयोनिलक्षाणां चतुरशीतिर्या प्रसिद्धा श्रूयते सा उपलक्षणं, ततोऽधिकानामपि श्रूयमाणत्वात् । तथा हि-- तेसि णं भंते ! जीवाणं कति जातिकुलकोडीजोणीपमुहसयसहस्सा पमत्ता ? गोयमा ! बारस जातिकुलकोडीजोणीपमुहसयसहस्सा । भुयगपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं भंते ! कतिविधे जोणीसंगहे पपत्ते ? गोयमा! तिविहे जाणा संगहे पप्पत्ते, तं जहा-अंडया पोयया संमुच्छिमा, एवं जहा खहयराणं तहेब, णाणत्तं जहन्नेणं अंतोमहत्तं उक्कोसेणं पुवकाडा, प्र उवट्टित्ता दोच्चं पुढविं गच्छति । णव जातिकुलकोडीजोणीपमुहसतसहस्सा भवतीति मक्खायं सेसं तहेव । उरगपरिसप्पथलयरNI पंचिंदियतिरिक्खजोणियाणं भंते ! पुच्छा जहेव भुयगपरिसप्पाणं तहेव णवर-ठिती जहन्नेणं अंतोमहत्तं, उक्कोसेणं पुन्बकोडी, "८५ ॥ Jain Education a l For Private Personel Use Only Page #185 -------------------------------------------------------------------------- ________________ उन्बट्टित्ता जाव पंचमि पुढवीं गच्छंति, दसजातिकुलकोडी। चउप्पदथलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा दुविहे पलत्ते तं जहा-पोयया य सम्मुच्छिमा य, (से कि तं) पोययार तिविहा परमत्ता, तं जहा-इत्थी पुरिसा णपुंसगा, तत्थ णं जे ते संमुच्छिमा ते सव्वे णपुंसगा, तेसि णं भंते ! जीवाणं कति लेसाओ पसत्ताओ ? सेसं जहा पक्खीणं णाणतं ठिती जहबेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि पलिओवमाई, उव्वट्टित्ता चउत्थिं पुढविं गच्छंति, दस जातिकुलकोडी । जलयरपंचिंदियतिरिक्खजोणियाणं पुच्छा जधा भुयगपरिसप्पाणं, नवरं उन्पट्टित्ता जाव अहे सत्तमि पुढविं अद्धतेरस जातिकुलकोडीजोणीपमुह० जाव प० । चउरिदियाणं भंते ! कति जातिकुलकोडीजोणीपमुहसतसहस्सा परमत्ता गोयमा! नव जाइकुलकोडीजोणीपमुहसतसहस्सा जाव समक्खाया। तेइंदियाणं पुच्छा गोयमा! अदु जातिकुल जाव समक्खाया। बेइंदियाणं भंते! कह जाइ पुच्छा गोयमा ! सत्त जाइकुलकोडीजोणीपमुह । कइ णं भंते ! गंधा पसत्ता ? कइणं भंते ! गंधसया पमत्ता ? गोयमा ! सत्त गंधा सत्त गंधसया पसत्ता। कइ णं भंते ! पुष्फजाइकुलकोडीजोणीपमुहसयसहस्सा पसत्ता गोयमा! सोलसपुप्फजातिकुलकोडीजोणीपमुहसयसहस्सा पसत्ता, तं जहा--चत्तारि जलजाणं, चत्तारि थलयाणं, चत्तारि महारुक्खियाणं, चत्तारि महागुम्मियाणं । कति णं भंते ! वल्लीप्रो कति वल्लीसता पप्पत्ता ? गोयमा ! चत्वारि वल्लीओ चत्तारि वन्नीसया पप्पत्ता । कति णं भंते ! लताओ कति लतासया परमत्ता गोयमा ! भट्ट लयामो अट्ट लयासया पयसा । कति णं भंते ! हरियकाया हरियकायसया पसत्ता १ गोयमा ! तो हरियकाया हरियकायसता पमत्ता । फलसहस्सं च विंटबद्धाणं, फुलसहस्सं च णालबडाणं, एते सव्वे वि हरितकायमेव समोयरंति, ते एवं समणुगम्ममाणार एवं समणुगाहिजमाचार एवं सम For Private & Personel Use Only Al Page #186 -------------------------------------------------------------------------- ________________ विचार ॥ ८७ ॥ Jain Education Inter पेहि अमाणा २ एवं समणुचितिजमाणार एएस चैव दोसु काएस समोयरंति । तं जहा-तसकाए चेव, थावरकाए चेव, एवामेव सपुव्वावरेणं श्रजीवियदितेयं चउरासीति जातिकुलकोडीजोगीपमुहसत सहस्सा भवतीति मक्खाया ॥ इति । वृत्तियथा--' तेसि णं' इत्यादि, तेषां भदंत ! जीवानां कति किं प्रमाणानि जातिकुलकोटीनां योनिप्रमुखाणि - योनिप्रवाहाणि शतसहस्राणि योनिप्रमुखशतसहस्राणि जातिकुल कोटियोनिप्रमुखशतसहस्राणि भवन्ति । भगवानाह - द्वादश जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, तत्र जातिकुलयोनीनामिदं परिस्थूरमुदाहरणं पूर्वाचार्यैरुपदर्शितम् - जातिरिति किल तिर्यग्जातिः तस्याः कुलानि - कृमिकीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि तथा हि-एकस्यामेव योनौ अनेकानि कुलानि भवन्ति, तथा हि-छगण योनौ कृमिकुलं, कीटकुलं, वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येकं पदम् जातिकुलयोन्योश्च परस्परं विशेषः एकस्यामेव योनावनेकजातिकुलसम्भवात्, तद्यथा - एकस्यामेव छगणयोनौ कृमिजातिकुलं कीटजातिकुलं वृश्चिकजातिकुलमित्यादि, एवमेकस्यामेव योनाववान्तरजाति भेदभावादनेकानि योनिप्रवाहाणि जातिकुलानि सम्भवन्तीति उत्पद्यन्ते खचरपञ्चेन्द्रियतिर्यग्योनिजानां द्वादश जातिकुल कोटिशतसहस्राणि श्रत्र सङ्ग्रहणीगाथा - " जोगीसंगइलेस्सा, दिट्ठी नाणे य जोग उवओगे । उववाय ठिई समुग्धाय चवण जाई कुलविहीओ " ॥ अस्या अक्षरगमनिका - प्रथमं योनिसङ्घहद्वारं, ततो लेश्याद्वारं, ततो दृष्टिद्वारमित्यादि । ' भुयगाणं भंते !' इत्यादि, भुजगानां भदंत ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः १ इत्यादि पक्षिवत्सर्वं निरवशेषं वक्तव्यम्, नवरं स्थितिच्यवनकुलकोटिषु नानात्वं, तद्यथा-- स्थितिर्जघन्येनान्तर्मुहू, उत्कर्षतः पूर्वकोटी, च्यवनं उद्वर्त्तना, तत्र नरकगतिचिन्तायामधो यावद्वितीया पृथिवी, उपरि यावत्सहखारकल्पस्ता रत्नाकरः ॥ ८७ ॥ Page #187 -------------------------------------------------------------------------- ________________ नद्वारेऽधश्चिन्तायां यावत्पञ्चमी चापदानां भदंत ! कतिविधी योनिता व्युत्क्रान्ताः, ते सर्वे जरायुजाः AN द्वारेऽपि नपुंसकाः, शेषद्वारकलाजास्त त्रिविधाः प्रज्ञाताना जरायुजत्त्वात्तृतीयोऽपि बदुस्पद्यते, नव तेषां जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, एवमुर परिसाणामपि वक्तव्यम् , नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पञ्चमी पृथिवीति वक्तव्यम् , कुलकोटिचिन्तायां दश जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञतानि । 'चउप्पयाणं' इत्यादि, चतुष्पदानां भदंत ! कतिविधो योनिसहः प्रज्ञप्तः ? भगवानाह-गौतम ! द्विविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा-पोतजाः सम्मृच्छिमाश्च, इह ये अण्डजव्यतिरिक्ता गर्भव्युत्क्रान्ताः, ते सर्वे जरायुजाः अजरायुजा वा पोतजा इति विवक्षितमतोत्र द्विविधो यथोक्तस्वरूपो योनिसङ्ग्रह उक्तः, अन्यथा गवादीनां जरायुजत्वात्तृतीयोऽपि जरायुजलक्षणो योनिसङ्घहो वक्तव्यः स्यादिति, तत्र ये पोतजास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा--स्त्रियः पुरुषा नपुंसकाच, तत्र ये ते सम्मूर्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलापः पूर्ववत्, नवरं स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पन्योपमानि, च्यवनद्वारेऽधश्चिन्तायां यावच्चतुर्थी पृथिवी, ऊर्ध्वं यावत्सहस्रारः, जातिकुलकोटियोनिप्रमुखशतसहखाणि अत्रापि दश । 'जलचराणां' इत्यादि, जलचराणां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः -भगवानाह-गौतम ! त्रिविधो योनिसशहः प्रज्ञप्तः, तद्यथा--अएडजाः पोतजाः सम्मृच्छिमाश्च, अण्डजास्त्रिविधाः प्रज्ञप्ताः, तद्यथा--स्त्रियः पुरुषा नपुंसकाच, पोतजास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाच, तत्र ये ते सम्मूछिमास्ते सर्वे नपुंसकाः । शेषद्वारकलापचिन्ता | प्राग्वत् , नवरं स्थितिच्यवनजातिकुलकोटिषु नानात्वम् , स्थिति धन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽधश्चिन्तायां यावत्सप्तमी ऊर्ध्वं यावत्सहस्रारः, कुलकोटियोनिप्रमुखशतसहस्राणि अर्द्धत्रयोदश-सार्दानि द्वादशेत्यर्थः । ' चउरिदियाणं' इत्यादि, चतुरिन्द्रियाणां भदन्त ! कति जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि ? भगवानाह-गौतम ! नव जाति भदन्त ! कति मायानिप्रमुखशतसहस्राणिमान्तहर्त्तमुत्कर्षतः पूर्वकोटी । शेषद्वारकलाप Jain Educatio n For Private Personal Use Only al Page #188 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ||८८॥ कुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, एवं त्रीन्द्रियाणामष्टौ जातिकुलकोटियोनिप्रमुखशतसहस्राणि, द्वीन्द्रियाणां सप्त जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । इह जातिकुलकोट्यो योनिजातीयास्ततो भिन्नजातीयाभिधानप्रसङ्गतो । गन्धाङ्गानि भिन्नजातीयत्वात् प्ररूपयति-'कइ णं' इत्यादि, कति भदन्त ! गन्धाङ्गानि कचिद्गन्धा इति पाठः तत्र पदैकदेशे पदसमुदायोपचारात् गन्धा इति गन्धाङ्गानीति द्रष्टव्यानि प्रज्ञप्तानि ? तथा गन्धाङ्गशतानि प्रज्ञप्तानि ? भगवानाह-गौतम ! सप्त गन्धाङ्गानि सप्त गन्धाङ्गशतानि प्रज्ञप्तानि, इह सप्त गन्धाङ्गानि परिस्थूरजातिभेदादमूनि, तद्यथा--मूलं त्वक्र काष्ठं३ निर्यासः४ पत्रं५ पुष्पं६ फलं७ च । तत्र मूलं मुस्ताबालकोशीरादि१, त्वक् सुवर्णच्छल्लीत्वचाप्रभृति२, काष्ठं चन्दनागुरुप्रभृति३, निर्यासः कर्पूरादि४, पत्रं जातिपत्रतमालादि५, पुष्पं प्रियङ्गुनागरपुष्पादिर्द, फलं जातिफलकर्कोलकैलालवङ्गप्रभृति७, एते च वर्णमधिकृत्य प्रत्येकं कृष्णादिभेदात्पञ्चपञ्चभेदा इति वर्णपञ्चकेन गुण्यन्ते जाताः पञ्चत्रिंशत् , गन्धचिन्तायामेते सुरभिगन्धय एवेत्येकेन गुणिताः पञ्चत्रिंशजाताः पञ्चत्रिंशदेव एकेन गुणितं तदेव भवती' ति न्यायात्, तत्राप्येकैकस्मिन् वर्णभेदे रसपञ्चकं द्रव्यभेदेन विविक्तं प्राप्यते इति सा पञ्चविंशत् रसपञ्चकेन गुण्यते जातं पञ्चसप्ततिशतम् , स्पर्शाश्च यद्यप्यष्टौ भवन्ति तथाऽपि गन्धाङ्गेषु यथोक्तरूपेषु प्रशस्या व्यवहारतश्चत्वार एव मृदुलघुशीतोष्णरूपाः, ततः पश्चससतिशतं स्पर्शचतुष्टयेन गुण्यते, जातानि सप्तशतानि । उक्तं च--" मूलतयकट्ठनिजास, पत्तपुष्फफलमेयं गंधंगा। वहादुत्तरभेया, गंधंगसया मुणेयवा ॥ १॥" अस्या व्याख्यानरूपं गाथाद्वयम्--" मुत्था सुवासच्छन्ना, अगुरू बाला तमालपेत्तं च । तह य पियंगू जाईफलं च जाईए गंधंगा ॥१॥ गुययाए सत्तसया, पंचहि वमेहि सुरभिगंधेणं । रसपणगेणं ॥८॥ Jain Education inte Page #189 -------------------------------------------------------------------------- ________________ तह फासेहि य चउहिं पसत्थेहिं ॥२॥" अत्र 'जाईए गंधंगा' इति जात्या-जातिभेदेनानि गन्धाङ्गानि, शेष भावितम् । कइ णं' इत्यादि, कति भदन्त ! पुष्पजातिकुलकोटिशतसहसाणि प्रज्ञप्तानि?, भगवानाह-गौतम ! षोडश पुष्पजातिकुल-। | कोटिशतसहस्राणि प्राप्तानि, तद्यथा-चत्वारि जलजानां पद्मानां जातिभेदेन, चत्वारि स्थलजानां कोरण्टकादीनां जातिभेIR देन, चत्वारि महागुल्मिकादीनां जात्यादीनाम् , चत्वारि महावृक्षाणां मधूकादीनामिति । 'कह णं' इत्यादि, कति भदन्त ! वल्लयः ? कति वल्लिशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! चतस्रो वल्लयः स्रग्पुष्पादिमूलभेदेन, ताश्च मूलटीकाकृता वैविक्येन न व्याख्याता इति संप्रदायादवसेयाः, चत्वारि वल्लिशतान्येवान्तरजातिभेदेन । 'कइ णं' इत्यादि, कति भदन्त ! लताः कति लताशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम! अष्टौ लता नागलताद्या या मूलभेदेन ता अपि संप्रदायादवगन्तव्याः मूलटीकाकारेणाव्याख्यानात , अष्टौ लताशतानि प्रज्ञप्तानि अवान्तरजातिभेदेन । 'कह णं' इत्यादि, कति भदन्त ! हरितकायाः कति हरितकायशतानि प्रज्ञप्तानि ? भगवानाह-गौतम ! यो हरितकायाः प्रज्ञप्ता:-जलजाः स्थलजाः उभयजाः, एकैकस्मिन् शतमवान्तरभेदानामिति, त्रीणि हरितकायशतानि । फलसहस्सं च' इत्यादि, फलसहस्रं च वृन्तबद्धानां वृन्ताकप्रभृतीनां, फुलसहस्रं च नालबद्धानाम् , 'ते वि सम्वे' इत्यादि, तेऽपि सर्वे भेदाः, अपिशब्दादन्येऽपि तथाविधा हरितकायमेव समवतरन्ति, हरितकायेऽन्तर्भवन्ति, हरितकायोऽपि वनस्पती, वनस्पतिरपि स्थावरेषु, स्थावरा अपि जीवेषु । तत एवं समनुगम्यमानाः समनुगम्यमानाः तथा जात्यन्तर्भावेन स्वत एव सूत्रतः, तथा समनुग्राह्यमानाः२ परेण सूत्रत एव, तथा समनुप्रेक्ष्यमाणाः२ | अनुप्रेक्षया-अालोचनरूपया, तथा समनुचिन्त्यमानाः२ तथा तथा तन्त्रयुक्तिभिरेतयोरेव द्वयोः काययोः समवतरन्ति, Jain Education Inter na For Private & Personel Use Only Page #190 -------------------------------------------------------------------------- ________________ विचार ॥ ४॥ तद्यथा-त्रसकाये च स्थावरकाये च, 'एवामेव ' इत्यादि, एवमेव उक्तेनैव प्रकारेण 'सपुव्यावरेणं' ति, पूर्व चापरं च पूर्वापरं सह पूर्वापरं येन स सपूर्वापर उक्तप्रकारस्तेन उक्तविषयपूर्वापरपर्यालोचनयेति भावार्थः। 'आजीवगदिद्रुतणं' ति,आ-सकलजगदभिव्याप्या जीवानां यो दृष्टान्त:-परिच्छेदः स आजीवदृष्टान्तस्तेन सकलजीवनिदर्शनेनेत्यर्थः, आह च मूलटीकाकार:आजीवकदृष्टान्तेन सकलजीवनिदर्शनेने ' ति चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्तीत्याख्यातं मया अन्यैश्च ऋषभादिभिरिति । अत्र चतुरशीतिसङ्घयोपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्राणि वेदितव्यानि, तथा हि-पक्षिणां द्वादशजातिकुलकोटियोनिप्रमुखशतसहस्राणि, भुजगपरिसर्पाणां नव, उरगपरिसर्पाणां दश, चतुष्पदानां दश, जलचराणामर्द्धत्रयोदशानि, चतुरिन्द्रियाणां नव, त्रीन्द्रियाणामष्टौ, द्वीन्द्रियाणां सप्त, पुष्पजातीनां षोडश । एतेषां चैकत्र मीलने त्रिनवतिर्जातिकुलकोटियोनिप्रमुखशतसहस्राणि सार्दानि भवन्ति, ततश्चतुरशीतिसङ्खथोपादानमुपलक्षणमवसेयं, न चैतद्वयाख्यानं स्वमनीषिकाविज्रभितम् , यत उक्तं चूौँ ' आजीवगदिढतेणं' ति, अशेषजीवनिदर्शनेन चउरासीजातिकुलकोटियोनिप्रमुखशतसहस्रा एतत्प्रमुखा अन्येऽपि विद्यन्ते । इति श्रीजीवाभिगमसूत्रवृत्तितृतीयप्रतिपत्तौ तिर्यगधिकारे प्रथमोद्देशके २६४ प्रतो ८० पत्रे ॥ ३ ॥ केचिच्च मिथ्यात्विकृतानि सर्वसत्त्व मैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपाणि मार्गानुसारिधर्मकर्तव्यान्यपि निष्फलान्येव इत्याहुः तच्चाज्ञानविलसितं वेदितव्यम् , यतो व्यन्तरदेवाः प्राग्जन्मकृताना सुचीर्णानां सुचरितानां शुभफलाना । सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिकर्मणां फलमनुभवन्तीति सिद्धान्तेऽभिहितम् , ते च प्राग्जन्मनि मिथ्या- ॥८६॥ Jain Education intolhaha For Private & Personel Use Only DIww.jainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ दृश एव, सम्यग्दृशां विमानघर्जायुर्वन्धाभावात, सिद्धान्तश्चायम्N तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति चिट्ठति णिसीदन्ति तुयद्दति रमंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिमाणं सुपरिकंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं फलवित्तिविसेसं पच्चणुब्भवमाणा विहरंति ॥ । इति । वृत्तिर्यथा-'तत्थ ' इति तत्र तेषु उत्पादपर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थानसंस्थितपृथिवीशिलापटकेषु ‘णं' इति पूर्ववत् बहवो वानमन्तरा देवा देव्यश्च यथासुखमासते शेरते-दीर्घकायप्रसारणेन वर्त्तन्ते न तु निद्रां कुर्वन्ति तेषु देवयोनिकतया निद्राऽभावात्, तिष्ठन्ति-ऊर्ध्वस्थानेन वर्त्तन्ते, निषीदन्ति-उपविशन्ति, 'तुयटृति' इति त्वग्वर्त्तनं कुर्वन्ति वामपार्श्वतः परावृत्य दक्षिणपार्श्वेन तिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्य वामपार्श्वेनावतिष्ठन्ते, रमन्ते-रतिमावघ्नन्ति, ललन्तिव मनईप्सितं यथा भवति तथा वर्तन्ते इति भावः, क्रीडन्ति-यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति, मोहन्ति-मैथुनसेवां कुर्वन्ति इत्येवम्, 'पुरा पोराणाणं' इत्यादि, पुरा-पूर्व प्राग्भवे इति भावः। कृतानां कर्मणामिति योगः । अत एव पौराणानां सुचीर्णानां-सुचरितानामिह सुचरितजनितं कर्मापि कार्ये कारणोपचारात्सुचरितमिति विवक्षितम् , ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिषु सुचरितानामिति, तथा सुपराक्रान्तानामत्रापि कारणे कार्योपचारात्मपराक्रान्तजनितानि कर्माण्येव सुपराकान्तानि, इत्युक्तं भवति, सकलसत्त्वमैत्रीसत्यभापणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव शुभानां शुभफलानां, इह किञ्चिदशुभफलमपि इन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्विकशुभत्वप्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह-कल्याणानां-तत्त्ववृत्त्या तथाविध JainEducation For Private Personal use only Page #192 -------------------------------------------------------------------------- ________________ विचार- रत्नाकर I . ॥ विशिष्टफलदायिनां, अथवा कल्याणानां-अनर्थोपशमकारिणां कल्याणरूपं फलविपाकं पञ्चणुभवमाणा' प्रत्येकमनुभG वन्तो विहरन्ति-पासते । इति श्रीजीवाभिगमसूत्रवृत्तौ तृतीयप्रतिपत्तिमन्दरोद्देशके ॥ ४॥ प्रतिमार्चनव्यामोहनिराकरणाय हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकतायै भविष्यतीति कृत्वा यथा MI विजयदेवेन सविस्तरं प्रतिमापूजिता तथा लिख्यते___तते णं से विजए देवे चउहिं सामाणियसाहस्सीहिं जाव अमेहि य बहुहिं वाणमंतरेहिं देवेहि य देवीहि य सद्धिं संपरिबुडे सब्बिड्डीए सव्वज्जुत्तीए जाव णिग्घोसणाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छति उवागच्छित्ता सिद्धाययणं अणुप्पयाहिणीकरमाणे २ पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता जेणेव देवच्छंदर तेणेव उवागच्छति उवागच्छित्ता आलोए जिणपडिमाण पणाम करेति २ त्ता लोमहत्थगं गेएहति लोमहत्थगं गेरिहत्ता जिणपडिमाओ लोमहत्थएणं पमजति२ ता सुरभिणा गंधोदएणं न्हाणेति, सुरभिगंधोदएणं न्हाणेत्ता दिव्वाए सुरभीए गंधकासाईए गाताई लहेति, गाताई लूहेचा सरसणं गोसीसचंदणेणं गाताई अणुलिंपइ अणुलिंपेक्षा जिणपडिमाणं अहयाई सेताई दिव्वाइं देवदूसजुयलाई णियंसेति नियंसेत्ता अग्गेहिं वरेहि य गंधेहि य मल्लेहि य अञ्चेति अवेत्ता पुप्फारुहणं गंधारुहणं मल्लारुहणं वमारुहणं चुलारुहणं आभरणारुहणं करेति करेत्ता आसत्तो सत्तविउलवद्वग्धारितमल्लदामकलावं करेति करेता अच्छेहि सण्हहिं सेएहिं रययामएहिं अच्छरसातन्दुलेहिं जिणपडिमाणं पुरो अट्ठमंगलए आलिहति सोत्थियसिरिवच्छ जाव दप्पणे अट्ठमंगले आलिहति आलिहित्ता कयग्गाहग्गहितकरतलपमहविप्पमुकेणं दसद्धवनेणं कुसुमेणं मुक्कपुष्फपुंजोवयारकलितं करेति करता For Private Personel Use Only al Jain Education Intel alal THA Page #193 -------------------------------------------------------------------------- ________________ चंदप्पभवइरवेरुलियविमलदंडं कंचनमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुकतुरुक्कधूवगंधुत्तमाणुविडं धूमवट्टि विणिमुयंतं वेरुलियामयं कडुच्छयं पग्गाहित्तु पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं भत्थजुत्तेहिं अपुणरुत्तेहिं संथुणइ संथुणित्ता सत्तट्ठपयाई ओसरति सत्तट्ठपयाइं ओसरित्ता वामं जाणुं अंचेइ अंचेता दाहिणं जाणुं धरणितलंसि निवाडेइ तिक्खुत्तो मुद्धाणं धरणितलंसि णमेइ नमित्ता ईसिं पच्चुन्नमइ पच्चुनमित्ता कडयतुडियथंभियाओ भुयाओ पडिसाहरति पडिसाहरिता करतलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं वयासी-नमोत्थु णं । इति । वृत्तिर्यथा-ततः स विजयो देवश्चतुर्भिः सामानिकसहस्रश्चतसभिः सपरिवाराभिरामहिषीभिः तिसृभिः पद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडभिरात्मरक्षकदेवसहस्रः अन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैदेवीभिश्च सार्द्ध संपरिवृतः सर्वद्धा, 'जाव निग्घोसनादितरवेणं' ति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः-" सव्वजुईए, सबवलेणं सव्वसमुदएणं सव्वविभूईए सव्वसंभमेणं, सव्वपुप्फगंधमलालंकारेणं सन्चतुडियसदनिनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपडुप्पवाइयरवेणं संखपणवपडहभेरिझचरिखरमुहिहुडुक्कदुन्दुभिनिग्घोसनादितरवेणं" । अस्य व्याख्या प्राग्वत् । यत्रैव सिद्धायतनं तत्रैवोपागच्छति उपागत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्रविशति प्रविश्यालोके जिनप्रतिमानां प्रणाम करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रैवोपागच्छति उपागत्य लोमहस्तकं परामृशति परामृश्य च जिनप्रतिमाः प्रमार्जयति प्रमायं दिव्ययोदकधारया स्वपयति स्नपयित्वा सरसेनाइँण गोशीर्षचन्दनेन गात्राएयनलिम्पति भनुलिप्य अहतानि अपरिमलितानि दिव्यानि देवघ्य Jain Education Interna For Private & Personel Use Only Page #194 -------------------------------------------------------------------------- ________________ रत्नाकर विचार ॥ १॥ युगलानि 'नियंसेइ' इति परिधापयति, परिधाप्यारभुक्तैर्वरैः प्रधानैर्गन्धैर्माल्यैश्चार्चयति । एतदेव सविस्तरमुपदर्शयतिपुष्पारोपणं माल्यारोपणं वर्णकारोपणं चूरोपणं गन्धारोपणं आभरणारोपणं (च) करोति, कृत्वा तासां जिनप्रतिमानां पुरतोऽच्छैः-स्वच्छैःश्लक्ष्णैः-मसणे रजतमयैः, अच्छो रसो येषां ते अच्छरसाः प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति भावः, ते च ते तन्दुलाश्च अच्छरसतन्दुलाः पूर्वपदस्य दीर्घान्तता प्राकृतत्वात । यथा 'वइरामया नेमा' इत्यादौ, देवाः तैरष्टावष्टौ स्वस्तिकादीनि मङ्गलकान्यालिखति, आलिख्य 'कयग्गाहग्गहीयं' इत्यादि, मैथुनप्रथमसंरम्भे मुखचुम्बनायथं युवत्याः पश्चागुलिभिः केशेषु ग्रहणं कचग्राहस्तेन कचग्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तम् , प्राकृतत्वात्पदव्यत्ययः, तेन दशार्द्धवर्णेन-पञ्चवर्णेन कुसुमेन कुसुमसमृहेन पुष्पपुञ्जोपचारकलितं, पुष्पपुञ्ज एव उपचारः पुष्पपुञ्जोपचारः तेन कलितंयुक्तं करोति कृत्वा च 'चंदप्पभवइरवेरुलियविमलदंडं ' चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य सः तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुपवरकुन्दुरुकतुरुष्कधूपेन गन्धोत्तमेनानुविद्धा कालागुरुपवरकुन्दुरुकतुरुष्कधूपगन्धोत्तमानुविद्धा, प्राकृतत्वात्पदव्यत्ययः, तां धूपवर्ति विनिर्मुश्चन्तं वैडूर्यमयं धूपकडुच्छुकं प्रगृह्य प्रयतो धूपघटीतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् , सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं मस्तके कृत्वा प्रयतः 'अट्ठसयविसुद्धगंथजुत्तेहिं ' ति । विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः, यो ग्रन्थः-शब्दसन्दर्भस्तेन युक्तानि विशुद्धग्रन्थयुक्तानि अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैरर्थयुक्तैरर्थसारैरपुनरुक्तर्महावृत्तस्तथाविधदेवलब्धेः प्रभावः एषः, संस्तौति संस्तुत्य वाम जानुमञ्चति-उत्पाटयति दक्षिणं जानुं धरणितले 'निवाडेइ ' इति निपातयति लगयतीत्यर्थः, त्रिकृत्वः-त्रीन् वारान् मूर्दानं घरणितले INE Jain Education in de final For Private & Personel Use Only बा Page #195 -------------------------------------------------------------------------- ________________ Jain Education नमयति नमयित्वा च ईषत्प्रत्युन्नमयति, ईषत्प्रत्युन्नम्य कनकत्रुटितस्तंभितौ भुजौ ' संहरति ' सङ्कोचयति, संहृत्य करतलपरिगृहीतं शिरस्यावर्त्त मस्तकेऽञ्जलिं कृत्वैवमवादीत् - ' नमोत्थु णं ' इत्यादि । इति श्रीजीवाभिगमसूत्रवृत्तितृतीयप्रतिपतिमन्दरोद्देशके ३१३ प्रतौ १७२ पत्रे ॥ ५ ॥ केचिच्चाज्ञानिनो विद्याचारणादिलब्धिमतः श्रमणान् लब्ध्युपजीविनः प्रमादिनो न किञ्चिदेते इत्यादिभिर्वचनैः प्रतिमावन्दनवैरेण निन्दन्ति, तच्च तेषामनन्तसंसारकारणम्, यतस्ते हि महानुभागाः सुतरां नमस्याः यदेतेषां प्रभावेण लवणसमुद्रो जंबूद्वीपं नावपीडयति । तथा च सिद्धान्तः कम्हा णं भंते ! लवणसमुद्दे जंबुद्दीवं दीवं नो उवीलेह १ नो उप्पीलेइ १ नो चेव णं एक्कोदगं करेइ १ गोयमा ! जंबुद्दीवेणं दीवे भरवसु वासेसु अरिहंतचक्कवट्टिबलदेवा वासुदेवा चारणा विजाहरा समया समणीओ सावया सावियाओ मणुया पगइभद्दया पगइविणीया पगइउवसंता पगइपयणुकोहमाणमाया लोभा मिउमद्दवसंपमा अल्लीणा महगा विणीया, सि णं पणिहाते लवणसमुद्दे जंबुद्दीवं दीवं नो उब्बीलेइ नो चेव णं एक्कोदगं करेइ इति । वृत्तिर्यथा - - ' कम्हा णं इत्यादि, कस्माद् भदन्त ! लवणसमुद्रो जंबूद्वीपं द्वीपं नावपीडयति- जलेन न प्लावयति १ नोत्पीडयति - प्राबल्येन न बाधते ?, '' इति वाक्यालंकृतौ, एकोदकं सर्वात्मना उदकप्लावितं न करोति १, भगवानाह - गौतम ! जंबूद्वीपे - भरतैरावतयोः क्षेत्रयोरतवक्रवर्त्तिनो बलदेवा वासुदेवाः चारणा- जङ्घाचारणमुनयो विद्याधराः श्रमणाः - साधवः श्रमण्यः - संयत्यः श्रावकाः श्राविकाः एतत्सुषम दुष्पमाधारकत्रय वर्त्तिनमपेच्योक्तं वेदितव्यम्, तत्रैवार्हदादीनां यथायोगं सम्भवात् सुषमसुषमादिकमधिक national Page #196 -------------------------------------------------------------------------- ________________ विचार- पत्याह--मनुष्याः प्रकृतिभद्रकाः प्रकृतिप्रतनुक्रोधमानमायालोमाः मृदुमार्दवसम्पन्नाः आलीना भद्रका विनीताः, एतेषां व्याख्यानं प्राग्वत्, तेषां प्रणिधया प्रणिधानं प्रणिधा ' उपसर्गादात' इत्यङ्प्रत्ययः तान् प्रणिधाय-अपेक्ष्य तेषां प्रभावत ॥ २॥ इत्यर्थः। लवणसमुद्रो जंबूद्वीपं द्वीपं नावपीडयतीत्यादि, दुषमदुष्पमादावपि नावपीडयति, भरतैरावतवैतादयाधिपतिदेवता प्रभावात, तथा चुहिमवच्छिखरिणोर्वर्षधरपर्वतयोर्देवता महर्डिका, यावत्करणान्महाद्युतिका इत्यादिपरिग्रहः परिवसन्ति तेषां प्रणिधया-प्रभावन लवणसमुद्रो जंबूद्वीपं द्वीपं नावपीडयतीत्यादि तथा हैमवतैरण्यवतोवर्षयोर्मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा तयोरेव वर्षयोर्यथाक्रमं शब्दापातिविकटापाती वृत्तवैताढयौ पर्वतौ तयोर्देवौ महर्द्धिको यावत्पन्योपमस्थितिको परिवसतस्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा महाहिमवद्रुक्मिवर्षधरपर्वतयोर्देवता महर्द्धिका इत्यादि तथैव, तथा हरिवर्षरम्यकवर्षयोर्मनुजाः प्रकृतिभद्रका इत्यादि सर्व हैमवतवत्, तथा तयोः क्षेत्रयोर्यथाक्रमं गन्धापातिमान्यवत्पर्यायो यो वृत्तवैताढ्यपर्वतौ तयोर्देवो महर्द्धिकावित्यादि पूर्ववत्, तथा पूर्व विदेहापरविदेहवर्षयोरईन्तश्चक्रवर्तिनो यावन्मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा देवकुरूत्तरकुरुषु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा उत्तरकुरुषु जम्बां सुदर्शनायामनादृतो नामदेवो जंबूद्वीपाधिपतिः परिवसति तस्य प्रणिधया-प्रभावनेत्यादि । इति श्रीजीवाभिगमतीयप्रतिपत्तिमन्दरोद्देशके २६४ प्रतौ १८५ पत्रे ॥६॥ चातुर्मासिकसांवत्सरिकपर्वदिनानि देवानामपि सुतरां मान्यानीत्यभिप्रायो लिख्यतेसेसं तहेव जाव सिद्धायतणा सव्वा ते चिय वमणा णायव्वा । तत्थ णं बहवे भवणवइवाणमंतरजोइसियवेमाणिया | Jain Education Inter For Private & Personel Use Only A ww.jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ Jain Education Intern | देवा चाउम्मासि पडिवएसु संवच्छ रेसु य असु बहुसु जियजम्मण निक्खमणणाणुप्पायपरिणिव्वाणमादिएसु य देवकजे य देवसमुदयसु य देवसमितीसु य देवसमवायसु य देवपप्रयसु य एगंतओ सहिया समुवागया समाणा पमुइयपक्कीलिया अट्ठाहियारुवाओ महामहिमाओ करेमाया पालेमाणे सुसुहेयं विहरन्ति ॥ इति वृत्तिर्यथा - ' तत्थ गं' इत्यादि, तत्र तेषु सिद्धायतनेषु ' ' इति पूर्ववत्, बहवो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवा चातुर्मासिकेषु पर्युषणायामन्येषु च बहुषु जिनजन्मनिष्क्रमणज्ञानोत्पादपरिनिर्वाणादिषु देवकार्येषु देवसमितिपु, एतदेव पर्यायद्वयेन व्याचष्टे - देवसमवायेषु - देवसमुदायेषु आगताः प्रमुदितप्रक्रीडिता अष्टाहिकारूपा महामहिमाः कुर्वन्तः सुखसुखेन विहरन्ति - आसते । इति श्रीजीवाभिगमतृतीयप्रतिपत्तिज्योतिष्कोद्देश के २६४ प्रतौ २०७ पत्रे ॥ ७ ॥ मनुष्यलोके मनुष्याणां यथा गृहाद्बहिर्गमनाय समीचीनः सालङ्कारो वेषो भवति गृहे तु सामान्य एव, तथा देवानामपि यानि केनचित्प्रयोजनेन विकुर्वितानि शरीराणि तानि सालङ्काराणि साभरणानि यानि तु भवधारणीयानि ( तानि ) तु विभूषया प्रकृतिस्थानीत्यभिप्रायो लिख्यते - सोहम्मीसाणा देवा केरिसया विभूसाए पष्मत्ता ? गोयमा ! दुविहा पष्ठात्ता, तं जहा - ' वेउब्वियसरीरा य अवेउब्वियसरीरा य, तत्थ गं जे ते वेउव्वियसरीरा ते हारविराइयवच्छा जाव दसदिसाओ उज्जीवमाया पभासेमाणा जाव पडिरूवा, तत्थ गं जे ते अवेउब्वियसरीरा ते श्राभरणवसणरहिया पगतित्था विभूसाए पत्ता । इति । वृत्तिर्यथा - 'सोहम्मीसागा' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि विभूषया प्रज्ञप्तानि ? भगवानाह - गौतम ! द्विविधानि शरी Page #198 -------------------------------------------------------------------------- ________________ विचार॥ ६३ ॥ Jain Education Inter काणि प्रज्ञप्तानि तद्यथा-- भवधारणीयानि उत्तरखैक्रियाणि च तत्र यानि तानि भवधारणीयानि शरीराणि तानि आभरणवसनरहितानि प्रकृतिस्थानि विभूषया प्रज्ञप्तानि स्वाभाविक्येव तेषां विभूषा नौपाधिकीति भावः । तत्र यानि तानि उत्तरवै क्रियाणि शरीराणि तानि 'हारविराइयवच्छा' इत्यादि, पूर्वोक्तं तावद्वक्तव्यं यावत् 'दस दिसाओ उज्जीवेमाया पभासेमाणा पासाईया दरिस णिज्जा अभिरुवा पडिरूवा विभूसाए पत्ता ' अस्य व्याख्या प्राग्वत् । इति श्रीजीवाभिगम चतुर्थप्रतिपत्तौ ज्योति को देश के ॥७॥ ॥ इति श्रीमद कब्बर भूपाल विशाल चित्तालवालविवर्द्धितवृपरसालसाला तिशा लिशीलजगद्गुरुभट्टारक श्रीहीर विजयसूरिशिष्योपाध्याय श्री कीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे जीवाभिगमविचारनामा तृतीयस्तरङ्गः ॥ ३ ॥ अनन्यसामान्यसुवर्ण पूर्ण, सतां मनःकामितदं च तूर्णम् । भूयिष्ठरत्नं किल सप्रयत्नं श्रीजैन सिद्धान्तनिधिं श्रयध्वम् ॥ १॥ अथ प्रज्ञापनाविचारा लिख्यन्ते तत्र निंबाम्रादिवृक्षाणां मूलपत्रादीनि यथा यावत्प्राणिप्रतिबद्धानि तथा लिख्यन्ते शिबंबजंबुको संच- साल अंकोल्ल पीलु सेलू य । सल्लइमोयइमालय, बउल पलासे करंजे य ॥ १ ॥ पुतंजीवयऽरिट्ठे, बिहेलए हरिडए य भिल्लाए । उबेभरिया खीरिण, बोधव्वे धायइ पियाले ॥ २ ॥ पूयनिंबकरंजे, सण्हा तह सीसवा य असणे य । पुन्नागनागरुक्खे, सीवन्नि तहा असोए य ॥ ३ ॥ जे यावन्ने तहप्पगारा, एएसि गं मूलावि असंखेज्जजीविया कंदावि खंदावि तयावि सालावि पवालावि पत्ता पत्तेयजीविया पुप्फा अगजीविया फला एगडिया से तं एगट्टिया । इति । वृत्तिर्यथा - ' निंब' इत्यादिगाथात्रयम् । तत्र निंबा जंबूकोशाम्बाः - प्रतीताः, शालः - सर्जः, 'अंकोल' ति अङ्कोठः, प्राकृ रत्नाकरः ॥ ६३ ॥ Page #199 -------------------------------------------------------------------------- ________________ Jain Education तत्वाच्च सूत्रे ठकारस्य लादेशः, 'अंकोठे लः' (८-१-२००) इति वचनात्, पीलुः - प्रतीतः शेलुः- श्लेष्मातकः सल्लकी- गजप्रिया मोचकीमालुकौ च देशविशेषप्रतीतौ बकुल:- केसरः पलासः - किंशुकः करञ्जो - नक्तमालः ॥ १॥ पुत्रजीवको - गोपगिरौ प्रसिद्धः अरिष्टः- पिचुमन्दः विभीतकः - अतः हरीतकः - कोङ्कणदेशप्रसिद्धः कषायबहुलः भल्लातको भल्लातकाभिधानानि फलानि लोकप्रसिद्धानि उम्बेभरिकाक्षीरणीधातकी प्रियालपूर्ति ( निम्ब ) करञ्ज श्लक्ष्ण शिंशपाशन पुन्नागनाग श्री पर्श्वशोका लोकप्रतीताः । ' जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः - एवंप्रकारास्तत्तद्देशविशेषभाविनः ते सर्वेऽपि एकास्थिका वेदितव्याः, एतेषां - एकास्थिकानां मूलान्यप्यसङ्ख्येयजीव कानि - असङ्ख्येयप्रत्येकशरीरजीवात्मकानि एवं कन्दा अपि स्कन्धा अपि वचोऽपि शाखा अपि प्रवाला अपि प्रत्येकम सङ्ख्येयप्रत्येकशरीरजीवकाः, तत्र मूलानि - यानि कन्दस्याsधस्ताद्भूमेरन्तः प्रसरन्ति तेषामुपरि कन्दाः ते च लोकप्रतीताः, स्कन्धाः स्थुडाः त्वचः - छल्न्यः शाला:-- शाखाः प्रबालाःपल्लवाङ्कुराः, ' पत्ता पत्तेयजीविय ' त्ति पत्राणि प्रत्येकजीवकानि-एकैकं पत्रमेकैकेन जीवेनाधिष्ठितमिति भावः, 'पुप्फा अणेगजीविय ' त्ति पुष्पाण्यनेकजीवानि प्रायः प्रतिपुष्पपत्रं जीवभावात्, फलान्येकास्थिकानि । उपसंहारमाह - 'से तंग ट्ठिया ' सुगमम् । इति श्रीप्रज्ञापनाप्रथमपदसूत्रवृत्तौ ४०० प्रतौ २७ पत्रे ॥ १ ॥ केचिच्च जातिप्रभृतिपुष्पाणां सङ्ख्यात जीवत्वेऽपि प्रतिमापूजनभयोत्पादनाय सामान्यतः पुष्पाणामनन्तजीवत्वं वदन्तो जनान् विप्रतारयन्ति ते तु दुर्लभबोधिनो वेदितव्याः, पुष्पेषु सङ्ख्या सङ्ख्यानन्तजन्तुकृतो विवेकश्चायं सिद्धान्तोक्तःपुफा जलया थलयाय, बिटबद्धा य खालवडा य । संखिज्जमसंखिज्जा, बोधव्वाणंतजीवा य ॥ ८२ ॥ जे केह खालि - national Page #200 -------------------------------------------------------------------------- ________________ विचार ॥ ६४ ॥ Jain Education Inter याबद्धा, पुप्फा संखेजजीविया भणिया । खिहूया अणंतजीवा, जे यावने तहाविद्या ॥ ८३ ॥ वृत्तिर्यथा - 'पुप्फा जलया इत्यादि, पुष्पाणि चतुर्विधानि, तद्यथा - जलजानि - सहस्रपत्रादीनि स्थलजानि - कोरण्टकादीनि, एतान्यपि च प्रत्येकं द्विधा, तद्यथा - कानिचिट्टन्तबद्धानि अतिमुक्तकप्रभृतीनि कानिचिन्नालबद्धानि जातिपुष्पप्रभृतीनि अत्र एतेषां मध्ये कानिचित्पत्रादिगतजीवापेक्षया सङ्घयेयजीवानि कानिचिदसङ्घयेयजीवानि कानिचिदनन्तजीवानि, यथागमं बोद्धव्यानि ॥ ८२ ॥ अत्रैव कश्चिद्विशेषमाह - ' जे केइ खालियाबडा ' इत्यादि, यानि कानिचिन्नालिकावद्धानि पुष्पाणि जात्यादिगतानि तानि सर्वाण्यपि सङ्ख्येयजीवकानि भणितानि तीर्थंकर गणधरैः, स्त्रिपुष्पं पुनरनन्तजीवम्, यान्यपि चान्यानि स्निहूपुष्पकल्पानि | तान्यपि तथाविधानि - अनन्तजीवात्मकानि ज्ञातव्यानि ॥ ८३॥ इति श्रीप्रज्ञापनाप्रथमपदसूत्रवृत्तौ ४०० प्रतौ २८ पत्रे ॥ २ ॥ अथ पुष्पफलका लिङ्गफलादीनां वृन्तादीनि यावज्जीवात्मकानि भवन्ति तल्लिख्यते पुप्फफलं कालिंगं, तुंबं तउसेलवालुवालुकं । घोसाडयं पडोलं, विंड्रयं चेव तेंड्स ॥ ९० ॥ बिंटं मंसकडाई, एयाई हुति एगजीवस्स । पत्तेयं पत्ताई, सकेसरम केसरं मिंजा ॥ ६१ ॥ वृत्तिर्यथा-- पुष्पफलमेवं कालिङ्ग तुम्बं त्रपुषं ' एलवालु ' त्ति चिर्भटविशेषरूपं वालुकं-चिर्भटम् । तथा घोषातकं पटोलं तेन्दुकं विन्दूसं च यत्फलम् एतेषु प्रत्येकं 'बिष्टं' वृन्तं 'मंसकडाहं ' इति मांसं -गिरं तथा कटाहं, एतानि त्रीणि एकस्य जीवस्य भवन्ति एक जीवात्मकान्येतानि त्रीणि भवन्तीत्यर्थः । तथा एतेषामेव पुष्पफलौदीनां तिन्दुक (स) पर्यन्तानां पत्राणि पृथक् 'प्रत्येकं ' इति प्रत्येकशरीराधिष्ठितानि - एकैकजीवाधिष्ठि तानीत्यर्थः । तथा सकेसरा केसरा वा मिला - बीजानि प्रत्येकमेकैकजीवाधिष्ठितानि ॥ ६०-६१ ॥ इति श्रीप्रज्ञापना रत्नाकरः ॥ ६४ ॥ Page #201 -------------------------------------------------------------------------- ________________ Jain Education Inten प्रथमपदसूत्रवृत्तौ ४०० प्रतौ २६ पत्रे ॥ ३ ॥ अथ निगोदजीवा यथाऽऽहारान्नपानादिकं गृह्णन्ति, यथा चैकस्मिन् शरीरेऽनन्तास्तिष्ठन्तो मृदुधियां प्रतीतिपथमवतरन्ति, यथा च तेषामानन्त्यं सुखेन प्रतीयते तथा लिख्यते समयं वकंताणं, समयं तेसिं सरीरनिव्वती । समयं श्रागुग्गहणं, समयं ऊसासणीसासो ॥ १ ॥ एकस्स उ जं गहणं, बहू साहारणाण तं चेत्र । जं बहुयाएं गहणं, समासत्र तंपि एगस्स ॥ २ ॥ साहारणमाहारो, साहारण आणुपाणगहणं च । साहारणजीवाणं, साहारणलक्खणं एयं ॥ ३ ॥ जह अयगोलो घंतो, जाओ तत्ततवणिज्जसंकासो । सव्वो गणपरियो णिगोयजीवे तहा जाण ॥ ४ ॥ एकस्स दोन्ह तिन्ह व संखिजाय व य पासिउं सक्का । दीसंति सरीराई, णिगोयजीवाणगंताणं || ५ || लोगागासपएसे, गिगोयजीवं ठवेहि इक्किकं । एवं मविजमाणा, हवंति लोगा अता उ ॥ ६ ॥ एतद्वृत्तिर्यथा - ' समयं ' इत्यादि, 'समयं ' युगपद्वयुत्क्रान्तानां - उत्पन्नानां सतां तेषां साधारणजीवानां 'समयं ' - एककालं शरीर निवृत्तिर्भवति, समकं च प्राणापानग्रहणं - प्राणापानयोग्य पुद्गलोपादानम्, ततः समकम् - एककालं तदुत्तरकालभाविनावुवासश्वास ॥ १ ॥ तथा एकस्य यदाहारादिपुद्गलानां ग्रहणं तदेव बहूनामपि साधारणजीवानामवसेयम्, किमुक्तं भवति ? यदाहारादिकमेको गृह्णाति शेषा अपि तच्छरीराश्रिता बहवोऽपि तदेव गृह्णन्तीति, तथा च यद् बहूनां ग्रहणं तत्स| पादेकत्र शरीरे समावेशादेकस्यापि ग्रहणम् ||२|| सम्प्रत्युक्तार्थोपसंहारमाह-' साहारण ' इत्यादि, सर्वेषामप्येकशरीराश्रितानां जीवानामुक्तप्रकारेण यत्साधारणं - साधारणः, सूत्रे नपुंसकतानिर्देशः आर्पत्वात्, आहारः- आहारयोग्यपुद्गलोपादानम्, Page #202 -------------------------------------------------------------------------- ________________ विचार ॥ ६५ ॥ Jain Education Interne यच्च साधारणं प्राणापानयोग्य पुद्गलोपादानमुपलचणमेतत् यो साधारणावुच्छ्वासनिःश्वासौ या च साधारणा शरीरनिवृत्तिः एतत्साधारणजीवानां लक्षणम् || ३ || सम्प्रति यथैकस्मिन्निगोदशरीरेऽनन्ता जीवाः परिणताः प्रतीतिपथमवतरन्ति तथा प्रतिपादयन्नाह - 'जह अयगोलो' इत्यादि, यथा श्रयोगोलो ध्मातः सन् तप्ततपनीयसङ्काशः सर्वोऽग्निपरिणतो भवति तथा निगोदजीवान् जानीहि, निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीरात्मकतयाऽनन्तान् जीवान् परिणतान् जानीहि ॥ ४ ॥ एवं च सति - ' एगस्स ' इत्यादि, एकस्य द्वयोस्त्रयाणां यावत्सङ्ख्येयानां वा शब्दादसङ्खयेयानां वा निगोदजीवानां शरीराणि द्रष्टुं न शक्यानि कुतः इति चेत् ? उच्यते - अभावात् न होकादिजीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डात्मकत्वात्तेषाम्, कथं तर्बुपलभ्यानि १ इत्यत आह-' दीसंति' इत्यादि, दृश्यन्ते शरीराणि निगोदजीवानांबादरनिगोदजीवानामनन्तानां न तु सूक्ष्मनिगोदजीवानाम् तेषां शरीराणामनन्तजीवसङ्घातात्मकत्वेऽप्यनुपलभ्यस्वभावत्वात्, तथा सूक्ष्मपरिणामपरिणतत्वात्, अथ कथमेतदवसीयते निगोदरूपशरीरं नियमादनन्तजीवपरिणामाविर्भावितं भवतीति ? उच्यते - जिनवचनात् तच्चेदम् - " गोला य असंखिजा, असंखनिगोअओ हवइ गोलो । एक्केकंमि निगोए, अणंतजीवा मुणेयव्वा ॥ १ ॥ " ॥ ५ ॥ सम्प्रत्येतेषामेव निगोदजीवानां प्रमाणमभिधित्सुराह - ' लोगागास ' इत्यादि, एकैकस्मिन् लोकाकाशप्रदेशे एकैकं निगोदजीवं स्थापय, एवमेकैकस्मिन् श्राकाशप्रदेशे एकैकजीवरचनया मीयमाना अनन्तालोका - अनन्तलोकाकाशप्रदेशप्रमाणा निगोदजीवा भवन्ति ॥ ६ ॥ इति प्रज्ञापना प्रथमपदवृत्तौ ४०० प्रतौ ३१ पत्रे ॥ ४ ॥ अत्र सूत्ररुचिबीजरुच्यधिगमरुचीनां स्वरूपं लिख्यते रत्नाकरः 112 11 Page #203 -------------------------------------------------------------------------- ________________ जो मुत्तमहिजंतो, सुएण ओगाहई उ सम्मत् । अंगेण बाहिरेण व, सो सुत्तरुइ ति नायव्वो॥१॥ एगपएणेगाई, पयाइ जो पसरई उ सम्मत् । उदएव्व तिलबिंदु, सो बीयरुइ ति नायव्वो ॥२॥ सो होइ अभिगमरुई, सुयणाणं जस्स अत्थो दिढं । एकारस अंगाई, पइन्नगं दिविवाओ य ॥ ३॥ एतासां वृत्तिर्यथा-'जो सुत्त' इत्यादि, यः सूत्रम्अङ्गप्रविष्टमङ्गवाचं वाऽधीयानस्तेन श्रुतेनाङ्गप्रविष्टेनाङ्गबाह्येन वा सम्यक्त्वमवगाहते स सूत्ररुचिरिति ज्ञातव्यः । बीजरुचिमाह-'एगपएणेगाई' इत्यादि, एकेन पदेन प्रक्रमाजीवादीनामनेकानि पदानि प्राकृतत्वेन विभक्तिव्यत्ययादनेकेषु जीवादिषु पदेषु यः सम्यक्त्वमिति धर्मधर्मिणोरभेदोपचारात्सम्यक्त्ववानात्मा प्रसरति तुशब्दोऽवधारणार्थः प्रसरत्येव, कथं ? इत्याह-उदक इव तैलबिन्दुः, किमुक्तं भवति ? यथा-उदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथैकदेशोत्पभरुचिरप्यात्मा तथाविधक्षयोपशमभावादशेषेषु तत्त्वेषु रुचिमान् भवति स एवंविधो बीजरुचिरिति ज्ञातव्यः। अधिगमरुचिमाह-'सो होइ अहिगमरुई' इत्यादि, यस्य श्रुतज्ञानमर्थतो दृष्टमेकादशाङ्गानि, प्रकीर्णकमित्यत्र जातावेकवचनम् , ततोऽ- यमर्थः-प्रकीर्णकानि-उत्तराध्ययनादीनि दृष्टिवादः, चशब्दादुपाङ्गानि च, स भवत्यधिगमरुचिरित्यादि । इति प्रज्ञापनाप्रथमपदसूत्रवृत्तौ ४०० प्रतौ ४५ पत्रे ॥५॥ अथ गर्भजमनुष्यसङ्ख्या लिख्यते मणुस्साणं भंते ! केवइया ओरालियसरीरगा पन्नता ? गोयमा! दुविहा पन्नचा तंजहा-बद्धलगा य मुक्केलगाय, तत्थ णं जे ते बद्धलगा ते णं सिय संखेजा सिय असंखेजा, जहन्नपदे संखेज्जा संखेजाओ कोडाकोडीओ तिजमलपयस्स Jain Education L a For Private & Personel Use Only Page #204 -------------------------------------------------------------------------- ________________ रत्नाकर विचार ॥६६॥ उरि चउजमलपयस्स हिट्ठा, अहव णं छट्टो वग्गो पंचमवग्गपडप्पणो, अहव णं छनउइच्छेयणगदाई रासी । उक्कोसपए असंखेजा, असंखेजाहिं उस्सप्पिणियोसप्पिणीहिं अवहीरंति कालतो, खेत्ततो स्वपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरति, तीसे सेढीए आगासखेत्तेहिं अवहारो मग्गिजइ असंखेज्जा असंखेज्जाहिं उस्सप्पिणिोसप्पिणिहिं कालतो, खेत्ततो अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पणं ॥ इति । वृत्तिर्यथा-मनुष्याणां बद्धान्यौदारिकशरीराणि स्यात्-कदाचित्सङ्खयेयानि कदाचिदसङ्घयेयानि, कोत्राभिप्रायः इति चेत् ? उच्यते-इह द्वये मनुष्या-गर्भव्युत्क्रान्तिकाः सम्मृच्छिमाश्च, तत्र गर्भव्युक्रान्तिकाः सदाऽवस्थायिनो, न स कश्चित्कालोऽस्ति यो गर्भव्युत्क्रान्तिकमनुष्यविरहितो भवति, सम्मृच्छिमाश्च कदाचिद्विद्यन्ते कदाचित् सर्वथा तेषामभावो भवति, तेषामुकतोऽन्तर्मुहूर्त्तायुष्कत्वात् , उत्पत्यन्तरस्य चोत्कर्षतश्चतुर्विशतिमुहूर्तप्रमाणत्वात्, ततो यदा सर्वथा सम्मूछिमा मनुष्या न विद्यन्ते किन्तु केवला गर्भव्युत्क्रान्तिका एव तिष्ठन्ति तदा स्यात्स ङ्ख्येयाः, सङ्ख्ययानामेव गर्भव्युत्क्रान्तिकानां भावात् , महाशरीरत्वे प्रत्येकशरीरत्वे च सति परिमितक्षेत्रवर्तित्वात्, यदा तु सम्मृच्छिमास्तदाऽसङ्ख्येयाः सम्मूछिमानामुत्कर्षतः श्रेण्यसङ्ख्येयभागवर्तिनभ प्रदेशराशिप्रमाणत्वात्, तथा चाह'जहन्नपदे संखेजा' इत्यादि, जघन्यपदं नाम यत्र सर्वस्तोका मनुष्याः प्राप्यन्ते, आह-किमत्र सम्मूछिमानां ग्रहणमुत गर्भव्युत्क्रान्तिकानाम् ? उच्यते-गर्भव्युत्क्रान्तिकानां तेषामेव सदाऽवस्थायितया सम्मूच्छिमविरहे सर्वस्वोकतया प्राप्यमाणत्वात्, उत्कृष्टपदे तूभयेषामपि ग्रहणम्, यदाह मूलटीकाकार:-" सेतराणां ग्रहणमुत्कृष्टपदे जघन्यपदे गर्भव्युत्क्रान्तिकानामेव न केवलानां ग्रहण" मिति, अस्मिन् जघन्यपदे सङ्खथेया मनुष्याः, तत्र सङ्खयेयकं सङ्ख्थेयभेदभिन्न मिति न ज्ञायते कियन्तस्ते? ॥६६॥ Jain Education Inter For Private & Personel Use Only WI Page #205 -------------------------------------------------------------------------- ________________ इति विशेष निर्धारयति-सङ्खयेयाः कोटीकोट्यः, अथवा इदमन्यत् विशेषतरं परिमाणम् 'तिजमलपयस्सुवरि चउजमलपयस्स हेट्ठा' इति, इह मनुष्यसङ्घथाप्रतिपादकान्येकोनत्रिंशदङ्कस्थानानि वक्ष्यमाणानि, तत्र समयपरिभाषयाऽष्टानामष्टानामङ्कस्थानानां यमलपदमिति संज्ञा, चतुर्विंशत्या चाकस्थानस्त्रीणि यमलपदानि लब्धानि, उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति, अथवा यमलपदमष्टभिरङ्कस्थानस्ततश्चतुर्थ यमलपदं न प्राप्यते तत उक्तं त्रयाणां यमलपदानामुपरि पञ्चभिरङ्कस्थानैर्वर्द्धमानत्वात्, चतुर्थस्य च यमलपदस्याधस्तात्रिभिरङ्कस्थानहीनत्वात् । अथवा द्वौ द्वौ वर्गों समुदितौ एकं यमलपदम् , चत्वारो वर्गाः समुदिताःद्वे यमलपदे, षट् वर्गाः समुदितास्त्रीणि यमलपदानि, अष्टौ वर्गाः समुदिताश्चत्वारि यमलपदानि, तत्र यस्मात्षप्लां वर्गाणामुपरि वर्तन्ते सप्तमस्य च वर्गस्याधस्तात् तत उक्तं त्रियमलपदस्योपरि चतुर्यमलपदस्याधस्तादिति, त्रियमलपदस्येति-तृतीयानां यमलपदानां समाहारस्त्रियमलपदं तस्य, तथा चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं, तस्य । सम्प्रति स्पष्टतरं सङ्ख्थानमुपदर्शयति-'अहव णं छट्टो वग्गो पंचमवग्गपडुप्पणो' इति, अथवेति-प्रकारान्तरे 'ण'मिति वाक्यालङ्कारे षष्ठो वर्गः पश्चमवर्गेण प्रत्युत्पन्नो-गुणितः सन् यावान् भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, तत्रैकस्य वर्ग एक एव स च वृद्धिं न गत इति वर्गों न गण्यते, द्वयोर्वर्गश्चत्वार एष प्रथमो वर्गः ४, चतुर्णा वर्गः षोडश एष द्वितीयो वर्ग: १६, षोडशानां वर्गे वे शते षट्पञ्चाशदधिके एष तृतीयो वर्गः २५६, द्वयोः शतयोः षट्पञ्चाशदधिकयोवंगे: | पञ्चषष्टिः सहस्राणि पञ्चशतानि षट्त्रिंशदधिकानि एष चतुर्थो वर्गः ६५५३६, एतस्य वर्गश्चत्वारि कोटिशतानि एकोनत्रिशस्कोटयः एकोनपञ्चाशत्वक्षाः सप्तपष्टिः सहस्राणि द्वे शते वसवत्यधिके एष पञ्चमो वर्गः ४२६४६६७२६६, उक्तश्च Jain Education int o nal Page #206 -------------------------------------------------------------------------- ________________ विचार ॥ ६७ ॥ " चत्तारि य कोडिसया, अउणत्तीसं च होंति कोडीओ । श्रउणावां लक्खा, सतट्ठी चैव य सहस्सा ॥ १ ॥ दो य सया छाउया, पंचमवरगो समासच्यो होइ । एयस्स कतो वग्गो, छट्टो जो होइ तं वोच्छं ॥ २ ॥ " एतस्य पञ्चमस्य वर्गस्य यो वर्गः स षष्ठो वर्गस्तस्य परिमाणम् - एक कोटीकोटीशतसहस्रं चतुरशीतिः कोटीकोटीसहस्राणि चत्वारि सप्तषष्ट्यधिकानि कोटीकोटीशतानि चतुश्चत्वारिंशत्कोटिलाणि सप्तकोटीसहस्राणि त्रीणि सप्तत्यधिकानि कोटिशतानि पञ्चनवविर्लक्षा: एकपञ्चाशत्सहस्राणि षट्शतानि षोडशोत्तराणि १८४४६७४४०७३७०६५५१६१६, एष षष्ठो वर्गः । उक्तं च - " लक्खं कोडाकोडी, चउरासीई भवे सहस्साइं । चत्तारि य सत्तट्ठा, होंति सया कोडिकोडीं ॥ १ ॥ चोयालं लक्खाई, कोडी सत्त चैव य सहस्सा । तिथिसया सत्तयरी, कोडी होंति नायव्वा || २ || पंचाणउई लक्खा, एक्कावलं भवे सहस्साईं । छस्सोलसुत्तरसया, एसो छट्टो हवइ वग्गो ॥ ३ ॥ इति । एष षष्ठो वर्गः । पंचमवर्गेण गुण्यते गुणिते च सति यावान् राशिर्भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, ते चैतावन्तो भवन्ति - ७६२२८१६२५१४२६४३३७५६३५४३६५०३३६, एतान्येकोत्रिंशदङ्कस्थानानि । एतानि च कोटा कोट्यादिद्वारेण कथमप्यभिघातुं न शक्यन्ते ततः पर्यन्तवर्त्तिनोऽङ्कस्थानादारभ्याङ्कस्थानसङ्ग्रहमात्रं पूर्वपुरुषप्रणीतेन गाथाद्वयेनाभिधीयते - छ तिमि तिथि सुमं, पंचैव य नव य तिमि चत्तारि । पंचैव तिथि नव पंच सत्त तिष्येव तिष्येव ॥ १ ॥ चउ छ दो चउ एको, पण दो छक्किगो य अद्वेव । दो दो व सत्तेव य, ठाणाई उवरि ताई ॥ २ ॥ 'अथवाऽयमङ्कस्थानप्रथमाक्षरसङ्ग्रहः " छत्तिति सुपंण तिच पं, ति पं सति ति च छ दो च ए| पं दो ए दो दुख स, पढमक्खरसन्नियट्ठाया ।। १ ।। " एतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषैः पूर्वाङ्गैः परिसङ्ख्यानं " रत्नाकरः ॥ ६७ ॥ Page #207 -------------------------------------------------------------------------- ________________ कृतं तदुपदर्श्यते-तत्र चतुरशीतिर्लक्षाणि पूर्वाङ्ग, चतुरशीतिर्लक्षाश्चतुरशीतिल१र्गुण्यन्ते ततः पूर्व भवति, तस्य परिमाणम्- | सप्ततिः कोटिलक्षाणि षट्पंचाशत्कोटिसहस्राणि ७०५६००००००००००, एतेन भागो हियते तत इदमागतम्-एकादशपूर्वकोटीकोट्यो द्वाविंशतिः पूर्वकोटीलक्षाणि चतुरशीतिः पूर्वकोटीसहस्राणि अष्टादशोत्तराणि पूर्वकोटिशतानि, एकाशीतिः पूर्वलक्षाणि पश्चनवतिः पूर्वसहस्राणि त्रीणि षट्पञ्चाशदधिकानि पूर्वशतानि, अत ऊर्ध्व पूर्वैर्भागो न लभ्यते ततः पूर्वाङ्गैर्भागहरणं, तत्रेदमागतम्-एकविंशतिः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गसहस्राणि षट् एकोनषष्ट्यधिकानि पूर्वाङ्गशतानि, तत ऊर्द्ध चेदमन्यदुद्धरितमवतिष्ठते-त्र्यशीतिर्लक्षाणि पञ्चाशत्सहस्राणि त्रीणि शतानि षट्त्रिंशदधिकानि मनुष्याणामिति ११२२८४११८८१६५३५६ । २१७०६५६ । ८३५०३३६ । तथा च पूर्वाचार्यप्रणीता अत्र गाथाः-" मणुयाण जहणपदे, एकारसपुब्बकोडिकोडीओ। बावीसकोडिलक्खा, कोडिसहस्साइ चुलसीई ॥१॥ अद्वैव य कोडिसया, पुवाण दसुत्तरा तो होति । एकासीई लक्खा, पंचाणउई सहस्साई ।।२॥ छप्पना तिन्निसया, पुव्वाणं पुव्ववपिया अले । एत्तो पुच्वंगाई, इमाइ अहियाइ अप्लाई ॥३॥ लक्खाइ एगवीसं, पुव्वंगाण सयरी सहस्साई । छच्चेवेगूणट्ठा, पुच्वंगाणं सया होंति ॥४॥ तेसीइ सयसहस्सा, पयासं खलु भवे सहस्साई । तिनि सया छत्तीसा, एवइया अविगला मणुया ॥ ५॥ इति । इमामेव सङ्खयां विशेषोपलम्भनिमित्तं प्रकारान्तरेणाह--'अहव णं छनउइच्छेयणगदाई रासी' इति, 'अहव णं' ति प्राग्वत्, पासवतिच्छेदनकानि यो राशिर्ददाति स पासवतिच्छेदनकदायी राशिः, किमुक्तं भवति ? यो राशिर.नार्द्धन छिद्यमानः षमति वारान् छेदं सहते पर्यन्ते च सकलमेकं रूपं पर्यवसितं भवति स पसवतिच्छेदनकदायी राशिरिति, कः For Private Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ विचार- रत्नाकरः ॥४८॥ पुनरेवंविध इति चेत् ? उच्यते-एष एव षष्ठो वर्गः पञ्चमवर्गगुणितः, कोच प्रत्यय इति चेत् ? उच्यते-इह प्रथमवर्गश्छि- द्यमानो छेदनके ददाति, तद्यथा-प्रथमच्छेदनकं द्वौ द्वितीयमेकमिति, द्वितीयो वर्गश्चत्वारि च्छेदनकानि, तत्र प्रथममष्टी, द्वितीयं चत्वारः वतीयं द्वौ चतुर्थेमेक इति । एवं तृतीयो वर्गोऽष्टौ छेदनकानि प्रयच्छति, चतुर्थे: पोडश, पश्चमो द्वात्रिंशतं षष्ठश्चतुःषष्टिं, स चैवं पञ्चमवर्गेण गुणितः षणवतिः, कथमेतदवसेयमिति चेत् ? उच्यते-इह यो यो वर्गो येन येन वर्गेण गुण्यते तत्र तत्र तयोयोरपि छेदनकानि प्राप्यन्ते, यथा-प्रथमवर्गेण गुणिते द्वितीयवर्गे पद, तथाहि-द्वितीयो वर्गः षोडशलक्षण: प्रथमवर्गेण चतुष्करूपेण गुण्यते जाता चतुःषष्टिः, तस्याः प्रथमं छेदनकं द्वात्रिंशत्, द्वितीयं षोडश, तृतीयमष्टौ, चतुर्थ चत्वारः, पञ्चमं द्वौ, षष्ठमेक इति, एवमन्यत्रापि भावनीयम् । तत्र पञ्चमवर्गे द्वात्रिंशच्छेदनकानि, षष्ठे चतुःषष्टिः, ततः | पञ्चमवर्गेण षष्ठे वर्गे गुणिते षष्मवति छेदनकानि प्राप्यन्ते । अथवा एकं रूपं स्थापयित्वा ततः पमवतिवारान् द्विगुणद्विगुणीक्रियते कृतं च सद्यदि तावत्प्रमाणो राशिर्भवति ततोऽवसातव्यमेष षषवतिच्छेदनकदायी राशिरिति । तदेवं जघन्यपदमभिहितं, इदानीमुत्कृष्टपदमाह-' उक्कोसपए असंखेजा' इत्यादि, उत्कृष्टपदे ये मनुष्या भवन्ति तेऽसङ्खचेयाः, तत्रापि कालतः परिमाणचिन्तायां प्रति समयमेकैकमनुष्यापहारे सामस्त्येनासङ्घययाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतो रूपे प्रक्षिप्ते मनुष्यैरेका श्रोणः परिपूर्णाऽपहियते, किमुक्तं भवति ?-उत्कृष्टपदे ये मनुष्यास्तेषु मध्ये एकस्मिन्नसत्कल्पनया रूपे प्रक्षिप्ते सकलापि श्रेणिरेकाऽपहियते, तस्याश्च श्रेणेः क्षेत्रकालाभ्यामपहारमार्गणा कालतस्तावदसङ्ख्थेयाभिरुत्सर्पिण्यवसर्पिणीभिः क्षेत्रतोजुलप्रथमवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नम् , किमुक्तं भवति ?-अङ्गुलमात्रक्षेत्रप्रदेशराशिरसत्कल्पनया षट्पञ्चाशदधिक ॥ ८॥ Jain Education Inter For Private Personal use only Page #209 -------------------------------------------------------------------------- ________________ गरपहियमाणा यावर या उत्सर्पिण्यवसागलसेंटीमेत्ते, षोडशलक्षणं ततस्तृतीयवर्गमूलेनासत्कल्पनया द्विकलक्षणेन गुण्यते, गुणिते च सति यावान् प्रदेशराशिर्भवति असत्कल्पनया द्वात्रिंशदेतावत्प्रमाणः खण्डैरपहियमाणा यावत् श्रेणिनिष्ठामियति तावन्मनुष्या अपि निष्ठामुपयान्ति, आह-कथमेकस्याः श्रेणेर्यथोक्तप्रमाणैः खण्डैरपहियमाणाया असङ्ख्येया उत्सर्पिण्यवसर्पिण्यो लगन्ति ? उच्यते-क्षेत्रस्यातिसूक्ष्मत्वात् , उक्तं च सूत्रेsपि "सुहुमो य होइ कालो, तत्तो सुहुमयरं हवइ खत्तं । अंगुलसेढीमेत्ते, उसप्पिणिो असंखिज्जा ॥१॥” इति प्रज्ञापनाद्वादशपदसूत्रवृत्तौ ४४० प्रतौ २१५ पत्रे ॥ ६॥ अथादशादी स्वच्छ वस्तुनि यत्प्रतिबिम्बं दृश्यते तरिकमात्मकं ? इति निर्णयो लिख्यते अदाय पेहमाणे मणूसे कि अदायं पेहति अत्ताणं पेहइ पलिभागं पेहइ ? गोयमा ! अदायं पेहति नो अप्पाणं पहति पलिभागं पेहति, एवं एतेणं अभिलावणं असि मणिं दुद्धं पाणिं तेल्लं फाणियं वसं ।। इति ॥ वृत्तिर्यथा-'अदायं पेहमाणे' इत्यादि, 'अदायं' इति आदर्श 'पेहमाणे ' इति प्रेक्ष्यमाणो मनुष्यः किमादर्श प्रेक्ष्यते आहोस्विदात्मानम् ? अत्रात्मशब्देन शरीरमभिगृह्यते, उत 'पलिभागं' इति प्रतिभागं-प्रतिबिम्बम् ? भगवानाह-आदर्श तावत्प्रेक्षत एव, तस्य | स्फुटरूपस्य यथावस्थिततया तेनोपलम्भात् , आत्मानं-आत्मशरीरं पुनर्न पश्यति, तस्य तत्राभावात् , स्वशरीरं हि स्वात्मनि व्यवस्थित नादर्श, ततः कथमात्मशरीरं च तत्र पश्येदिति प्रतिभागं-स्वशरीरस्य प्रतिविम्बं पश्यति । अथ किमात्मकं प्रतिबिम्बम् ? उच्यते-छायापुद्गलात्मकम् , तथा हि-सर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्मकं रश्मिवच्च, रश्मय इति छायापुद्गला व्यवहियन्ते, ते च छायापुद्गलाः प्रत्यक्षत एव सिद्धाः, सर्वस्यापि स्थूलवस्तुनश्छाया अध्यक्षतः प्रतिप्राणिप्रतीतेः । अन्यच्च यदि यापुद्गलात्मकम् , तार च तत्र पश्येदिति ? प्रतिभा पुनर्न पश्यति, तस्य ताभादश तावत्प्रेक्षत एव, तस्य Join Education Inter For Private & Personel Use Only ANTww.jainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ विचार ॥ ६६ ॥ Jain Education Intent स्थूलवस्तु व्यवहिततया दूरस्थिततया वा नादर्शादिष्ववगाढरश्मिर्भवति, ततो न तत्र तत् दृश्यते तस्मादवसीयते सन्ति छायाः पुद्गला इति, ते च छायादृद्गलास्तत्तत्सामग्रीवशाद्विचित्र परिणमनस्वभावाः, तथा हि- ते च छायापुद्गला दिवा वस्तुन्यभास्वरे प्रतिगताः सन्तः स्वसम्बन्धिद्रव्याकारमाविभ्राणाः श्यामरूपतया परिणमन्ते निशि तु कृष्णाभाः, एतच्च प्रसरति दि सूर्यरनिकरे निशितु चन्द्रोद्योते प्रत्यक्षत एवं सिद्धम् त एव छायापरमाणव श्रादर्शादि भारवरद्रव्यप्रतिगताः सन्तः स्वसम्बन्धिद्रव्याकारमादधाना यादृग्वर्णः स्वसम्बन्धिनि द्रव्ये कृष्णो नीलः सितः पीतो वा तदाभाः परिणमन्ते, एतदप्यादर्शादिष्वध्यक्षतः सिद्धम्, ततोऽधिकृतसूत्रेऽपि ये मनुष्यस्य छायापरमाणव आदर्शमुपसङ्गम्य स्वदेहवर्णतया स्वदेहाकारतया च परिणमन्ते, तेषां तत्रोपलब्धिर्न शरीरस्य, ते च प्रतिविग्धशब्दवाच्याः, अत उक्तं न शरीरं पश्यति किं तु प्रतिभागमिति, न चैतत्स्वमनीषिकाविजृम्भितम्, यत उक्तमागमे – “सामा उ दिया छाया, अभासुरगता निसिं तु कालाभा । सा चैव भासुरगया, सदेहवा मुख्यच्वा ।। १ ।। जे श्रादरिसस्सन्तो. देहावयवा हवंति संकंता । तेसिं सत्थुवलद्धी, पगासजोगा न इयरेसिं ॥ २ ॥ " मूलटीकाकारोऽप्याह -- " यस्मात्सर्वमेव हि ऐन्द्रियकं स्थूलं द्रव्यं चयापचयधर्मकं रश्मिवच्च भवति, यतश्चादशदिषु छाया स्थूलस्य दृश्यतेऽवगाढरश्मिनः न चानवगाढरश्मिनः, ततः स्थूलद्रव्यस्य कस्यचिद्दर्शनं भवति न चान्तरितं दृश्यते किञ्चित् श्रतिदूरस्थं वा, अतः 'पलिभागं' प्रतिभागं पेहति' पश्यतीति" । एवमसिम एयादिविषयाण्याप पट् (सप्त ) सूत्राणि भावनीयानि । सूत्रपाठोऽप्येवम् " असं पेहमाणे मरणूसे किं असं पेहर अत्ताणं पेहड़ पलिभागं पेहर ? गोयमा ! नो असिं des नो अप्पा पेहर पलिभागं पेहइ । " इत्यादि । इति श्री प्रज्ञापनापञ्चदशपदसूत्रवृत्तौ प्रथमोद्देश ४०० प्रतौ ॥ ७ ॥ रत्नाकरः ॥ ६६ ॥ Page #211 -------------------------------------------------------------------------- ________________ Jain Education Inter अथ यस्माद्दण्डकात्समागतस्तीर्थकरादित्वं लभते तल्लिख्यते रणभापुढवीनेरइए णं भंते ! रयणप्पभापुढवीनेरइए हिंतो अनंतरं उचट्टित्ता तित्थगरतं लभेजा १ गोयमा ! अत्थेare लभेजा अत्थेगइए नो लभेजा, से केद्वेगं भंत ! एवं वृच्चति अत्थेiइए गोलभेजा १ गोयमा ! जस्स गं रयणप्पभापुढवीनेरइयस्स तित्थगरनामगोयाई कम्माई बद्धाई पुट्ठाई निघत्ताई कडाई पट्टवियाई निविट्ठाई अभिनिविट्ठाई अभिसममागयाई उदिलाई यो उबसंताई भवंति से णं रयणप्पभापुढवीनेरइए रयणप्पभापुढवीनेरइए हिंतो अणंतरं उच्चद्वित्ता तित्थगरत्तं लभेजा, जस्स णं रयणप्पभापुढवीने रइयस्स तित्थगरणामगोयाई णो बद्धाई जाव णो उदिपाई उवसंता भवंति से गं रयणप्पभापुढरवीने रइए रयणप्पभापुढचीनेरइएहिंतो अंतरं उब्वट्टित्ता तित्थगरतं यो लभेजा, से तेणट्टेणं गोयमा ! एवं वच्च श्रत्थेाइए लभेजा, अत्थेागइए णो लभेजा । एवं सकरप्पभा जाव वालुयप्पभापुढवीने रहहिंतो तित्थगतं लभेजा। पंकप्पभापुढवीनेरइए णं भंते ! पंकप्प भापुढवीहिंतो श्रणंतरं उच्चट्टित्ता तित्थगरत्तं लभेजा ? गोयमा ! णो इणट्ठे समट्ठे, अंतकिरियं पुण करेजा । धूमप्पभापुढवीनेरइए णं पुच्छा, गोयमा ! गो इट्ठे समट्ठे सव्वविरतिं पुण लभेजा । तमप्पभापुढची पुच्छा, गोयमा ! गो इट्टे समट्ठे विरयाविरई पु लभेजा । श्रहे सत्तमाए पुच्छा, गोयमा ! णो इट्ठे समट्ठे सम्मतं पुरा लभेजा । असुरकुमारस्स पुच्छा, गोयमा ! गो इणट्ठे समट्ठे अंततिरियं पुण करेजा । एवं निरंतरं जाव आउकाइए । तेउक्काइए णं भंते! तेउकाइएहिंतो अयंतरं उच्चट्टित्ता उज्जा ? गोयमा ! यो तिखट्टे समट्ठे केवलिपन्नत्तं धम्मं लभेजा सवण्याए, एवं वाउकाइए वि । वणस्सतिकाइए गं पुच्छा, गोमा ! णो तिट्ठे समट्टे अंततिरियं पुरा करेजा, बेइंदियतेइंदियच उरिंदिए णं पुच्छा, गोयमा ! यो तिखट्ठे समट्ठे मणप Page #212 -------------------------------------------------------------------------- ________________ रत्नाकरः विचार ॥१०॥ जवणाणं पुण उप्पाडेजा, पंचिंदियतिरिक्खजोणियमणुस्सवाणमंतरजाइसिए णं पुच्छा, गोयमा! णो तिणद्वे समढे अंतकिरियं पुण करेजा, सोहम्मगदेवे णं भंते ! अणंतरं चयं चइत्ता तित्थगरत्तं लभेजा ? गोयमा ! अत्थेगइए लभेजा अत्थेगइए णो लभेजा, एवं जहा रयणप्पभापुढवीनेरइए एवं जाव सव्वट्ठसिद्धदेवे ॥ इति । वृत्तिर्यथा-' रयणप्पभापुढवीनेरइए णं भंते !' इत्यादि सुगमम् । नवरं बद्धानि-सूचीकलाप इव सूत्रेण प्रथमतो बद्धमात्राणि तदनन्तरं अग्निसंपर्कानन्तरं सकृत् घनकुट्टितसूचीकलापवत्स्पृष्टानि, निधत्तानि-उद्वर्तनापवर्तनावर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीति भावार्थः, कृतानिनिकाचितानि सकलकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, प्रस्थापितानि-मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश-कीर्तिनामसहोदयत्वेन व्यवस्थापितानीति भावः, निविष्टानि-तीव्रानुभावजनकतया स्थितानि, अभिनिविष्टानि-विशिष्टविशिष्टतराध्यवसायभावतोऽतितीव्रतमानुभावजनकतया व्यवस्थितानि, अभिसमन्वागतानि-उदयाभिमुखीभूतानि, उदीर्णानि| विपाकोदयमागतानि, नोपशान्तानि-न सर्वथाऽभावमापन्नानि निकाचिताद्यवस्थोद्रेकरहितानि वा न भवन्ति, शेषं समस्तमपि कंठयम् । एवं शर्कराप्रभावालुकाप्रभाविषये अपि सूत्रे वक्तव्ये । पङ्कप्रभापृथिवीनैरयिकः ततोऽनन्तरमुध्धृतः तीर्थकरत्वं न लभते अन्तक्रियां पुनः कुर्यात, धूमप्रभापृथिवीनरयिकोऽन्तक्रियामपि न करोति सर्वविरतिं पुनर्लभते । तमःप्रभापृथिवीनरयिकः सर्वविरतिमपि न लभते विरताविरतिं-देशविरतिं पुनर्लभते । अधःसप्तमपृथिवीनरयिकस्तामपि देशविरतिं न लभते यदि परं सम्यक्त्वमात्रं लभते । असुरादयो यावद्वनस्पतिकाया अनन्तरमुध्धृतास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः, वसुदेवचरिते पुनर्नागकुमारेभ्योऽप्युध्धृतोऽनन्तरमैरावतक्षेत्रेऽस्यामेवावसापिण्यां चतुर्विंशतितमस्तीर्थकर उपदार्शितः, k Jain Education a l For Private & Personel Use Only Page #213 -------------------------------------------------------------------------- ________________ तदत्र तवं केवलिनो विदन्ति । तेजोवायवोऽनन्तरमुभ्धृता अन्तक्रियामपि न कुर्वन्ति मनुष्येषु तेषामानन्तर्येणोत्पादाभावात्, अपि च ते तिर्यक्षुत्पन्नाः केवलिप्रज्ञप्तं धर्मं श्रवणतया लभेरन्, न तु बोधत इत्युक्तं प्राक् । वनस्पतिकायिका अनन्तरधृतास्तीर्थ करत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः । द्वित्रिचतुरिन्द्रिया अनन्तरमुध्धृतास्तामपि न कुर्वन्ति, मनः पर्यवज्ञानं पुनरुत्पादयेयुः । तिर्यक्पश्चेन्द्रिय मनुष्य व्यन्तरज्योतिष्का अनन्तरमुध्धृतास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः । सौधर्मादयः सर्वार्थसिद्धिपर्यवसाना (रत्नप्रभा) नैरयिकवद्वक्तव्याः । इति प्रज्ञापनायां विंशतितमपदसूत्र वृत्तौ ५३२ प्रतौ ३८ पत्रे ॥ ८ ॥ अथानतदेवस्य तैजसशरीरावगाहना यथाऽङ्गुलासङ्ख्येयभाग प्रमाणमात्रा भवति, तथा लिख्यते आयदेवरस णं भंते ! मारखंतियसमुग्धाएवं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा पन्नता ? गोयमा ! सरीरप्पमाणमेत्ता विक्खभवाहल्लेणं श्रायामेणं जहन्नेरा अंगुलस्स असंखेजड़भागं उकोसेणं जाव होलोइयगामा तिरियं जाव मणुस्सखेते उड्डूं जाव अच्चु कप्पो । एवं आरणदेवस्य अच्चुयदेवस्स वि एवं चैव वरं उड्डुं जाव सयाई विमाणाई || इति ।। वृत्तिर्यथा - श्रनतदेवस्यापि जघन्यतोऽङ्गुलासङ्घ श्रेय भागप्रमाणा तैजसशरीरावगाहना, नन्वाना देवा मनुष्येष्वेवोत्पद्यन्ते मनुष्याश्च मनुष्यक्षेत्र एवेति कथमङ्गुला सङ्कथेय भागप्रमाणा ? उच्यते - इह पूर्व (भव) सम्बन्धिनीं मनुष्यस्त्रियमन्येन मनुष्येणोपभुक्तामानतदेवः कथनाप्यवधिज्ञानत उपलभ्यासन्नमृत्युतया विपरीतभावत्वात् सच्चचरितवैचित्र्यात् कर्मगते रचिन्त्यत्वात् कामवृत्तेर्मलिनत्वाच्च, उक्तं च--"सवानां चरितं चित्रं, विचित्रा कर्मणां गतिः । मलिनत्वं च कामानां वृत्तिः पर्यन्तदारुणा ॥ १ ॥ " इति गाढानुरागादिहागत्य नकुलोपगूढां तां परिष्वज्य तदवाच्यप्रदेशे स्वावाच्य Jain Education Intentional Page #214 -------------------------------------------------------------------------- ________________ विचार ॥१०॥ प्रदेश प्रक्षिप्यातीव मूर्छितः स्वायुःक्षयात्कालं कृत्वा यदा तस्या एव गर्भे मनुष्यबीजे मनुष्यत्वेनोत्पद्यते, मनुष्यबीजं च जघन्यतोऽन्तर्मुहूर्त उत्कृष्टतो द्वादश मुहर्त्तान् यावदवतिष्ठते, उक्तं च-" मणुस्सबीए णं भंते ! कालतो केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस मुहुत्ता” इति । ततो द्वादशमुहूर्ताभ्यन्तरे उपभुक्तां परिष्वज्य मृतस्य तत्रैवोत्पत्तिर्मनुष्यत्वेन द्रष्टव्या, उत्कर्षतोऽधो यावदधोलौकिका ग्रामाः, तिर्यग्यावन्मनुष्यक्षेत्रं, उद्धर्व यावदच्युतकल्पस्तावदवसेया, कथं इति चेत् : उच्यते-इह यदाऽऽनतदेवः कस्याप्यन्यस्य देवस्य निश्रया अच्युतकल्पं गतो भवति, स च तत्र गतः सन् कालं कृत्वाऽधोलौकिकग्रामेषु यदि वा मनुष्यक्षेत्रपर्यन्ते मनुष्यत्वेनोत्पद्यते तदा लभ्यते । इति । श्रीप्रज्ञापनकविंशतितमपदसूत्रवृत्तौ ५३२ प्रती ४०१ पत्रे ॥३॥ ___अथ यः केवलिशरीराजीवविराधनामवश्यंभाविनीमपि सर्वथा न स्वीकुरुते तं प्रत्युच्यते-अरे भद्रक ! त्वया तावदुच्यते केवलि हि श्वासोच्छ्वासनिमेषोन्मेषादिकमपि तत्रैव कुरुते यत्राचित्ता वायुकायादयः स्युः, यद्ययमेवं नियमः स्यात्तदा मार्गेऽपि निर्जीवे एव गच्छत्ययमपि नियमः स्यात् तथा च न दृश्यते, यतः केवली मार्गे गच्छंत्रसाकुलां भूमिमवलोक्य जन्तुरक्षा| निमित्तमुल्लचनप्रलङ्घनादिकमपि करोतीति शास्त्रेऽभिहितम् , ततोऽवसीयतेऽचित्तवायुकायादावेव श्वासोच्छ्वासादिकं कुर्यादयमपि नियमो नास्ति, निजीवे एव अचित्तजल एव मार्गे गच्छत्ययमपि नियमोनैकान्तिक एवासैद्धान्तिकश्च, केवलं काययोगव्यापारपाल्यजीवरक्षायै उल्लङ्घनप्रलङ्घनादिकं कायव्यापारं करोति । अशक्यरक्षांस्तु तान् जानन्नपि चलोपकरणतया किं करोतु ? किञ्च-त्रसाकुला भूमिमवलोक्य उल्लङ्घनप्रलङ्घनादिकं कायव्यापारं कुर्यादित्यत्रैवं त्रसरक्षैव कृता भवति, नतु ॥११॥ in Eduen an inte For Private Personal use only ONTw.jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ Jain Education Internation जलाद्याकुले मार्गे स्थावराणामिति त्रसग्रहणमित्यलं प्रसङ्गेन वृद्धवाक्यमेव प्रमाणम् । केवलिनामुल्लङ्घनप्रलङ्घनादिव्यापारविषये सूत्रवृत्ती यथा - से णं भंते ! तहा समुग्धायगए सिज्झति बुज्झइ मुच्चति परिनिव्वाति सव्वदुक्खाणमंतं करोति ? गोयमा ! नो इट्टे सम, सेणं ततो पडिनियत्तति पडिनियतित्ता ततो पच्छा मणजोगंपि जुंजति वयजोगंपि जुंजति कायजोगंपि जुंजति ॥ इति । वृत्तिर्यथा--' से णं भंते ! ' इत्यादि, स भदन्त ! केवली तथा दण्डकपाटादिक्रमेण समुद्घातं गतः सन् सिद्ध्यतिनिष्ठितार्थो भवति, स च वर्त्तमानसामीप्ये वर्त्तमानवद्वा ( ३-३ - १२१ पाणिनौ ) इति वचनात् सेत्स्यन्नपि व्यवहारत उच्यते । तत आह-बुद्ध्यते-अवगच्छति केवलज्ञानेन यथाऽहं निश्वयतो निष्ठितार्थो भविष्यामि निःशेषकर्माशापगमतः तत श्राह - मुच्यतेऽशेषकर्माशैः इति गम्यते, मुच्यमानश्च कर्माणुवेदनापरितापरहितो भवति, तत श्राह - परिनिर्वाति- सामस्त्येन शीतीभवति । समस्तमेतदेकेन पर्यायेण स्पष्टयति सर्वदुःखानामन्तं करोतीति भगवानाह - गौतम ! नायमर्थः समर्थः - नायमर्थः सङ्गतो यत्समुद्धातं गतः सन् सर्वदुःखानामन्तं करोतीति, योगनिरोधस्याद्याप्यकृतत्वात्, सयोगस्य च वच्यमाणयुक्त्या सिद्ध्यभावादिति भावः, ततः किं करोति ? श्रतश्राह - ' से णं ' इत्यादि, सोऽधिकृतसमुद्धातगतः णमिति वाक्यालङ्कारे, ततः समुद्धातात्प्रतिनिवर्त्तते, प्रतिनिवर्च्य च ततः प्रतिनिवर्त्तनात्पश्वादनन्तरं मनोयोगमपि वाग्योगमपि काययोगमपि युनक्ति-व्यापारयति, यतः स भगवान् भवधारणीयकर्मसु नामगोत्रवेदनीयेषु अचिन्त्यमाहात्म्यसमुद्धातवशतः प्रभूतेष्वायुषा सह समीकृतेष्वपि अन्तर्मुहूर्त्तभाविपरमपदत्वतस्तस्मिन् काले यद्यनुत्तरोपपातिकादिना देवेन मनसा पृच्छयते तर्हि प्रश्नव्याकरणाय Page #216 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥१०२॥ मनःपुद्गलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यं असत्यामृषारूपं वा, मनुष्यादिना च पृष्टोऽपृष्टो वा कार्यवशतो वाग्पुद्गलान् गृहीत्वा वाग्योगं युनक्ति, तमपि सत्यं असत्यामृषा वा न शेपान् वाङ्मनसोयोगान् , क्षीणरागादित्वात् । आगमनादौ चौदारिककाययोगम् , तथा हि---भगवान् कार्यवशतः कुतश्चित्स्थानाद्विवक्षिते स्थाने आगच्छेत् यदिवा कापि गच्छेत् अथवा | तिष्ठेत् ऊर्द्धस्थानेन वाऽयतिष्ठेत् निपीदेत वा तथाविधश्रमापनयनाय त्वग्वननं वा कुर्यात् , अथवा विवक्षिते स्थाने तथाविधसम्पातिमसच्चाकुला भूषिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुल्लङ्घनं प्रलनं वा कुर्यात् , तत्र सहजात्पादविक्षेपान्मनागधिकतरः पादविक्षेपः उल्लङ्घनं, स एवाधिकतरः प्रलचनं, यदिवा प्रातिहारिकपीठफलकशय्यासंस्तारकं प्रत्यर्पयेत्-यस्मादानीतं तस्मै समर्पयेत् । इह भगवताय॑श्याभेत प्रातिहारिकपीठफलकादीनां प्रत्यर्पणमेवोक्तं ततोऽवसीयते नियमादन्तर्मुहावशेषायुष्क एवावर्जीकरणादिकमारभते न प्रभुतविशेषायुष्कः, अन्यथा ग्रहणस्यापि सम्भवात्तदप्युपादीयेत एतेन, यदाहुरेके-जघन्यतोऽन्तर्मुहूर्तावशेषे समुद्धातमारभते उत्कर्पतः पट्सु मासेषु शेषेष्विति तदपास्तं द्रष्टव्यम् , पसु मासेषु कदाचिदपान्तराले वर्षाकालसम्भवातन्निमित्तं पीठफलकादीनामादानमप्युपपधेत न च तत्सूत्रसम्मत्तमिति तत्प्ररूपणमुत्सूत्रमवसेयम् । इति प्रज्ञापनापत्रिंशत्तमपदसूत्रवृत्तौ ४०० प्रती ३९३ पत्रे । १०॥ अपरं च यदि सयोगिकेवलिनः केबलयोगप्रत्ययं विराधनामात्रमपि न स्यात्तर्हि तत्र निश्चयतः सर्वसंवररूपं सर्वोत्तम चारित्रं न भवतीति को हेतुः ? तच्च शैलेश्यवस्थायां योगनिरोधे सत्येव सर्वसंवररूपं सर्वोत्तमं चारित्रमुक्तम् । तथा हि ईसिं हस्सपंचक्खरुच्चारणद्धाए असंखेजसमइयं अंतोमुहुत्तियं सेलेसिं पडिवजह ।। इति ॥ वृत्तिर्यथा-'ईसिं' ति.स्तोक- १०२॥ Jan Education a l For Private Personel Use Only Page #217 -------------------------------------------------------------------------- ________________ कालं शलेशी प्रतिपद्यते इति सम्बन्धः, कियता कालेन विशिष्टां इत्यत आह-हस्वपञ्चाक्षरोच्चारणाद्धया, किमुक्तं भवति : नातिद्रुतं नातिविलंबितं किंतु मध्यमेन प्रकारेण यावता कालेन अणनम इत्येवंरूपाणि पश्चाक्षराण्युच्चार्यन्ते तावता कालेन विशिष्टामिति, एतावान् कालः किं समयप्रमाणः ? इति निरूपणार्थमाह--असङ्खथेयसामयिका-असङ्खथेयसमयप्रमाणाम् , यच्चासङ्ख्थेयसमयप्रमाणं तच्च जघन्यतोऽप्यन्तर्मुहर्तप्रमाणं तत एषाऽप्यन्तर्मुहर्तप्रमाणेति ख्यापनायाह-आन्तमौहूर्तिकी शेलेशीमिति, शीलं-चारित्रं तचेह निश्चयतः सर्वसंवररूपं तद्वाह्यं तस्यैव सर्वोत्तमत्वात , तस्येशः शीलेशः, तस्य याऽवस्था सा शैलेशी, तां प्रतिपद्यते, तदानीं च ध्यानं ध्यायति व्यवच्छिन्नक्रियमप्रतिपाति, उक्तं च--" सीलं व समाहाणं, निच्छयो सव्वसंबरो सो य । तस्सेसो सीलेसो, सेलेसी होइ तदवत्था ॥१॥ हस्सक्खराई मज्झेण, जेण कालेण पंच भम्पति । अच्छाइ सेलेसिगो, तत्तियमित्तं तो कालं ।। २ ॥ तणुरोहारंभाओ. झाबह सहमकिरियानियहि सो। वोच्छिन्नकिरियमप्पडिवाई ।। सेलेसिकालमि ।। ३ ।।" इति श्री प्रज्ञापनापत्रिंशतमपदसूत्रवृत्तौ ५३२ प्रतौ ५३० पत्रे ॥ ११ ॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवादितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्यापाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीप्रज्ञापनाविचारनामा चतुथेस्तरङ्गः ॥ यस्यानुभावेन जगत् समस्तं, शस्तप्रशस्तं वरिवर्ति नित्यम् । तं जैनधर्म सततं श्रयामो, व्यामोहवल्लीगजराजशावम् ॥१॥ अथ क्रमायाताः श्रीजम्बूद्वीपप्रज्ञप्तिविचारा लिख्यन्ते-तत्र यावद्वर्षपर्यायस्य साधोर्यदाचारादिश्रुतमध्याप्यं तल्लिख्यतेयोगो-अवसरस्ततः प्रस्तुतोपाङ्गस्य दाने कोऽवसर ? इति, उच्यते-उपाङ्गस्याङ्गार्थानुवादकतयाङ्गसामीप्येन वत्तेमानाद्य in Education Intenta For Private & Personel Use Only A wwjainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ विचार ॥१०॥ एवैतदीयाङ्गस्यावसरः स एवास्यापीति, तत्रावसरसूचिका इमा गाथा:--"तिवरिसपरियायस्स उ, आयारपकप्पनाममज्झयणं । वरना | चउवरिसस्स य सम्मं, सूअगडं नाम अंग ति ॥ १॥ दसकप्पव्ववहारा, संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ विय, अंगे ते अदुवासस्स ॥२॥ दसवासस्स विवाहो, एगारसवासगस्स य इमे उ । खुड्डिअविमाणमाई, अज्झयणा पंच नायव्वा ॥ ॥३॥ बारसवासस्स तहा, अरुणोवायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठाणसुमाइया चउरो॥४॥ चउदसवासरस तहा, आसीविसभावणं जिणा विति । पन्नरसवासगस्स य, दिट्ठीविसभावणं तह य ॥५॥ सोलसवासाइसु य, एगुत्तरवुड्डिएसु जहसंखं । चारणभावणमहसुविण-भावणा तेअगिणिसग्गा ॥६॥ एगूणवीसगस्स उ, दिहिवाओ दुवालसं अंगं । संपुस्मवीसवरिसो, अणुवाई सव्वसुत्तस्स ॥ ७॥” इति । अत्र पञ्चवस्तुकसूत्रे दशवर्षपर्यायस्य साधोर्भगवत्यङ्गप्रदानेऽवसरस्य प्रतिपादनात् षष्ठाङ्गतया ज्ञाताधर्मकथाङ्गस्य प्रदाने तदनन्तरमवसरः, कारणविशेषे गुर्वाज्ञावशादर्वागपि, ततस्तदुपाङ्गत्वादस्य तदनन्तरमवसरः इति सम्भाव्यते । योगविधानसामाचार्यामपि अङ्गयोगोद्वहनानन्तरमेवोपाङ्गयोगोद्वहनस्य विधिप्राप्तत्वात् । इति जंबृद्वीपप्रज्ञप्तिसूत्रवृत्तौ ३८७ प्रतौ प्रथमवक्षस्कारके ३ पत्रे ॥१॥ केचिच्च क्वचिन्मतान्तरादि दृष्ट्वा अहो इयं स्वकपोलकल्पना, अन्यथा सर्वज्ञप्रणीतेऽर्थे कुतो मतान्तरता ? इत्याद्यसद्वाक्यविप्रतारयन्ति लोकान् परं तदपकर्णनीयं कारणविशेषवशासिद्धान्तेऽपि मतान्तरदर्शनात् । स सिद्धान्तः कारणविशेषश्च लिख्येतेकहि णं भंते ! जंबुद्दीवे दीवे उत्तरडभरहे वासे उसभकूडे नाम पव्वए पन्नत्ते ? गोयमा ! गङ्गाकुंडस्स पञ्चत्थिमेणं वा॥१०३ Jain Education national Page #219 -------------------------------------------------------------------------- ________________ सिंधुकुंडस्स पुरच्छिमेणं चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणिल्ने णितंबे, एत्थ णं जंबुद्दीवे दीवे उत्तरभरहे वासे उसभ-d कूडे णामं पव्वए पन्नत्ते, अट्ट जोयणाई उड्ढे उच्चत्तेणं, दो जोयणाई उव्वेहेणं, मूले अट्ठ जोअणाई विक्खंभेणं, मज्झे छ जोषणाई विक्खंभेणं, उवरिं चत्तारि जोयणाई विक्खंभेणं, मूले साइरेगाई पणवीसं जोयणाई परिक्खेवेणं, मज्झे साइरेगाई अट्ठारस जोयणाई परिक्खेवेणं, उवरि साइरेगाई दुवालस जोयणाई परिक्खेवेणं । पाठान्तरं-मूले वारस जोषणाई विक्खंभेणं, मज्झे अट्ठ जोयणाई विक्खंभेणं, उप्पिं चत्तारि जोयणाई विक्खंभेणं, मूले साइरेगाई सत्ततीसं जोयणाई परिक्खेवेणं, मज्झे साइरेगाइं पणवीसं जोयणाई परिक्खेवेणं, उप्पिं साइरेगाई बारस जोयणाई परिक्खेवेणं, मूले विच्छिन्ने मज्झे संखित्ते उप्पि तणुए गोपुच्छसंठाणसंठिए, सव्वजंबूणयमए अच्छे सण्हे जाव पडिरूवे ॥ इति ।। वृत्तिर्यथा 'कहि णं' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभक्टो नाम्ना पर्वतः प्रज्ञप्तः ? भगवानाह-गौतम ! गङ्गाकुण्डस्य यत्र हिमवतो गङ्गा निपतति तद्गङ्गाकुण्डं, तस्य पश्चिमायाम् , यत्र तु सिंधुनिपतति तत्सिन्धुकुण्डं तस्य पूर्वस्यां, चुल्लाहिमवतो वर्षधरस्य दाक्षिण्यात्ये नितम्बे, सामीप्यकसप्तम्या नितम्बासन्ने इत्यर्थः, अत्र प्रदेशे जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतः प्रज्ञप्तः, अष्टौ योजनान्यूर्बोच्चत्वेन, द्वे योजने उद्वेधेन-भूमिप्रवंशेन, उच्चत्वचतुर्थाशस्य भूम्यवगाढत्वात् , अष्टानां च चतुर्थाशे द्वयोरेव लाभात् , मूलमध्यान्तेषु क्रमादष्टषट्चत्वारि योजनानि विष्कम्भेन-विस्तरेण उपलक्षणत्वादायामेनापि समवृत्तस्यायामविष्कम्भयोस्तुल्यत्वादिति, तथा मूलमध्यान्तेषु पञ्चविंशतिरष्टादश द्वादश च योजनानि सातिरेकाणि परिक्षेपेण-परिधिना, अथास्य पाठान्तरं वाचनाभेदस्तगतपरिमाणान्तरमाह-मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टयोजनानि विष्कम्भेन, उपरि JainEducation inal For Private Personal use only Page #220 -------------------------------------------------------------------------- ________________ रत्नाकरः विचार- 12 चत्वारि योजनानि विष्कम्भेन, अत्रापि विष्कम्भायामतः साधिकत्रिगुणं मूलमध्यान्तपरिधिमानं सूत्रोक्तं सुबोधम् । अत्राह परः-एकस्य वस्तुनो विष्कम्भादि परिमाणे द्वैरूप्यासम्भवेन प्रस्तुतग्रन्थस्य च सातिशयस्थविरप्रणीतत्वेन कथं नान्यतरनि॥१०४॥ र्णयः ? यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावष्टादियोजनविस्तृतत्वादि पुनस्तत्रैवास्य द्वादशयोजनविस्तृतत्वादीति, सत्यं, जिनभट्टारकाणां सर्वेषां क्षायिकज्ञानवतामेकमेव मतं मूलतः, पश्चात्तु कालान्तरेण विस्मृत्यादिनाऽयं वाचनाभेदः, यदुक्तं । श्रीमलयगिरिसूरिभिज्योतिष्करण्डकवृत्ती-" इह स्कन्दिलाचार्यप्रवृत्तौ दुःपमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनशत् । ततो दुर्भिक्षातिक्रमे, सुभिक्षप्रवृत्तौ, द्वयोः सङ्घमेलापकोऽभवत् , तद्यथा-एको वल्लभ्यामेको मथुरायाम् , तत्र सूत्रार्थसङ्घने परस्परं वाचनाभेदो जातः, विस्मृतयोहि सूत्रार्थयोः स्मृत्वा स्मृत्वा सङ्घट्टने भवत्यवश्यं वाचनाभेदः" इत्यादि। ततोवापि दुष्करोऽन्यतरनिर्णयः, द्वयोः पक्षयोरुपस्थितयोरनतिशायिज्ञानिभिरनभिनिविष्टमतिभिः प्रवचनाशातनाभीरुभिः पुण्यपुरुषैरिति न काचिदनुपपत्तिः । इति जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्तौ प्रथमवक्षस्कारे ३८७ प्रतौ ६६ पत्रे ।। २॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे जंबूद्वीपप्रज्ञप्तिविचारनामा पञ्चमस्तरङ्गः॥ ५ ॥ सर्वज्ञभाषितार्थाय, समर्थाय तमोव्यये । अव्ययाय नमो नित्यं, सिद्धान्ताय जिनेशितुः ॥१॥ अथ परिपाट्यायाताः श्रीचन्द्रप्रज्ञप्तिविचारा यथा-तत्र चन्द्रविमानसंस्थानादिजिज्ञासया लिख्यतेता चंदविमाणेणं कि संठिए परमत्ते ? ता अद्धकविट्ठगसंठाणसंठिए सव्वफलियामए अब्भुग्गयमृसियपहसिए । विविह ११.४॥ Jain Education Interie Helvww.jainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ मणिरयणभत्तिचित्ते वाऊद्धयविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जालंतररयण पंजरुम्मिलियब्व मणिकणगधृभियागे वियसियसयवत्तपुंडरीयतिलगरयणडचंदचित्ते अंतो बहिं च सराहे तवणिजवालुगापत्थडे सुहफासे सस्सिरीयरूवे पासाइए दरसणिज्जे अभिरूवे पडिरूवे ।। इति । वृत्तिर्यथा-'ता चंदविमाणे णं' इत्यादि, संस्थानविषयं प्रश्नसूत्रं सुगमम्, भगवानाह-'ता अद्धकविट्ठ' इत्यादि, उत्तानीकृतम मात्रं कपित्थं तस्येव यत्संस्थानं तेन संस्थितं अर्द्धकपित्थसंस्थानसंस्थितम् , अाह-यदि चन्द्रविमानमुत्तानीकृतार्द्धमात्रकपित्थफलसंस्थानसंस्थितं तत उदयकालेस्तमनकाले वा यदिवा तिर्यग्परिभ्रमत्पौर्णमास्यां कस्मात्तदर्द्धकपित्थफलाकारं नोपलभ्यते कामं शिरस उपरि वर्तमान वर्तुलमुपलभ्यते ? अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानत्वादुच्यते इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं किं तु तस्य चन्द्रविमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्त्र ज्योतिश्चक्रराजस्य-प्रासादस्तथा कथश्चनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुल आकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते ततोन कश्चिद्दोषः, न चैतत्स्वमनीषिकायां विजम्भितं, यतः एतदेव श्रीजिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरमुक्तम् - " अद्धकविट्ठागारा, उदयत्थममि कह न दीसंति । ससिसूराण विमाणा, तिरियक्खेत्तट्ठियाणं च ॥ १ ॥ आउत्ताणद्ध कविट्ठागारं पीठं तदुवार च पासाओ । बट्टालेखेण तो, समवढें दूरभावाओ ॥२॥" तथा सर्व निरवशेष स्फटिकमयं-स्फटिकविशेषमणिमयम्, तथा अभ्युद्गता आभिमुख्येन सर्वतो विनिर्गता उत्सृता-प्रबल| तया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिः तया सितं-शुक्लं अभ्युद्गतोत्सितप्रभासितम्, तथा विविधा-अनेकप्रकारा मणयः विशेषणवत्यामाउत्ताणद्धकविट्ठागार पा यस्थममि काभतं, यतः एतदेव स च दूर तथा अभ्युद्गता Jain Education a l For Private & Personel Use Only Page #222 -------------------------------------------------------------------------- ________________ विचार ॥१०५॥ Jain Education Inter चन्द्रकान्तादयो रत्नानि — कर्केतनादीनि तेषां भक्तयो - विच्छित्तिविशेषास्ताभिचित्रं - श्रनेकरूपवत् आश्रर्यवद्वा विविध - मणिरत्नचित्रम्, वातोद्धता - वातकंपिता विजयो — अभ्युदयस्तत्सूचिका वैजयन्त्यभिधाना या पताका अथवा विजया इति वैजयन्तीनां पार्श्वकार्यका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताका:- ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि च - उपर्युपरि स्थितातपत्राणि तैः कलितं ततो वातोद्भुत विजयवैजयन्तीपताकाछत्रा तिच्छत्रकलितं तु-उच्चमत एव ' गगणतलमणुलिहंत सिहरे ' त्ति गगनतलं - अम्बरतलमनु लिखत् - श्रभिलङ्घयच्छिखरं यस्य तद् गगनतलानुलिखच्छिखरम्, तथा जालानि - जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तज्जालान्तररत्नम्, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पज्जरादुन्मीलितमिव बहिष्कृतमिव पञ्जरोन्मीलितम्, यथा हि किल किमपि वस्तु पञ्जरात्-वंशादिमयप्रच्छादन विशेषाद्ध हिष्कृत मत्यन्तमविनष्टच्छायत्वाच्छोभते एवं तदपि विमानमिति भाव:, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं यस्य तन्मणिकनकस्तूपिकाकम्, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्च भित्यादिषु पुण्ड्राणि रत्नमयाचार्द्धचन्द्रा द्वारादिषु तैश्वित्रं विकसितशतपत्र पुण्डरीकतिल कार्द्धचन्द्रचित्रम्, तथाऽन्तर्बहिश्च श्लक्ष्णं - मसृणमित्यर्थः, तथा तपनीयं - सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तरः- प्रतरो यत्र तत्तपनीय वालुकाप्रस्तटम्, तथा सुखस्पर्शं शुभस्पर्श वा तथा सश्रीकाणि - सशोभानि रूपाणिनरयुग्मादीनि यत्र तत्सश्रीकरूपम्, तथा प्रासादीयं - मनःप्रसादहेतु:, अत एव दर्शनीयं द्रष्टुं योग्यम्, तद्दर्शनेन तृप्तेरसम्भ वात्, तथा प्रतिविशिष्टं - असाधारण रूपं यस्य तत्तथा । इतिश्रीचन्द्रप्रज्ञत्यष्टादशप्राभृतसूत्रवृत्तौ ४८ पत्रे ॥ १ ॥ रत्नाकरः ॥१८५॥ Page #223 -------------------------------------------------------------------------- ________________ केचिदज्ञानिन एवं प्रलपन्ति - यत्तर्थिङ्करा हि भगवन्तोऽर्हन्तोऽनुत्तरज्ञानदर्शन चारित्राधारत्वात्पूज्याः, तत्प्रतिमास्तु ज्ञानादिशून्यास्तत्किमर्थमर्चनीयाः, न हि नृपमूर्त्तिरन्यायिदण्ड सुजनपालनादि नृपव्यापारसमर्था भवति चैतन्यशून्यत्वादिति, तत्तेषामनन्तसंसारकारणम्, यतो ज्ञानादिशून्यानामपि भगवत्सवनां सुरैर्भगवद्वदनुमतत्वात्, भगवत्सम्बन्धित्वादिति चेतुन्यं प्रतिमायामपि । तच्चेदम् परं पभू णं भंते ! चंदे जोइसिंदे जोइसराया चंदवर्डिसए बिमाणे सभाए सुहम्माए चंदसि सिंहासरांसि तुडिएणं सद्धिं दिव्वाई भोगभोगाई भुंजमा विहरित्तए ? गोयमा ! नो इट्टे समट्ठे, ता कहं ते नो पभू चंदे जोइसिंदे जाव विहरित्तए ? गोमाता चंदरसणं जोइसिंदस्स जोइसरनो चंदवडिसए विमाणे सभाए सुहम्माए माणवए चेइय खंभे वइरामएस गोलवट्टसमुगएसु बहुओ जिसकहाओ सन्निखित्ताओ चिट्ठति ताओ णं चंदस्स जाव रन्नो अन्नेसिं च बहूणं जोइसियाणं देवाण य देवीण य अच्चणिजाओ वंदणिज्जाओ पूर्याणि जाओ सकारणिजाओ सम्माणणिजाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिजाओ एवं खलु नो भू चंदे जोइसिंदे जोइसराया चंदवर्डिस विमाणे सभाए सुहम्माए तुडिएण सद्धिं दिव्वाई भोग भोगाइ भुंजमाणे विहरित ॥ इति । वृत्तिर्यथा--' पभू णं भंते ! चंदे ' इत्यादि, प्रश्नसूत्रं सुगमम्, भगवानाह - नो इट्ठे समट्ठे ' इत्यादि नायमर्थः समर्थः - उपपन्नो न युक्तोऽयमर्थ इत्यर्थः, यथा चन्द्रावतंसक विमाने या सुधर्मा सभा तस्यामन्तः पुरेण सार्द्धं, दिव्यान् भोगभोगान् भुञ्जानो विहरतीति, ' ता कहं ते नो पभू' इत्यादि प्रश्नसूत्रं सुगमम्, भगवानाह ' ता चंदस्स गं' इत्यादि, चन्द्रावतंस के विमाने सुधर्मायां सभायां माणवको नाम चैत्यस्तंभोऽस्ति तस्मिंश्च माणवके स्तम्भे वज्रमयेषु सिक Page #224 -------------------------------------------------------------------------- ________________ विचार- केषु वज्रमया गोलाकारा वृत्ताः समुद्कास्तेषु बहूनि जिनसक्थीनि निक्षिप्तानि तिष्ठन्ति, 'ताओ णं' इत्यादि तानि जिन- रत IN सक्थीनि, इह मूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात्, चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्यान्येषां च बहूनां ज्योतिष्काणां देवानां ११०६॥ देवीनां च अर्चनीयानि-पुष्पादिभिः वन्दनीयानि स्तोतव्यानि-विशिष्टैः स्तोत्रैः पूजनीयानि-वस्वादिभिः सत्कारणीयानिआदरप्रतिपत्या सन्माननीयानि-जिनोचितप्रतिपत्या कल्याणं-कल्याणहेतुः, मङ्गलं-दुरितोपशमहेतुः दैवतं-परमदेवता चैत्यं-इष्टदेवताप्रतिमेत्येवं पर्युपा पनीयानि तत एवं-अनेन प्रकारेण खलु-निश्चितं न प्रभुरित्यादि सुगमम् । इति श्रीचन्द्रप्रज्ञप्त्यष्टादशप्राभृतसूत्रवृत्तौ ४४ पत्रे ॥२॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकरीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुचिते श्रीविचाररत्नाकरे मध्यभागे श्रीचन्द्रप्रज्ञप्तिविचारनामा पष्ठस्तरङ्गः ॥ ६॥ गुणगणभूषितमभितः, सितपटधृतममितवस्तुविस्तारम् । वहनमिव श्रीजिनपतिवचनं नयतीहितं स्थानम् ॥१॥ अथ क्रमाच्छ्रीय प्रज्ञप्तिविचारा लिख्यन्ते-तत्र नक्षत्रसंस्थानजिज्ञासया लिख्यते ता कहं ते नक्खत्तसंठिती आहितेति वदेजा ? ता एएसि णं अट्ठावीसाए णक्खत्ताणं अभीई णक्खत्ते किं संठिए PM परमत्ते ? गोयमा! गोसीसावलिसंठिए परसते १, सवणे णक्खत्ते किं संठिते पन्नत्ते? काहारसंठिते पामते २, धणिट्ठा णक्खत्ते कि संठिते पन्नत्ते ? सउणिपंजरसंठिते पलत्ते ३, सयभिसयाणक्खत्ते किं संठिते पसत्ते? पुष्फोवयारसंठिते पप्पत्ते १, पुब्वभद्दवयाणक्खत्ते किं संठिते पणते ? अबढवावीसंठाणसंठिते पपत्ते ५, एवमुत्तरावि ६, रेवतीनक्खत्ते किं संठिते 121॥१०६॥ Jan Education Intema Miw.jainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ पपत्ते ? नावासंठाणसंठिते पसत्ते ७, अस्सिणीणक्खत्ते किं संठिते परमत्ते ? आसखंधसंठाणसंठिते पमचे ८, भरणीणक्खत्ते किं संठिते पलत्ते ? भगसंठाणसंठिते पपत्ते , कत्तियाणक्खत्ते कि संठिते पामत्ते? छुरघरगसंठिते पसत्ते १०, रोहिणीणक्ख चे किं संठिते पप्पत्ते सगडुद्धिसंठाणसंठितेपन्नते ११, मिगसिरणक्खत्ते किं संठिए पन्नत्ते, मिगसिरावलिसंठाणसंठिते पन्नते १२, अदाणक्खत्ते किं संठिते पन्नते ? रुधिरबिंदुसंठाणसंठिते पन्नते १३, पुणव्वसुणक्खत्ते किं संठिते पन्नत्ते ? तुलासंठाणसंठिते पन्नते १४, पुस्सणक्खत्ते किं संठिते पन्नत्ते ? सुपइट्टवद्धमाणसंठाणसंठिते पन्नत्ते १५, अस्सेसाणक्खत्ते किं संठिते पन्नत्ते ? पडागासंठाणसंठिते पन्नत्ते १६, मघाणक्खत्वे किं संठिते पन्नत्ते ? पागारसंठाणसंठिते पन्नत्ते १७, पुवफग्गुणीणक्खत्ते किं संठिते पन्नत्ते ? अद्धपलियंकसंठाणसंठिते पन्नत्ते १८, उत्तरफग्गुणीणक्खत्ते किं संठिते पन्नत्ते ? अद्धपलियंकसंठाणसंठिते पन्नते १६, हत्थणक्खचे किं संठिते पछत्ते ? हत्थसंठाणसंठिते पन्नते २०, चित्ताणक्खत्ते किं संठिते पन्नत्ते ? मुहमंडणसुवन्नपुप्फसंठाणसंठिते पन्नत्ते २१, साइनक्खत्ते किं संठिते पन्नत्ते ? कीलगसंठाणसंठिते पन्नत्ते २२, विसाहाणक्खत्ते किं संठिते पन्नत्ते ? दामणिसंठाणसंठिते पन्नते २३, अणुराहाणक्खत्ते किं संठिए पन्नत्ते ? एगावलिसंठाणसंठिते पन्नत्ते २४, जेद्वानक्खत्ते कि संठिते पन्नत्ते ? गजदंतसंठाणसंठिते पन्नत्ते २५, मूलनक्खत्ते किं संठिए पन्नत्ते ? विच्छुसंठाणसंठिते पन्नत्ते २६, पुव्वासाढाणक्खत्ते किं संठिते पन्नत्ते ? गयसंठाणसंठितेपन्नत्ते २७, | उत्तरासाढाणक्खत्ते किं संठिते पन्नत्ते ? सीहनिसीयणसंठाणसंठिते पन्नत्ते २८ ॥ वृत्तिर्यथा—'ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं-केन प्रकारेण भगवन् ! नक्षत्राणां संस्थितिः-संस्थानमाख्याता इति वदेत् । एवमुक्त्वा भूयः प्रत्येक प्रश्नं Jain Education Intem w ww.jainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ रत्नाकरः विचार- विदधाति-'ता' इत्यादि, ता इति पूर्ववत् । एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यदभिजिन्नक्षत्रं तत् 'सिं- ठितं ' ति कस्येव संस्थितं संस्थानं यस्य तकि संस्थितं प्रज्ञप्तम् ? भगवानाह-'ता एएसि णं' इत्यादि, ता इति पूर्व॥१०७॥ वत , एतेषामनन्तरोदितानामष्टाविंशतेनक्षत्राणां मध्येऽभिजिन्नक्षत्रं गोशीर्षावलिसंस्थितं प्रज्ञप्तम्, गोः शीर्ष गोशीर्ष तस्यावीलस्तत्पुद्गलानां दीर्घरूपा श्रेणिस्तत्समं संस्थानं प्रज्ञप्तम् , एवं शेषाण्यपि सूत्राणि भावनीयानि, नवरं दामनी-पशुबन्धनम् , शेष प्रायः सुगमम् । संस्थानसङ्घाहिका गाथाश्चमा जंबूद्वीपप्रज्ञप्तिसत्कास्तिखः-" गोसीसावलि १ काहार२, सउणि ३ पुप्फोवयार४ वावी य५-६ णावा७ य आसखंधगम, भगर छुरघरए य१० सगडुद्धी ॥ ११ ॥१॥ मिगसीसावलि१२ रुहिरबिंदु १३ तुल१४ वद्धमाणग१५ पडागा१६ । पागारे१७ पलिअंके१८-१६, हत्थे२० मुहफुल्लए२१ चेव ॥ २॥ खीलग२२ दामणि २३ एगावली२४ य गयदंत२५ विच्छुयअले२६ गयविक्कमे२७ य तत्तो, सीहनिसाई य२८ संठाणा ॥३॥" इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तीदशमप्राभृताष्टमप्राभृतप्राभृतसूत्रवृत्तौ २०६ प्रतौ ११६ पत्रे ॥१॥ अथ नक्षत्राणां तारासङ्ख्याजिज्ञासया लिख्यते ___ता कहं ते तारग्गे आहितेति वदेजा-ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अभीईणक्खत्ते कतितारे पनत्ते ? M तितारे पसत्ते१, सवणे णक्खत्ते कतितारे पपत्ते ? तितारे पन्नते २, धनिट्ठानक्खत्ते कतितारे पमत्ते ? पणतारे पन्नत्ते ३, सयभिसयाणक्खत्ते कइतारे पन्नते ? सततारे पन्नत्ते ४, पुन्वभवया नक्खत्ते कतितारे पन्नत्ते ? दुतारे पलत्ते ५, DI एवं उत्तरावि ६, रेवतीण क्खत्ते कतितारे पपत्ते ? दुतीसतारे पमत्ते ७, अस्सिणीणखत्ते कतितारे पन्नत्ते ? तितारे पन्नत्ते ॥१७॥ lain Education Intel For Private Personal use only Tww.jainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ Jain Education In भरणीक्खत्ते करतारे पन्नत्ते ? तितारे ६, कत्तियाणक्खत्ते कइतारे पन्नत्ते ? छतारे पनते १, रोहिणीणक्खत्ते कतितारे पन्नत्ते ? पंचतारे पन्नत्ते ११, मिगसिरनक्खत्ते कइतारे पन्नत्ते ? तितारे पन्नत्ते १२, अदानक्खत्ते कइतारे पत्ते ? एतारे पत्ते १३, पुण्यसुनक्खते कइतारेपपत्ते ? पंचतारे पत्ते १४, पुस्सणक्खत्ते कइतारे पत्ते ? तितारे पत्ते १५, आस्सानक्खत्ते कइतारे पत्ते ? छतारे पत्ते १६, महानक्खत्ते कइतारे पन्नत्ते ? सत्ततारे पन्नत्ते १७, पुव्वफग्गुणीणक्खत्ते कइतारे पन्नत्ते ? दुतारे पन्नत्ते १६, उत्तरफग्गुणीनक्खत्ते कइतारे पत्ते ? दुतारे पन्नत्ते १६, हथक्खत्ते कतितारे पत्ते ? पंचतारे पत्ते २०, चित्ताणक्खत्ते करतारे पन्नत्ते ? एगतारे पन्नत्ते २१, सातिणक्खत्ते कइतारे पत्ते ? एगवारे पन्नत्ते २२, विसाहानक्खत्ते कहतारे पनते ? पंचतारे पन्नत्ते २३, अणुराहाणक्खत्ते कतारे पन्नत्ते १ चउतारे पन्नत्ते २४, जेट्ठानक्खत्ते कइतारे पन्नत्ते ? तितारे पन्नत्ते २५, मूलनक्खते कइतारे पत्ते १ एगादसतारे पन्नत्ते २६, पुव्वासाढानक्खत्ते कइतारे पन्नत्ते ? चउतारे पन्नत्ते २७, उत्तरासादाणक्खत्ते कइतारे पनते ? उतारे पत्ते २८ || इति । वृत्तिर्यथा - तदेवमुक्तं दशमस्यस्य प्राभृतस्याष्टमं प्राभृतप्राभृतम्, सम्प्रति नवममारभ्यते, तस्य चायमर्थाधिकारः - प्रतिनक्षत्रं ताराप्रमाणं वक्तव्यमिति । ततस्तद्विषयं प्रश्नसूत्रमाह-ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं- केन प्रकारेण ते त्वया भगवन् ! नक्षत्राणां ताराग्रं ताराप्रमाणमाख्यातं इति वदेत् ? एवं सामान्यतः प्रश्नं कृत्वा सम्प्रति प्रतिनक्षत्रं पृच्छति - ' ता एएसि णं' इत्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणामभिजिनचत्रं कतितारं प्रज्ञप्तम् १ भगवानाह - अभिजिन्नक्षत्रं त्रितारं प्रज्ञप्तम्, एवं शेषाण्यपि प्रश्ननिर्वचनसूत्राणि भावनीयानि, ताराप्रमाणस Page #228 -------------------------------------------------------------------------- ________________ ॥१०॥ रत्नाकर विचार काहिके चेमे जंबूद्वीपप्रज्ञप्तीसक्त गाथे-" तिग१ तिगर पंचग३ सय४ दुग, दुग६ बत्तीस७ तिगंक तिगंह चेव । छ१० पंचग११ तिग१२ इक्कग१३ पंचग१४ तिर्ग१५ छक्कगं१६ चेव ॥१॥ सत्तग१७ दुग१८ दुग१६ पंचग२० इक्कि२१ कग२२ पंच२३ चउ२४ विगं२५ चेव । इक्कारस य२६ च उकं२७ चउक्कगं२८ चेव तारग्गं ॥२॥” इति श्रीसूर्यप्रज्ञप्तीदशमप्राभृतनवमप्राभृतप्राभृतवृत्ती मलयगिरिविरचितायां २७६ प्रतौ १२० पत्रे ॥२॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहरिविजयसूरिशिष्योपाध्यायश्री कीर्तिविजयगणिसमुचिते श्रीविचाररत्नाकरे मध्यभागे श्रीसूर्यप्रज्ञप्तीविचारनामा सप्तमस्तरङ्गः ॥७॥ कल्याणकरणकुशलां, दुरधिगमां भूरिभाग्यसंप्राप्याम् । रसकृपिकामिव मुदा, जिनवाणीमवहितः सेवे ॥१॥ अथ क्रमायाताः श्रीनिरयावलिया कप्पवडिसियार पुफिया३ पुप्फचूलिया। वहीदशा त्मकोपाङ्गविचारा लिख्यन्तेतत्र यथा चतुरशीति सहस्त्राधिकैकलक्षमनुष्यक्षयकारी चेटकमहाराजकूणिकराज्ञोः सङ्ग्रामः सञ्जातस्तथा लिख्यते पढनस्स णं भंते ! अझयणस्स निरयावलियाणं समयेणं जावसंपतेणं के अढे पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं इहेब जंबुद्दीवे दीवे भारहे वासे चंपानामं नगरी होत्था, रिद्ध० पुनभद्दे चेइए, तत्थ णं चंपाए नयरीए सेणीयस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कूणिए नाम राया होत्था। महया० तस्स णं कृणियस्स रमो पउमावई नाम Hदेवी होत्था, सोमाल । जाव विहरइ । तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भजा कूणियस्स रखो चुल्लमाउया काली, | नाम देवी होत्था, सोमाला जाव पडिरूवा । तीसे णं कालीए देवीए पुत्ते काले नाम कुमारे होत्था, सोमाले जाव सुरूवे । ॥१०॥ in Education in For Private Personal Use Only I Page #229 -------------------------------------------------------------------------- ________________ Jain Education Intern तत गं से काले कुमारे अन्नया कयाइ तिहिं दंतीसहस्सेहिं, तिहिं रहसहस्सेहिं, तिहिं श्रससहस्सेहिं, तिहिं मणुयकोडीहिं, गरुलवूहे एक्कारसमेणं खंडणं कुणिएणं रन्ना सद्धिं रहमुसलं संगामं श्रयाए । तते गं तीसे कालीए देवीए अनया कयावि कुटुंबज गरियं जागरमाणीए अयमेयारूवे अज्झत्थिए जाव समुप्पजित्था एवं खलु ममं पुत्ते काले कुमारे तिहिं दंति सहसेहिं जब ओवा से मन्ने किं जतिस्सति नो जतिस्सति १ जीविस्सह नो जीविस्सइ ? पराजिणिस्स णो पराजिणिस्स ? ॥ इति वृत्तिर्यथा--' एवं खलु जंबू १ तेणं कालेणं ' इत्यादि ' इहेव ' इति इहैव देशतः प्रत्यासन्ने न पुनरसंयेयत्वावृद्धीपानामन्यत्रेति भावः, भारते वर्षे क्षेत्रे चंपैषा नगरी अभूत् । रिद्धेत्यनेन ' रिद्धत्थमियस मिद्ध ' इत्यादि दृश्यम्, व्याख्या तु प्राग्वत्, तत्रोत्तरदिग्भागे पूर्णभद्रनामकं चैत्यं व्यतरायतनं, ' कूणिए नामं राय ' त्ति कूणिकनामा श्रेणिजराजपुत्रो राजा ' होत्थ' त्ति अभवत् ' तद्वर्णको 'महयाहिमवंतमहंत मलय मंदरमहिंदसारे ' इत्यादि, पसंतडिंबडमरं रजं पसाहेमाणे विहरइ ' इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः - पर्वतविशेषो मन्दरो - मेरुः महेन्द्र :- शक्रादिदेवराजः तद्वत्सारः- प्रधानो यः स तथा तथा प्रशान्तानि डिम्बानि विघ्नाः उमराणि - राजकुमारादिकृतविवरा यस्मिन् तत्तथा, (राज्यं ) प्रसाधयन् - पालयन् विहरति - श्रास्ते स्म । कुणिकदेव्याः पद्मावतीनाम्न्या वर्णको यथा-' सूमाल । जाव विहरति ' यावत्करणादेवं दृश्यम् -' सुकुमालपाणिपाया अहीण पंचिंदियसरीरा ' श्रहीनानि अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंस्तत्तथाविधं शरीरं यस्याः सा तथा, ' लक्खणवंजणगुणोववेया ' लक्षणानि - स्वस्तिकचक्रादीनि व्यञ्जनानि-मषीतिलकादीनि तेषां यो गुणः - प्रशस्तता तेन उपपेता-युक्ता या सा तथा उप अप इता शब्दत्रयस्थाने Page #230 -------------------------------------------------------------------------- ________________ विचार ॥१०९॥ शकंध्वादिदर्शनादुपपतेति स्यात्, ' माणुम्माणपमाण पडिपुन्नसुजायसव्वंगसुंदरंगा ' तत्र मानं - जलस्य द्रोणप्रमाणता कथं ? जलस्यातिभृते कुंडे पुरुषे निवेशिते यञ्जलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानं अर्द्धभारप्रमाणता कथं ? तुलारोपितः पुरुषो यद्यर्द्धभारं तुलति तदा स उन्मानप्राप्त उच्यते, प्रमाणं तु खाङ्गुलेनाष्टोत्तरशतोच्छ्रायता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि - अन्यूनानि सुजातानि सर्वाणि श्रङ्गानि - शिरः प्रभृतीनि यस्मिंस्तत्तथाविधं सुन्दरमङ्ग - शरीरं यस्याः सा तथा, 'ससिसोमाकारकंत पियदंसणा ' शशिवत्सौम्याकारं कान्तं च- कमनीयं अत एव प्रियं द्रष्टृणां दर्शनं रूपं यस्या सा तथा, अत एव सुरूपा स्वरूपतः सा पद्मावती देवी ' कूणिएणं सद्धिं उरालाई भोगभोगाई भुंजमाणी विहरह ' भोगभोगान्- अतिशयवद्भोगान्, ' तत्थ खं ' इत्यादि, ' सोमालपाणिपाया' इत्यादि पूर्ववद्वाच्यम्, अन्यच्च' को मुइरयणियरविमल पडिपुन्न सोमवयणा' कौमुदीरजनीकरवत् - कार्त्तिकीचन्द्र इव विमलं प्रतिपूर्ण सौम्यं वदनं यस्या सा तथा, ‘कुंडलुल्लेहियगंड लेहा ' कुण्डलाभ्यामुल्लिखिता घृष्टा गण्डलेखाः - कपोलविरचितमृगमदादिरेखा यस्याः सा तथा, ' सिंगारागार चारुसा' शृङ्गारस्य- रसविशेषस्यागारमिवागारं तथा, चारुत्रेषो - नेपथ्यं यस्या सा तथा ततः कर्मधारयः, ' काली नामं देवी ' श्रोणिकस्य भार्या सा कूणिकस्य राज्ञश्रुलजननी -- लघुमाताऽभवत् सा य कालीदेवी सेणियस्स रन्नो इट्ठा वल्लभा कान्ता काम्यत्वात् प्रिया - सदा प्रेमविषयत्वात् ' मणुन्ना' सुन्दरत्वात्--' नामधिजा ' प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्यं हृदि घरणीयं यस्याः सा तथा, ' वेसासिया' विश्वसनीयत्वात् ' सम्मया ' तत्कृतकार्यस्य संगतत्वात् ' बहुमया ' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशान्मता बहुमता बहुमानपात्रं वा 'अणुमया ' विप्रियकरणस्यापि पश्चा Jair Education Internal रत्नाकरः ॥१०९॥ Page #231 -------------------------------------------------------------------------- ________________ दमयस्तैलख भाजनविशे, सा काली देवी सेणियाच्या यावत् पासाइबर सखियरस रस्मो जावः | पाए । इत्यणा अट्ठारसर्वको हारो सेअणमास'उप्पत्ति पत्थावे कहिजिस्स, काण - Nन्मता अनुमता 'भंडकरंडकसमाणा' आभरणकरंडकसमाना उपादेयत्वात् , सुसंरक्षितत्वाच । 'तेलकेला इव सुसंगोविया' तैलकेला सौराष्ट्प्रसिद्धो मृन्मयस्तैलस भाजनविशेषः स च भङ्गभयाल्लोठनभयाच्च सुष्टु सङ्गोप्यते, एवं साऽपि तथोच्यते 'चेलपडा इव सुसंपरिग्गहीया' वस्त्रमञ्जषेवेत्यर्थः, 'सा काली देवी सेणिएणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरइ'कालनामा तत्पुत्रः, 'सोमालपाणिपाए . इत्यादि प्रागुक्तवर्णकोपेतो वाच्यः यावत् 'पासाइए दरिसणिज्जे अभिरूवे पडिरूवे' इति पर्यन्तः। 'सेणियस्स रज्जे दुवे रयणा अट्ठारसवंको हारो सेअणगहत्थी, तत्थ किर सेणियस्स रन्नो जावइयं रजस्स मुलं तावइयं देवदिन्नस्स हारस्म सेयणस्स य गंधहत्थिस्स य, तत्थ हारस्स उम्पत्ति पत्थावे कहिजिस्सइ, कृणियस्स एत्थेव उप्पत्ती वित्थरेण भणिस्सइ, तत्कार्येण कालादीनां मरण सम्भवादारम्भसङ्घामतो नरकयोग्यकर्मोपचयविधानात. नवरं कृणिकस्तदा कालादिदशकुमारान्वितश्चंपायां राज्यं चकार, सर्वेऽपि च ते दोगुंदगदेवा इव कामभोगपरायणास्त्रयस्त्रिंशाख्या देवाः फुट्टमाणेहिं मुइंगमथएहिं वरतरुणिसप्पणिएहिं बत्तीसइपत्तनिवद्धेहिं नाडएहिं उवगिजमाणा भोगभोगाई भुंजमाणा विहरंति, हल्लविहल्लनामाणो कृणियस्स चेल्लणादेविअंगजा दो भायरा अन्नेवि अस्थि | अहुणा हारस्स उप्पत्ती भन्नइ-एत्थ सक्को सेणियस्स भगवंतं पइ निच्चलभत्तिस्स पसंसं करेइ, तो सेडुयस्स जीवो देवो तभत्तिरंजियो सेणियस्स तुदो संतो अट्ठारसर्वक हारं देइ, दोन्नि य वट्टगोलए देइ, सेणिएणं सो हारो चेल्लणाए दिखो पियत्ति काउं, वट्टदुगं सुनंदाए अभयमंतिजगणीए, ताए रुहाए कि अहं चडरूवंति काऊण अच्छोडिया भग्गा, तत्थ एगमि कुंडलजुअलं एगमि वन्थजुअलं तुहाए गहियाणि, अन्नया अभो सामि पुच्छइ को अपच्छिमो रायरिसित्ति ? सामिणा उद्दायिणो वागरिओ अमओ Jnin Education a l Page #232 -------------------------------------------------------------------------- ________________ विचार॥११०॥ Jain Education Intert परं बद्धमउडा न पव्वयंति, ताए अभएवं रजं दिजमाणं न इच्छति । सेणिओ चिंतेइ 'कोशियस्स दिजिहि ' ति लस्स हत्थी दिनो सेयगो हल्लस्स देवदिनो हारो अभए वि पव्वयतेां सुनंदा खोमजुअलं कुंडलजुअलं चहलविला दिन्नाणि | महया विहवेणं अभय नियजराणीसमेओ पन्चड्यो । सेणियस्स चल्लणादेवी अंगसमुन्भूया तिनिपुत्ता कुणिश्र हल्लविहल्ला य, कूणियस्स उप्पत्ती एत्येव भणिस्सर, काली महाकाली पमुहदेवी अन्नासि तणया सेणियस्स बहवे पुता कालपा संति । अभमि गहियन्वर अन्नया कोणि कालाइहिं दसहिं कुमारेहिं समं मंतेइ सेणियं सेच्छाविकारयं चित्ता एकारसभाए रज्जं करेमो त्ति । तेहिं पडिसुयं, सेखियो बद्धो पुव्वले अवरले य कससयं दवावेइ, सेणियस्स कूणि पुण्यभववेरियत्तणेण चेल्लाए कयाइ ढोयं न देइ भत्तं वारियं पाणियं न देह ताहे चेल्ला कहवि कुम्मासे वाले हिं बंधिता सयासुरं च पवेसेह सा किर धोन्बइ सयवारे सुरापाणियं सव्वं होइ तीए पहात्रेण से वेयणं न वेएइ । अन्नया तस्स उमादेवी पुतो एवं पिओ अस्थि । मायाए सो भणिति - दुरात्मन् ! तब अंगुली किमिए वमंती पिया मुद्दे काऊण अस्थिया इयरहा तुमं रोवंतो चैव चिट्ठेसु ताहे चित्तं मणागुवसतं जायं, मए पिया एवं वसणं पाविश्र तस्स अधि जाया भुंजं चैव उट्ठाय परसुहत्थो गयो अन्ने भखंति लोहदंडं गहाय 'नियलागि भंजामि ' ति पहाविश्र रक्खवालगो नेहेण भइ - एसो सो पात्रो लोहदंडं परसुं वा गहाय एड् त्ति सेणिएवं चिंतिथं न नज्जइ के कुमरणेण मारेही, तो तालपुडगं विसं खइयं जाब एड् ताव मओ सुहुयरं अधिई जाया, ताहे मयकिञ्चं काऊण घरमागओ रज्जधुरामुकत तीम्रो तं चैव चिंततो अच्छ एवं काले विसोगो जाओ, पुणरवि सणसणाईए पिइसंतिए दट्टू अधिई होइ, तो रत्नाकरः ॥११०॥ Page #233 -------------------------------------------------------------------------- ________________ रायगिहाओ निग्गंतुं चंपं रायहाणिं करेइ, एवं चंपाए कूणिो राया रजं करेइ नियभायपमुहसयणसंजोगो इह निरयावलियासुयक्खंधे कृणिकवक्तव्यतादावुत्क्षिप्ता, तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ्ग्रामे रथमुशलाख्ये प्रभूतजनक्षयकरणेन नरकयोग्यकर्मोपार्जनसम्पादनाबरकगामितया 'निरयाउ' त्ति प्रथमाध्ययनस्य कालादिकुमारवक्तव्यता प्रतिबद्धस्यैतन्नाम । अथ रथमुशलसङ्ग्रामस्योत्पत्तौ किं निबन्धन ? अत्रोच्यते-एवं किलायं सङ्ग्रामः सञ्जातः, चम्पायां कूणिको राजा राज्यं चकार । तस्यानुजौ हल्लविहल्लाभिधानौ भ्रातरौ पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यहारदिव्यवसनविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कृणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहाराय तं कूणिकराज प्रेरितवती-“कर्णविपलमकृतेऽयमेव कुमारो राजा तत्त्वतो न त्वम् यस्येशा विलासाः" प्रज्ञाप्यमानाऽपि सा न कथञ्चिदस्यार्थस्योपरमति, तत्प्रेरित कूणिकराजेन तौ याचितौ, तौ च तद्भयाद्वैशाल्यां नगर्या स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिको सान्तःपुरपरिवारौ गतवन्तौ, कणिकेन च दुतप्रेषणेन तौ याचितौ, न च तेन प्रेषितौ, कूणिकस्य तयोश्च तुल्यमातृकत्वात् ततः कूणिकेन भणितम्-यदि न प्रेषयसि तदा युद्धसज्जो भव, तेनापि भणितम्-'एष सजोऽस्मि, ततः कृणिकेन कालादयो दश स्वकीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्घामायायाताः । तत्रैकैकस्य त्रीणि त्रीणि हस्तिनां सहस्राणि, एवं स्थानामश्वानां मनुष्याणां च प्रत्येकं तिस्रः तिस्रः कोट्यः कुणिकस्याप्येवमेव तत एकादशभागीN] कृतराज्यस्य कूणिकस्य कालादिभिः सह, निजेन एकादशांशेन सङ्ग्रामे काल उपागतः एतमर्थ वक्तुमाह-'तए णं से काले' इत्यादिना एनं च व्यतिकरं ज्ञात्वा चेटकेनाऽप्यष्टादश गणराजानो मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव For Private & Personel Use Only La Page #234 -------------------------------------------------------------------------- ________________ विचार रत्ना हस्त्यादिवलपरिमाणम् , ततो युद्धं सम्प्रलनम् , चेटकराजस्य तु प्रतिपन्नवतत्वेन दिनमध्ये एकमेव शरं मुञ्चत्यमाघबाणश्च सः, तत्र कृषिकसैन्ये गरुडव्यूहः, चेटकसैन्ये सागरव्यूहो विरचितः। ततश्च कूणिकस्य कालो दण्डनायको निजबलान्वितो युद्धयमानस्तावद्गतो यावच्चेटकः, ततस्तेन शरनिपातेनासौ निपातितो भग्नं च कृणिकबलम् , गते च द्वे अपि बले निजं निजमावासस्थानम् । द्वितीयेऽह्नि सुकालो नाम दण्डनायको निजवलान्वितो युद्ध्यमानस्तावद्गतो यावचेटकः, एवं सोऽप्येकशरेण निपातितः । एवं तृतीयेऽति महाकालः सोऽप्येवम् । चतुर्थेऽति कृष्णकुमारः, सोऽप्येवमेव । पञ्चमे सुकृष्णः ५। षष्ठे महाकृष्ण : ६ । सप्तमे वीरकृष्णः ७। अष्टमे रामकृष्णः ८। नवमे पितृसेनकृष्णः।। दशमे पितृमहासेनकृष्णः १०।। चेटकेन एकैकशरेण निपातिताः । एवं दशसु दिनेषु चेटकेन विनाशिता दशापि कालादयः । एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कृणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतो, ततः शक्रो बभाषे-चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थ वज्रप्रतिरूपमभेद्यकवचं कृतवान् । चमरस्तु द्वौ सङ्ग्रामौ विकुर्वितवान् , महाशिलाकण्टकः रथमुशलं चेति, तत्र महाशिलेव कण्टकजीवभेदकत्वान्महाशिलाकण्टकः, ततश्च यत्र तृणशूलादिनाऽप्यभिहतस्याश्वहस्त्योदमहाशिलाकण्टकेनेवास्याहतस्य वेदना जायते स सङ्ग्रामो महाशिलाकण्टक एवोच्यते । 'रथमुशले' इति यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् असौ रथमुशलः । 'ओपाए' इति उपपातः संप्राप्तः किं जइ| स्सइ' इति जयश्लाघां प्राप्स्यति पराजेष्यते अभिभविष्यति परस्सैन्यं परानभिभविष्यति उत नेत्यादि।श्रीनिरयावलिसूत्रवृत्तौ। इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्यो ॥१११॥ Jain Education Intel For Private Personel Use Only Page #235 -------------------------------------------------------------------------- ________________ पाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे निरयावलिविचारनामाऽष्टमस्तरङ्गः ॥८॥ यसादयं समग्रो, व्यवहारो जम्भते जगन्मध्ये । तदहं धृतबहुमानं, विधिना सेवे श्रुतज्ञानम् ॥ १॥ अथ नन्दीमत्रविचारा लिख्यन्ते-तत्र पूर्व श्रीजिनप्रासादसद्भावाक्षराणि लिख्यन्ते संवरवरजलपगलिय-उज्झरपविरायमाणहारस्स । सावगजणपउररवंत-मोरनचंतकुहरस्स ॥ १५ ॥ व्याख्या-- 'संवर' इत्यादि, संवरः-प्राणातिपातादिरूपपञ्चाश्रवप्रत्याख्यानरूपः तदेव कर्ममलप्रक्षालनात्सांसारिकतृडपनोदकारित्वात् परिणामसुन्दरत्वाच्च घरजलमिव संवरवरजलं तस्य प्रगलितः-सातत्येन व्यूढ उज्झरः-प्रवाहः स एव प्रविराजमानो हारो यस्य स तथा तस्य, श्रावकजना एव स्तुतिस्तोत्रस्वाध्यायाद्याराधनमुखरतया प्रचुरा रवन्तो मयूरास्तैर्नृत्यन्तीव कुहराणिजिनमण्डपादिरूपाणि यस्य स तथा तस्य इति नन्दीवृत्ती १६२ प्रती ४२ पत्रे ॥१॥ अथ केचनाज्ञानिनः स्त्रीणां मुक्तिं न मन्यन्ते, तद्युक्तियुक्तसिद्धान्तेन निराकर्तुं लिख्यते से किं तं अणंतरसिद्धकेवलनाणं? अणंतरसिद्धकेवलनाणं पन्नरसविहं पन्नत्तं तंजहा-तित्थसिद्धा ? अतित्थसिद्धा २ तित्थयरसिद्धा ३ अतित्थयरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ इथिलिंगसिडा ८ पुरिसलिंगसिद्धा नपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अन्नलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५ से तं अणंतरसिद्धकेवलनाणं ।। इति । वृत्तिर्यथा-'से किं तं' इत्यादि, अथ किं तदनन्तरसिद्धकेवलज्ञानम् ? मूरिराह-अनन्तरसिडकेवलज्ञानं पञ्चदशविधं प्रज्ञप्तम् , पञ्चदशविधता चास्यानन्तरपाश्चात्यभवरूपोपाधिभेदापेक्षया पञ्चदशविधत्वात् , Jain Education 1 For Private & Personel Use Only Page #236 -------------------------------------------------------------------------- ________________ विचार ॥११२॥ ततोऽनन्तरभवोपाधिभेदतः पञ्चदशविधतां मुख्यत आह-तद्यथेत्युपदर्शने 'तित्थसिद्धा' इत्यादि, तीर्यते संसारसागरोs- । रत्नाकरः नेनेति तीर्थ-यथावस्थितसकलजीवाजीवादिपदार्थप्ररूपकं परमगुरुप्रणितप्रवचनम्, तच्च निराधारं न भवतीति कृत्वा सङ्घः प्रथमगणधरो वा वेदितव्यम् , उक्तं च--" तित्थं भंते ! तित्थं तित्थकरे तित्थं ? गोयमा ! अरहा ताव तित्थंकरे तित्थं पुण चाउचमा समणसंघो पढमगणहरो चा" तस्मिन् उत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः १, तथा तीर्थस्याऽभावोऽतीर्थः तीर्थस्याभावश्च-अनुत्पादः अपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत , तथा तीर्थव्यवच्छेदश्चन्द्रप्रभखामिसुविधिस्वाम्यपान्तराले तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदे सिद्धाः२, तथा तीर्थङ्कराः सन्तो ये सिद्धास्ते तीर्थङ्करसिद्धाः३, अतीर्थकरसिद्धा-अन्ये सामान्यकेवलिनः४, तथा स्वयम्बुद्धाः सन्तो ये सिद्धास्ते स्वयम्बुद्धसिद्धाः ५, तथा प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः६, अथ स्वयम्बुद्धप्रत्येकबुद्धानां का प्रतिविशेषः ? उच्यते बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथा हि-स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुद्ध्यन्ते स्वयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः स्वयम्बुद्धाः इति व्युत्पत्तेः, ते च द्विधा तीर्थकरास्तीर्थकरव्यतिरिक्ताश्च इह तीर्थकरव्यतिरिक्तैरधिकारः, आह च चूर्णिकृत् " ते दुविहा तित्थयरा तित्थयरवतिरित्ता वा इह वतिरित्तेहिं अहिगारो" इति, प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य बुद्ध्यन्ते प्रत्येकं-बाह्य वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः-प्रत्येकबुद्धा इति व्युत्पत्तेः, तथा च श्रूयते-बाह्यवृषभादिककारणसापेक्ष्य करकएड्वादीनां बोहिः, बहिः प्रत्ययमपेक्ष्य च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति न गच्छवासिन इव संहिताः, आह च ॥११२॥ an Education For Private Personel Use Only Page #237 -------------------------------------------------------------------------- ________________ चूर्णिकृत् - " पत्तेयं बाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः बहिः प्रत्ययप्रतिबुद्धानां च पत्तेयं नियमा बिहारो जम्हा तम्हा य ते पत्तेयबुद्धा " इति, तथा स्वयम्बुद्धानामुपधिर्द्वादशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा - जघन्यतः उत्कर्षतश्च तत्र जघन्यतो द्विविधः उत्कर्षतो नवविधप्रावरणवर्ज:, आह च चूर्णिकृत् – " पत्तेयबुद्धाणं जहनेणं दुबिहो उक्को सेणं नवविहो नियमा पावरणवओ भवइ " तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा यदि भवति ततो लिङ्गं देवताः प्रयच्छन्ति गुरुसन्निधौ वा गत्वा लिङ्गं प्रतिपद्यते, यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं न भवति तर्हि नियमाद् गुरुसन्निधे गत्वा लिङ्गं प्रतिपद्यते गच्छं चावश्यं न मुञ्चति, उक्तं च चूर्णिकृता - " पुव्वाधीयं से सुयं हवइ वा न वा जड़ से नत्थि तो लिंगं नियमा गुरुसन्निहे पडवजह गच्छेय विरह त्ति, पुण्वाधीयसुअसंभवोत्थि तो से लिंगं देवया पयच्छर गुरुसन्निधे वा पडिवजह जइ एगविहारविहरणजोग्गो इच्छा वा से तो एक्को वि विहरs अन्ना गच्छे चैव विहरइ " इति प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति तच्च जघन्यत एकादशाङ्गानि उत्कर्षतः किञ्चिश्यूनानि दशपूर्वाणि तथा लिङ्गं तस्मै देवताः प्रयच्छन्ति लिङ्गरहितो वा कदाचिद्भवति, तथाऽऽह चूर्णिकृत् - " पत्तेयबुद्धाणं पुव्वाधीचं सुयं नियमा हवाइ जहन्नउ इक्कारस अंगाई उक्कोसेणं भिन्नदपुब्बाई लिंगं च से देवया पयच्छह लिंग जियो वा भवइ जतो भणियं कप्पं पत्तेयबुद्धा " इति, तथा बुद्धा- आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः, एते च केचित्स्त्रीलिङ्गसिद्धाः स्त्रियो लिङ्गं स्त्रीलिङ्गं स्त्रीत्वस्योपलक्षणमित्यर्थः तच त्रिधा तद्यथा-वेदः शरीरनिर्वृत्तिर्नेपथ्यं च तत्रेह शरीरनिर्वृच्या प्रयोजनं न वेदनेपथ्याभ्यां वेदे Page #238 -------------------------------------------------------------------------- ________________ विचार-का रत्नाकर ॥११३॥ सति सिद्धत्वाभावात् नेपथ्यस्य चाप्रमाणत्वात् , आह च चूर्णिकृत्-" इत्थीए लिंग इत्थीलिंग इत्थीए उवलक्खणं वुत्तंति भवति तं च तिविहं वेश्रो सरीरनिव्वत्ती नेवत्थं च, इह सरीरनिव्वत्तीए अहिगारो न वेद नेवत्थेहिं ति" तस्मिन् स्त्रीलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः८, एतेन यदाहुराशाम्बरा न स्त्रीणां निर्वाणमिति तदपास्तं द्रष्टव्यम्, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्तत्प्रतिषेधस्य च युक्त्यनुपपन्नत्वात् । तथा हि-मुक्तिपथो ज्ञानदर्शनचारित्राणि " सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति वचनात्सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि, तथा हि-दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते च षडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतम् , परिपालयन्ति च सप्तदशविधमकलकं संयमम् , धारयन्ति च देवासुराणामपि दुर्द्धरं ब्रह्मचर्यम्, तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव तासां न मोक्ष सम्भवः स्यादेतदस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं च न पुनश्चारित्रं संयमाभावात्, तथा हि-स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यमन्यथाऽविवृताङ्ग यस्तास्तिर्यत्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गोपजायते ततोऽवश्यं ताभिर्वस्त्रं परिभोक्तव्यम् , वस्त्रपरिभोगे च सपरिग्रहता सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनं सम्यग्सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्छाभिधीयते ' मुच्छा परिग्गहो वुत्तो' इति वचनप्रामाण्यात् , तथा हि मूर्छारहितो भरतश्चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते अन्यथा केवलोत्पादासम्भवात् , अपि च यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत्ततो जिनकल्पप्रतिपन्नस्य कस्यचित्साधोस्तुषारकणानुषिक्ते प्रपतति शीते केनाप्यविषयोपनिपातमद्यशीतीति विभाव्य धर्मार्थिना शिरसि वस्ने प्रक्षिप्ते तस्य सपरिग्रहता भवेत्, न चैतदिष्टं, तस्मान्न ॥११ Jain Education Intel.! For Private & Personel Use Only Galww.jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ संसर्गमात्र परिग्रहः किन्तु मूर्छा, सा च स्त्रीणां वस्त्रादिषु न विद्यते धर्मोपकरणमात्रतया तस्योपादानात् , न खलु ता वस्त्रमन्तरेणात्मानं रक्षितुमीशते नापि शीतकालादिष्वर्वाग्दशायां स्वाध्यायादि कर्तुम् । ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुञ्जाना न ताः परिग्रहवत्यः । अथोच्येत सम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं, परं न तत्सम्भवमात्रेण मुक्तिपदनापकं भवति किन्तु प्रकर्षप्राप्तम् , अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तेः, सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी ततो न निर्वाणमिति तदप्ययुक्तम् , स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकस्य प्रमाणस्याभावात्, न खलु सकलदेशकालव्याप्त्या स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकं प्रत्यक्ष अनुमानं वाप्रमाणं विजृम्भते, देशकालविप्रकृष्टतया तत्र प्रत्यक्षस्याप्रवृत्तेः, तदप्रमाणवृत्तौ चाऽनुमानस्याप्यसम्भवात् , नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते प्रत्युतसम्भवप्रतिपादकः स्थाने स्थानेऽस्ति, यथा-इदमेव प्रस्तुतं सूत्रं ततो न तासां रत्नत्रयप्रकर्षासम्भवः, अथ मन्येथाः स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन रत्नत्रयप्रकर्षः ततस्तदसम्भवोऽनुमीयते तदयुक्तं युक्तिविरोधात , तथा हि-रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः स चायोग्यवस्थाचरमसमये स चास्माकमप्रत्यक्षः, ततः कथं विरोधगतिः ? न हि अदृष्टेन सह विरोधः प्रतिपत्तुं शक्यते मा प्रापत् पुरुषेष्वातिप्रसङ्गः । ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते नान्यथा, एतच्चोभयोरप्यावयोरागमप्रामाण्यबलतः सिद्धम् , सर्वोत्कृष्टे च द्वे पदे सर्वोत्कृष्टं दुःखस्थानं सर्वोत्कृष्टं सुखस्थानं च, तत्र सर्वोत्कृष्टं दुःखस्थानं सप्तमनरकपृथ्वी अतः परमदुःखस्थानस्याभावात् सर्वोत्कृष्टं सुखस्थानं तु निःश्रेयसं ततः परमन्यस्य सुखस्थानस्यासम्भवात् , ततः स्त्रीणां सप्तम Jain Education L ional For Private & Personel Use Only Page #240 -------------------------------------------------------------------------- ________________ विचार ॥११४॥ Jain Education I नरक पृथ्वीगमनमागमे निषिद्धं निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः रत्नाकरः सप्तमपृथ्वीगमननिषेधादवसीयते नास्ति स्त्रीणां निर्वाणं निर्वाण हेते। स्तथारूपसर्वोत्कृष्ट मनोवीर्यपरिणत्यसम्भवात्, | तथा चात्र प्रयोगः - असम्भवनिर्वाणं स्त्रियः सप्तमपृथ्वीगमनत्वाभावात् सम्मूच्छिमादिवत्तदेतद्युक्तम्, यतो यदि नाम atri सप्तमनरक पृथ्वीगमनं प्रति सर्वोत्कृष्टमनावीर्यपरिणत्यभावः तत एतावता कथमवसीयते निःश्रेयसं प्रत्यपि तासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो ? न हि यो भूमिकर्षणादिकं कर्म कर्त्तुं न शक्नोति स शास्त्राण्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यं प्रत्यक्षविरोधात् अथ सम्मूच्छिमादिषूभयं प्रत्यपि सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते ? न खलु बहिर्व्याप्तिमात्रेण हेतुर्गमको भवति किं त्वन्तर्व्याप्या, अन्तर्व्याप्तिश्च प्रतिबन्धलेन सिध्यति, न चात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथ्वीगमनं निर्वाणगमनस्य कारणम्, नाप्येवमेवाविनाभावप्रतिबन्धेन सप्तमपृथ्वीगमनाविनाभाविनिर्वाणगमनम् सप्तमपृथ्वीगमनमन्तरेणैव चरमशरीरिणां निर्वाणगमनभावात्, न च प्रतिबन्धमन्तरेणैकस्याभावेऽन्यस्याभाव:, मा प्रापद्यस्य कस्यचिदेकस्याभावे सर्वस्याभावप्रसङ्गः, यद्येवं तर्हि कथं सम्मूच्छि मादिषु निर्वाणगमनाभावः ? इति उच्यते - तथाभवस्वाभाव्यात, तथा हि-ते सम्मूच्छिमादयो भवस्वभावत एव सम्यग्दर्शनादिकं तथावत् प्रतिपत्तुं न शक्नुवन्ति ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्रागुक्तप्रकारेण यथावत्सम्यग्दर्शनादिरत्नत्रय - सम्पद्येोग्याः ततस्तासां न निर्वाणाभावः अपि च भुजपरिसर्पा द्वितीयामेव पृथिवीं यावद्गच्छन्ति न परतः, परपृथ्वीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात्, तृतीयां यावत् पक्षिणः, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः, अथ च सर्वेऽप्यूर्ध्वमुत्कर्षतः सहस्रारं ational ।। ११४ ।। Page #241 -------------------------------------------------------------------------- ________________ यावद्गच्छन्ति, तन्नाधोगतिविषयमनोवीर्यपरिणतेवैषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यम् , तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं सममिति कृतं प्रसङ्गेन । तथा पुल्लिङ्गे शरीरनिवृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुल्लिङ्गसिद्धाः ६, एवं नपुंसकलिङ्गसिद्धाः १०, तथा खलिङ्गे रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः ११, तथा अन्यलिङ्गे । परिव्राजकादिसम्बन्धिनि वल्कलकषायादिवस्त्रादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः १२, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धामरुदेवीप्रभृतयः१३, तथा एकस्मिन्नेकस्मिन् समये एकैकः सन्तो ये सिद्धास्ते एकसिद्धाः१४, अनेकसिद्धा इति एकमिन् समये अनेके सिद्धाः अनेकसिद्धाः१५, अनेके चैकस्मिन समये सिध्यन्त उत्कर्पतोऽष्टोत्तरशतसङ्ख्या वेदितव्याः। श्राहननु तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये एव शेषा भेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानं ? उच्यते-सत्यमन्तर्भवन्ति परं न तीर्थसिद्धातीर्थसिद्धभेदद्वयोपादानमात्राच्छेपभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थ च विशेषशास्त्रप्रयासः । इति नन्दीसूत्रवृत्तौ १६२ प्रतौ १०४ । १०५ पत्रे ॥२॥ निगोदादिजीवानामपि मतिश्रुतज्ञानानन्तांशोप्रावृतस्तिष्ठतीत्यभिप्रायो लिख्यते सव्वजीवाणंपि अणं अक्खरस्स अणंतभागो निचग्याडिओ चिट्टह, जइ पुण सो वि श्रावरिजा तेणं जीवो अजीवत्त पाविज्जा, सुट्ठ वि मेहसमुदए होइ पभा चंदसूराणं इति । वृत्तिर्यथा- सव्वजीवाणंपि' इत्यादि, सर्वजीवानामपि णमिति वाक्यालङ्कारे, अक्षरस्य-श्रुतज्ञानस्य श्रुतज्ञानं च मतिज्ञानाविनाभावि, ततो मतिज्ञानस्यापि अनन्तमो भागो नित्योद्घाटितः । | सर्वदेवाप्रावृत्तस्तिष्ठति, सोऽपि चानन्ततमो भागोऽनेकविधः, तत्र सर्वजघन्यश्चैतन्यमानं तत् पुनः सर्वोत्कृष्टश्रुतावरणस्त्यान Jan Education Intemani For Private Personel Use Only Page #242 -------------------------------------------------------------------------- ________________ Ile रत्नाकरः विचार द्धिनिद्रोदयभावेऽपि नावियते तथा जीवस्वाभाव्यात् । तथा चाह- जइ पुण' इत्यादि, यदि पुनः सोऽपि अनन्तो भाग आवियते तेन तर्हि जीवोऽजीवत्वं प्राप्नुयात् जीवो हि नाम चैतन्यलक्षणः, ततो यदि प्रबलश्रुतावरणस्त्यानर्द्धिनिद्रोदयभावे ॥११॥d चैतन्यमात्रमप्यात्रियते तर्हि जीवस्य स्वस्वभावपरित्यागादजीवतैव सम्पनीपद्यते न चैतदृष्टमिष्टं वा, सर्वस्य सर्वथा स्वभा वातिरस्कारात् । अत्रैव दृष्टान्तमाह-' सुट्टवि ' इत्यादि सुष्वपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः, इयमत्र भावना-यथा निविडनिविडतरमेघपटलेराच्छादितयोरपि सूर्यचन्द्रमसोनैकान्तेन तत्प्रभानाशः सम्पद्यते, सर्वस्य सर्वथा स्वभावापनयनस्य कर्तुमशक्यत्वात्, एवमनन्तानन्तैरपि ज्ञानावरणपरमाणुभिरेकैकस्यात्मप्रदेशस्यावेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्याप्यभावो भवति । यतो यत्सर्वजघन्यं तन्मतिश्रुतात्मकं, अतः सिद्धोऽक्षरस्यानन्तमो भागो नित्योद्घाटितः, तथा च सति मतिज्ञानस्य श्रुतज्ञानस्य चानादिभावः प्रतिपद्यमानो न विरुध्यते, इति स्थितम् । इति नन्दीसूत्रवृत्तौ १६२ प्रतौ १६१ पत्रे ॥३॥ ननु महावीरस्येयन्तः श्रावका अभूवंस्तेषु मध्ये केन जिनप्रतिमा कारिता कस्य वा जिनप्रतिमाऽभूत् इत्यादिभिः, तथा इयत्सु श्रावकेषु केनोपधानानि व्यूढानि कुत्र वा शास्त्रे उपधानान्युक्तानि इत्यादिभिश्च. स्वकपोलकल्पितदुर्विकल्पैरनल्पयन्ति संसारं जल्पाकाः, ततस्तन्मतद्वयनिराकरणाय जिनप्रतिमाक्षराणि उपधानाक्षराणि चेकेनैव सूत्रेण लिख्यन्ते --- से किं तं उवासगदसाओ? उवासगदसासु णं समणोवासगाणं नगराई उजाणई चेइआई वणसंडाई समोसरणाई रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइअपरलोइया इडिविससा भोगपरिचाया पव्वञ्जाओ परियागा सुअपरिग्गहा तवोवहागाई सीलव्ययगुणवेरमणपञ्चक्खाणपोसहोवयासपडिवजणया पडिमाओ उक्सग्गा संलेहणायो भत्त lain Educh an in Page #243 -------------------------------------------------------------------------- ________________ पच्चक्खाणाई पाओवगमणाई देवलोगगमणाई सुकुलपच्चायाईनो पुण बोहिलाभा अंतकिरिआनो अ आपविजंति । उवासगदसाणं परित्ता वायणः संखिजा अणुअोगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिजाओ निज्जुत्तीओ संखिजाओ संगहणीओ संखिज्जायो पडिवत्तीओ, सेणं अंगट्ठयाए सत्तमे अंगे एगो सुअक्खंधो दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखिज्जा पयसहस्सा पयग्गेणं संखिज्जा अक्खरा अणंतागमा अणंता पजवा परित्ता तसा अणंता थावरा सासयकडनिबद्धनिकाइया जिण पन्नत्ता भावा आपविजंति पन्नविजंति परूविजंति दंसिजंति निदंसिर्जति उवदंसिर्जति से एवं आया एवं नाया एवं विनाया एवं चरणकरणपरूवणा आपविजइ से तं उवासगदसाओ ॥ इति । वृत्तिर्यथा-' से कि तं' इत्यादि, अथ कास्ता उपासकदशा उपासकाः-श्रावकास्तद्गताणुव्रतादि क्रियाकलापप्रतिबद्धदशाः दश अध्ययनानि उपासकदशाः, तथा चाह सूरि:-' उवासगदसासु णं' इत्यादि पाठसिद्धं यावनिगमनम्, नवरं सङ्घचेयानि पदसहस्राणि पदाणेति एकादशलक्षाः द्विपञ्चाशच सहस्राणि इत्यर्थः, द्वितीयं तु व्याख्यानं प्रागिव भावनीयम् । इति नन्दीसूत्रवृत्तौ १६२ प्रती १८३ पत्रे ॥४॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशि प्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरमध्यभागे नवमस्तरङ्गः ॥६॥ यदि भूरिभवाभोगभ्रान्तिश्रान्तं भवन्मनः । भगवद्भारतीभक्तिभाजो भवत तद्भशम् ॥ १ ॥ अथ श्रीअनुयोगद्वारसूत्रवृत्तिविचारा लिख्यन्ते-तत्र च स्थापनाऽक्षराणि लिख्यन्ते Jain Education on Page #244 -------------------------------------------------------------------------- ________________ विचार ॥ ११६ ॥ से किं तं ठवणावस्सयं ? ठवणावस्त्रयं जनं कटुकम्मे वा १ चित्तकम्मे वा २ पोत्थकम्मे वा ३ लेप्यकम्मे वा ४ गंथिमे ५ वेढा ६ पूरिमे वा ७ संघाइमे वा ८ अक्खे वा ६ वराडए वा १० एगो वा अगो वा सम्भावटुवणाए वा असम्भाववणाए वा आवस्सए त्ति ट्ठवणा ठविजह से तं ठवणावस्सयं । नामट्टत्रणा को पइविसेसो १ नामं श्रावकहिथं, ठवणा इत्तरिया वा होजा आवकहिया वा ।। इति । वृत्तिर्यथा - इदानीं स्थापनावश्यक निरूपणार्थमाह से किं तं ' इत्यादि. अथ किं तत्स्थापनावश्यकं ? इति प्रश्ने सत्याह- 'ठवणावस्सयं जां' इत्यादि, तत्र स्थाप्यते-अमुकोऽयमभिप्रायेण क्रियते निर्व इति स्थापना - काष्ठकर्मादिगतावश्यकवत् साध्वादिरूपा सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकम् स्थापनालक्षणं च सामान्यत इदम् " यत्तु तदर्थवियुक्तं, तदभिप्रायेण यच्च तत्करणि, लेप्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालं च ॥ १ ॥ " इति, विनेयानुग्रहार्थमत्रापि व्याख्या - तुशब्दो नामलक्षणात्स्थापनालक्षणस्य भेदसूचकः सचासावर्थश्च तदर्थो भावेन्द्रभावावश्यकादिलक्षणः तेन वियुक्तं-रहितं यद्वस्तु तदभिप्रायेण क्रियते - स्थाप्यते तत्स्थापनेति सम्बन्धः । किंविशिष्टं यदित्याह यच्च तत्करणि तेन भावेन्द्रादिना सह करणि:- सादृश्यं यस्य तत्तत् करणि- तत्सदृशमित्यर्थः, चशब्दात्तदकरण चाचादिवस्तु गृह्यते, अतत्सदृशमित्यर्थः, किं पुनस्तदेवंभूतं वस्तु इत्याह- लेप्यादिकर्मेति - लेप्यादिपुत्तलिकादीत्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि वस्तु गृह्यते, अक्षादि वानाकारं, कियतं कालं तत्क्रियते इत्याह- अल्पः कालो यस्य तदल्पकालंइत्वरकालमित्यर्थः, चशब्दाद्यावत्कथिकं च शाश्वतप्रतिमादि यत्पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते तत्स्थापना, इति तात्पर्यमित्यार्यार्थः || १ || इदानीं प्रकृतमुच्यते-' जां' इति, यमिति वाक्यालङ्कारे, यत्काष्ठकर्मणि Jain Education Internal रत्नाकरः ॥१९६॥ Page #245 -------------------------------------------------------------------------- ________________ वा चित्रकर्मणि वा यावद्वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनया वा 'आवस्सए' ति आवश्यकतद्वतोरभेदोपचारात्तद्वानिह गृह्यते, ततश्चैको वा अनेको वा, कथम्भूताः ? अत उच्यते-आवश्यकक्रियावानावश्यकाक्रयावन्तो वा 'ठवणा ठविजइ 'त्ति स्थापनारूपं स्थाप्यते-क्रियते तत्स्थापनावश्यकमित्यादिपदेन सम्बन्धः, इति समुदायार्थः, काष्ठकर्मादिष्वावश्यकक्रियां कुर्वन्तो यत् स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत्स्थापनावश्यकमिति तात्पर्यम् । अधुनाऽवयवार्थ उच्यते-तत्र क्रियत इति कर्म काष्ठे कर्म काष्ठकर्म काष्ठनिकुट्टितं रूपकमित्यर्थः, चित्रकर्म-चित्रलिखितं रूपकम्, 'पोत्थकम्मे व ति पोत्थं-पोतं वस्त्रमित्यर्थः, तत्र कर्म-तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं-पुस्तकं तच्चेह सम्पुटकरूपं गृह्यते, तत्र कर्म तन्मध्ये वर्तिकालिखितं रूपकमित्यर्थः, अथवा पोत्थं-ताडपत्रादि तत्र कर्म-तच्छेदननिष्पन्न रूपकम्, लेप्यकर्म-लेप्यरूपकम् , ग्रन्थिम-कौशलातिशयावन्थिसमुदायनिष्पादितरूपकम् , वेष्टिमं-पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम् , अथवा एकं द्वयादीनि वा वस्त्राणि वेष्टयन् कश्चिद्रूपकमुत्थापयति तद्वेष्टिमम् , पूरिमं-भरिमं पित्तलादिमयप्रतिमावत्, सङ्घातिमं-बहुवस्त्रादिखण्डसङ्घातनिष्पन्न कञ्चकवत् , अक्ष:-चन्दनको, वराटकः-कपर्दकः, अत्र वाचनान्तरेऽन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दाः पक्षान्तरसूचकाः; यथासम्भवमेवमन्यत्रापि एतेषु काष्ठकमोदिष्वावश्यकक्रियां कुर्वन्त एकादिसाध्वादयः सद्भावस्थापनयाऽसद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकम् , | तत्र काष्ठकादिष्वाकारवती सद्भावस्थापना साध्वाकारस्य तत्र सद्भावात् , अक्षादिषु त्वनाकारवती असद्भावस्थापना साध्वाद्याकारस्य तत्रासद्भावादिति, निगमयन्नाह-'सेतं ' इत्यादि, तदेतत्स्थापनावश्यकमित्यर्थः । अत्र Jain Education Internationa For Private & Personel Use Only INTww.jainelibrary.org Page #246 -------------------------------------------------------------------------- ________________ विचार ॥११७॥ Jain Education Intern नामस्थापनयोरभेदं पश्यन्निदमाह - ' नामट्टबणाणं को पइविसेसो ' त्ति, नामस्थापनयोः कः प्रतिविशेषो १ न कश्चिदित्यभिप्रायः, तथाह्यावश्यकादिभावार्थशून्ये गोपालदारकादौ द्रव्यमात्रे यथावश्यकादि नाम क्रियते, तत्स्थापनापि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमात्रे क्रियते, अतो भावशून्ये द्रव्यमात्रे क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह'नाम वहियं ' इत्यादि, नाम यावत्कथिकं स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्त्तते, न पुनरन्तराप्युपरमते, स्थापना पुनरित्वरा-स्वल्पकालभाविनी वा स्यात् यावत्कथिका वा, स्वाश्रयद्रव्येऽवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते, काचित्तु तत्सत्तां यावदवतिष्ठते इति भावः तथाहि - नाम आवश्यकादिकं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकं वा यावत्स्वाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादिर्वा समस्ति तावदवतिष्ठते इति तद्यावत्कथिकम् स्थापना त्वावश्यकत्वेन योऽक्षः स्थापितः सक्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते पुनरपि च राजादित्वेनेत्यल्पकालीना, शाश्वतप्रतिमादिरूपा यावत्कथिका, तस्याचार्हदादिरूपेण सर्वदा तिष्ठतीति स्थापना इति व्युत्पत्तेः स्थापनात्वमवसेयम्, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थापयमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयोः कालकृतो विशेषः । अत्राह -ननु यथा स्थापना काचिदल्पकालीना तथा नामापि किञ्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनात्सत्यं, किन्तु प्रायो नाम यावत्कथिकमेव, यस्तु कचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षित इत्यदोषः, उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनं, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, तथाहि - यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषितः सन्निहितशचीवज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शनाद्भावः सम्मु रत्नाकरः ॥११७॥ w.jainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ लसति नैवमिन्द्रादिनामश्रवणात् , यथा तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादाविति, एवमन्यदपि वाच्यम् । इत्यनुयोगद्वारसूत्रहमवृत्तौ १४८ प्रतौ ११ । १२ पत्रे ॥१॥ केचिच्च श्रावकश्राविकाणां मुखवस्त्रिका निषेधयन्ति, अपरे च रजोहरणं भूमिप्रमार्जनमिति कृत्वा मुखाने न स्थापनीयं किन्तु भूम्यामेव स्थापनीयम्, इत्यादि स्वस्वान्तःकल्पनाकवलितशुद्धधिषणाः स्वात्मनां परेषां मुग्धबुद्धीनां चानन्तभवभ्रान्तिहेतवो भवन्ति, ततस्तदुपकाराय रजोहरणमुखवस्त्रिकादीनां सत्तासूचकाक्षराणि तेषां यथोचितव्यापारणाक्षराणि च लिख्यन्ते से किं तं लोउत्तरियं भावावस्सयं जन्मं समणो वा समणी वा सावत्रो वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिब्वज्झवसाए तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए अन्नत्थ कत्थइ मणं अकुव्वमाणे [ उव्वत्ते जिणवयणधम्माणुरागरत्तमणे ] उभो कालं आवस्सयं करेइ सेतं लोगुत्तरियं भावावस्सयं, सेतं नोआगमओ भावावस्सयं ।। इति । वृत्तिर्यथा-'से किं तं लोउत्तरियं' इत्यादि, अत्र निर्वचनम्-'लोउत्तरियं भावावस्सयं जम' इत्यादि, 'जमं' ति णमिति वाक्यालङ्कारे, यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावा- 12 वश्यकमिति सण्टङ्कः, तत्र श्राम्यतीति श्रमणः-साधुः, श्रमणी-साध्वी, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावक:-श्रमणोपासकः, श्राविका-श्रमणोपासिका, वाशब्दाः समुच्चयार्थाः, तस्मिन्नेवावश्यके चित्तं-सामान्योपयोगरूपं यस्येति स तच्चित्तः, तस्मिन्नेव मनो-विशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्या-शुभपरिणामरूपा यस्येति स तल्लेश्यः, सा Jain Education B For Private & Personel Use Only o na ITA Page #248 -------------------------------------------------------------------------- ________________ रत्नाकरः ॥११८॥ विचार- I तथा तदध्यवसितः-इहाध्यवसायोऽध्यवसितम् , ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवावश्यकेऽध्यवसितं क्रियासम्पा- दनविषयमस्येति तदध्यवसितः, तथा तत्तीब्राध्यवसाय:-तस्मिन्नेवावश्यके तीव्र-प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य सः तथा, तथा तदर्थोपयुक्तस्तस्य-आवश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः प्रशस्ततरसंवेगविशुद्धयमानस्तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः, तथा तदर्पितकरणः, करणानि-तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्-आवश्यके यथोचितव्यापारनियोगेनार्पितानि नियुक्तानि येन स तथा, सम्यक् यथास्थानन्यस्तोपकरण इत्यर्थः, तथा तद्भावनाभावितस्तस्य-आवश्यकस्य भावना-अव्यवच्छिन्न-पूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा तया भावितो - अङ्गाङ्गिभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रापि मनोकुर्वन्नुपलक्षणत्वाद्वाचं कायं चान्यत्राकुर्वन् , एकार्थिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्पप्रतिपादनपराणि, अमूनि च लिङ्गविपरिणामतः श्रमणीश्राविकयोरपि योज्यानि, तस्माचञ्चित्तादिविशेषणविशिष्टाः श्रमणादय उभयकालं-उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावमाश्रित्य भावश्चासावावश्यकं चेति वा भावावश्यकम् , अत्राप्यवश्यं करणादावश्यकत्वम् , तदुपयोगपरिणामस्य च सद्भावाद्भावत्वम् , मुखवत्रिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वानोबागमत्वं भावनीयम् । 'सेतं' इत्यादि निगमनम् । तदेवं स्वरूपत उक्तं भावावश्यकम् । इत्यनुयोगद्वारसूत्रहमवृत्तौ १४८ प्रतौ २४ पत्रे ॥२॥ अथ प्रमाणाङ्गुलखरूपं जिज्ञासया लिख्यते-- ॥११॥ Jain Education in a For Private & Personel Use Only | Page #249 -------------------------------------------------------------------------- ________________ संघाकुलप्रमाणाजास्तलाकव्यवहाररायणरित्नस्वरूपपरिज्ञानेच से किं तं पमाणंगुले ? पमाणंगुले एगमेगस्स रनो चाउरंतचक्कवहिस्स अट्ठसोवनिए कागिणिरयणे छत्तले दुवालसंसिए अट्टकन्निए अहिगरणसंठाणसंठिए तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा तं समणस्स भगवो महावीरस्स अद्धंगुलं तं सहस्सगुणियं पमाणंगुलं भवइ एएणंगुलप्पमाणेणं ।। इति । वृत्तिर्यथा-उक्तमुत्सेधाङ्गुलम् , अथ प्रमाणाङ्गुलं विवक्षुराह'से किं तं पमाणंगुले' इत्यादि, सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाजातं प्रमाणाङ्गुलम् , अथवा परमप्रकर्षरूपं प्रमाणं प्राप्तमङ्गुलं प्रमाणाङ्गुलम् , नातः परं बृहत्तरमङ्गुलमस्तीति भावः, यदिवा समस्तलोकव्यवहारराज्यादिस्थितिप्रणेतृत्वेन प्रमाणभूतोऽस्मिनवसर्पिणीकाले तावागादिदेवो भरतो वा तस्याङ्गुलं प्रमाणाङ्गुलम् , एतच्च काकिणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्यं पश्यंस्तद्वारेण निरूपयितुमाह-' एगमेगस रलो' इत्यादि, एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिनोऽष्टसौवर्णिकं काकिणीरत्नं पदतलादिधर्मोपेतं प्रज्ञप्तम् , तस्यैकैका कोटिरुत्सेधाङ्गुलविष्कम्भा, तच्छ्रमणस्य भगवतो महावीरस्या ङ्गुलं, तत्सहस्रगुणं प्रमाणाङ्गुलं भवतीति समुदायार्थः । तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकिणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणम् , निरुपचरितराजशब्दविषयज्ञापनार्थ राजग्रहणम् , दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्पर्वतपर्यन्तसीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्तांश्चतुरोपि चक्रेण वर्तयति-पालयतीति चतुरन्तचक्रवर्ती तस्य-परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः, चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः, षोडश श्वेतसर्षपाः एकं धान्यमाषफलम् , द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुञ्जाः एकः कर्ममाषकः, पोडश कर्ममाषकाः एकः सुवर्णः, एतैरष्टभिः काकिणीरत्नं निष्पद्यते । एतानि च मधुरतणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तुल्यं न in Edutan interna Page #250 -------------------------------------------------------------------------- ________________ विचार- रत्नाकरः स्यात् , तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे ऊर्ध्वाध इत्येवं षट्तलानि यत्र तत्पद्तलम् , अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावाद्वादशास्रयः-कोव्यो यत्र तबादशास्रिकम् , कर्णिकाः-कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णा सद्भावादष्टकर्णिकम् , अधिकरणिः-सुवर्णकारोपकरणं तत्संस्थानेन संस्थितं-तत्सदृशाकारं समचतुरस्रमिति यावत्प्रज्ञप्तं-प्ररूपितम् , तस्य-काकिणीरत्नस्यैकैका कोटिरुत्सेधाङ्गुलप्रमाणविष्कम्भा द्वादशाप्यत्रय एकैकस्य उत्सेधाङ्गुलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्त्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधाङ्गुलप्रमाण इत्युक्तं भवति, यैव च कोटिरूर्वीकृता आयाम प्रतिपद्यते सैव तिर्यक् व्यवस्थापिता विष्कम्भभाग् भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणम् , तद्हणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति, तदेवं सर्वत उत्सेधाङ्गुलप्रमाणमिदं सिद्धम् । यच्चान्यत्र 'चउरंगुलप्पमाणा सुवामवरकागिणी नेयेति श्रूयते तन्मतान्तरं सम्भाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति । तदेकैककोटिगतमुत्सेधाङ्गुलं श्रमणस्य भगवतो महावीरस्यााङ्गुलम् , कथमिदम् ? उच्यते-श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विंशत्युत्सेधाङ्गुलमानत्वादष्टषष्ठ्यधिकशताकुलमानो भगवानुत्सेधाङ्गुलेन सिद्धो भवति, स एव चात्माङ्गुलेन मतान्तरमाश्रित्य स्वहस्तेन सार्द्धहस्तत्रयमानत्वाचतुरशीत्यगुलमानो गीयते, अत: सामर्थ्यादेकमुत्सेधाङ्गुलं श्रीमन्महावीरात्माङ्गुलापेक्षयाऽद्धाङ्गुलमेव भवति, येषां तु मतेन भगवानात्माङ्गलेनाष्टोत्तरशताङ्गुलमानः स्वहस्तेन सार्द्धहस्तचतुष्टयमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं तस्य पश्च नवभागा भवन्ति १३ अष्टषष्ठ्यधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात् , यन्मतेन तु भगवान् विंशत्य ॥११ Jain Education Intelona For Private & Personel Use Only w ww.jainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ धिकमङ्गलशतं खहस्तेन पञ्चहस्तमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गुल एकमुत्सेधागलं तस्य च द्वौ पश्चभागौ भवतः १२ अष्टषष्ठयधिकशतस्य विंशत्यधिकशतेन भागे हृते इयत एव लाभात् । तदेवमिहाधमतमपेक्ष्यैकमुत्सेधाडलं भगवदात्माङ्ग| लस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति । तदुच्छ्याङ्गुलं सहस्रगुणितं प्रमाणाजुलं भवति, कथमिदमवसीयते ? उच्यते-भरतश्चक्रवर्ती प्रमाणाडलेनात्मागुलेन च किल विंशतिशतमङ्गुलानां भवति, भरतात्माङ्गुलस्य प्रमाणाजुलस्य चैकरूपत्वात . उत्सेधाङ्गुलेन तु पश्चधनुःशतमानत्वात् , प्रतिधनुश्च सवत्यङ्गुलसद्भावादष्टचत्वारिंशत्सहस्राण्यङ्गुलानां सम्पद्यते, अतः सामर्थ्यादेकस्मिन् प्रमाणाङ्गुले चत्वारिशतान्युत्सेधाङ्गुलानां भवन्ति, विंशत्यधिकशतेनाष्टचत्वारिंशत्सहस्राणां च भागापहारे एतावतो लाभात । यद्येवमुत्सेधाजुलात्प्रमाणाङ्गुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुणमुक्तम् ? सत्यं, किन्तु प्रमाणाहुलस्या तृतीयोत्सेधाङ्गुलरूपं वाहल्यमस्ति, ततो यदा स्वकीयबाहन्येन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गलाचतुःशतगुणमेव भवति, यदा त्वर्द्धतृतीयोत्सेधाङ्गुललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्घ्य गुण्यते तदाङ्गलविष्कम्भा सहसागुलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते, इदमुक्तं भवति-अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अङ्गुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भे त्वङ्गलम् , ततोऽस्यापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः सम्पद्यते, तथा च सत्यङ्गुलशतद्वयदीर्घा अङ्गुलविष्कम्भा इयमपि AM सिद्धा, ततस्तिमृणामपि एतासामुपर्युपरि व्यवस्थापने उत्सेधाजुलतोऽङ्गुलसहस्रदीर्घा अङ्गुलविष्कम्भा प्रमाणाङ्गलस्य सूचिः सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधाजुलात्तत्सहस्रगुणमुक्तं वस्तुतस्तु चतु:शतगुणमेव, अत एव पृथ्वीपर्वतविमानान्यनेनैव व गृहीत्वा वितीयापि तावति अईतृतीतचतुष्टयलस्थितमेवेदं सत्यं, माणःतीयाऽपि प्रमाणाएयते तदा Jain Education on For Private & Personel Use Only Page #252 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥१२॥ चतुःशतगुणेना तृतीयाङ्गुललक्षणखविष्कम्भान्वितेनानीयन्ते, न तु सहस्रगुणया अङ्गलविष्कम्भया सूच्येति, शेष भावितार्थम् । इत्यनुयोगद्वारसूत्रवृत्तौ १४८ प्रतौ १८ पत्रे ॥३॥ al इति श्रीमदकब्बरभूपालत्रिशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपा ध्यायश्रीकीर्तिविजयगणिसमुचिते श्रीविचाररत्नाकरे मध्यभागे अनुयोगद्वारविचारनामा दशमस्तरङ्गः ॥ १० ॥ कल्याणवल्लीजलदच्छटाय, प्रध्वस्तनिःशेषतमोघटायै । सुरासुरश्रेणिनिषेवितायै, नमोऽस्तु नित्यं श्रुतदेवतायै ॥१॥ अथानेकशास्त्रान्तर्वर्तीनि मतान्तराणि लिख्यन्ते-- " मल्लिस्स णं अरहो सत्तावनं मणपज्जवनाणीसते होत्था" । इति समवायाङ्गे। ज्ञाताधर्मकथाङ्गे तु-"अट्ठसया मणनाणीणं" ॥१॥ "सोलसदेवीसहस्सा वरनयणहिययदइया" इति प्रश्नव्याकरणे ४ आश्रये कृष्णस्य षोडश सहस्राः स्त्रीणाम् । ज्ञाताधर्मे तु-" रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं" ॥२॥ तथा श्रीजम्बूद्वीपप्रज्ञप्तिचतुर्दशे पत्रे-" पंचदस कुलगरा पमत्ता-सुमती १ पडिसुमती २ सीमंकरे ३ सीमंधरे ४ खेमंकरे ५ खेमंधरे ६ विमलवाहणे ७ चक्खुमं ८ जसमं ६ अभिचंदे १० चंदाभे ११ पसेणई १२ मरुदेवे १३ नाभी १४ उसमे १५" इति । स्थानाङ्गे च सावचूरिकप्रतो १८१ पत्रेसमवायाङ्गसूत्रे च ४६ पत्रे-"पढमित्थविमलवाहण १, चक्खुम २ जसमं ३ चउत्थमभिचंदे ४ । तत्तो पसेणईए ५, मरुदेवे चेव नाभी य ॥ १॥" इति सप्तैवेति ॥३॥ तथा “ विजयवेजयंतजयंतअपराजियाणं भंते ! देवाणं केवइयं कालं ठिती पसत्ता ? गोयमा ! जहनेणं बत्तीसं सागरोवमाई, उकोसेणं तेत्तीसं सागरोवमाई । ” इति समवायाङ्गे ३२ समवाये । प्रज्ञा ॥१२॥ Jain Education Inter Yiww.jainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ जमकर पनायां तु चतुर्थे पदे ७५ पत्रे-"विजयवेजयंतजयंतअपराजिएसु णं भंते ! देवाणं केवइयं कालं ठिती पसत्ता ? गोयमा! जहन्नेणं एकतीसं सागरोवमाई उक्कोसेणं तेत्तीसं सागरोवमाई" इति ॥ ४ ॥ समवायाङ्गसूत्रे ४६ पत्रे कृष्णजीवोऽममस्त्रयोदशस्तीर्थङ्करो भावीत्युक्तम् , अन्तकृत्सूत्रे तु-" इहेव जंबुद्दीवे दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए पुप्फेसु जणवएसु सतदुवारे णगरे बारसमो अममो णाम अरहा भविस्सइ” इति ॥ ५॥ तथा ज्ञातानुसारेण द्रौपदी पञ्चमकल्पं गता। तथैव च श्रीहैमनेमिचरित्रे द्वादशे सर्गे-"आकर्ण्य तद्गुरुशुचो विमलाद्रिमीयुः, पांडोः सुता विदधिरेऽनशनं च तत्र । उत्केवलाः शिवमगुर्द्वपदात्मजा तु, सा ब्रह्मलोकमगमत्परमर्द्धिधाम ॥१॥" एवमेव च श्रीशत्रुञ्जयमाहात्म्येऽपि-"पांडवानामनुप्रापुमुनिपश्चशतानि च । सहस्रे द्वे शिवागारं, प्राप्तानन्तचतुष्टयम् ॥१॥ द्रौपदी पञ्चमं कन्पमवाप्यानल्पपुण्यभृत् । अन्ये तु मुनयः केचिच्चिवं स्वर्ग च केचन ॥२॥" इति । उत्तराध्ययनद्वितीयाध्ययनचतुर्दशसहस्यां तु-"दोवई वि रायमईसगासे पव्वजं काऊण अच्चुयकप्पं गया" इति ॥ ६ ॥ “पव्वइओ जो माया-सम्मत्तिउ वीरपायमूलंमि । सो अभयकुमारमुणी, पत्तो विजयं वरविमाणं ॥१॥" इति श्रीऋषिमण्डलसूत्रे । हैमवीरचरित्रे तु द्वादशे सर्गे-“ विविधाभिग्रहपूर्व, पालयित्वा चिरं व्रतम् । मृत्वा सर्वार्थसिद्धेऽभूदभयः प्रवरः सुरः ।। १॥” इति ॥ ७ ॥ " श्रुत्वा तां देशनां भर्तुः, सम्यक्त्वं श्रेणिकोऽश्रयत् । श्रावकधर्म त्वभयकुमाराद्याः प्रपेदिरे । ७६ । " इति श्रीहेमवीरचरित्रे ६ सर्गे। इत्यत्र श्रीवीराच्छेणिकेन सम्यक्त्वं प्राप्तमित्युक्तम् । विंशोत्तराध्ययन ५८ गाथावचूाँ तु "एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाइ भत्तीए । सोरोहो सपरियणो सबंधवो, धम्माणुरत्तो विमलेण चेयसा ॥ ५॥" विमलेन विगतमिथ्यात्वमलेन चेतसो Jain Education Intel alal For Private Personal Use Only ww.jainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ विचार ॥१२॥ पलचितः, इति । अत्र तु अनाथानगारादिति ॥८॥ " मोहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थिं 2 रत्ना नगरिमागए ॥ ३॥" इत्यत्र त्रयोविंशोत्तराध्ययनतृतीयगाथायां केशीगणधरस्त्रिज्ञानी। राजप्रश्न्यां तु "जेणेव सावत्थी णगरी कोट्ठए चेइए केशीकुमारसमणे पंचहि अणगारसएहिं संपरिबुडे चउनाणी।" इत्यादि, अत्र तु चतुर्ज्ञानी ॥९॥ "चेडयकोणियजुज्झे, चुलसीछन्नवइलक्खमणुयाणं । रहमुसलंमि य नेया, महासिलाकंटए चेव ॥१॥ वरुणो सोहम्मंमि य, तम्मित्तो अ मणूसगईए । नवलक्खमच्छउअरे, सेसा पुण तिरियनरएसु ॥ २ ॥" तथा श्राद्धप्रतिक्रमणवृत्तावपि-नवलक्षा मत्स्यगर्भे उत्पन्नाः । भगवतीसप्तमशतकनवमोद्देशके तु “ तत्थ णं दससहस्सा उ एगाए मच्छियाए कुच्छिसि उववामा ।" इति ॥१०॥ “सत्तसु खित्तजवियणा, अन्नुनकया वि पहरणेहि विणा। पहरणकया वि पंचसु, तिसु परमाहम्मियN कया वि ॥१॥" इति संघयणिसूत्रे । हैमत्रिषष्ठिशलाकापुरुषचरिते सप्तमपर्वणि तु“ सिंहादिरूपैविकृतैस्तत्र शम्बूकरावणौ । लक्ष्मणेन समं क्रुद्धौ, युध्यमानौ ददर्श सः॥ ४६ ॥ नैवं वो युध्यमानानां, दुःखं भावीति वादिनः । परमाधार्मिकाः क्रुद्धा, अग्निकुण्डेषु तान्न्यधुः॥४७॥ दह्यमानास्त्रयोऽप्युच्चैः, रटन्तो गलिताङ्गकाः। ततः कृष्ट्वा तप्ततैलकुम्भ्यां निदधिरे बलात् ॥४८॥" अत्र चतुर्थ्यामपि परमाधार्मिककृता पीडोक्तेति ॥ ११ ॥ तथा “सहसारंतियदेवा, नारयनेहेण जंति तइयभुवि । निजंति । अच्चुयंता, अच्चुयदेवेण इयरसुरा ॥१॥” इति पञ्चसङ्घहे । हैमवीरचरित्रदशमसर्गे तु “ एवमाकर्ण्य सीतेन्द्रो, रामचन्द्र प्रणम्य च । ययौ प्राक् स्नेहवशतो, दुःखभाग यत्र लक्ष्मणः ॥ १॥" ॥ १२ ॥ " सोलसरोगायंका, सहिया स(अ)ह चकिणा चउत्थेण । वाससहस्सा सत्त उ, सामन्मधुरं उवगएणं ॥ १०६ ॥" इति मरणसमाधिप्रकीर्णके । ऋषिमण्डलसूत्रे तु ॥१२ Join Education Intera! For Private Personal Use Only W w.jainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ "कंडू १ अभत्तसद्धा २, तिव्वा वियणा उ अच्छि ३ कुच्छीसु ४। कासं ५ सासं च ६ जरं ७ अहियासह सत्त वाससए ॥१॥"॥ १३ ॥ भगवतीप्रान्ते "चुलसीति सयसहस्सा, पदाणं पवरणाणदंसीहिं । भावाभावमयंता, पपत्ता एत्थ I पंचमंगमि"। नन्दीसूत्रे तु-“ विवाहपनत्तीए दोलक्खा अट्ठासीइ पयसहस्साई पयग्गेणं संखेजा अक्खरा" । समवायाने तु" विवाहपन्नत्तीए चउरासीपयसहस्सा पयग्गेणं पसत्ता" इति ॥ १४॥" नवमो आणयइंदो, दसमो उण पाणयत्थदेविदो। पारण इकारसमो, बारसमो अच्चुए इंदो ।। ६३ ॥ एए वारस इंदा, कप्पबई कप्पसामिया भणिया । आणाईस| रियत्तं, तेण परं णत्थि देवाणं ॥ ६४ ॥" इति देवेन्द्रस्तवे द्वादशेन्द्राः प्रोक्ताः ॥ १५ ॥ “इच्चेइयाई भंते ! चत्तारि भास जायाई उत्तं भासमाणे किं ाराहए विराहए ? गोयमा ! इच्चेइयाइं चत्तारि भासजायाई आउत्तं भासमाणे भाराहए णो विराहए।" प्रज्ञापना १२ पदे सावचूरौ २६७ पत्रे । श्रीदशवकालिके ७ अध्ययने तु"चउन खलु भासाणं, परिसंखाय पन्नवं । दोण्हं तु विणयं सिवखे, दोन भासिन्ज सव्वसो ॥१॥" इति ॥१६॥ तह उस्सगोजाया, बारस वीसा समंगलगचैत्ता । संबुद्धखामणं ति, पण सत्त साहूण जहसंखं ॥ ३३ ॥” इति प्रतिक्रमणविधिसामाचार्याम् । हारिभद्यावश्यकवृत्तौ तु वन्दनकनियुक्तिगत ‘चत्तारि पडिक्कमणे' इति । गाथाव्याख्यायां सम्बुद्धतामणाविषये " जहमेण वि तिन्नि देवसिए पक्खिए पंच अवस्सं । चाउम्मासिए संवच्छरिए वि सत्त अवस्सं" पाक्षिकसूत्रवृत्तौ प्रवचनसारोद्धारवृत्त्युक्तवृद्धसामाचार्यामप्येवमेवोक्तमिति । ७॥ " समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति वंदति नमसंति २ ता एवं वयासी-एस णं देवाणुप्पिया मेहे कुमारे अम्हं एगे पुत्ते इढे कंते"। इति वृत्तिर्यथा-'एगे पुत्ते' इति धारिण्यपेक्षया, श्रेणिकस्य बहुपुत्रत्वात् । इति ज्ञातः Jain Education in For Private & Personel Use Only le Page #256 -------------------------------------------------------------------------- ________________ रत्नाकर: ॥१२२॥ विचार- प्रथमाध्ययने सावचूरौ । ४५ पत्रे । अनुत्तरोपपातिकसूत्रे तु “ता एवं खलु जंबू ! समणेणं जाव संपत्तेणं अणुत्तरोववातियदसाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमढे पसत्ते एवं सेसाण वि अट्ठण्डं भाणियव्यं । नवरं छ धारिणी सुता वेहल्लो वेहायसो" । इति ॥१८॥" असोगतरुपायवस्स अहे पासस्स केवलनाणं उप्पमं" । उत्तराध्ययन २३ अध्ययने चतुर्दशसहस्रीवृत्ती २८८ पत्रे । कल्पसूत्रपार्श्वचरित्रयोस्तु “धायइ पायवस्स अहे उप्पमं केवलं गाणं " ॥ १६ ॥ ज्ञातायां मल्लिनाथस्य विंशPतिशतानि अवधिज्ञानिनाम् समवायाङ्गे तु एकोनषष्ठिशतानि अवधिज्ञानिनामिति ॥ २० ॥ तथा ज्ञातायां अष्टशतानि मन:Mपर्यवज्ञानिनाम् समवायाङ्गे तु सप्तपश्चाशच्छतानि ॥ २१ ॥ तथा कल्पसूत्रे वीरस्यायुासप्ततिवर्षाणि । समवायाङ्गे तु वीर स्यायुद्धेसप्ततिवर्षाणि साधिकानीति ॥२२॥ तथा “ सम्बोध्यैवं ददौ प्रज्ञप्तिप्रमुखां तयोः । अष्टचत्वारिंशद्विद्यासहस्री पाठसिद्धिदाम् ॥१७०॥ इति श्रीहैमऋषभचरित्रे तृतीयसर्गे । आवश्यक नियुक्तिहारिभद्रीवृत्तावपि “ नमिविनमीणं जायण, नागिंदो विजदाण वेयड्डे । उत्तरदाहिणसेढी " अक्षरगमनिका-नमिविनमिनोर्याचना नागेन्द्रो भगवद्वन्दनायायातस्तेन विद्यादानमनुष्ठितं वैताढ्यपर्वते उत्तरश्रेणिदक्षिणश्रेण्योर्यथायोगं षष्ठिपञ्चाशनगराणि निविष्ठानीति गाथाऽक्षरार्थः। भावार्थः-कथानकादवसेयः । तच्चेदम्-"अप्पया धरणो णागराया भगवंतं वंदिउमागो, इमेहि य विमवियं तो सोते तहा जायमाणे भणति| भगवं चत्तसंगो ण एयस्स अस्थि किंचि दायब्वं, मा एयं जाएह, अहं तुभं भगवो भत्तीए देमि, सामिसेवा अफला मा भवउ त्ति काउं पढियसिद्धाणं गंधवपामगाणं अडयालीसं विजासहस्साई गिन्हह, ताण इमाओ चत्वारि महाविजारो तंजहागोरी १ गंधारी २ रोहिणी ३ पपत्ती। आवश्यकचूर्णावपि-" अडयालीसं विजासहस्साई देमि ।" अष्टचत्वारिंशद्विद्या ॥१२२॥ Join Education inte For Private 3 Personal Use Only alww.jainelibrary.org Page #257 -------------------------------------------------------------------------- ________________ सहस्राणि तयोरदात् । उपदेशमालाकर्णिकायामपि-"प्रज्ञप्तिमुख्याः प्रीतेन, फणीन्द्रेण तयोर्ददे । पाठसंसिद्धविद्याष्टचत्वारिंशत्सहस्यथ ।। १॥" उपदेशसित्तरीवृत्तौ तु त्रयोदशोपदेशे-"अवादीद्धरणो नाहं, पथिकः किं तु नागराट् । राज्यादिदाता याचेथां, तावां यद्विलोक्यते ॥ २०॥ त्रैलोक्यं यच्छसि त्वं चेन्न कार्य तदपि त्वया । यदि दास्यति तद्दाता, स्वाम्येव खलु नापरः ॥ २१ ॥ भक्तिस्थैर्यमिति ज्ञात्वाऽवातरत्स्वामिनो मुखे । तुष्टो भवद्भचामेषोऽहं, साम्राज्यं गृह्यतामिदम् ॥२२॥ इति प्रोच्य स वैताढ्याधिपत्यं प्रददे तयोः। अष्टघ्नषट्सहस्राणि, प्रौढविद्याश्च विश्रुताः ॥ २३ ॥" वृद्धशत्रुञ्जयमाहात्म्यतृतीयसर्गे तु-" सेवावहे न भरतं, प्रतिज्ञायेति तौ ततः । असेवितां विभुं पार्श्वद्वये कृष्टासिधारिणौ ॥ ५८० ॥ पातालविभुरन्येधुर्धरणेन्द्रः परीक्षणात् । अत्यन्तं तातपादेषु, तावज्ञासीत्सुभक्तिकौ ।। ५८१ ॥ विद्याः षोडशसहस्राण्यदाद्वैताढ्यपर्वते । दक्षिणोत्तरश्रेण्याश्च, राज्यं ताभ्यां मुदा सह ॥५८२॥" अत्र केचिद्विद्यानामष्टचत्वारिंशत्सहस्राणि, केचित् षोडश सहस्राणि, केचिद्धरणेन्द्रेण स्वयं विद्याः प्रदत्ताः, केचिच्च भगवन्मुखेवतीर्येति मतद्वयमवसेयम् ॥ २३ ॥ २४ ॥ हरिभद्रमरिकृतदशवैका लिकवृत्तौ हैमचरित्रे नवपदप्रकरणवृत्तौ च चक्रिणः सप्तम्यामेव गच्छन्तीत्युक्तम् । भगवतीद्वादशशतकनवमोद्देशकाभिप्रायेण IN तु सप्तस्वपि नरकेषु गच्छन्तीति ॥ २५ ॥ तथा पद्मचरित्रे सीता जनकराजपुत्री गीयते । वसुदेवहिंडि १ खंडे तु मन्दोदरी रावणयोः ॥ २६ ।। हेमाचार्यकृतनेमिचरित्रशत्रुञ्जयमाहात्म्यशीलतरङ्गिण्यादिग्रन्थेषु द्रौपद्याः सुकुमालिकाभवे अष्टमासिकी संलेखना सौधर्मदेवलोकगमनं च । ज्ञातायां तु अर्द्धमासिकी संलेखना ईशानदेवलोकगमनं च ॥ २७॥ कल्पे वीरस्य दीक्षापर्यायः ४२ वर्षाणि । समवायाङ्गे तु साधिकानि ॥ २८॥ तथा " तावदावसथद्वारे, राजसूनोरुपायने। केनचिच्चक्रिर कुम्भार, Sr Join Education International For Private & Personal use only Page #258 -------------------------------------------------------------------------- ________________ विचार ॥१२३ ॥ Jain Education In नवेचुरससम्भृताः || २६१|| श्रेयांसो जातिस्मरणाद्भिक्षादोषोज्झितं रसम् । मत्वा कल्प्यममुं स्वामिन्!, गृहाणेत्यभ्यधात् प्रभुम् ||२६२|| प्रभुणाऽप्यञ्जलीकृत्य, पाणिपात्रे पुगेधृते । स रसं कलश श्रेण्याश्चिक्षेपेक्षुममुद्भवम् ॥ २६३ ॥ " इत्यमरक विकृत पद्मानन्दकाव्ये त्रयोदशे सर्गे । हैम ऋषभचरित्रेऽपि - "अत्रान्तरे कुमारस्य, प्राभृते केनचिन्मुदा । नवे चुरससम्पूर्णाः, ढोकयाञ्चक्रिरे घटाः ॥९०॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः स तु । गृह्यतां कल्पनीयाऽयं, रस इत्यवदद्विभुम् ॥ ६१ ॥ प्रभुणाऽप्यञ्जली कृत्य, पाणिपात्रमधारयन् । उत्क्षिप्योत्क्षिप्य सोऽपीक्षुरम कुम्भानलोठयत् ॥६२॥ " आवश्यकचूर्णी तु " सयं चेव खोयरसघडगं गहाय दव्वसुद्धेणं दायगसुद्वेगं पडिग्गाहसुद्धेणं तिविहणं तिगरणसुद्धेणं दाणेणं पडिलाभेस्सामि त्ति " ॥ २९ ॥ चत्तारि पंच जोयण साईं गन्धो य मलोस्स । उडूं बच्चइ जेणं. न हु देवा तेरा आवंति" । इति सङ्ग्रहण्याम् । उपदेशमालाककावृत्तौ तु 46 ऊर्ध्वगत्या शतान्यष्टौ सहस्रमपि कर्हिचित् । मयनां याति दुर्गन्धस्तेनेहायान्ति नामराः ॥ ४१ ॥ || ३० || अनन्तनाथस्येह चतुःपञ्चाशद्गणा गणधराचोक्ताः । आवश्यके तु पञ्चाशदुक्तास्तदिदं मतान्तरमिति समवायाङ्गवृत्तौ || विमलस्येह षट्पञ्चाशद्गणा गणधराचोक्ता । आवश्यके तु सप्तपञ्चाशत्तदिदं मतान्तरमित्यपि समवायाङ्गवृत्तौ ॥ ३१ ॥ "अणुत्तरोवधातियदेवागं भंते! केवतियं खेतं श्रहिणा जाणंति ? पासंति ? गोयमा ! संभिलोगनालिं श्रहिणा जाणंति पासंति" इति । वृत्तिर्यथा - ' संभिलोगनालिं ' इति परिपूर्ण चतुर्दशरज्ज्वात्मिकां लोकनाडीम् । इति प्रज्ञापना ३३ पदे सावचूरौ ४८४ पत्रे ॥ सङ्ग्रहण्यां तु " छट्टि छग्गेविजा, सत्तमियरे अणुत्तरसुराओ । किंचूणलोगनालिं, पासंति श्रणुत्तरा देवा ॥ १ ॥ ॥ ३२ ॥ तथा “ छव्वरिसो पव्वइओ, निग्गंथो रोइऊण जिणवयणं । सिद्धं विहूअरयमलं, मुत्तरिसिं नम॑सामि । " इति " 27 onal रत्नाकरः ॥१२३॥ Page #259 -------------------------------------------------------------------------- ________________ 4-ORG SM-याल श्रीऋषिमंडले । अस्यावचूर्णी तु श्रीवीरान्तिके प्रव्रज्याष्टवार्षिकोऽतिमुक्तकर्षिः शिवं प्राप्तः। लघुवृत्तौ तु चतुर्वर्षवया अपि प्रवया इव व्रतस्वीकारादिति ॥ ३३ ॥ आवश्यकलघुवृत्तौ तिलकाचार्येण चतुर्विशतिजिनप्रतिमा भरतः स्वयं प्रतिष्ठितवान् , इति प्रतिपादितमस्ति तत्स्वमतिकल्पितमेव, आवश्यकचूर्णौ आवश्यकबृहहद्वृत्तौ च तथाऽदर्शनात् । प्रत्युत शत्रुञ्जयमाहात्म्ये षष्ठे सर्गे भरतेन यतिभिः प्रतिष्ठा कारितेति वर्त्तते । यथा-"एवं सिंहनिषद्याख्यं, प्रासादं विधिवन्नृपः । काराप्याथ यतिवातैः, प्रत्यतिष्ठपदुत्सवात् ।। १॥ ततः शुचिः श्वेतवासाः, प्रासादान्तर्विवेश सः। कृत्वा नषेधिकी चक्री, त्रिः प्रदक्षिणयच्च तम् ॥ २॥" इत्यादि । तथा पञ्चमसर्गेऽपि " ततोऽर्हद्भक्तिभरितो, भरतो गणधारिभिः। तत्रोपहारैर्विविधैः, प्रतिष्ठामप्यचीकरत् ॥ १" तथैव च श्रीहमऋषभचरित्रेऽपि-" इति चैत्यं विनिर्माप्य, प्रतिष्ठाप्य च चक्रभृत् । श्वेतांशुकधरस्तत्राविशन्मेघ इवोडुपः ।।१॥" ॥ ३४ ॥ " अरिट्ठनेमिस्स अंते धम्मं सोऊण पव्वइओ, गओ य भगवया सद्धिं, धिजाइयस्स अपत्तिगं जायं, कालेण पुण भगवया सद्धिं बारवइमागो, मसाणे य पडिमं ठिो, दिट्ठो य धिजाइएण, ततो कुविएण कुडयंगे, मत्थए दाऊण अंगाराण से भरियो तस्स य सम्म अहियासेमाणस्स केवलं समुप्पमं " इति आवश्यकबृहद्वृत्तौ १०७ पत्रे । ऋषिमण्डलपञ्चत्रिंशत्तमगाथायां तु "वंदामि नेमिसीसं, वयदिणगहिएगराइवरपडिमं । सोमिलकयउवसग्गं, गयसुकुमालं सिवं पत्तं ।। ३५ । " " तद्भावमतिविशुद्धं, ज्ञात्वा श्रीधर्मघोषसूरीन्द्राः । सम्प्राप्तास्तस्य पटा-वासे चरणाचरणचतुराः AIME| स च तेषां घृतममितं, निःशेषैषणैः परित्यक्तम् । प्रतिलाभयति प्रमदो-त्पन्नसमग्राङ्गरोमाञ्चः ॥ १० ॥” इति श्रीऋषिमण्डलाष्टादशसहस्यां वृत्तौ प्रथमगाथायाम् । हैमऋषभचरित्रे तु “ अस्यानुपदमेवाथ, साधुद्वितयमागमत् । तदह स For Private Personal Use Only Jain Education inted Page #260 -------------------------------------------------------------------------- ________________ विचार- रत्नाकर ॥१२४॥ चानपानादि, दैवादेक्षन्न किञ्चन ॥ ३३ ॥ इतस्ततोऽन्वेषयश्च, सार्थवाहः स्वयं ततः। ईक्षाञ्चके घृतं स्त्यानं, निजाशयमि- वामलम् ॥ ३४ ॥” इति ॥ ३६ ॥ तथा वसुदेवहिण्डौ पुष्पमालावृत्तौ च वसुदेवपूर्वभवे चारित्रपर्यायः ५५००० वर्षाणि । हैमनेमिचरित्रे तु १२००० वर्षाणि ॥ ३७॥ तथा वसुदेवहिण्डो वसुदेवपूर्वभवमातुलस्य कन्यात्रयम् । हैमनेमिचरित्रे तु कन्यासप्तकमिति ॥ ३८ ॥ नेमिचरित्रे वन्दारुवृत्तौ च द्वारिकायां नेमिनाथे सति चतुर्मासके वन्दनाय नागतः कृष्णः । भवभावनावृत्तौ तु " धम्मत्थं मोत्तूण" इत्याद्यक्षरधर्मार्थ विना नियमो गृहीतोऽस्तीति ।। ३६ ।। तथा यदा किल नेमिः प्रबजितस्तदा रथनेमिज्येष्ठभ्राता राजीमतीमुपचरति, सा मामिच्छेत् इति, सा भगवती निर्विणकामभोगा अन्यदा तदभिप्राय ज्ञात्वा मधुघृतसंयुता पेया पीता, तस्मिन्नागते तया मदनफलाघ्राणेन वान्ता । उक्तं च-'धिगत्थु ते जसोकामी' इत्यादि । इति गच्छाचारप्रकीर्णकवृत्तौ । तथैव च तिलकाचार्यकृतदशवैकालिकवृत्तावपि “गृही चतुर्वर्षशती, छमस्थो वत्सरं स्थितः । पञ्चवर्षशतीमासीद्रथनेमिस्तु केवली ।। १८५॥ राजीमत्या अपि तथा, कौमारं छद्मवासितम् । केवलित्वं च सर्वोऽपि, पर्यायो रथनेमिवत् ।। १८६ ॥ नेमेवर्षशतेनाये, ययौ राजीमती शिवम् । यद्रक्तो माममुचन्नेमिः, सिद्धिं तां किल वीक्षितुम् ॥ १-७॥ माहेन्द्रऽगाच्छिवा देवी, समुद्रविजयोऽपि च । दशाही अपरेऽप्यष्टौ, स्वर्गलक्ष्मीभुजोऽभवत् ॥१८॥" नेमेस्तु त्रीणि शतानि गृहस्थपर्याय इत्यत्रापि नेमितो रथनेमिज्येष्ठभ्रातैव । नेमिचरित्रे तु-"इतश्च नेमिरनुजो, रथनेमिः स्मरातुरः । जज्ञे राजीमती पश्यन्निन्द्रियाणां वशंवदः ॥२५८॥ ४० ॥ तथा असुरादयो याबद्वनस्पतिकायिका अनन्तरमुद्धृतास्तीर्थ न लभन्ते, अन्तःक्रियां पुनः कुर्युः । इति प्रज्ञापना २० पदवृत्तौ । वसुदेवचरिते तु नागकुमारेभ्योऽप्युद्धृतोऽनन्तरमेरवत ॥१२४॥ Jain Education Inter hiww.jainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ Jain Education Inter क्षेत्रेऽस्यामवसर्पिण्यां चतुर्विंशतितमस्तीर्थकर उपदर्शितः, तदत्र तत्रं केवलिनो विदन्तीति ॥ ४१ ॥ एवं भूयांसि अन्यान्यपि मतान्तराणि शास्त्रे दृश्यन्ते, तेन धर्मार्थिना कुत्रापि कदाग्रहो न कार्यः । पुरातनैर्महापुरुषैर्बहुश्रुतैर्यदि किमपि नाहत्यनिर्णीतं तर्हि आधुनिकैर्मन्दप्रज्ञैः किमिव निर्णेतुं शक्यम् १, ततो यदा यो ग्रन्थो वाच्यते तदा तद्ग्रन्थस्थमुच्यते, इति जगद्गुरु श्रीहीरविजयसूरीणामनुशिष्टिरिति ॥ ॥ इति श्रीमद कब्बरभूपाल विशालचित्तालवालविवर्द्धितवृषर सालसालातिशालिशील जगद्गुरु भट्टारक श्रीहीरविजयसूरिशिष्योपाध्याय श्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे मतान्तरसमुच्चयनामा आवर्त्तः समाप्तः ॥ मिथ्यात्वविषविसंस्थूलनरनिकरविकारसदगदङ्कारम् । विधिना श्रीजिनवचनं ध्येयं धीमद्भिरुरुरचनम् ॥ १ ॥ अथ श्रीमूलसूत्रविचारा लिख्यन्ते तत्र तावदावश्यकविचाराः, तत्र च प्रथमं युक्तिरसिकहृदयप्रमोदाय युक्तिशाली इन्द्रियविषयविचारो लिख्यते पुढं सुणेइ सर्द, रूवं पुण पासई पुट्ठे तु । गंधं रसं च फासं च बद्धपुङ्कं वियागरे ॥ ६ ॥ वृत्तिर्यथा - ननु व्यञ्जनावग्रहप्ररूपणद्वारेणैव तथा श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्राक् प्रतिपादिता, ततः किमर्थमेष पुनः प्रयासः इति १ उच्यतेतत्र प्रक्रमे गाथाव्याख्यानद्वारेण प्रतिपादिता, सम्प्रति तु सूत्रतः प्रतिपाद्यत इत्यदोषः, श्रोत्रेन्द्रियं कर्तु शब्दं कर्मतापनं, शृणोति —– गृह्णाति परिच्छिन्नतीति भावः स्पृष्टं तरौ वायुवदालिङ्गितमात्रम्, किमुक्तं भवति १ शब्दद्रव्याणि सकललोकव्यापीनि सूक्ष्माण्यत एव द्रव्येन्द्रियस्यान्तरपि मनाक् प्रविशन्ति, तदन्यद्रव्यवासन स्वभावानि च श्रोत्रेन्द्रियं शेषेन्द्रियग * Page #262 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥१२॥ पापेक्षया प्रायः पटुतरं ततः स्पृष्टमात्रमेव शब्दद्रव्यसमूहं गृहाति, एतेन यदाहुः सुगतमतानुसारिणः श्रोत्रमप्यप्राप्तकारि, तथा च तद्न्थः -'चक्षुःश्रोत्रमनोप्राप्यकारी'ति ते प्रतिक्षिप्ता द्रष्टव्याः, तथा हि-अप्राप्यकारि तत्प्रतिपत्तुं शक्यते यस्य विषयकृतानुग्रहोपघाताभावः, यथा चक्षुर्मनसी, श्रोत्रस्य च शब्दकृत उपघातो दृश्यते, सद्योजातबालस्य समीपे महाप्रयत्नताडितझल्लरीझात्कारश्रवणतः, यद्वा विद्युत्प्रपाते तत्प्रत्यासन्नदेशवर्तिनां निर्घोषश्रवणतो बधिरीभावदर्शनात् । शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य जलतरङ्गन्यायेन प्रसरमभिगृहानाः श्रोत्रेन्द्रियमागच्छन्ति, ततः सम्भवत्युपधातः। ननु यदि श्रोत्रे न्द्रियं प्राप्तमेव शब्दं गृहाति नाप्राप्तं तर्हि यथा गन्धादौ गृह्यमाणे न तत्र दूरासन्नादितया भेदप्रतीतिः, एवं शब्देऽपि न 5 स्यात् , प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोऽपि सन्निहित एव, तत्कथं दूरासन्नादिभेदप्रतीतिर्भवतुमर्हति ?। अथ च प्रतीयते शब्दो दूरासन्नादितया, तथा च लोके वक्तारः श्रूयते कस्यापि दूरे शब्द इति । अन्यच्च यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपि शब्दः श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते, इति श्रोत्रस्य चाण्डालस्पर्शदोषः, तन्न श्रेयसी श्रोत्रस्य प्राप्तकारिता, तदेतन्महामोहमलीमसमानसभाषितम् । यतो यद्यपि शब्दः प्राप्तो गृह्यते श्रोत्रेन्द्रियेण तथाऽपि यत उत्थितः शब्दस्तस्य दूरासन्नत्वे शब्देऽपि स्वान्यवैचित्र्यसम्भवाइरासन्नादिभेदप्रतीतिरुल्लसिष्यति, तथा हि-दूरादागतःशब्दःक्षीणशक्तिकत्वात्खिन्न इव लक्ष्यते अस्पष्टरूपो वा, ततो लोके व्यवहारो दूरे शब्दः श्रूयते इति, अस्य वाक्यस्यायं भावार्थ:--- दूरादागतः शब्दः श्रूयते, स्यादेतदेवमतिप्रसङ्गः प्रामोति, तथा हि-एतदपि वक्तुं शक्यते दूरे रूपमुपलभ्यते, किमुक्तं भवति ? दूरादागत रूपमुलभ्यते, ततश्चक्षुरपि प्राप्यकारीति प्रामोति न चैतदिष्यते तस्मान्न तत्समीचीनमिति तदयुक्तं, यत ॥१२॥ Jain Education inte Page #263 -------------------------------------------------------------------------- ________________ इह चक्षुषो रूपकृतानुग्रहोपघाती नोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृतोपघात उपलम्भगोचरोऽस्ति, यथोक्तं प्राक, ततो नातिप्रसङ्गोपादानं युक्तिमत् । अन्यच्च प्रत्यासमोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृणोति, पवनवमनि पुनरवतिष्ठमानो दरदेशस्थितोऽपि शृणोति, तथा च लोके वक्तारो न वयं प्रत्यासन्ना अपि त्वदीयं शब्दं शृणुमः पवनस्य प्रतिकूलमवस्थानात , यदि पुनरप्राप्तमेव शब्दं रूपमिव जना प्रमिणुयुस्तर्हि पवनस्य प्रतिकूलमप्यवतिष्ठमाना रूपमिव शब्दं यथावस्थितं परिच्छिन्द्युः न च परिच्छिन्दन्ति, तस्मात्प्राप्ता एव शब्दपरमाणवः श्रोत्रेन्द्रियेण परिगृह्यन्ते इत्यवश्यमभ्युपगन्तव्यम् , अन्यथा क्रमग्रहणानुपपत्तेः । तथा हि-यद्यप्राप्ता एव शब्दा गृह्यन्ते सर्हि तेषां योग्यदेशावस्थितानां समीपस्थैदरस्थैश्च ग्रहणककालं भवेत् यथा चक्षुषा योग्यदेशावस्थितानां घटपटादीनाम् , क्रमेण च ग्रहणमनुभूयते पूर्व समीपस्थैरिति । यदपि चोक्तं चाण्डालस्पर्शदोष इति तदपि चेतनाविकलपुरुषभाषितमिवासमीचीनम् , स्पर्शास्पर्शव्यवस्था हि लोककाल्पनिकी, न पारमार्थिकी। तथा हि-यामेव भुवमग्रे चाण्डालः स्पृशन् याति तामेव पृष्ठतः श्रोत्रियोऽपि, तथा यामेव नावमारोहति चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतश्चाण्डालं स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोषव्यवस्था, तथा शब्दपुद्गलसंस्पर्शेऽपि न भवतीति न कश्चिद्दोषः । अन्यच्च यदा केतकीदलनिचयं शतपत्रादिपुष्पनिचयं वा शिरसि निबद्ध्य वपुषि वा मृगमदचन्दनाद्यवलेपनमारचय्य विपणिवीथीमागत्य चाण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगन्धपुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति, ततस्तत्रापि चाण्डालस्पर्शदोषः प्रामोतीति तद्दोषभयामासिकेन्द्रियमप्राप्यकारि प्रतिपत्तव्यम्, न चैतद्भवतोऽप्यागमे प्रतिपाद्यते ततो बालिशजल्पितमिति कृतं प्रसङ्गेन । केचित् Jain Education 16 tonal For Private & Personel Use Only Page #264 -------------------------------------------------------------------------- ________________ रत्नाकर विचार- पुनः श्रोत्रेन्द्रियस्य प्राप्यकारिताभ्युपगच्छन्तः शब्दस्याम्बरगुणत्वं प्रतिपन्नाः तदश्लीलमाकाशगुणतायां शब्दस्यामूर्तत्व प्रसक्तेः, यो हि यद्गुणः स तत्समानधर्मा यथा ज्ञानमात्मनः, तथा हि-अमूर्त आत्मा ततस्तद्गुणो ज्ञानमप्यमूर्तमेव, एवं ॥१२६॥NI शब्दोऽपि यद्याकाशगुणस्तर्हि आकाशस्यामूर्तत्वाच्छब्दस्यापि तद्गुणत्वेनामूर्तता भवेत् न चासौ युक्तिसङ्गता तल्लक्षणायोगात्, मूर्तिविरहो ह्यमूर्तता, न च शब्दानां मृतिविरहः स्पर्शवचात् । तथा हि-स्पर्शवन्तः शब्दास्तत्सम्पर्के उपघातदर्शनालोष्टवत्, न चायमसिद्धो हेतुः, यतो दृश्यते सद्योजातबालकानां कर्णदेशाभ्यर्णगाढास्फालितझल्लरीझात्कारश्रवणतः श्रवणस्फोटः, न चेत्थमुपघातकृत्वमस्पर्शवत्वे सम्भवति यथा हि विहायसः, ततो विपक्षे गमनासम्भवान्नैकान्तिकोऽपि, अतश्च स्पर्शवन्तः शब्दाः, तैरभिघाते गिरिगह्वरभित्यादिषु शब्दोत्थानालोष्टवत् , अयमपि हेतुरुभयोरपि सिद्धः। तथा हिश्रूयन्ते तीव्रप्रयत्नोचारितशब्दाभिघाते गिरिगहरादिषु प्रतिशब्दोः प्रतिदिक, ततः स्पर्शवत्वान्मूतों एवं शब्दाः, 'रूपस्पशादिसन्निवेशो मृर्ति' रिति वचनात, ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमत् । अपि च तदाकाशमेकमनेकं वा, यद्येकं तर्हि योजनलक्षादपि श्रूयेत् आकाशस्यैकत्वेन शब्दस्य तद्गुणतया दूरासन्नादिभेदाभावात्, अथानेकमेवं सति वदनदेशे एव स विद्यते इति कथं भिन्नदेशवर्तिभिः श्रूयते, बदनदेशाकाशगुणतया तस्य श्रोत्रेन्द्रियाकाशसम्बन्धाभावात् । अथ च श्रोत्रेन्द्रियाकाशसम्बद्धतया तच्छ्रवणमभ्युपगम्यते तन्न श्रेयानाकाशगुणत्वाभ्युपगमः । नन्वाकाशगुणत्वमन्तरेण शब्दस्यावस्थानमेव नोपपद्यते, अवश्यं हि पदार्थेन स्थितिमता भवितव्यं तत्र रूपस्पर्शरसगन्धानां पृथिव्यादिमहाभूतचतुष्टयमाश्रयः | शब्दस्य त्वाकाशमिति तदयुक्तम्, एवं सति पृथिव्यादीनामप्याकाशाश्रितत्वेनाकाशगुणत्वप्रसक्तेः । अथ नाश्रयणमानं ॥१२६॥ Jain Education a l For Private Personal use only Page #265 -------------------------------------------------------------------------- ________________ तद्गुणत्वनिबन्धनं किन्तु समवायः, स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति । ननु कोऽयं समवायो नाम एकलोभावेनावस्थानम्, यथा पृथिव्यादे रूपादिभिरिति चेत् ? न तर्हि शब्दस्याकाशगुणत्वं, आकाशेन सहास्यैकलोली भावेनाप्रतिपत्तेः । अथाकाशे उपलभ्यमानत्वात्तद्गुणता शब्दस्य तहिं तूलकादेरप्याकाशे उपलभ्यमानत्वात्तद्गुणता प्राप्नोति, अथ तुलकादेः परमार्थतः पृथिव्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात्, यद्येवं तर्हि शब्दस्यापि परमार्थतः स्थानं श्रोत्रादि, यत्पुनराकाशेऽवस्थानं सद्वायुना सञ्चार्यमाणत्वात् । तथा हि-यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलं शब्दस्याश्रवणात् । उक्तं च प्रज्ञाकरगुप्तेन - " यथा वा प्रेर्यते तुलमाकाशे मातरिश्वना तथा शब्दोऽपि किं वायोः, प्रतीपः कोऽपि शब्दवित् ॥ " तन्नाकाशगुणः शब्दः, किन्तु पुद्गलमय इति । तथा रूप्यत इति रूपम् तत्रूपं पुनः पश्यति - गृह्णात्युपलभ्यत इति यावत् । अस्पृष्टं - अनालिङ्गितं गन्धादिवन सम्बद्धमित्यर्थः । तुशब्द एवकारार्थः स चावधारणे, रूपं पुनः पश्यन्नस्पृष्टमेव, चक्षुषोऽप्राप्यकारित्वात् एतच्च प्रागेव भावितम् । पुनः शब्दो विशेषणार्थः, स चैतद्विशिनष्टि अस्पृष्टमपि योग्यदेशावस्थितं न पुनरयोग्यदेशावस्थितममरलोकादि । गन्ध्यते श्राघ्रायत इति गन्धस्तम्, 'रस' यास्वादने, रस्यतेऽनेनेति रसस्तञ्च, स्पृश्यत इति स्पर्शस्तश्च चशब्दौ पूरणार्थौ । बद्धस्पृष्टमिति बद्धं - आश्लिष्टं तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः स्पृष्टं पूर्ववत्, प्राकृतशैन्या चेत्थमुपन्यासो ' बद्धपुङ्कं ' इति । परमार्थतस्तु स्पृष्टं च तद्वद्धं च स्पृष्टबद्धमिति द्रष्टव्यम् । आह-यद्वद्धं गन्धादि तत्स्पृष्टं भवत्येव, अस्पृष्टस्य सम्बन्धायोगात्, तत्र स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थमिति नैष दोषः, शास्त्रारम्भस्य सर्वश्रोतृसाधारणत्वात् । त्रिविधा हि श्रोतारः केचिदुद्घटितज्ञाः केचिन्मध्यमबुद्धयः तथाऽन्ये Jain Education Inonal Page #266 -------------------------------------------------------------------------- ________________ विचार ॥१२७॥ प्रपश्चितज्ञाः, तत्र अपश्चितानामनुग्रहाय गम्यमानस्याप्यभिधानमदोषायेति ।प्रकृतभावार्थस्त्वयम्-गन्धद्रव्याणि स्वल्पानि रत्नाकर स्थलानि तदन्यवासनकानि घ्राणादीनि चेन्द्रियाणि श्रोत्रेन्द्रियापेक्षया अपट्टनि, ततो घ्राणेन्द्रियादिगणो गन्धादि आलिजिन्तानन्तरमात्मप्रदेशैरात्मीकृतं गृह्णाति नान्यथेति, एवं व्यागृणीयात् प्रतिपादयेत् प्रज्ञापकः स्वशिष्येभ्यः । एतदेव व्याख्यानं भाष्यकारोऽप्याह-पुढे रेणुं व तणुंमि, बद्धमप्पीकयं पएसेहिं । छिक्काई चिय गिण्हेइ, सद्ददव्वाइ जं ताई ॥१॥ बहुसुहुमभावगाई, जं पडुयरं च सोयविन्नाणं । गंधादियदव्वाई, विवरीयाइं जतो ताई ॥२॥ फरिसाणंतरमत्तप्पएसमीसीकयाइ धिप्पंति । पडुयरविप्लाणाई. जं च न घाणाइ करणाई ॥ ३ ॥ नन्विदमुक्तं योग्यदेशावस्थितमेव रूपं पश्यति नायोग्यदेशावस्थितम् , तत्र कियान् चक्षुषो (श्रोत्रादीनां) विषयः, कियतो | देशादागतं श्रोत्रादि शब्दादिकं गृह्णाति ? उच्यते-श्रोत्रं तावत् शब्दं जघन्यतोऽङ्गुलसङ्खयेयभागमात्रदेशात् उत्कर्षतस्तु द्वादशभ्यो योजनेभ्यः, चक्षुरिन्द्रियमपि जघन्यतोऽङ्गुलसङ्ख्येयभागावस्थितं पश्यति उत्कर्षतस्तु सातिरेकयोजनशतसहस्रव्यवस्थितम् , घ्राणरसनस्पर्शनानि तु जघन्येनाङ्गुलासङ्खचेयभागमात्राद्देशादागतं गन्धादि गृह्णन्ति उत्कर्षतस्तु नवभ्यो योजनेभ्यः। नन्वङ्गुलं त्रिधा भवति तद्यथा-आत्माङ्गुलं उच्छ्याङ्गुलं प्रमाणाङ्गुलं च । तत्र-जेणं जया मरणूसा, तेसिं जं होइ माणरूवं तु । तं भणियमिहायंगुलमणिययमाणं पुण इमं तु ॥ १॥ इत्येवं रूपमात्माङ्गुलम् । परमाणू तसरेणू, रहरेणू । | अग्गयं च वालस्स । लिवस्वा ज्या य जवो, अट्ठगुणविवड्डिया कमसो ॥ २॥ इत्यादिरूपसमुच्छ्याङ्गुलम् । उस्सेहंगुलमेगं, हवइ पमाणंगुलं सहस्सगुणं । तं चेव दुयुणियं, खलु वीरस्सायंगुलं भणियं ॥ ३ ॥ इत्येवं लक्षणं प्रमाणाकुलम् । तत्रा ॥१२७॥ Jain Education Internal Page #267 -------------------------------------------------------------------------- ________________ त्माङ्गुलेन प्रमीयते तत्तत्काले वापीकूपादिकं वस्तु, उच्छयाङ्गुलेन नरतिर्यग्देवनैरयिकशरीराणि, प्रमाणाङ्गुलेन नगपृथिवीविमानानि । उक्तं च-" आयंगुलेण वत्थु, उस्सेहपमाणतो मिणसु देहं । नगपुढविविमाणाई, मिणसु पमाणंगुलेणं तु ॥१॥ तत्रेदमिन्द्रियविषयपरिमाणं किमात्माङ्गलेन प्रतिपत्तव्यमाहोस्विदुच्छ्याङ्कलेन ? उच्यते-आत्माङ्गुलेन, तथा चाहचक्षुरिन्द्रियविषयपरिमाणचिन्तायां भाष्यकृत-अप्पत्तकारि नयणं, मणो य नयणस्स विसयपरिमाणं । आयंगुलेण लक्खं, अइरित्तं जोषणाई तु ॥ २ ॥ ननु देहप्रमाणमुच्छ्याङ्गुलेन देहाश्रितानि चेन्द्रियाणि, ततस्तेषां विषयपरिमाणमप्युच्छ्याङ्गुलेन वक्तुमुचितम् , कथमुच्यते आत्माङ्गुलेन ?, नैष दोषः, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथाऽपि तेषां विषयपरिमाणमात्माङ्गुलेन देहान्यत्वाद्विषयपरिमाणस्य, तथा चामुमेवार्थमाक्षेपपुरस्सरं भाष्यकृदाह-नणु भणियमुस्सयंगुलपमाणतो जीवदेहमाणाई । देहपमाणं तं चिय, न उ इंदियविसयपरिमाणं ।। अत्र 'देहपमाणं तं चिय' इति यत्तत् उच्छ्याङ्गुलमेयत्वेनोक्तं तदेहप्रमाणमात्रमेव, न त्विन्द्रियविषयपरिमाणम्, तस्यात्माङ्गुलप्रमेयत्वात् । अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छयाजलेन स्यात्ततः को दोष आपद्येत ? उच्यते---पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः। तथा हि-यद्भरतस्यात्माजुलं तत्किल प्रमाणाङ्गुलम् , तच्च प्रमाणाङ्गुलमुच्छ्याङ्गुलसहस्रेण भवति । 'उस्सेहंगुलमेगं, हवइ पमाणंगुलं सहस्सगुणं ' इति वचनात् , ततो भरतसगरादिचक्रवर्तिनां या अयोध्यादयो नगर्यो ये च स्कन्धावारा आत्मागुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते उच्छ्याङ्गलप्रमित्या अनेकानि योजनसहस्राणि स्युः, तथा च सति तत्रायुधशालादिपु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापयेत “बारसहि जोअणेहिं, सोयं अहिगिण्हए सई” इति वचनात, JanEducation indan For Private Personal use only Page #268 -------------------------------------------------------------------------- ________________ रत्नाकरः विचार- अथ च समस्तनगरव्यापी समस्तस्कन्धावारव्यापी च विजयढक्कादिशब्द आगमे प्रतिपाद्यते, तत एवमागमे प्रसिद्धः पञ्चधनुःशतादि (प्रमाणानां ) मनुष्याणां विषयव्यवहारो व्यवच्छेदं मा प्रापदित्यात्माङ्गलेनेन्द्रियविषयपरिमाणमवसातव्यम् , | ११२८॥ IFI नोच्छयाजलेन । तथा चाह भाष्यकृत-जं तेण पंचधणुसयनरादिविसयववहार बोछेओ । पावइ सहस्सगुणियं, जेण पमाणंगलं तत्तो ॥१॥ अत्र तस्मादात्माङ्गुलेनेवेन्द्रियाणां विषयपरिमाणं नोच्छयाङ्गलेनेति, यदप्युक्तं प्राक् देहाश्रितानीन्द्रियाणि इति तेषां विषयपरिमाणमुच्छयाङ्गुलेनेति तदप्ययुक्तं. इन्द्रियाणामपि केषाश्चित्पृथुत्वस्यात्माङ्गुलेन मीयमानत्वाभ्युपगमात् , अन्यथा त्रिगव्यूतादिमनुष्याणां रसाद्यभ्यवहारव्यवच्छेद प्रसक्तेः, तथा हि-त्रिगव्यूतादीनां मनुष्याणां षड्गव्यूतादीनां हस्त्यादीनां (च) स्वशरीरानुसारितया अतिविशालानि मुखानि जिह्वाश्च, ततो याच्छयाङ्गुलेन तेषां क्षुरप्राकारतयोक्तस्याभ्यन्तरनिवृश्यात्मकस्य जिह्वेन्द्रियस्याङ्गुलपृथक्त्वलक्षणो विस्तारः परिगृह्यते तदाऽत्यल्पतया न तत्सर्वां जिह्वां व्याप्नुयात् , सर्वव्यापित्वाभावे च योऽसौ बाहुल्येन सर्वात्मनाऽपि जिया रसावेदनलक्षणः प्रतिप्राणिप्रसिद्धो व्यवहारः स व्यवच्छेदं यायात् । एवं घ्राणादिविषयोऽपि यथायोगं गन्धादिव्यवहारव्यवच्छेदो भावनीयः, तस्मादात्माङ्गुलेन जिह्वादीनां पृथुत्वमवसातव्यम् , नोच्छयाङ्गुलेन । आह च भाष्यकृत-इंदियमाणेवि तयं भयणिज्जं जं तिगाउयाईणं । जिभिदियाइमाणं, संववहारे विरुज्झेजा ॥ १॥ अस्याक्षरगमनिका तदुच्छयाङ्गुलमिन्द्रियमानेऽप्यास्तामिन्द्रियविषयपरिमाणचिन्तायामित्यपि शब्दार्थः भजनीय-विकल्पनीयं, कापि गृह्यते कापि न गृह्यते इत्यर्थः । किमुक्तं भवति ? स्पर्शनेन्द्रियपृथुत्वपरिमाणचिन्तायां ग्राह्यमन्येन्द्रियपृथुत्वपरिमाणचिंतायां तु न ग्राह्यम् , तेषामात्माङ्गलेन परिमाणकरणादिति । कथमेतदवसेयमिति ॥१२८॥ Jain Education Inten Page #269 -------------------------------------------------------------------------- ________________ चेत् ? तत आह-यत् यस्मात्सर्वेषामपीन्द्रियाणामुच्छथाङ्गुलेन परिमाणकरणे त्रिगव्यूतानामादिशब्दाद्विगव्यूतादिपरिग्रहः, जिडेन्द्रियादिमानं सूत्रोक्तं संव्यवहारे विरुध्येत । यथा च विरुध्येत तथाऽनन्तरमेव भावितं, तस्मात्सर्वमिन्द्रियविषयपरिमाणमात्माङ्गुलेनैवेति स्थितम् । ननु भवत्वात्माङ्गुलेन विषयपरिमाणं तथाऽप्युक्तस्वरूपं चक्षुरिन्द्रियविषयपरिमाणं न घटते, अधिकस्यापि तद्विषयपरिमाणस्यागमान्तरे प्रतिपादनात् । तथा हि-पुष्करवरार्द्ध मानुषोत्तरपर्वतसमीपे मनुष्याः कर्कसङ्क्रान्तौ प्रमाणाङ्गुलनिष्पन्नैः सातिरेकैकविंशतियोजनलक्षैर्व्यवस्थितमादित्यमवलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे, तथा च तद्न्थः" इगवीसं खलु लक्खा , चउवीसं चेव तह सहस्साई । तह पंचसया भणिया, सत्तत्तीसा य अइरित्ता ॥१॥ इइ नयणविसयमाणं, पुक्खरदीवड्डवासिमणुयाणं । पुव्वेण य अवरेण य, पिहिं पिहिं होइ मणुयाणं ॥२॥" ततः कथमुक्तस्वरूपं नयनविषयपरिमाणमात्माङ्गलनापि घटते प्रमाणाङलेनापि व्यभिचारात । उक्तं च--" लक्खेहि एकवीसाइ, साइरेगेहि पुक्खरळूमि । | उदए पेच्छंति नरा, सूरं उक्कोसए दिवसे ॥१॥ नयणिदियस्स तम्हा, विसयपमाणं जहा सुए भणियं । आउस्महपमाणं-गुलेण इकण वि न जुत्तं ॥२॥" सत्यमेतत् केवलमिदं विषयपरिमाणं प्रकाश्यविषयं द्रष्टव्यं न तु प्रकाशकविषयम् । ततः प्रकाशकेऽधिकतरमपि विषयपरिमाणं न विरुध्यते इति न कश्चिद्विरोधः । कथमेतदवसीयते ? इति चेत् उच्यते--पूर्वमूरिकृतव्याख्यानात्, सकलमपि हि कालिकश्रुतं पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानयन्ति महाधियः, न यथाऽक्षरमन्निवेशमात्रम् । पूर्वगतसूत्रार्थसङ्ग्रहपरतया कालिकथुतस्य क्वचित्सक्षिप्तस्याप्यर्थस्य महता विस्तरेण, कचिद्विस्तरवतोऽप्यतिसङ्क्षपेणाभिधाने अक्तिनैः स्वल्पमतिभिर्यथावस्थितार्थतया ज्ञातुमशक्यत्वात् । अत एवोक्तमिदमन्यत्र-"जं जह भणियं सुत्ते, तहेव जइ तं Jain Education For Private Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ रत्नाकर विचार वियालणा नत्थि । किं कालिकाणुयोगो, दिट्टो दिटिप्पहाणेहिं ॥१॥" तस्मात्पूर्वसूरिकृतव्याख्यानानाधिकृतग्रन्थविरोधः। । प्राह च भाष्यकृत्--सुत्ताभिप्पानोऽयं, पयासणिजे तयं नउ पयासे वक्खाणाउ विसेसो, न हि संदेहादिलक्खणया ॥१॥ ॥१२६॥ अथोक्तप्रमाणविषय मुल्लङ्घय कस्माच्छोत्रादि शब्दादिकं न गृह्णाति ? उच्यते--सामर्थ्याभावात् , उत्कर्षतोऽपि श्रोत्रादी नामेतावत्येव शक्तिः । यद्द्वादशादिभ्य एव योजनेभ्य आगतान् शब्दादीन गृहाति, न परतः । चक्षुरपि सातिरेकयोजन लक्षात्तद्वयवस्थितं, न परतोऽपीति । तथा द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिNणामाभावाच, परतो हि समागताः शब्दपुद्गलास्तथास्वाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन स्ववियं श्रोत्रादिज्ञानं नोत्पादयितुमीशाः । आह च भाष्यकृत्--बारसहिंतो सोत्तं, सेसाणि उ नवहि जोअणेहितो। गेण्हंति पत्तमत्थं, एत्तो परतो न गेण्हति ॥ १ ॥ इत्यावश्यकमलयागिरिवृत्तौ ४३५ प्रतौ २३ । २४ । २५ पत्रे ॥१॥ अथोद्धृतानुतेषु तिर्यग्नरामरेषु कियन्ति सामायिकानि भवन्तीति विचारो लिख्यते-- तिरिएसु अणुव्बट्टे, तिगं चउकं सिया य उव्वट्टे । मणुएसु अणुब्बट्टे, चउरो तिदुगं तु उबट्टे ॥ ४४ ॥ व्याख्यातिर्यतु गर्भव्युत्क्रान्तिकेषु संशिष्वनुतः सन् त्रिकमाद्यं त्रिसामायिकमधिकृत्य प्रतिपत्ता प्रतिपन्नश्च भवतीत्यध्याहारः, 'चउकं सिया य उव्वट्टे' उद्धतस्तु मनुष्येष्वायातः स्याच्चतुष्कं स्यात्रिकं स्याविकमधिकृत्योभयथाऽपि भवतीति । 'मणुएसु अणुव्वट्टे चउरो तिदुगं तु उबट्टे' मनुष्येष्वनुद्धतः सन् चत्वारि प्रतिपद्यते प्राक्प्रत्तिपन्नश्च भवतीति, त्रीणि द्विकं तुशन्दो प्र Jain Education ! For Private & Personel Use Only Page #271 -------------------------------------------------------------------------- ________________ विशेषणे उद्भूतस्तिर्यगनरामरेघायातस्त्रीणि द्विकं चाधिकृत्योभयथाऽपि भवतीति गाथार्थः । देवेसु अणुबट्टे, दुर्ग चउकं सिया य उन्बट्टे । उवट्टमाणो पुण, सव्वो वि न किंचि पडिबजे ॥४५।। व्याख्या-देवेष्वनुभृतः सन् द्विकमाद्यसामायिकद्वयमाश्रित्योभयथा भवतीति क्रिया । ' चउक्कं सिया य उव्वट्टे' इति पूर्ववत् , उद्वर्तमानकः पुनरपान्तरालगतौ सर्वोऽप्यमरादि न किश्चित्प्रतिपद्यते, प्राक्प्रतिपन्नस्तु द्वयोर्भवतीति गाथार्थः । इत्यावश्यकमलयगिरिवृत्तौ ४३५ प्रतौ ३३६ पत्रे ॥ २ ॥ अथ सम्यक्त्वादिसामायिकचतुष्कविचारो लिख्यते-प्रथमं सामायिकचतुष्कलाभद्वारमाह___अब्भुट्ठाणे विणये, परक्कमे साहुसेवणाए य । सम्मइंसणलंभो, विरयाविरईन विरईए ॥ १॥ अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, तथा विनये-अञ्जलिप्रग्रहादिरूपे, तथा पराक्रमे कषायजये, तथा साधुसाध्वीसेवायाम् , तथा विरताविरतेः-देशविरतेविरतेः-सर्वविरतेलाभः । १॥ तच्चतुष्कमित्थं लब्धं सत् कियन्तं कालं जघन्यत उत्कर्षतश्च भवति ? इति स्थितिद्वारं प्रतिपादयन्नाह-सम्मत्तस्स सुअस्स य, छावट्ठीसागरोवमाइ ठिई । सेसाण पुन्चकोडी, देसूणा होइ उक्कोसा ॥२॥ सम्यक्त्वस्य श्रुतस्य च लन्धिमङ्गीकृत्य सम्यक्त्वसामायिकश्रुतसामायिकयोरुत्कृष्टा स्थितिः पदक्षष्टिः सागरोपमाणि किश्चिदधिकानि ॥२॥ कथं इति चेत् ? उच्यते-दो वारे विजयाइसु, गयस्स तिमिच्चुए य छावट्ठी । नरजम्मपुचकोडी, पुहु-| त्तमुक्कोसतो अहिलं ॥ ३ ॥ देशविरतिसर्वविरतिसामायिकयोरुत्कृष्टा स्थितिर्देशोना पूर्वकोटी सप्तमासाधिकवर्षाष्टकोना पूर्वकोटीति यावत् । जघन्यतस्त्वाद्यसामायिकत्रयस्य स्थितिरन्तर्मुहूर्त्तम् , सर्वविरतिसामायिकस्यैका समयः, चारित्रपरिणामारम्भ Jain Educat i onal For Private & Personel Use Only Page #272 -------------------------------------------------------------------------- ________________ विचार समयानन्तरप्रेव कस्याप्यायुष्कक्षयसम्भवात् , देशविरतिपरिणामस्त्वन्तौहूर्तिकः, एवं द्विविधत्रिविधादिभङ्गबहुलप्राणाति-रत्नाकर. पातादिनिवृत्तिरूपत्वात् , सर्वजीवापेक्षया तु सर्वाणि सर्वदा इति । ३ । अथैकस्मिन् समये सामायिकचतुष्कस्य प्रतिपद्यमान॥१३०॥ कान् प्रतिपादयन्नाह-सम्मत्तदेसविरया, पलिअस्स असंखभागमेत्ताओ । सेढीअसंखभागो, सुए सहस्सग्गसो विरई ॥ ४ ॥ उत्कर्षत एकस्मिन् विवक्षितसमये सम्यक्त्वं देशविरतिं च प्रतिपद्यमानाः प्राणिनः क्षेत्रपल्योपमासङ्खथेयभागमात्राः प्राप्यन्ते, किन्तु देशविरतिसामायिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽसङ्ख्ययगुणाः प्रतिपत्तव्याः, तथोत्कर्षत एकस्मिन् समये श्रुते सामान्यश्रुते अक्षरात्मके प्रतिपत्तारोऽसङ्खयेयाः घनीकृतलोकैकश्रेण्यसङ्ख्येयभागमात्रा-लभ्यन्ते । तथा सर्वविरतिप्रतिपत्तार | उत्कर्षत एकस्मिन् समये सहस्राग्रशो ज्ञयाः । तथा जघन्यतश्चतुर्णामपि सामायिकानां प्रतिपत्तार एको द्वौ वेति गाथार्थः । ४। सम्प्रति प्राप्रतिपन्नान् प्रतिपतितांश्च प्रतिपादयन्नाह-सम्मत्तदेसविरया पडिवना संपई असंखिज्जा । संखिज्जा य चरित्ते, तीसु वि पडिया अणंतगुणा ।। ५ ।। सम्यग्दृष्टयो देशविरताश्च प्राक् प्रतिपन्नाः सम्प्रति-विवक्षिते वर्तमानसमये N उत्कर्षतो जघन्यतश्चासङ्खयेयाः प्राप्यन्ते इति शेषः । किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः । एते च प्रत्येक प्रतिपद्य मानकेभ्योऽसङ्खयेयगुणाः। 'संखिजा य चरित्ते 'त्ति चारित्रे प्राक्प्रतिपन्ना सङ्घचेयाः, एतेऽपि स्वस्थाने प्रतिपद्यमानकेभ्यो । । पूर्वप्रतिपन्नेभ्यश्च चरणपतिता अनन्तगुणाः, तेभ्यो देशविरतिपतिता असङ्खयेयगुणाः, तेभ्योऽपि सम्यक्त्वप्रतिपतिता F असङ्खचेयगुणाः । तदेवमत्र श्रुतवर्जसामायिकत्रयपूर्वप्रतिपन्नाः, प्रतिपतिताश्चोक्ताः। ५ । अथ श्रुतस्य तानाह-सुअपडिवना ॥१३० ॥ Jain Education Intel.la For Private Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ संपइ, पयरस्स असंखभागमेत्तायो । सेसा संसारत्था, सुअपरिवाडिया हु ते सव्वे ॥ ६॥ सम्यग्मिथ्यारूपस्य सामान्येनाक्षरात्मकस्य श्रुतस्य ये पूर्वप्रतिपन्नास्ते सम्प्रति-वर्तमानसमये प्रतरस्यासङ्खयेयभागमात्राः प्राप्यन्ते । तथा श्रुतप्रतिपन्नमानकेभ्यस्तु ये शेषाः संसारस्था जीवा भाषालब्धिरहिताः पृथिव्यादय इत्यर्थः, ते सर्वेऽपि व्यावहारिकराश्यनुगता भाषालब्धि प्राप्य प्रतिपतितत्वात् श्रुतप्रतिपतिता मन्तव्याः, ते च सम्यक्त्वप्रतिपतितेभ्योऽनन्तगुणाः ॥ ६॥ अधुनान्तरद्वारमाहसकृदवाप्तपपगतं पुनः सम्यक्त्वादि कियत्कालेनावाप्यते तत्राक्षरात्मकाविशिष्टश्रुतस्यान्तरं जघन्यतोऽन्तर्मुहुर्तम्, उत्कृष्टं त्वाह-कालमगंतं च सुए, अद्धापरियट्टो य देसूणे । आसायणबहुलाणं, उक्कोसं अंतरं होई ॥७॥ एकजीवं प्रति कालोऽनन्त एवान्तरं श्रुतेऽक्षरात्मके उत्कर्षतो भवतीति योगः। केषां ? आशातनाबहुलानां इति । साम्प्रतमविरहित| द्वारमाह-अथ कियन्तं कालं अविरहेण एको द्वयादयो वा सामायिक प्रतिपद्यन्ते ? इत्याह-सम्मसुअमगारीणं, आवलिअअसंखभागमेत्ताओ । अटुसमया चरित्ते, सव्वे वि जहन्नदो समया । ॥ सम्यक्त्वश्रुतदेशविरतिसामायिकानां नैरन्तर्येण प्रतिपत्तिकाल श्रावलिकासङ्खथेयभागमात्राः समयाः, तथा अष्टौ समयाश्चारित्रे निरन्तरं प्रतिपत्तिकालः, सर्वेषां जघन्योऽविरहितप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः । अथ विरहकालद्वारं प्रदर्श्यते-सुअसम्म सत्तयं खलु, विरयाविरईअ होइ बारसगं । विरए य पन्नरसगं, विरहिअकालो अहोरत्ता ।। ६ । श्रुतसम्यक्त्वयोरुत्कृष्टः प्रतिपत्तिविरहकालः सप्तकं-अहोरात्रसतकम्, ततः परमवश्यं कचित् कश्चित् प्रतिपद्यते, जघन्यतस्त्वेक समय इति । देशविरतेरुत्कृष्टः प्रतिपत्तिविरहकाल अहोराद्वादशकम्, जघन्यतस्तु त्रयः समया इति । सर्वविरतेरहोरात्रपञ्चदशकम्, जघन्यतस्तु समयत्रयमेवेति गाथार्थः । साम्प्रतं Jain Education int o nal Lal Page #274 -------------------------------------------------------------------------- ________________ विचार॥ १३१ ॥ भवद्वारमाह-कियतो भवानेकजीवः सामायिकचतुष्टयं प्रतिपद्यते ? इति दर्शयन्नाह - सम्म त्तदेसविरया, पलिस्सासंखभागमेताओ । श्रभवाय चरित्ते, अांतकालं च सुत्रसमए ॥ १० ॥ सम्यक्त्ववन्तो देशविरतिमन्तश्च स्वं स्वं सामायिकं क्षेत्रपल्योपमासङ्घयेयभागमात्रान् भवान् यावन्नभन्ते इदमत्र हृदयम् - एकजीव उत्कर्षतः सम्यक्त्वं देशविरतिं चासयेयान् भवान् यावल्लभत इत्यर्थः, जघन्यतस्त्वेको भवः । तथोत्कर्षत एकजीवः सर्वविरतिं श्रष्टौ भवान् यावत्प्राप्नोति, ततः सिद्ध्यतीति । जघन्यतस्त्वेक एव । तथोत्कर्षत एक जीवः सामान्यश्रुत सामायिकमनन्तान् भवान् यावल्लभते जघन्यतस्त्वेक भवमेव मरुदेवावच्चेति || १० || साम्प्रतमाकर्षद्वारमाह- आकर्षणमाकर्षः प्रथमतया ग्रहणं, मुक्तस्य वा ग्रहणमित्यर्थः । तिह सहस्सपुहुत्तं, सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा, एवइया हुंति नायव्वा ॥ ११ ॥ आद्यसामायिकत्रयाणामुत्कर्षत एकभत्रे सहस्रपृथक्त्वमाकर्षाने कजीवः करोति । सर्वविरतेः शतपृथक्त्वमाकर्षानेकभवे करोति । जघन्यतस्त्वेकमेवेति गाथार्थः ॥ ११ ॥ नानाभवाकर्षानाह - तिन्ह सहस्तमसंखा, सहसपुहुत्तं च होइ विरईए । नाणाभव आगरिसा, एवइया होंति नायन्त्रा ॥ १२ ॥ आद्यत्रयाणां सहस्राण्यसङ्ख्येयानि, सर्वविरतेः सहस्रपृथक्त्वं च एतावन्तो नानाभवेष्वाकर्षाः । इयं भावना - त्रयाणां ह्येकभवे सहस्रपृथक्त्वमाकर्षाणामुक्तम्, भवाश्च पल्योपमासङ्ख्थेयभागसमयतुल्याः, ततश्च सहस्रपृथक्त्वं, तैर्गुणितं सहस्राण्यसङ्ख्येयानीति । सर्वविरतेरेकभवे शतपृथक्त्वमाकर्षाणामुक्तम् भवाश्चाष्टौ शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यववार्थः ॥ १२ ॥ अधुना क्षेत्रस्पर्शनाद्वारमाह-सम्मत्तचरणसहिया, सव्वं लोचं फुसइ निरवसेसं । सत्त य चउदसभाए, पंच य सुप्रदेस विरईए || १३ || सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्वं लोकं स्पृशन्ति, एते च केवलिसमुद्धातावस्थायामिति । Jain Education Inmational रत्नाकर. ॥ १३१ ॥ Page #275 -------------------------------------------------------------------------- ________________ जघन्यतस्त्वसङ्खयेयभागमिति । तथा श्रुतसामायिकसहिताः सप्तचतुर्दशभागान् स्पृशन्ति अनुत्तरेष्विलिकागत्या समुत्पद्यNमानश्चशब्दात्पश्च तमःप्रभायामिति । देशविरतिसहिताः पञ्चचतुर्दशभागान् स्पृशन्ति अच्युते उत्पद्यमानाः, चशब्दा द्वथादींश्च । अन्यत्रेति अधस्तु ते न गच्छन्त्येव तं परिणामापरित्यज्येत्यर्थः ॥ १३ ॥ साम्प्रतं भावस्पर्शनोच्यते-श्रुतादिसामायिकं कियद्भवैः स्पृष्टम् ? इत्याह-सव्वजीवेहिं सुश्र, सम्मचरित्ताइ सव्वसिद्धेहिं । भागेहि असंखिल्जेहि, फासिया देसविरई उ ॥ १४ ॥ सर्वजीवैः सांव्यवहारराश्यन्तर्गतैः सामान्यश्रुतं स्पृष्टम् । तथा सर्वसिद्धैः सम्यक्त्वचारित्रे स्पृष्टे तदनुभवमन्तरेण सिद्धत्वानुपपत्तेः, तथा सिद्धभागैरसङ्खयेयैः स्पृष्टा देशविरतिः । इदमत्र हृदयम्-सर्वसिद्धानां बुड्या असङ्खयेयभागीकृता असङ्खयेयभागैरेकभागोनैर्देशविरतिः स्पृष्टा, असङ्खयेयभागेन तु न स्पृष्टा, यथा मरुदेवीस्वामिन्येति गाथार्थः ॥ १४ ॥ इत्यावश्यकमलयगिरिवृत्तो ४३५ प्रतौ ३४२ । ३४३ पत्रे ॥३॥ अथ श्रीदशवैकालिकविचारा यथा--- अज्ञातपरम्पराः केचन धर्मलाभं न वदन्ति तदज्ञानम्, अवग्रहयाचनेऽर्थाद्धर्मलाभस्यायातत्वात् । तथा हि साणीपावारपिहियं, अप्पणा नावपंगुरे । कवाडं नो पणुल्लिजा, उग्गहं से अजाइया ॥१८॥ वृत्तिर्यथा-शाणी-अतसीवल्कलजा पटी, प्रावारः-प्रतीतः कम्बलायुपलक्षणमेतत्, एवमादिभिः विहितं-स्थगितं गृहमिति वाक्यशेषः । आत्मना 1-स्वयं नापवृणुयात्-नोद्घाटयेत् । अलौकिकत्वेन तदन्तर्गत जिक्रियादिकारिणां प्रद्वेषप्रसङ्गात् । तथा कपाटं-द्वारस्थगनं *न प्रेरयेत्-नोद्घाटयेत्, पूर्वोक्तदोषप्रसङ्गात्, किमविशेषेण ? न इत्याह-अवग्रहमयाचित्वा, आगाढप्रयोजनेऽननुज्ञाप्यावग्रह Jain Educalant a For Private & Personel Use Only Page #276 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥१३२॥ विधिना धर्मलाभमकृत्वा ।। १८ ।। इति श्रीदशवकालिकपिण्डैषणाध्ययनप्रथमोद्देशके ११४ पत्रे ॥ ४ ॥ गृहस्था हि मुधादायिनः प्रशस्याः साधवश्च मुधाजीविनः प्रशस्याः । उक्तोऽर्थश्च दृष्टान्तद्वारा सुखाधिगम्यो भवतीति सदृष्टान्तं मुधादायिमुधाजीविस्वरूपं लिख्यते दुलहा उ मुहादाई, मुहाजीवी वि दुल्लहा । मुहादाई-मुहाजीवी, दावि गच्छति सुग्गई ॥ १०० ॥ इति । वृत्तियथादुर्लभा एव मुधादातारः, तथाविधभागवतवत् , सुधाजीविनोऽपि दुर्लभाः, तथाविधक्षुल्लकवत् । अमीषां फलमाह-मुधादातारो मुधाजीविनश्च द्वावप्येता गच्छतः सुगति-सिद्धिगतिं कदाचिदनन्तरमेव कदाचिद्देवलोकसुमानुष्यत्वप्रत्यागमनपरम्परया, ब्रवीमीति पूर्ववत् । अत्र भागवतोदाहरणम्-कश्चित् परिव्राजकः कश्चनापि भक्तिमन्तं भागवतमवादीत-यदि मदीयोदन्तमुद्वहसि ततोऽहं तव गृहे वर्षासमयं निर्वाहयामि, तेनोक्तम्-यदि मदीयां तप्तिं न करोषि, तेनोक्तम्-एवं करिष्ये, ततः प्रदत्तस्तेन तस्मै समाश्रयः । न तुमं चकार भोजनादिस्तस्य गृहाधिपतिः अतिक्रान्ते कियत्यपि काले एकदा प्राप्तच्छिदैथोरैस्तस्य भागवतस्य प्रधानोऽश्वः प्रमादेन रक्षकाणामपहृतः । प्रभातं वर्तते, इति न शक्तास्ते तमश्वं निर्वोहुम् , ततोऽतिगहने तं (मुक्त्वा) तेऽन्यत्रोपाययुः, अत्रान्तरे प्रातरेव स्नातुं परिव्राजकस्तडागप्नुपाजगाम, दृष्टश्च तेन सर:समीपवर्त्तिन्यांजाल्यामसौ तुरगः प्रत्यभिज्ञातश्च । अये ! सोऽयमश्वो योऽस्माकमुपकारिणो भागवतस्य तस्करैरपहृतः। तेन गत्वा खमावासमग्रे गृह| पतिपुरुषाणामुक्तं यथा-मम स्नातुं सरसीं गतस्य जाल्यां धौतवासो विस्मृतं ततश्चाकथि । ततस्तैः पुमान् प्रहितः, तेन च तत्र गतेन दृष्टोऽसौ वाजी समानीतश्च कथितो गृहपतये । ततस्तेन समचिन्ति- अये ! व्याजेन व्रतिना ममोपकारः कृतः, H॥१३२॥ Jan Education Internal For Private Personal use only | Page #277 -------------------------------------------------------------------------- ________________ Jain Education Intel तत्कथमहं निर्व्याजदानफलं विहाय प्रत्युपकारेण दानप्रवृत्तिं विदधामीति सम्प्रधार्य गदितोऽसौ परिव्राजकः-भद्र ! व्रज त्वमिदानीम्, न कृतोपकारिणे भवते ततिं विधास्यामि, यस्मादुपकारिणि विहितं दानं निष्फलमुपजायते, इत्येष मुधादायति । मुधाजीविन्युदाहरणमुच्यते कश्चिन्नरपतिरनित्यतां विलोक्य प्रियाणामपि पुत्रकलत्रपौत्रादीनामुपजातवैराग्यो धर्माधर्मपरीक्षां चक्रे । " को वा श्रणिविट्ठे भुंजई" ततस्तं परीक्षयामीति सम्प्रधार्य पुरुषानादिदेश - यथा राजा मोदकान् प्रयच्छति समागत्य गृह्यताम् । इति समाकण्र्योद्घोषणामुपाजग्मुः कार्यटिकप्रभृतयोऽर्थिजनाः । पृष्टाश्च ते भूभुजा - केन भवन्तो जीवथ ? तत्रैकेनोक्तम् अहं तावन्मुखेन, अपरेण गदितम् - अहं पादाभ्याम्, अपरेणोक्तम् अहं हस्ताभ्याम्, अन्येन निवेदितम् - अहं ॐ लोकानुग्रहेण, क्षुल्लकसाधुनोक्तम् अहं मुधिकयेति । ततस्तान्नरपतिः पुनर्जगाद - कथमिव ? इति ततः प्रथमो जगाद - अहं तावत्कथको जनानां विस्तार्य रामायणादिकथां कथयामि तेन मुखेन जीवामीति । द्वितीयः प्राह- अहं लेखवाहको घटिकामध्ये योजनं लङ्घयामि, तेन पादाभ्यां जीवामीति । तृतीयः प्राह - अहं हि लेखको तो हस्ताभ्यां जीवामि । भिक्षुणोक्तम्अहं प्रव्रजितः, श्रतो लोकानामनुग्रहेण । चुल्लकसाधुनोक्तम्- प्रवजितो जन्मजरामरण रोगशोकाद्युपद्रवशतोपद्रुतं, दारिद्र्यदौर्भाग्यकलङ्कत्रात कलुषितं, इष्टवियोगानिष्टसंयोगदुःखजनितव्यसनशतनिलयं, क्षुधा पिपासाशीतोष्ण क्लेश सहस्रसङ्कुलं, दैन्यचिन्ताजरादिभिः क्षणमप्यमुक्तसमीपं संसारं विलोक्य ततो निर्विषः प्रतिपद्यामुं शरीरमानसानेकदुःखजलधिविलङ्घन सेतुं, सौभाग्यसौजन्योदार्योपकारकारणप्रतिनिष्टं ज्ञानविज्ञानजनकं, विजितसमस्तराजन्यचक्रराज्यसम्पादकं, स्वर्गवाससम्पादितसुखाशयसन्दोहं, मोक्षफलदायकं जैनं धर्मम् । ततो मुधिकया यथोपलब्धेनाहारजातेन जीवामीति निशम्य तद्भाषितं, अहो ! 18 Page #278 -------------------------------------------------------------------------- ________________ रत्नाकर विचार ॥१३३॥ एष धर्मः सर्वदुःखप्रमोक्षप्रसाधक इति निश्चित्य विशेषेणाचार्यसमीपे धर्ममाकर्ण्य प्रतिबुद्धो राज्ये सुतं संस्थाप्य प्रव्रज्यामसौ नरपतिरग्रहीत् । एष मुधाजीवी । इति दशवैकालिकपश्चमाध्ययने प्रथमोद्देशके ॥ ५ ॥ ननु प्रस्तरघटितायां प्रतिमायां किं वन्दनपूजनादिविधिना, किं वा दर्शनेन ? मैवं अरे भद्रमुख ! भगवतोऽयमाकारः, एतद्दर्शनाच्च भगवत्स्मरणम्, ततश्च पुण्योत्पत्तियुक्तैव यथा-चित्रलिखितकान्तकान्तावलोकनात्कामाध्यवसायोत्पत्तेस्तनिषिद्धं, तथेदं पुण्यहेतुत्वादादृतमपि । चित्रवशावलोकननिषेधश्चायम् चित्तभित्ति न निज्झाए, नारिं वा सुअलंकियं । भक्खरं पिव दट्टणं, दिलुि पडिसमाहरे ॥ ५५ ॥ इति । वृत्तिर्यथाचित्रभित्ति-चित्रगतां स्त्रियं न निध्यायेत्-नालोकयेत्, नारी वा सचेतनां स्वलतां, उपलक्षणादनलतां न निरीक्षेत् । कथञ्चिद्दर्शनयोगेऽपि भास्करमिव सूर्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत्-द्राग् निवर्तयेत् । इति श्रीदशवैकालिकाष्टमाचारप्रणिधानाध्ययने १५७ पत्रे ।।६।। पुनरपि दण्डकाक्षराणि लिख्यन्ते से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगो वा परिसागो वा सुत्ने वा जागरमाणे वा से कीडं वा पयंगं वा कुंथु वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा पत्थंसि वा पडिग्गइंसि वा कंबलंसि वा पायपुछणंसि वा रयहरणंसि वा गोच्छगंसि वा उडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेजसि वा संथारगसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तो संजयामेव पडिलेहिय Jain Education inte For Private Personel Use Only Page #279 -------------------------------------------------------------------------- ________________ पडिलेहिय पमञ्जिय पमन्जिय एगंतमवणेज्जा नो सं संघायमावज्जेजा इति । वृत्तिर्यथा-'से भिक्खू वा' इत्यादि, यावजागरमाणे वा इति पूर्ववदेव । 'से कोडं वा' इत्यादि तद्यथा-कीटं वा पतङ्गंवा कुन्थु वा पिपीलिका वा, किम् ? इत्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उन्दके वा दण्डके वा पीठके वा फलके वा शय्यायां वा | संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितं सन्तं संयत | एवं सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौन:पुन्येनैव सम्यक्, किम् ? इत्याह-एकान्ते तस्यानुपघातके स्थाने अपनयेत्परित्यजेत्, नैनं त्रसं सङ्घातमापादयेत-नैनं त्रसं सङ्घात-परस्परगात्रसंस्पर्शपीडारूपमापादयेत्-प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः। एकग्रहणे तज्जातीयग्रहणादन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव, नवरमुन्दकं स्थंडिलम्, शय्या सर्वाङ्गिकी वसतिर्वेत्युक्ता । इति श्रीदशवैकालिकसूत्रवृत्तौ हारिभद्रयां षट्जीवनिकायाध्ययनप्रान्ते ।। ७॥ _एतेन वार्द्धकादिकारणाद्दण्डको ग्राह्यो, न तु सर्वैरिति यत्केचन वदन्ति तदपास्तं द्रष्टव्यम्, विशेषानभिधानाद्गुच्छकरजोहरणादीनामपि कारणिकत्वापत्तेः । इति श्रीदशवैकालिकविचाराः। अथोत्तराध्ययनविचारा लिख्यन्ते ___ तत्राचाम्लादितपोमहिम्ना यथा द्वादशवर्षाणि कुशलिनी द्वारिका स्थिता तथा लिख्यते___ अप्मत्थ वसुदेवनंदणेण बीयवारं पि घोसावियं नयरीए भो जायवा ! भो पुरजणा ! सुहलालिया ! महंत दीवायणभयं | समुट्ठियं ता विसेसेण धम्मपरायणा होह, पाणाइवायमुसावायपरदव्वहरणपरदारसंगपरिग्गहे जह सत्तीउ विवजेह, आयंबिल सतिर्वेत्युक्ता । इति श्रीददन्यकारणानुमतिप्रतिषेधव, मापादयेत् प्रापयेत्, अनेन पापन Jain Education Intel For Private & Personel Use Only Page #280 -------------------------------------------------------------------------- ________________ विचार ॥१३४॥ चउत्थछट्ठट्ठमदसमदुवालसाई तवमणुढेह, पयत्तेण यदेवसाहुपूयापरायणा होह, तेहि वि तह त्ति पडिवन हरिवयणं, दीवायणो विमा रत्नाक दुम्मई अइदुक्करं बालतवमणुचरिऊण बारवईविणासे कयनियाणो मरिऊण समुप्पण्णो भवणवासी देवो अग्गिकुमारे, संभारियं जायववइरै आगो अ बारवईविणासणिमित्तं जाव सो न पहबइ जो सब्बो चेव जणो तबोबहाणनिरओ देवयावंदणचणपरो मंतजावपरायणो न परिभविउं वाइजइ एवं दीवायणो छिद्दन्नेसी ठिो अच्छइ ताव जाव गयाई बारस वरिसाई । तो लोएण चिंतियं अहो ! निजिओ निप्पभो पडिहयतवो दीवायणो कउत्ति निब्भो चारवईजणो पुणरवि कीलिउमाढत्तो, कार्यबरीपाणमत्तो रइपरायणो जायो । तो सो अग्गिकुमारो छिदं लहिऊण विणासेउमारद्धो उप्पाया बहुरूवा समुप्पण्णा । | इत्यादि । इति श्रीद्वितीयोत्तराध्ययनगोअरग्गपविट्ठस्सेति गाथा २६ वृत्तौ चतुर्दशसहख्याम् ॥ ८॥ केचिद्वदन्ति एकगच्छवासिनोऽपि यत्किश्चित् प्ररूपयन्त्वन्ये आत्मनां किमुत्सूत्रं विलगति ? गणाधीशस्तान् शिक्षयिप्यति आत्मनां गणपृथक्करणादिव्यर्थमित्यादि, परं तदज्ञानविलसितम्, यतो गणाधीशो यदि शिक्षयति तदा तु भव्यमेव, यदि तु गणाधीशस्तत्साहाय्यकारी तदायत्तो भवति सोऽपि त्याज्य एव, इति तु प्राक् स्थानाङ्गे पञ्चभिः कारणैरुक्तमेव, परं सर्वथा उत्सूत्रभाषिणा सङ्घबाह्येन सहास्तां मण्डल्यादिको व्यवहारः, कथानिमन्त्रणमपि तेन सह न कर्त्तव्यम् , इत्यसिन्नर्थ सदृष्टान्तं तेन सह द्वादशविधं सम्भोगवर्जनं लिख्यते___ अन्नया नवमे पुव्वे पञ्चक्खाणे साहूर्ण जावजीवाए तिविहं तिविहेणं पाणाइवायं पञ्चक्खामि एवं पञ्चक्खाणं भणिज्जइ । | ताहे सो भणइ- अवसिद्धं नो होइ एवं, कहं पुण कायव्वं ? सुणेह-सब् पञ्चक्खामि पाणाइवायं अपरिमाणाए तिविहं ॥ १३४॥ Jan Education inte For Private Personel Use Only Page #281 -------------------------------------------------------------------------- ________________ -8 तिविहेणं, किं निमित्तं परिमाणं न कीरइ जो सो आसंसादोसो सो नियत्तियो होइ, जावजीवाए पुण भणतेण परयो अभुवगर्य होइ, जहाऽहं हणिस्सामि पाणे तन्निमित्तं अपरिमाणाए कायब्वं, एवं भणंतो विज्ञण आगमजुत्तीए पडिबोहिओ न पडिबुज्झइ, सव्वे वि भणंति जहा एत्तियं भणियमायरिएहि ,जे अमेऽवि थेरा बहुस्सुआ अन्नगच्छेल्ला तेऽवि पुच्छिया एत्तियं चेव भणंति, ताहे भणति-तुब्भे किं जाणह तित्थयरेहिं एत्तियं भणियं, तेहिं भणियं तुमं न याणसि, जाहे न मनइ ताहे संघसमवाओ को देवयाए काउस्सग्गो को जाहे सद्दिया सा आगया भणइ-संदिसह ति, ताहे भणिया वच्च तित्थयरं पुच्छ कि जं सो गोट्ठामाहिलो भणइ तं सचं उदाहु दुबलियापूसमित्तपमुहो संघो भणइ तं सच्चं, ताहे सा भणइ ममं अणुग्गहं बलं देह, काउस्सग्गो दियो, ताहे सा गया तित्थयरो पुच्छिो तेहिं वागरि जहा-संघो सम्पाबाई इयरो मिच्छावाई णिण्हवो एस सत्तमो, ताहे आगया भणित्रो उस्सारेह काउस्सग्गं संघो सम्माबाई इयरो मिच्छावाई णिहवो एस सत्तमो, ताहे सो भणइअपिड्डिया वराई, का एयाए सत्ती गंतूण तीसेचि न सद्दहइ, ताहे पुस्समित्ता भणति जहा पडिवजह मा उग्घाडिजिहिसि नेच्छइ, ताहे संघेण वञ्जिडो वारसबिहेणं संभोएणं । तंजहा-“उवहि १ सय २ भत्तपाणे ३, अंजलीपग्गहे ति य ४। वायणाय ५ निकाए Mय ६, अब्भुट्ठाणे त्ति ७ पावरे ॥१॥ किइकम्मस्स य करणे ८, वेयावञ्चकरणे इय ९। समोसरणे १० समिसिन्जा ११, कहाए य निमंतणा १२॥२।। एस बारसविहो, सत्तरभेओ" इति । इति श्रीतृतीयोत्तराध्ययनचतुर्दशसहस्यां ३६५ प्रतौ ७२ पत्रे ॥६॥ अथ सप्तदशभेदा मरणस्य लिख्यन्तेआवीचि १ ओहि २ अंतिम ३, बलायमरणं ४ वसट्टमरणं च ५। अंतोसल्लं ६ तब्भव ७, बालं तह ८ पंडिअंह मीसं Jain Education a l For Private & Personel Use Only Page #282 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ५१३। १० ॥१॥ छउमत्थमरण ११ केवलि १२, वेहाणस १३ गिद्धपिट्ठमरणं च १४ । मरणं भत्तपरिन्ना १५, इंगिणि १६ पाओवगमणं च १७॥ २॥ सत्तरसविहाणाई, मरणे गुरुणो भणंति गुणकलिया । तेसि नामविभत्ति, वोच्छामि अहाणुपुब्बीए ॥ ३॥ व्याख्या-तत्रावीचिमरणम्-वीचिर्विच्छेदस्तदभावादवीचिर्मरणं नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायुःकर्मदलिकानामनुसमयमनुभवाद्विचटनम् १, अवधिमरणम्-मर्यादामरणं यानि नरकादिभवनिबन्धनतया कर्मदलिकान्यनुभूय म्रियते मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद्रव्यावधिमरणम्, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां ग्रहणं परिणामवैचित्र्यादेवं क्षेत्रादिष्वपि भावनीयम् २, अन्तिकमरणम्-यानि नरकाद्या. युष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति एवं क्षेत्रादिष्वपि वाच्यम् ३, बलात्मरणमाहसंजमजोगविसन्ना, मरंति जे तं बलायमरणं तु । भग्नव्रतपरिणतीनां वतिनामेवैतत् ४, वशार्त्तमरणम्-इंदियविसयवसगया, मरंति जे तं वस तु ॥१॥ दीपशिखावलोकनाकुलितपतङ्गवत् ५, अन्तःशल्यमाह-लज्जाइ गारवेण य, बहुस्सुयमएण वावि दुचरियं । जे न कहंति गुरूणं, न हु ते आराहगा भणिया ॥२॥ गारवपकनिवुड्डा, अइयारं जे परस्स न कहति । दसणनाणचरित्ते, ससल्लमरणं भवे तेसिं ॥३॥ पुनौरवाभिधानेनास्यैवातिदुष्टताख्यापनार्थ परस्येत्याचार्यादेः । एतस्यैव फलमाह-एनं ससल्लमरणं, मरिऊण महन्भए दुरंतंमि । सुइरं भमंति जीवा, दीहे संसारकतारे ॥४॥ ६, तद्भवमरणमाह-मोत्तुं अकम्भभूमिश्र, नरतिरिए सुरगणे अ नेरइए । ससाणं जीवाणं, तब्भवमरणं तु केसंचि ।। ५ ॥ तु शब्द स्तेषामपि सङ्खयेयवर्षायुषामेवेति विशेषव्यापकः ७। बाल ८ पंडित ह मिश्र १० मरणान्याह-अविरयमरणं बालं, ॥१३॥ Jain Education Inter For Private & Personel Use Only ANTww.jainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ मरणं विरयाण पंडिअं होइ । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥ ६ ॥८, ६, १०, एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे आह-मणपज्जवोहिनाणी, सुअमइनाणी मरति जे समणा । छउमत्थमरणमेयं ११, केवलिमरणं तु केवलिणो १२ ॥ ७॥ वैहायसगृध्रपृष्टमरणेऽभिधातुमाह-गिद्धाइ भक्खणं गिद्धपिट्ठ १३ उबंधणाई वेहासं १४ । एए दुन्नि वि मरणा, कारणजाए अणुनाया ।।८। न तु निःकारणे । यतो भणियं-" भावियजिणवयणाणं, ममत्तरहियाण पत्थि हु विसेसो। अप्पाणंमि परंमि य, तो वजे पीडमुभो वि ॥१॥" अत एव भक्तपरिज्ञादिषु पीडापरिहाराय संलेखनाविधिरुतः । उक्तं च-" चत्तारि विचित्ताई, विगईनिज्जूहियाइ चत्तारि। संवच्छरे य तिन्नि य, एगंतरियं च आयामं ॥१॥" इत्यादि, अनुज्ञाकरणं त्वनयोर्दर्शनमालिन्यपरिहारादिउदायिनृपानु मृत तथाविधाचार्यवत् । साम्प्रतमन्त्यमरणत्रयमाह-भत्तपरिना १५ इंगिणि १६, पाओवगमं १७ च तिनि मरणाई । कामसमज्झिमजेट्ठा, धीसंघयणण उ विसिट्ठा ॥ ५॥ 'कन्नस' इति कनिष्ठम् । भत्तपरिनामरणं, तिचउविहाहारचायनिप्पन्न । नियमा सप्पडिकम्मं, सव्वत्थ वि विगयसंगस्स ॥ १४ ॥ १॥ इंगियदेसंमि ठियो, चउब्विहाहारवजिओ धीमं। उन्बत्तणाइ कारइ, नत्रेण उ इंगिणीमरणं । १६ ।।२।। निचलनिप्पडिकम्मो, निक्खिवए जं जहिं जहा अंगं । एवं पायोवगमं. नीहारिं वा अनीहारि ॥ ३ ॥ पाओवगम भणियं, समविसमो पायवो व्व जह पडिओ। नवरं परप्पोगा, कंपेज जहा 12 फलतरुव्व ॥ ४॥ यद्यपि त्रितयमप्येतत् “ धीरेण वि मरियव्वं, काउरिसेण वि अवस्स मरियव्वं । तम्हा अवस्स मरणे. वरं खु धीरतणे मरणं ॥१॥ संसाररंगमज्झे, धीवलसन्नद्धबद्धकच्छाओ । हंतूण मोहमल्लं, हरामि आराहणपडागं ॥ २॥" Jain Education a nal Page #284 -------------------------------------------------------------------------- ________________ विचार ॥१३६॥ Jain Education Inter "" इति शुभाशयवानेव प्रतिपद्यते । फलमपि च वैमानिकतामुक्तिलक्षणं त्रयस्यापि समानम् । तथा चोक्तम्- “ एवं पच्चक्खाणं, पाऊण सुविहिश्रो सम्मं । वेमाणियो य देवो, हवेज अहवावि सिज्झिज्जा ॥१॥" तथाऽपि विशिष्टविशिष्टतरविशिष्टतधृतिमतामेव तत्प्राप्तिरिति कनिष्ठादिस्तद्विशेष उच्यते । तथा हि – भक्तपरिज्ञामरणमार्थिकादीनामप्यस्ति । यत उक्तम्'सव्वा अजयो, सव्वेऽविय पढमसंघयणवञ्जा | सन्वेऽवि देसविरया, पच्चक्खाण उ मरंति ||१|| " अत्र हि भक्तप्रत्याख्यानं भक्तपरिज्ञेोक्तम् । इंगिणीमरणं तु विशिष्टधृतिमतामेव सम्भवतीत्यार्यिका निषेधोऽप्यत एवावसीयते, पादपोपगमनं तु वा विशिष्टतमधृतिमतामेव । ततश्च वज्रर्षभनाराच संहनिनामेवैतत् । उक्तं हि - " पढमंमिश्र संघयणे, वट्टते सेलकुड्डसामाणे । तेसिंपि च बुच्छेओ चोदसपुब्बीण वोच्छेए ।। १ ।। " इति । इति श्रीपञ्चमोत्तराध्ययनचतुर्दशसहरूयाम् || | ३६५ प्रतौ १०१ पत्रे ।। १० ।। केचिद्धि दीक्षाग्रहणे नामपरावर्त्तनं व्यर्थमिति वदन्ति परं तद्वाचालप्रलपितमित्यत्सत्यं मन्तव्यम् । यतः नमिराजर्षेः प्रत्येकबुद्धस्य जनन्या मदनरेखाया दीक्षाग्रहणे सुव्रतेति नाम कृतं श्रूयते तदस्माकमिदं साम्प्रदायिकमेव । नूतनानां तु नूतना रीतिर्भवतु नाम । अक्षरतस्तदिदम्- तीवितासि साहूयं समीचे गहिया दिक्खा कयमुव्वयनामा तवसंजमं कुणमाणी विहरइ । श्रीनव मोत्तराध्ययनवृत्तौ चतुर्दशसहरु ३६५ प्रतौ १४२ पत्रे ॥ ११ ॥ अथ प्रतिपदमागमोक्तमपि सदयहृदयैः सहृदयैरागमोक्तयुक्तिभिर्बोध्यमानानपि योगोद्वहनमश्रदधतः कांश्विदेवानांप्रियान् वीच्य रत्नाकरः ।। १३६ ।। Page #285 -------------------------------------------------------------------------- ________________ दूरबोधिबोधाय तीर्थङ्करोऽप्यशक्त इति निःप्रत्याशत्वेऽपि कथमपि भवतूपकार इति योगाक्षराणि लिख्यन्ते बसे गुरुकुले निच्चं, जोगवं उबहाणवं । पियंकरे पियंवाई, से सिक्खं लद्धमारिहह ।।१४॥ इति । वृत्तियथा-वसेदासीत क? गुरूणां प्राचार्यादीनां कुलं-अन्वयो गच्छ इत्यर्थः । गुरुकुलं तत्र तदाज्ञोपलक्षणं च कुलग्रहणम् , नित्यं सदा, किमुक्तं भवति ? यावज्जीवमपि गुवाज्ञायामेव तिष्ठेत् । उक्तं च-" गाणस्स होइ भागी" इत्यादि, योगो व्यापारः स चेह प्रक्रमाद्धर्मगतः एव तद्वान, उपधानं-अङ्गानाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान , यद्यस्योपधानमुक्तं न तत्कृछूभीरुतयोत्सृज्यान्यथैवाऽधीते शृणोति वा, प्रियं-अनुकूलं करोतीति प्रियङ्करः कथश्चिकेनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिग्यपि प्रियमेव चेष्टते इदं च भावयति “अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते । धर्मार्थकाममोक्षाणां प्रसद्य परिपन्थिनि । १॥" अत एव च 'पियंबाइ'त्ति केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी। उक्तं च..." सिक्खह पियाइयोत्तुं, सब्यो तूसइ पियं भकतामा । कि कोइलाहि दिवं, कस्स हियं किं च काएहि ॥१॥ करयलमहि अस्स वि दमणयस्त महमहइ पेसलो गंधो तवियस्स वि सञ्जणमाणुसस्स महुरो समुल्लावो ॥२॥" अन्यच्च...... " सुजनो न याति विकृति, परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः, सुरभयति मुखं कुठारस्य !३॥” तथा चास्य को गुणः? इत्याह-स एव गुणविशिष्टः शिक्षाशास्त्रार्थग्रहणादिरूपां लब्धं-आप्तुमर्हति-योग्यो भवतीति, अनेनेवाविनतिस्त्वतद्वीपरीतः शिक्षां च लब्धं नाहेतीत्यर्थादक्तं भवति । तथा च यः शिक्षा लभते स बहुश्रुतः इतरस्त्वबहुश्रुत इति भावः, इति सूत्रार्थः । इति श्रीएकादशोत्तराध्ययनचतुर्दशसइयां ३६५ प्रती १०० पत्र ।। १२ ॥ EMAINS Jan Education Intem For Private Personel Use Only Page #286 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥१३७॥ अथाष्टमीचतुर्दश्योर्वाचना न देया, इत्यक्षराणि लिख्यन्ते " अट्ठमिपरिकए मोत्तुं, वायणाकालमेव य सेसकालंमि इंतीओ, नेयाओ अकालचारीओ" इति श्रीउत्तराध्ययनचतुर्दशसहस्यां षोडशाध्ययनवृत्तौ २१६ पत्रे । १३ ॥ अथौधनियुक्तिसूत्रवृत्तिविशेषा गाथा-तत्र प्रथमं चतुर्णामनुयोगानां स्वरूपं, तेषां प्राधान्याप्राधान्ये च जिज्ञासया लिख्यते चत्तारि उ अणुोगा, चरणे धम्मगणियाणुओगे य । दविअणुओगे य तहा, अहक्कम ते महिड्डीया ॥७॥ व्याख्या -'चत्तारि' चत्वारोऽनुयोगाः, तुशब्दाद् द्वौ च पृथक्त्वापृथक्त्वभेदात्, 'चरणे' उत्तरपदलोपादित्थमुपन्यासः, अन्यथा चरणकरणानुयोग इत्येवं वाच्यम् , स चैकादशाङ्गरूपः, धर्मानुयोग-उत्तराध्ययनप्रकीर्णकरूपः, गणितानुयोगः-सूर्यप्रज्ञप्त्यादिरूपः, | चशब्दः प्रत्येकमनुयोगपदसमुच्चायकः, द्रव्यानुयोग:-सदसत्पर्यालोचनारूपः, स च दृष्टिवादः, चशब्दादनार्षः। यथाक्रमं ते महर्द्धिका:-प्रधानाः एवं व्याख्याते सत्याह पर:-चरणपदं भिन्नाया विभक्त्या किमर्थमुपन्यस्तम् ? धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनद्रव्यानुयोगो भिन्नया विभक्त्येति ? तथाऽनुयोगशब्द एक एवोपन्यसनीयः, किमर्थ द्रव्यानुयोग इति | भेदेनोपन्यासः इति ?, उच्यते-चरणपदस्य भेदोपन्यासे एतत्प्रयोजनं, चरणकरणानुयोग एवात्राधिकृतः प्राधान्यख्यापनार्थ भिन्नया विभक्त्योपन्यासः, धर्मगणितानुयोगावभिन्नावुपन्यस्तो, तावत्र प्रक्रमेऽप्रधानाविति प्रदर्शनार्थम् , द्रव्यानुयोगस्य भिन्नत्वे इदं कार्यम्-यदयं हि एकैकानुयोगो मेलनीयः, न पुनलौकिकशास्त्रवाक्तिभिर्विचारणीयः। अनुयोगशब्दद्वयोपन्यासे इदम्-यत्रयाणां पदानामन्तेऽनुयोगपदं तदपृथक्त्वाऽनुयोगार्थम् , यच्च द्रव्यानुयोग इति तत्पृथक्त्वानुयोगार्थम् । आह परः ॥१३७॥ Join Education Inte ! Wr Page #287 -------------------------------------------------------------------------- ________________ यथाक्रमं महर्द्धिका इति चरणलघुत्वं तत्किमर्थं तस्य नियुक्तिः क्रियते ? अपि तु द्रव्यानुयोगस्यैव क्रियताम् ? गुरुराहसविसयबलवत्तं पुण, जुञ्जइ तहवि य महिड्डियं चरणं । चारित्तरक्खणट्ठा, जेणियरे तिमि अणुओगा ॥८॥ 'सविसय.' स्वविषये बलं वर्तते सर्वेषामात्मीयात्मीयविषये बलवत्त्वायुज्यते बलं तथाऽपि महार्द्धकं चरणम्, शेषानुयोगानां चरणकरणार्थमेवोपादानादपरे वृत्तिभूताः । कथम् ? चारित्ररक्षणार्थमिति चेत्तदाह-चरणपडिवत्तिहेउं, धम्मकहा कालदिक्खमाईया । दविए दसणसुद्धी, दंसणसुद्धस्स चरणं तु ॥ ६ ॥ चरणप्रतिपत्तेर्हेतुः किं तदाह-धर्मकथा काले दीक्षादयः शोभननक्षत्रतिथ्यादौ प्रव्रज्याप्रदानं कर्तव्यम् , द्रव्यानुयोगे दर्शनशुद्धिः, दर्शनशुद्धस्य चारित्रम् , विशेषेण चारित्रशुद्धस्स दर्शनं दृष्टान्तमाह-जह रस्मो विसएसुं, वइरे कणगे य रयय लोहे य । चत्तारि आगरा खलु, चउण्ह पुत्ताण ते दिना ॥ १०॥ 'जह' यथा राज्ञो विषयेषु जनपदेषु वज्रकनकरजतलोहाकराः पुत्राणां ते प्रदत्ताः ।। १०॥ चिंता लोहागरिए, पडिसेहं कुणइ सो य लोहस्स । बहराईहिं गहणं, करिति लोहस्स तिमियरे ॥११॥ चिन्ता लोहाकरोऽस्यास्तीति लोहाकरिकस्तस्मिन्, राज्ञा परिभतोऽहमिति सोऽमात्यदत्तबुद्धिोहप्रतिषेधं करोति, ततस्ते त्रुटितलोहोपकरणा वज्रादिभिग्रहणं कुर्वन्ति लोहस्य, चशब्दात्कनकादि भिरितरे वज्राकरिकादयः ॥११॥ एवं चरणमि ठिो , करेइ गहणं विहीइ इयरेसिं । एएण कारणेणं, हवइ उ चरणं महिडीयं N|१२ ॥ एवं तदनेन कारणेन चरणं महर्द्दिकम् ॥ १२ ॥ इति श्रीओपनियुक्तिसूत्रवृत्तौ ॥ १४ ॥ पौरुष्यनन्तरं प्रातर्यावत्साधूनां जल्पनमनुचितं महादोषनिदानम् । तथा हिआउ १ जोवण २ वणिए ३, अगणि ४ कुडंबी ५ कुकम्म ६ कुम्मरिए ७ । तेणे ८ मालागारे ६, उम्भामग १० Jain Education N onal For Private Personel Use Only Page #288 -------------------------------------------------------------------------- ________________ विचार ॥ १३८ ॥ Jain Education Inter पंथिए ११ जंते १२ ॥ २६३ ॥ पौरुष्यनन्तरप्रातर्यावत्साधूनां वाढं वदतामेते दोषा द्वादश भवन्ति - शब्दं श्रुत्वा लोको बुध्यते विबुद्धः सनकाययन्त्राणि योजयन्ते, वाहनानि सज्जयन्ते, तथा जलार्थं योषितो यान्ति १, ' जोवं ' धान्यप्रकरस्तदर्थं लोको याति, लाटदेशे जोवणं धान्यनिकरः कथ्यते, 'वाणिय' त्ति वणिजो विभातमिति कृत्वा व्रजन्ति ३, 'अगणि' त्ति लोहकारैः शालादिष्वग्निः प्रज्वाल्यते ४, कुटुंबिनः स्वकर्मणि लगन्ति ५, कुत्सितं कर्म येषां ते कुकर्माणो मात्सिकाः ६, कुत्सितमाराः--सौकरिकास्तेषां विबोधो भवेत् ७, रात्रौ पूत्कारादिना स्तेनकानां बोधः ८, मालाकारा-मालिकास्तेषां बोधः ६, उद्भ्रामकाः पारदारिका विबुध्यन्ते १०, पथिका विबुध्यन्ते ११, यान्त्रिका विबुद्धः सन्तो यन्त्राणि वाहयन्ति चाक्रिका - दय: १२, एते द्वादश दोषाः स्वस्तर्हि कथं कार्यम् ? यथाऽऽगमे उक्तमस्ति, यथा एका वृद्धा स्त्री पतितदन्ता तस्या भोजनार्थं लपनश्रीः क्रियते, शब्दादिरहितं यथा तथा भोजनं विधीयते तथाऽत्रापि परश्रावणं विना ( यदा परश्रावणं ) कृतं विलोक्यते तदा किं क्रियते तत्राप्येष आगमोक्को दृष्टान्तः यथा-सबद्धः पो वहन् केनापि न ज्ञायते तद्ज्ञप्त्यर्थं पदको वि धीयते तथा मुख्यप्रतिक्रामयिताऽधिकारे२ तथा तथा बाढस्वरेय सूत्रमुच्चरति । इति श्रघनियुक्तिसूत्रवृत्तौ ॥ १५ ॥ ननु ये केचित् केवलिशरीराञ्जविविराधना न भवतीति वदन्ति ते स्वमतस्थापनायालपन्ति - केवली हि चित्तायादिवत्येव प्रदेशे चलति निषीदति मेपोन्मेषादिकं करोति, ततस्तस्य विराधनासम्भव एव नास्ति इति एतच्चानागामिकं कुत्रा - प्येवमनुक्तत्वात् अयौक्तिकं च, यदि केवलिनो विराधनासम्भव एव नास्ति तर्हि केवली कुतः प्रत्युपेक्षणादिकं करोति ? कथं वा तदुपकरणे जन्तुसन्ततिसम्भवः ? किंवा तामृते प्रत्युपेक्षणप्रयोजनम् ? किं च प्रत्युपेक्षणं कुर्वतः केवलिनो वा रत्नाकर ॥१३८॥ Page #289 -------------------------------------------------------------------------- ________________ Jain Education Inter कायविराधना सम्भवत्येव । केवलिप्रत्युपेक्षणाक्षराणि चेमानि - • दुविहा खलु पडिलेहा, उमत्थाणं च केवलीणं च । श्रभितरबाहिरिया, दुविहा दब्बे य भावे य ॥ ४०३ ॥ द्विविधा प्रत्युपेक्षणा कतमेन द्वैविध्येन ? द्विधा इत्यत आह-छद्मस्थानां केवलिनां च सा चैकेका द्विविधा, याऽसौ छद्मस्थानां साद्विधा ग्राह्या अभ्यन्तरा च या च केवलिन साsपि श्रभ्यन्तरा चाह्मा च ' दव्वे भावे य' त्ति याऽसौ बाह्या प्रत्युपे - क्षणा सा द्रव्यविषया, याऽप्यभ्यन्तरा सा भावविषयेति, तत्र केवलिप्रत्युपेक्षयां प्रतिपादयन्नाह - पाणेहि उ संसत्ता, पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता, छउमत्थाणं तु पडिलेहा ॥ ४०४ ॥ प्राणिभिः संसक्तं यद्रव्यं तद्विषया प्रत्युपेक्षणा भवति केवलिनाम्, 'संसत्तमसंसत्त' चि संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च छद्मस्थानां प्रत्युपेक्षणा भवति । आह-यथोपन्यासस्तथा निर्देश इति न्यायात्प्रथमं ब्रह्मस्थानां व्याख्यातुं युक्तं पश्चात्केवलिनामिति ? उच्यते, प्रधानत्वात्केवलिनां प्रथमं व्याख्या कृता पश्चाच्छद्मस्थानामिति । श्रह - तत्कथं प्रथममेवैवमुपन्यासो न कृत ? इत्युच्यते तत्पूर्वकाः केवलिनो भवन्तीति स्यार्थस्य ज्ञापनार्थमिति । अनेन वा कारणेन केवलिनः प्रत्युपेक्षणा कुत्ता, पञ्चाच्छद्मस्थानामिति । आह-तत्कथं प्रत्युपेक्षणां कुर्वन्ति ? इति - संसज्जइ धुवमेयं, अपेहियं तेरा पुण्यपडिले हे । पडिलेहियपि संसज्ज चि संसत्तमेव जिणा ॥ ४०५ ॥ संसज्यते-प्राणिभिः संसर्गमुपयाति ध्रुवमवश्यमेतद्वत्रादि श्रप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति, यथा तु पुनरेवं संविद्रते इदमिदानीं वस्त्रादिप्रत्युपेक्षितमपि उपभोगकाले संसज्यते तदा ' संसत्तमेव जिग' ति संसक्तमेव जिना:केवलिनः प्रत्युपेक्षन्ते, न त्रनागतमेव पलिमंथदोषात् उक्ता केवलिद्रव्यप्रत्युपेक्षणा, इदानीं केवलिन एव भावप्रत्युपेक्षणां Page #290 -------------------------------------------------------------------------- ________________ विचार- रत्नाकरः ॥१३॥ प्रतिपादयन्नाह-नाऊण वेयणिजं, अइबहुयं आउयं च थोवागं । कम्मं पडिलेहेउं, वच्चंति जिणा समुग्घायं ॥ ४०६ ॥ ज्ञात्वा | वेदनीयं कर्म अतिप्रभूतं आयुष्कं च स्तोकं कर्म प्रत्युपेक्ष्य ज्ञात्वेत्यर्थः, किमित्यत आह—'वच्चंति जिणा समुग्घायं ति जिनाः-केवलिनः समुद्धातं व्रजन्ति । अत्र च भावः-कर्मण उदय औदयिको भाव इत्यर्थः । उक्ता केवलिभावप्रत्युपेक्षणा, इदानी छमस्थद्रव्यप्रत्युपेक्षणामाह-संसत्तमसंसत्ता, छउमत्थाणं तु होइ पडिलेहा। चोयग जह आरक्खी, हिंडिताहिंडिया चेव ॥४०७॥ ' संसत्त 'त्ति संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च छद्मस्थानां भवति प्रत्युपेक्षणा, अत्रचोदक आह-युक्तं तावत्संसक्तस्य वस्त्रादेः प्रत्युपेक्षणाकरणं असंसक्तस्य तु कस्मात्प्रत्युपेक्षणा क्रियते ! आचार्य आह-यथा आरक्षकयोर्डिण्डिताहिण्डितयोर्यथासङ्घचेन प्रसादविनाशौ सञ्जातो, तथानापि द्रष्टव्यम् । तथाहि-किश्चिन्नगरम् , तत्थ राया, तेण चोरनिग्गहणत्थं आरक्खिो ठविओ, सो एग दिवसं हिंडइ बीए तईए हिंडतो चोरं न किंचि पासति ताहे ठितो निविलो. ।। चोरेहिं आगमियं जहा वीसत्थो जाओ आरक्खिओ, ताहे एगदिवसेणं सव्वं नगरं मुटुं ताहे नागरगा उवडिया मुठिया, तो राया भणइ वाहरह प्रारक्खियं, वाहित्ता पुच्छितो किं तुमए अज न हिंडियं नगरे ? सो भणति न हिंडियं, ताहे रुटो राया भणइ-जइ नाम एत्तिए दिवसे चोरेहिं न मुटुं सो ताण चेव न गुणो, तए पुण पमायं करितेण मुसावियं, ततो सो निग्गहिनो राइणा अमो पट्टविओ, सो पुण जइ वि न दिक्खति चोरे तहवि रत्तिं सयलं हिंडति, अह तत्थ एगदिवसे अमरत्थाए | गयं नाऊणं चोरेण खत्तियं खणियं, सो य नागरओ रायउले उवडिओ, राइणा पुच्छितो आरक्खिो जहा तुमं हिंडसि ? सो भणति आम हिंडामि, ताहे राइणा लोगो पुच्छिओ, लोगो भणति आम हिंडइ त्ति । ताहे सो निदोसो कीरति । एवं चेव ॥१३ Jain Education inte For Private & Personel Use Only Page #291 -------------------------------------------------------------------------- ________________ रायत्थाणीया तित्थयरा, आरक्खत्थाणीया साहू, उवगरणं नगरत्थाणीयं, कुंथुकीडीया चोरा, णाणदसणचरित्ताणि हिरण त्थाणीयाणि, संसारो दंडो। एवं केणवि आयारियएण भणितो सीसो दिवसे दिवसे पडिलेहेइ जाहे न पेच्छइ ताहे न पडिलेहेइ Kएवं तस्स अपडिलेहंतस्स संसतो उवही ण सक्को सोहेउं तेण तित्थयराणा भग्गा, तं च दव्वं अपरिभोगं जायं, एवं अयो | भणियो तेण सव्वकयं तित्थयराणा य कया, दव्वं च परिभोगं जायं । इति श्रीयोपनियुक्तिसूत्रवृत्तौ ॥ १३ ॥ अथ दंडकाक्षराणि उपधिरक्षणाक्षराणि केवलिशरीराजीवविराधना भवतीत्यचराणि च लिख्यन्ते___ मोक्खट्ठा नाणाई तणू तयट्ठा तयट्ठिया लट्ठी। दिट्ठो जहोवयारो, कारणतक्कारणेसु तहा ॥ १०६२ ।। मोक्षार्थ ज्ञानादीनि इष्यन्ते, ज्ञानादीनां चार्थाय तनुः शरीरमिष्यते, तदर्थाय च यष्टिः शरीरार्थायेत्यर्थः यतः शरीरं यष्ट्याद्युपकरणेन प्रतिपाल्यते, अत्र च कारणतत्कारणेधूपचारो दृष्टः, यथा घृतं वर्षत्यन्तरिक्षं इति, एवं मोक्षस्य ज्ञानादीनि कारणानि ज्ञानादीनां च तनुः कारणं शरीरस्य च यष्टिरिति ॥ १०६२ ॥ किं च न केवलं ज्ञानादीनां यष्टिरुपकरणं वर्त्तते, अन्यदपि यद् ज्ञानादीनुपकरोति तदेवोपकरणमुच्यते, एतदेवाह-जं जुजइ उवगरणे उवगरणं, तं सि होइ उवगरणं । अइरेगं अहिगरणं, अजतो मजतं परिहरंतो ॥१०६३॥ यदुपकरणं पात्रकादि उपकारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं 'से' तस्य साधोर्भवति, यत्पुनरतिरेकं ज्ञानादीनामुपकारे न भवति तत्सर्वमधिकरणं भवति, किंविशिष्टस्य सतः ? अयतोऽयत्नवतः अयतनया परिहरन्प्रतिसेवमानस्तदुपकरणं भवतीति, 'परिहरंतो' त्ति, इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्त्तते इति ॥ १०६३ ॥ किञ्चउग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारये भिक्खू, पगासपडिलेहणं ॥१०६४ ॥ एवं गुणविशिष्टामुपधिं For Private Personal Use Only Jain Educh an inte Halww.jainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥१४॥ धारयेत् भिक्षुः । किंविशिष्टामित्यत माह-' पगासपडिलेहणं' इति प्रकाशे प्रकटप्रदेशे प्रत्युपेक्षणं क्रियते यस्या उपधेस्ताN मेवंगुणविशिष्टां धारयेत्, एतदुक्तं भवति-यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते, न तु महार्घमूल्याच्चौरभयादभ्यन्तरे या क्रियते सा तादृशी उपधिर्धारणीया इति ॥ १०६४ ॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, जोगाणं साहणट्ठया ॥ १०६५ ॥ सुगमम् । नवरं योगा: संयमात्मका गृह्यन्ते, तेषां साधनार्थमिति । नवरं अध्यात्मविशुद्ध्या उपकरणं ग्राह्यम्, पात्रकादि परिहरन्तो भणितो जिनैस्त्रैलोक्यदर्शिभिः, अतो यत्किञ्चिद्धर्मोपकरणं तत्परिग्रहो न भवति । अत्राह कश्चिद्वोटिकपक्षपाती-यापकरणसहिता अपि निर्ग्रन्था उच्यन्ते, एवं तर्हि गृहस्था अपि निर्ग्रन्थाः, यतस्तेऽपि उपकरणसहिता वर्तन्ते ॥१०६५ अत्रोच्यते-अज्झप्पविसोहीए, जीवनिकाएहि संथडे लोए। देसियमहिंसगत्तं, जिणेहि तेलुकदंसीहिं ॥१०६६॥ नन्विदमुक्तमेव यदुताध्यात्मविशुद्ध्या सत्युपकरणे निर्ग्रन्थाः साधवः । किञ्च यद्यध्यात्मविशुद्धिर्नेष्यते ततो 'जीवनिकाएहि संथडे लोए' इति, जीवनिकायैर्जीवसङ्घातैरयं लोकः संस्तृतो वर्त्तते, ततश्च जीवनिकायसंस्तृते व्याप्ते लोके कथं नग्नश्चमन् वधको न भवति । यद्यध्यात्मविशुद्धिर्नेष्यते, तस्मादध्यात्मविशुद्ध्या देशितमहिंसकत्वं जिनैलोक्यप्रदर्शिभिरिति ॥१०६६।। क प्रदर्शितं ! तदित्यत आह-उच्चालियंमि पाए, ईरियासमियस्स संकमट्ठाए । वावजेज कुलिंगी, मरिज तं जोगमासज ॥ १०६७ ।। ' उच्चालियंमि' इत्यादि, उच्चालिते उत्पाटिते पादे सति ईर्यासमितस्य साधोः सङ्कमार्थमुत्पाटिते | पादे इत्यत्र सम्बन्धः, व्यापद्येत सङ्घट्टनपरितापनेन कः कुलिङ्गी ? कुत्सितानि लिङ्गानि-इन्द्रियाणि यस्यासौ कुलिङ्गी द्वीन्द्रियादिः, स परिताप्येत उत्पाटिते पादे सति म्रियते चासौ कुलिङ्गी, तं व्यापादनयोगमासाद्य ॥१८६७ ॥ न य तस्स ॥१४०॥ Jan Education For Private Personal Use Only Lel Page #293 -------------------------------------------------------------------------- ________________ Jain Education Inte तन्निमित्तो, बन्धो सुमो विदेसियो समए । अणवजो उपयोगेण सव्वभावेण सो जम्दा ||६६७ ॥ न च तस्य तनिमित्तो बन्धः सूक्ष्मोऽपि देशितः समये - सिद्धान्ते, किं कारणम् यतोऽनवद्योऽसौ साधुस्तेन व्यापादनप्रयोगेण - व्यापादनष्यापारेण, कथम् ? सर्वभावेन सर्वात्मना मनोवाक्कायकर्मभिरनवद्योऽसौ यस्मात् न सूक्ष्मोऽपि बन्धस्तस्येति ।। ६६८ ॥ णाखी कम्मस्स खयट्टमुट्ठिओऽणुडिओ य हिंसाए । जयइ असढं अहिंसत्थमुडिओ वह सो उ ॥ ६६६ ॥ ' गाणी ' ज्ञानमस्यास्तीति ज्ञानी - सम्यग्ज्ञानयुक्तः कर्मचयार्थमुत्थित उपयुक्तो हिंसायां च न स्थितः । तथा यतते - कर्मक्षयार्थ प्रयत्नं करोति शठभावरहितो यत्नं करोति न पुनर्मिथ्याभावेन, सम्यग्ज्ञानयुक्त इत्यर्थः । तथा अहिंसार्थमुत्थितः - उद्यतः, किन्तु सहसा कथमपि यत्नं कुर्वतोऽपि प्राणिवधः सञ्जातः स एवंविधोऽवधकः साधुः ॥ ६६६ || तस्स असंचेायश्रो, संचेययत्र च जाणि सत्ताणि । जोगं पप्प विणस्संति, यत्थि हिंसाफलं तस्स ॥ ६७० ॥ ' तस्स ' तस्येव प्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्यासश्चेतयतः अजानानस्य किं सच्चानि कथं प्रयत्नवतोऽपि कथमपि न दृष्टः प्राणी व्यापादितश्च तथा सश्चेतयतः कथमस्त्यत्र प्राणी ज्ञातो दृष्टश्च न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः ततस्तस्यैवंविधस्य यानि सत्त्वानि योगं कायादिव्यापारं प्राप्य विनश्यन्ति, तत्र तस्य नास्ति साघोहिंसाफलं साम्परायिकं संसारजननम् । यदि परमीर्यापथप्रत्ययं कर्म भवति तदैकत्र समये बद्धमन्यत्र क्षपयति ॥ ६७० || इति श्री ओघनिर्युक्तिसूत्रवृत्तौ ॥ १६ ॥ ॥ इति श्रीमदकब्बर भूपाल विशालचित्तालवाल विवर्द्धितवृषर सालसालातिशालिशीलजगद्गुरु भट्टारक श्रीहरिविजयसूरीश्वर शिष्योपाध्याय श्री कीर्त्तिविजयगणि समुचिते विचाररत्नाकरे मध्यभागे श्रीमूलसूत्रविचारसमुच्चयनाम्नी कलिका समाप्ता ॥ ॥ समाप्तञ्चायं मध्यभागः ॥ Page #294 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः FEARB ॥१४॥ अनेकसिद्धान्तविचाररत्नारम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रे, प्राप्तः समाप्तिं किल मध्यभागः ॥१॥ ॥सर्वेषामवबोधाय, सर्वभाषामयीमिव । सर्वदोषापहां सार्वा, सर्वविद्गामुपास्महे ॥ १ ॥ अथ श्रीछेद ग्रन्थविचाराः, तत्र च पूर्व श्रीनिशीथसूत्रभाष्यचूर्णिविचारा यथा-तत्रापि अयोजितसौत्रकल्पं केवलमौणिक साधुभिर्न व्यापारणीयमित्यक्षराणि लिख्यन्ते इक पाउरमाणो, खोमियं उन्निए लहुमासो । दुन्नियपाउरमाणो, अंतो खोमी बहिं उन्नी ॥१॥ छप्पइयपणगरक्खा, भूसाउज्झायणा य परिहरिया। सीयत्ताणं च कयं, तेण य खोमं न बाहिरओ ॥२॥ एतच्चूर्णियथा-इकं खोमिश्रकापासिक पाउणिजइ उत्रियमेगं न पाउणिजइ अह पाउणइ मासलहुंच से पछित्तं, पच्छद्धं कंठं ॥१॥खोमियस्स अंतो उनिमस्स बहिं परिभोगे इमे गुणा 'छप्पई गाहा, व्याख्या-कप्पासिए छप्पइया न संभवंति इयरहा बहू भवंति, 'पणग' उल्ली अंतो उत्रिअं पाउणिजमाणं मलीमसं तत्थ मलीमसे उल्ली भवति, सा य विहिपरिभोगेण रक्खिया भवइ, बाहिं खोमिएण विभूसा भवइ सावि उज्झिया य परिहरिया भवति, वत्थं मलक्खमं न कंवली, मलीमसा य कंबली दुग्गंधा, सावि उज्झायणापरिहरिया भवह, पडिगब्भा कंबलीइ सीयत्ताणं कयं हवइ, एएहिं कारणेहिं बहिं न पंगुरिजा । इति श्रीनिशीथभाष्यचूर्णी | प्रथमोद्देशके ॥१॥ अथ साधुभिरुत्सर्गतः प्रासुकोदकेनापि हस्तपादमुखादिक्षालनं न कर्त्तव्यम् । अपवादतश्च यथा यत्कर्त्तव्यं तत्किञ्चिलिख्यतेजे लहुसएण सीतोदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा दंताणि वा णहाणि वा उच्छोलेज वा पच्छोलेज ॥१४॥ Jain Education Interna For Private & Personel Use Only w ww.jalnelibrary.org Page #295 -------------------------------------------------------------------------- ________________ Jain Education In वा उद्योतं वा पछोलेंतं वा सातिजइत्ति । एतद्भाष्यं यथा – तिमि पसई उ लहुगं, विगडं पुण होति विगतजीवं तु । उच्छोलणा तु तेणं, देसे सच्चे य नायव्वा ॥ १ ॥ श्रइमाइया, दुविहा देसंमि होंति नायव्वा । श्रइणावि यदुविहा निकारण य कारणओ ॥ २ ॥ भत्तामासे लेवे, कारण निकारणे य विवरीयं । मणिबंधाउ करेसुं, जत्तियामेतं तु लेवेणं ॥ ३ ॥ एवं खलु श्राइष्णं, तच्चिवरीयं भवे अणाइमं । चलणादि जावसिरं, सव्र्व्वमी होंति णायव्वा || ४ || मुहनयणचलणदंता, कक्खसिराबाहुबत्थिदेसाय | परिदाहदुगंछावत्तियं च उच्छोलणा देसे ||५|| एतच्चूर्णिर्यथा - 'जे भिक्खू लहुसएण सीमोदगेण ' इत्यादि लहुकं - स्तोकं यावत्तिमि पसती सीतोदगं- सीतलं उसिणोदगं-उन्हं वियडं-ववगयजीवं एत्थ सीओ दगविषडेहिं सपउभंगा सुत्ते य पढमततिया भंगा गहिया दो हत्था हत्थाणि वा दो पादा पादाणि वा बत्तीसं दंता दंताणि वा स पोस यो य इंदियमुहा मुहाणि वा उद्योलणं - धोवणं तं पुरा देसे सब्बे य णिज्जुतिवित्थरो इमो । 'तिष्ठि पसती तु' गाहा, तार्था 'आइ' गाहा, देसे उछोलणा दुविहा आइसा अगाइमा य साधुभिराचर्यते या सा याचीर्णा इतरा - तद्विपरीता, आमा दुविहा कारणे शिकारथे य, जा कारणे सा दुविहा || २ || ' भत्तामासे लेवे ' गाहा, तत्थ भत्तामासे मणि: बन्धाउ करेसु ति असलेवाडे हत्था लेवाडिया ते मणिबन्धातो जाव धोवति एसा भत्तामा से इमा लेवे 'जत्तियमेत्तं तु लेवेणं' सज्झति यमुत पुरीसा दिखा जत्तिय सरीरावयवेण चलणादिगात्तं लेवाडितं तस्स तत्तियमेत्तं धोवइ एसा कारणओ, णिक्कारणे तव्विवरीयं ति । ३ । ' एवं खलु श्राइं ' गाहा, भत्तामासे लेवे य इमं आइण्णं तव्विवरीयं देसे सव्वे वा सव्वं अमाइ तत्थ देसे इमं श्राइं । ४ । ' मुहणायण' गाहा, मुहणयखादियाण केसिं च दुर्गच्छप्रत्ययं परिदाघप्रत्ययं वा देसे सब्वे वा Page #296 -------------------------------------------------------------------------- ________________ विचार ॥१४॥ कस्य उच्छोलणं करोतीत्यर्थः ।५। तथाऽस्यैव सूत्रस्य भाष्ये चूर्णौ च कियदग्रतः स्नानस्य दोषानपवादं चाह-छक्कायाण विराहण, रत्नाकरः तप्पडिबंधो य गारवविभूसा । परिसहभीरुत्तपि य, अविसासो चेव पहाणंमि । ६। बितियपदं गेलमे, अडाणे वाइवाति (सय) मायरिते । मोहतिगिच्छभियोगे, ओमे जयणा य जा जत्थ ॥७॥ चूर्णियथा-हाणे इमे दोसा-'छक्कायाण' गाहा, हायंतो छजीवणिकाए वहति ण्हाणे पडिबंधो भवति-पुनः पुनः स्नातीत्यर्थः । अस्नातसाधुशरीरेभ्यो निर्मलशरीरोऽहमिति गारवं कुरुते, स्नान एव विभूपालङ्कारः इत्यर्थः । अण्हाणपरीसहाओ बीहति तं न जिणातीत्यर्थः, लोकस्याविधैभणीया एते । स्नानदोषाः ।६। इदाणि कप्पिया-'बितियपद' गाहा, गिलाणस्स सिंचणाति अंते वा सर्वस्नान कर्त्तव्यम् , अाणे, श्रान्तस्य पादादिदेशस्नानं सर्वस्नानं वा कर्त्तव्यम्, वादिनी वादिपर्षदं गच्छतो पादादिदेशस्नानं सर्वस्नानं वा आचार्यस्य अतिशयमिति कृत्वा देशस्नानं सर्वस्नानं वा मोहतिगिच्छा एकिंदियादिसडियाभिगमे वा देशादिस्नानं सर्वस्नानं वा करोति, रायादिअभियोगे सुट्टल्लसियातिकारणेमु रायंतेपुरादिअभिगमे देशादिस्नानं कर्त्तव्यम् , ओमे-उजलवेसस्स भिक्खा लभति रंको वा मा भमिहिति जा जयणा जत्थ पाणए ण्हाणपाणे वा सा सवा कुजा।" इति निशीथसूत्रे द्वितीयोद्देशके २० प्रतौ २पत्रे । तद्भाष्ये १३४ प्रतौ १६ पत्रे । तच्चूर्णी ४२० प्रतौ ७७ पत्रे ॥२॥ अथ केचिदनाकलितश्रीजिनप्रवचनकला विकला इव कल्पितानन्पजल्पकल्पना अकल्प्यमपि नीचजुगुप्सनीयकुलाहारमाहारयन्ति, तेन च जिनशासनापभ्राजनां कुर्वतो ' मा मा च उच्चनीयमज्झिमकुलाई' इत्यादिविवदिषुः कंठाधरोष्ठं श्रमयेथाः, ऋख्यपेक्षया गृहापेक्षया वेति तत्तात्पर्यस्यास्माभिः सुनिर्णीतत्वात् । इतरथा 'पडिकुडकुलं न पविसे' इत्यादिवचोभिः ॥१४२॥ मानं वा मोहतिवादनी वादिपर्षणाति अंते वा Jan Education a l For Private Personal use only Page #297 -------------------------------------------------------------------------- ________________ सह विरोधापत्तेः । तथैव चात्रापि नीचकुलपिण्डनिषेधः स्फुट एव । यथा - जे भिक्खू ठवणाकुलातिं अजागिय अपुच्छिय सियामेव पिंडवायपडियाते अणुष्पविसद्द अणुष्पविसंतं वा सातिजइ । त्ति । एतद्भाष्यं यथा-ठवणकुलाओ दुविहा, लोइयलोउत्तरा समासेणं । इत्तरिय यावकहिया, दुविधा पुण लोइया हुंति ॥ ( १ ॥ ) सूयगमतगकुलाई, इत्तरिया जे य हुंति निज्जूढा । जे जत्थ जुंगिया खलु ते होंती आवकहियाओ || ( २ || ) दुविहा लोउत्तरिया, वसहीसंबद्ध एयरा चेव । सत्तधरं तरजाव उ, वसीओ वसहिसंबद्धा ॥ (३ ॥ ) दाणे अभिगमसड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते । मा मा एयचियत्ते य, एयरा होंति नायव्वा ॥ (४ ॥ ) एएसामन्नयरं, ठवणकुलं जो य पविसते भिक्खू । पुब्वं अपुच्छिऊणं, सो पावर आणमादीि ॥ ( ५ ॥ ) लोउत्तरंमिवि ठिया, लोयाण बाहिर तमिच्छति । लोगजढे परिहरतो तित्थविबुड्डी य वण्णो य ॥ ( ६ ॥ ) असो पवणहाणी विष्परिणामो तहेव कुच्छा य । लोगिगठवणकुलेंसु, गहणे आहारमाईणं ॥ ( ७ ॥ ) एतच्चूर्णिर्यथा - 'जे भिक्खू ठवणकुलाई' इत्यादि ठप्पाकुला ठवणाकुला - श्रभोज्या इत्यर्थः । साहू ठवणाए ठाविज्अंति ति ठवणाकुला शय्यातरा इत्यर्थः । पुन्नदिट्ठे पुच्छा अदिट्ठे गवसणा, अथवा नामेण वा गोत्रेण वा दिसाए वा पुच्छा धूभियादिविधेहिं गवेसणा, पुव्वं प्रथममादावेव जो पुण पुच्छणगवेसणं करोति तस्य भवतीत्यर्थः । ' ठवणा' गाहा, समासो-संखेवो लोइया दुविहा- इत्तरिया आवकहिया य ( १ ) ।। इमे इत्तरिया-' सूतग' गाहा, कालावहीए जे ठप्पा कया ते, 'निज्जूढा जे ' त्ति कुला जत्थ विसए जंगिता - दुर्गुछिता अभोज्या इत्यर्थः । कम्मेण वा सिप्पेण वा जातीए वा । कम्मेण ण्हाविया सोहिका मोरपोसका, सिप्पे हविता रिमा पतकरा निल्लेवा, जातीए पाणा डोंबा मोरुत्तिया य, खलुसद्दो अवधारणे ते चैव अन्नत्थ श्रजुंगिता जहा Page #298 -------------------------------------------------------------------------- ________________ विचार रत्ना ॥१४३॥ सिंधृए निल्लेवगा। (२)॥ इमे लोगुत्तरा । 'दुविहा' गाहा, वसहीए संबद्धा य असंबद्धा य वसतिं मोत्तुं सत्तधरा वसतिसंबद्धा तेसु भत्तं वा पाणं वाण घेत्तव्वं ॥ (॥३॥) इमा असंबद्धा। 'दाणे' गाहा, अह भद्दो दाणरुई दाणसङ्को सम्मदिट्टी गहीताणुव्वतो अभिगमसड्ढो 'सम्मत्ते'त्ति अविरयसम्मदिट्ठी एतेसु एसणा दोसा, खलु-पादपूरणे, अभिग्गहितमिच्छे साहुपडिणीए ईसालुअत्तणणं मा मम घरं अतीहिसमणत्ति, भए ति अन्नस्य ईसालुयत्तणेण चेव साहू घरं पविसंता अचियता | वायाए भणति ण किंचि ॥ एतेसु विसगरपंतावणादिदोसा, इतरेति असंबद्धा (॥४॥) 'एए सा' गाहा-कंठा (1) चोदग आह-लोगुत्तरे ठियाणं लोइयठवणापरिहारेण किं अम्हं, आचार्य आह-'लोउत्तर' गाहा, पुन्बद्धं कंठं लोए दुगुंछा जे ते परिहरंतेण तित्थस्स वुड्डा कता भवति 'वन्नो'त्ति जसो पभावितो भवति (॥६॥) लोइयठवणकुलेसु गेण्हंतस्स इमे दोसा। 'अयसो 'त्ति गाहा, अयसो त्ति-अवन्नो पवयणहाणी न कश्चित् प्रव्रजति सम्मत्तचरित्ताभिमुहा विप्परिणमंति कावालिया इव लोए जुगुप्सिता भवन्ति, अस्पृश्या इत्यर्थः । पच्छद्धं कंठं (॥७॥) इति निशीथसूत्रे चतुर्थोद्देशके २० प्रती २ पत्रे । भाष्ये १३४ प्रतौ ३४ पत्रे । चूौँ ४२० प्रतौ १३१ पत्रे ॥३॥ ___अथ उत्सर्गतस्तावत्साधुभिमिथ्यात्विवर्णनं न कर्त्तव्यम् । अथ कदाचित् कारणबलादापन्ने च तत्कर्तव्ये यथा कर्त्तव्यं तलिख्यते जे भिक्खू मुहवन करेति, करेंतं वा सातिजइ । त्ति । एतद्भाष्यं यथा-कुतित्थकुसत्थेसुं, कुधम्मकुव्वतकुदाणमाईसु । जो मुहवर्ष कुञ्जा, उम्मगो आणमादीणि ॥ १।। गंगादी सक्कमया, गणधम्मादी य गोव्वयादी य । भोम्मादी दाणा खलु, ॥१४॥ Jain Education in For Private Personel Use Only Talnaw.jainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ तिन्नितिसट्ठा उ उम्मग्गा ॥२॥ असिवे प्रोमोयरिते, रायदुर्दु भयेव गेल। एतेहि कारणेहिं, जयणाते कप्पती काउं॥३॥ पखवणे उ उवेहं, पुट्ठो बंभादि वा धरेते ते । आगाढे वा पुट्ठो से य भणेजा अव(तुह)विधम्मो ॥४॥ जे जे सरिसा धम्मा, सच्चाहिंसादितेहिं य पसंसे । एतेसिपि हु आया, अस्थि हु णिच्चो कुणति वत्ति ॥ ५॥ एवं ता सव्वादिसु, भणेज वेतुल्लिगेसिमं बूया । अम्हवि ण संति भावा, इयरेतरभावतो सव्वे ॥ ६ ॥ एतच्चूर्णियथा-'जे भिक्खू मुहवन करेति' इत्यादि मुहंति पवेसो तस्स चउब्विहो नामातीओ णिक्खेवो णाम ठवणातो गतातो, दव्वमुहं गिहादिवत्थुपवेसो तिन्नितिसट्ठा पावा दुयसया भावमुहं तस्स भावमुहस्स वनस्स अणतीति वन्नं आदत्ते गृहातीत्यर्थः । कथं पुण सो मुहवनं करोति ? ' कुतित्थकुसत्थेसु' | गाहा, वितियगाहाए जहासंखं उदाहरणं । 'गंगादी सक' गाहा, गंगा आदिग्रहणतो प्रहासप्रयागअवकरंडसिरिमायकेयारादिया एते सव्वे कुतित्था शाक्यमतं-कापिलमतं इयरमतादिया सव्वे कुसत्था, मल्लगणसारस्सयगणधम्मो कूपसभादिया सव्वे कुधम्मागोव्वयादिया दिसापोक्खिया पंचम्गितावया पंचगवासणिया एवमादिया सव्वे कुब्वया, भूमिदाणं गोदाणं आसहत्थिसुवन्नादिया य सब्वे कुदाणा, कुत्सितार्थाभिधारणे खलुशब्दः । तिन्नितिसट्ठा पावा दुयसया जतिणवजा सेसा | सव्वे उम्मग्गा जो जत्थ भतो तदणुकूलं भासंतस्स आणादिया दोसा चतुगुरुगं च पच्छित्तं मिच्छते य पवत्तीकरणं पवयणे उभावणंया एते अदिनादाणा साणा इव एते चाहुकारिणो एतद्दोसपरिहरणत्थं तम्हा णो कुतित्थियाण मुहवन करेज (॥ १॥२॥)' असिवे ओमेय' गाहा, सपक्खपंतासिवे परलिंगपडिवन्नो पसंसति, अहवा असिवोमेसु असंत्थरंतो तम्भावियखेत्तेसु थलीसु वा पसंसेज परलिंगी वा जो रायदुटुं पसंसेजा तदाणुवत्तीते पसंसेजा रायभया बोहिंग Jain Education ional Page #300 -------------------------------------------------------------------------- ________________ विचार ॥१४४॥ Jain Education Inte भए वा सरणावगतो पसंसेज अन्न तो गिलाण पाउगो अलब्भंते तेसु चेत्र लब्भंति पसंसेजा । ( ॥ ३ ॥ ) ' पावणे ' गाहा, कारणे चरगादिभावितेसु खित्तेसु ठियस्स जति ते चरगादिया बहुजणमज्झे ससिद्धतं पन्नर्वेति तत्थ उवेह कुजा मा पडितहकरणे खेत्तातो खीणिञ्जञ्ज उवासगादिपुट्ठो अस्थि णं एतेसि णं भिक्खुयाणं वयो वा थिय मे वा ताहे तेसिं दाणसङ्ख्या खं अणुवत्तीए भणिज एतेवि बंभव्वयं धर्मेति आदिसदातो जीवेसु दयालुया अनतरे वा गाढे - गिलाणादिकारणे भणेजा इमा पसंसणे जयणा || (१४) 'जे जे सरिस' गाहा, सरिसधम्मेहिं पसंसंति, तुम्हवि सञ्चवयं श्रम्हवि, तुम्हवि अहिंसा म्ह वि, तुम्हवि श्रदिष्णादा वज्रं श्रम्हवि, तुम्हवि श्रत्थिया श्रम्हवि दव्वत्तेण वा, जहा तुम्हं निच्चो तहा अम्हवि निचो, जहा अविता सुहासु कम्मं करेति तहा तुम्हवि ( ।। ५ ।। ) ' एवं तास ' गाहा, सच्छोभनो वादी सद्वादी श्रात्माsस्तित्ववादीत्यर्थः ! जे पुण वेतुलियातीसु इमं बूता विगयतुल्लभावे वेतुलिया नास्तित्ववादिन इत्यर्थः । सव्वभावा इतरेतरभावतो णत्थित्ति, नित्यत्वं अनित्यत्वे नास्ति, एवं आत्मा अनात्मा, कर्तुत्वमकर्तृत्वं, मूर्त्तत्वं सर्वगत्वं अमूर्त्तत्वं घटत्वं पटत्वं परमागुत्वं द्विप्रदेशिकत्वं कृष्णत्वं नीलत्वं अश्वत्वं एवमादि । इति श्रीनिशीथसूत्रे ( एकादशोद्देशे ) २० नीप्रतौ ११पत्रे | भाष्ये १३४ प्रतौ ६६ पत्रे | चूर्णो ४२० प्रतौ २०६ पत्रे ॥ ४ ॥ Marati हि पालादिणानां सलोमालोमचर्मणां तूलिकागंडोपधानादीनां यावदन्येषामपि तथाविधानां शुषिराणां अप्रतिलेख्यानामुपभोगः कर्त्तुं न कल्पते कारणं विना । किं बहुना पुस्तकाद्यपि स्वनिश्रया न रक्षणीयं न लिखनीयं च, महादोषहेतुत्वात् । तथा हि रत्नाकरः 1128811 Page #301 -------------------------------------------------------------------------- ________________ जे भिक्खु सलोमाई धरेति धरैत वा सातिअह। ति। एतद्भाध्यं यथा-चम्मम्मि सलोमम्मी, ठाणं निसीयणतुयट्टणादीणि । जे भिक्खू वेए(य करे)आ, सो पावति आणमादीणि ॥ १॥ गेण्हते चिट्ठते, णिसियंते चेव तह तुयट्टते । लहुगा चउजमलपदा, चरमपदे दोहिवी गुरुगा ॥ २ ॥ अविदियोवहि पाणा, पडिलेहावि य ण सुज्झइ सलोमे । वासासु असंसजति, पदावणऽपदावणा दोसा ॥३॥ अजिणसलोमं जतिणं, ण कप्पते सिर तं तु पंचविहं । पोत्थगतणपणगं वा, दसदुविधचम्मपणगं च ॥ ४ ।। गंडी कच्छवि मुट्ठिय, संपुडफलए तहा छिवाडी य । साली वीही कोदव, रायगरण्णे तणाई | च ॥ ५॥ अप्पडिलेहियदूसे, तूली उवधाणगं च णायव्वं । गंडुवधाणालिंगिणि, मसूरते चेव पोत्तमए ॥ ६॥ पन्हवि १ कोयवि २ पावार ३, णवतते ४ तब्व य दाडिगाली ५ उ । दुप्पडिलेहियदसे, एवं बितियं भवे पणगं ॥ ७॥ अथ एलुगाविमहिसी-मिगाणे मजिणं च पंचमं होइ । तलिगा खल्लगवज्झे, कोसग कत्तीय बितियं ॥ ८॥ पोत्थगजिणदिट्टतो, | वग्गुर लेवे य जालचक्के य । लोहिग लहु आणादी सुयाण संघट्टणावजे ॥६॥ चउरंगवग्गुरापरिवुडोवि फिटेज अवि मिगो। रणे । खीरखउरलेवे वा, पडिओ सउणो पलाएजा ॥ १० ॥ दारं । सिद्धत्थगजालेणं, गहितो मच्छोवि णिफिडिजाहि । तिलकीडगावि चको तिलावि णय ते ततो जीवा ॥ ११ ॥ जइ तेसिं जीवाणं, तत्थ गयाणं तु लोहियं होजा। पीलिजंते धणियं, गलेज तं अक्खरे फुसियं ॥ १२ ॥ जत्तियमित्ता वारा, मुंचति बंधति व जत्तिया वारा । जति अक्खराणि लिहति | च, तति लहुगा जं च आवजं ॥ १३ ॥ दारं । तणपणगंमिवि दोसा, विराहणा होंति संजमा ताते । सेसेसुवि पणएसुं, विरा| हणा संजमे होति ॥ १४ ।। अहिविच्छुगविसकंटगमादीहि खयं व होज आताते । कुंथंमि संजमंमि य, जइ उब्वत्ता तती । For Private & Personel Use Only Page #302 -------------------------------------------------------------------------- ________________ रिसाओ ॥ १८ ॥ संथारद्वागतयाय आगाढे असला । उवरि लोमे काउं, सोउं पालाण वा, अखरणाएवि एमेव विचार- लहुगा ॥ १५ ॥ दिवसलोमे दोसा, निल्लोमं नाम कप्पते घेत्तुं । गेण्हणे गुरुगा पडिलेहपणगतसपाणसतिककरणं ॥ १६ ॥ रत्नाकर भुत्तस्स सतीकरणं, सरिसं इत्थीणमेयफासेणं । जइया अचेयणेऽयं, फासो किमु चेयणे वित्ति ॥१७॥ वितियपयं ॥१४॥ तु गिलाणे, बुड्ढे तदिवसभुत्तजयणाए । णिल्लोमगिलाणे मक्खणटुं, घट्टे भिण्णे च अरिसाओ ॥ १८ ॥ संथारगिलाणे, N| अमिलायजियाण सरोमगिएहति । वुड्डाऽसहबालाण वा, अछुरणाएवि एमेव ॥ १९ ॥ कुंभारलोहकारेहि, दिवसमलियं तुजं तसविहूणं । उवरि लोमे काउं, सोउं पाउपणामेति ॥ २० ।। जह कारणे सलोमं तु, कप्पती तह हवेज इयरपि । आगाढे असलोमं, आदिकाउं जा पोत्थते गहणं ॥ २१ ॥ अवताणगादिणिलोम, तेल्लमक्खणद्वघेप्पई अतिणं । घट्ठा व जस्स पासा, गलंतकोढेऽरिसासुं वा ॥२२॥सोणियपुव्वालित्ते, दुक्खं धुवणा दिणे दिणे वीरे। कच्छुल्ने किडिमिल्ने, छप्पतिमिल्ने य णिलोमं ॥ २३ ॥ भत्तपरिणगिलाणे, कुसुमादि खरासती य झुसिरावि । अप्पडिलहिय दूसाऽसती तु पच्छा तणा होति ॥ २४ ॥ अप्पडिलेहियदूसं, अद्धाणादी विचित्तगेण्हति । घेप्पति पोत्थगपणगं, कालिगणिज्जुत्ति कोसट्ठा ॥२५॥" d Hएतच्चूर्णियथा-'जे भिक्खू सलोमा' इत्यादि सह लोमेहिं सलोमं अहिढेइ नाम ममेयंति जो गिण्हइ तस्स चउलहुँ । 'चम्ममि' गाहा, सलोमे चम्मे जो ठाणं चेवत्ति करेइ णिसीयइ तुयट्टइ वा सो आणादी दोसे पावेति (॥१॥) इमं च से पच्छित्तं-'गिण्हते ' गाहा, गेण्हणादिएसु चउसु ठाणेसु चउलहुगा चउरो हवंति ' जमलपयंति' कालतवातेहिं विसिट्ठा IN दिजंति चरिमपयंति-तुयदृणं तंमि चरिमपदे दोहिंवि कालतवेहिं गुरुगा इत्यर्थः। (॥२॥) अन्ने य इमे दोसा'अविदिखे' गाहा, तित्थकरेहिं अविदिनोवही रोमंतरेसु य पाणा संमुच्छंति, सरोमे पडिलेहणा ण सुज्झति कुंथुपणगादि ॥१४॥ Jain Education Interna For Private & Personel Use Only Www.jainelibrary.org Page #303 -------------------------------------------------------------------------- ________________ तेहिं वासासु संसजति, जइ संसजणभया पतावेइ तो अगणिविराहणा अह न पयावेइ तो संसज्जति उभयथावि दोसा । VI (॥३॥) सलोमदोषदर्शनार्थ, झुसिरप्रतिपादनार्थ चेदमाह-'अजिण' गाहा, चर्म-अजिनं 'जतयो 'त्ति साहवो त तेसिं न कप्पए, झुसिरदोषत्वात् । शिष्य आह-किं झुसिरं कइविहं ? वा के वा तत्थ दोसा ? आचार्य आह-झुसिरं-पोल्लं जीवाश्रयस्थान-- मित्यर्थः । तं इमं पंचविहं पोत्थगपणगं तणपणगं, पणगशब्दः प्रत्येकं योज्यः । दुस-वत्थं तत्थ दो भेदा-अपडिलेहपणगं दुप्पडिलेहपणगं च, चम्मपणगं च पंचमं (॥४॥) इमं पोत्थगपणगं । 'गंडी' गाहा-दीहो बाहल्लपुहत्तेण तुल्लो चउरंसो गंडीपोत्थगो १, अंते तणुओ मञ्झे पिहलो अप्पबाहल्लो कच्छभी २, चउरंगुलो दीहो वा वृत्ताकृती मुट्ठीपोत्थगो अहवा चउरंगुलदीहो चउरंसो मुद्विपोत्थगो ३ दुगाइफलगा संपुडं ४, दीहो हस्सो वा पिहुलो अप्पवाहल्लो छेवाडी । अहवा तणुप-16 त्तेहिं उस्सीओ छेवाडी ५।' राउल' गाहा-कंगुपलालं स मगाइया रनतणा (॥५॥) 'अप्पडि' गाहा, एगबहुक6 मेगरगा तूली अक्कडोडगाइतूलभरिया वा तूली १ पूयादिपुन्नं सिरोवहाणमुवहाणगं २ तस्सोपरि गंडपदेसे जा दिजति सा | गंडुवधाणिगा ३ जाणुकोप्परादिसु जा दिञ्जति सा आलिंगणी ४ चम्मवत्थकतं वा वट्टपूयादिपुन्नं विवसणं ममूरगो ५ । इमं Ka दुप्पडिलेहियपणगं (॥ ६॥) पन्हवि' गाहा, पन्हवी गयत्थरणी जो य वदुत्थरगादियिमाणभेदा मट्ठरोमा अभ्युत्तरोमा । वा ते सव्वे एत्थ निवयंति १। कोयविगो वरकातो जे अन्ने वावि भेदा विउलरोमा कंबलगादि ते सव्वे एत्थ निवयंति २ IMI पावारगो पुल्लपडवत्तिगाइ अत्थुरणं पाउरणं वा३ अकत्तियउन्नाए नवयं कत्ति ४ धोयपुत्ती दाढीयाली विरलियादिभूरिभेदा - सव्वे एत्थ निवतंति (॥७॥) 'अथ एल, ' गाहा, अथवा बितियाएसेण पच्छद्धगहियं चम्मपणगं (॥८॥) इयाणि JainEducationalab For Private Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ विचार ॥१४६॥ झुसिरदोसा भणंति, तत्थ पढमं पोत्थगे इमा दारगाहा - ' पोत्थग ' गाहा, ' सिरो 'त्ति पोत्थगो णय घेत्तन्वो जिरोहिं तत्थ बहुजीवोवघातो दिट्ठो इमो दितो वग्गुरा अस्य व्याख्या - चउरंगिणी सेणा इत्थी १ अस्सा २ रहा ३ पाइका ४ स एव वागुरा, तया परिवृत्तः आहेडगारूढेहिं समंताद्वेष्टित इत्यर्थः । अत्र तत्थ मिगो छुट्टेज न य पोत्थगपत्तरद्विया जीवा छुआ ' लेवि ' त्ति सउणो पक्खी सो मच्छिगादी सो खीरे पडितो चिक्कणे वा अनंतरं खउरे अन्नत्थ वा श्रवस्त्रावणादिचिक्कणलेवे पडितो पलायेन्नश्यतीत्यर्थः, न च पुस्तकपत्रान्तरजालेत्ति ( ॥ १० ॥ ) ' सिद्धत्थग ' गाहा, सिद्धत्थगादि जेण जालेय धिप्पंति तं सिद्धत्थगजालं अवि तत्थ मच्छो न घेप्पज नय पोत्थगे जीवा ग घेप्पिजा । 'चक्के तिलाबि' ति तिलपीलगचके तिला कीडगा वा छुट्टेखा न य पोत्थगे जीवा ( ।। ११ ।। ) ' लेहिय 'ति । अस्य व्याख्या' यदि तेर्सि ' गाहा - ' तत्थ गयाणं ' ति कुंथुमादि जोणिगाणं जहा तिलेसु पीलिअंतेसु तेसु तेनं गीती तहा यदि तेसिं जीवाणं रुहिरं होजा तो पोत्थगबंधणकाले तेर्सि जीवाणं सुडुपीलिजंताणं अक्खरे फुसिउं रुहिरं गलेखा ( ॥ १२ ॥ ) ' लहुग 'ति । अस्य व्याख्या -' जत्तिय ' गाहा, बंधणमुयणे य संघट्टणादि श्रवजति तं च पच्चित्तं सेसं कंठं (||१३|| ) इयाणि तपगादिसु दोसा । 'तणपणग ' गाहा-तणे सिरति काउं चउलहू ( ॥ १४ ॥ ) दुविधा विराहणा य इमा । अहिविच्छुग' गाहा, पुञ्चद्वेण श्रायविराहणा कुंथुमादीसु विराहितेसु संजमविराहणा जत्तिया वारा उव्वत्तति परावचति उंचतिसारति वा तत्तिया चउलहू । अह गहियं सिरत्ति परिच्चयति तो अहिगरणं न य सिरतयेसु पडिलेहणा सुज्झति सेसा पणगा अप्पडिले हियचम्मपणगं च एतेसु गहणे चउलहू धूवा य संजमनिराहणा श्रायविराहथा जहासंभवा 4 Jain Education national रत्नाकरः ॥१४६॥ Page #305 -------------------------------------------------------------------------- ________________ जम्हा एते दोसा तम्हा पोत्थगादियुसिरा ण कप्पंति घेतुं । ( । १५ ॥ ) चोदग श्राह - 'दिवस' गाहा, चोदगो भवति - श्रम्हमुवगतं सलोमे चम्मे दिट्ठा दोसा तं मा कप्पतु अच्छतु आवणं, निल्लोमं कप्पतु । आयरितो भयति-निलोमं गेण्हंतस्स चउगुरुगा चित थिसियंतस्स तुयतस्स तिसुवि चउगुरुगा कालतवबिसेसिता तत्थ पडिलेहा ण सुज्झति निलोमे कुंथुमादिया य तसा संमुच्छंति । तं च सुकुमारं इत्थीफासतुल्लं तत्थ भुत्तभोगीणं सतिकरणं भवति, अभुत्तभोगीणं च इत्थीफासे कोउयं जणेति । ( ।। १६ ।। ) इदमेवात्थमाह - ' त्तस्स ' गाहा, जदि ताव अचेयणे श्रयं एरिसो सुहफासो 'इयर'त्ति सचे य इत्थीसरीरे सागारिये वा किमित्यतिशयो भवेत्, द्रष्टव्यः । यस्मादेते दोषा तम्हा निल्लोमंपि न घेतव्वं । ( ॥ १७ ॥ ) ज वादतो चम्मं गेहति तदा पुण्यं सलोमं तत्थिमं । ' चितियपद ' गाहा, ' गिलाणे बुड्ढे 'ति । श्रस्य व्याख्या'संथारट्ठ ' गाहा, गिलाणस्स श्रच्छुरगड्डा घेप्पति तं च अमिलादि अजिणं बुड्डअस हवालावि कारणे अच्छुरणट्ठा एमेव घेप्पति | ( ॥ १६ ॥ ) ' तद्दिवसभुत्तजयखाए 'ति । अस्य व्याख्या ' कुंभारलोह ' गाहा, कुंभारादिया तत्थ दिवसतो य चेक करेंति । तम्म तद्दिवसं परिभुंजमाणे तसादिया पाणा ण इवंति तद्दिवसंते उट्ठितेसु तेसु तं पडिहारियं गिति रातो अछुरिता पातो- पभाए पञ्चप्पियंति एस गहण परिभोगजया ( ॥ २० ॥ ) इयाणीं अलोमस्साववादो 'निल्लोम' पच्छद्धं निल्लोमं सलोमाभावे गिलाणादि प्रच्छुरडा घेप्पति । 'अवतारा' गाहा, तेण वा मक्खणट्टा कुलागादिवासेसु वा घट्ठेसु वा श्रच्छुरणट्ठा भिन्नकुट्ठिपरिहाराच्छुरयट्टा वा अरिसासु वा सवंतीसु उवेसट्टा गिण्हंति । अस्यैव व्याख्या- 'जह कारणे' गाहा, 'इयर'ति अलोमं श्रगाढे- कारणे तं अलोमं काउं अपणो सिर परिभोगट्ठाणेसु पच्छा पुन्वीते ताव गहेयां जाव पोत्थगोत्ति Page #306 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥१४७॥ अलोमगहणकारणाणं वक्खाणं इमं । 'अवताण' गाहा, गतार्था । (॥२२॥) भिन्नकुट्टारिसासु अलोमचम्मगहणं च इमेण कारणण ण घेप्पति । ' सोणित' गाहा, कच्छ-पामा किडिभं-कुटुभेदो सरीरेगदेसे भवति छप्पदातो वा जस्स अतीव संमुच्छंति सनिल्लोमपरिहाणं गेएहति एमादिकारणेहिं निल्लोमं घेप्पति (॥ २३ ॥) तणदूसझुसिरग्गहणे इमा जयणा 'भत्तपरि' गाहा, भत्तपञ्चवस्वायस्स गिलाणस्स वा अववादे जयणाए घेप्पति तदा अझुसिरा कुसादी घेत्तव्वा अथ ते खरा असहा वा तेसिं तहि झुसिरावि घेप्पंति । अहवा भत्तपच्चक्खाणस्स गिलाणस अववातेणं अप्पडिलेहियदूसग्गहणं पत्तं तं तूलिमादी घेत्तव्वं तस्स असती अझुसिरझुसिरा तणा घेत्तव्या (॥ २४ ॥) दुप्पडिलेह' गाहा, अद्धणादिसु विवत्ता जहुतोवहिअलभंता दुप्पडिलेहियपणगं गेहति । मेहाम्रो गहणधारणादिपरिहाणिं जाणिऊण कालियसुयट्ठा कालियसुयणिज्जुत्तिनिमित्तं वा पोत्थगपणगं घेप्पति । कोसोत्ति-समुदायो । इति श्रीनिशीथसूत्रे (द्वादशोद्देशे ) २० प्रत्तौ ११ पत्रे । भाष्ये १३४ प्रतौ ८१ पत्रे । चूर्णी ४२० प्रतौ २३७ पत्रे ।। ५ ।। तथा साधूनां प्रातिहारिकव्यापारणमनुचितं, बहुदोपत्वात् । तथा हि जे गिहिवत्थं परिहेति, परिहेंतं वा सातिजति त्ति । एतद्भाष्यं यथा-गिहिमत्ते जो उ गमो, णियमा सो चेव होइ गिहिवत्थे । नायव्यो उ मइमया पुब्वे अवरम्मि य एयम्मि ॥१॥ कोट्टियछिप उद्दाढमतिले अंकिते व अचियत्तं । दुग्गंधयतावण, उप्फोसणधोवधूवणया ॥२॥" एतच्चूर्णियथा-जे भिक्खू गिहिवत्थं इत्यदि, गिहिवत्थं पाडिहारियं भुजंतस्स चउलहुँ आणादिया य दोसा। 'गिहिमत्ते' गाहा, कंठा, इमे बिसेसदोसा । 'कोट्टित' गाहा, मृसगेण कुट्टितं पमाणातिरित्तं छिन्ने दोसा ॥१४७॥ For Private Personal Use Only in Ede an intona ET Page #307 -------------------------------------------------------------------------- ________________ अछिन्ने सकजहाणी घयतेलादिणा वा अंकियं एमाइएहिं कारणेहिं अचियत्तं भवइ साहूणं अण्हाणपरिमलेण वा दुग्गंध जुगुंछति । 'जूय' इति छप्पया भवंति छड्डेति वा ताओ अगणिउण्हेण वा तावेति संजतेहिं परिभुत्तं उप्फोसति धोवति वा दुग्गंधं वा धृवेति । इति श्रीनिशीथस्त्रे (द्वादशोदेशे ) २० प्रतौ ११ पत्रे । भाष्ये १३४ प्रतौ ८२ पत्रे । चूर्णौ ४२० प्रतौ २३८ पत्रे ॥६॥ तथा साधूनां गृहस्थगृहे गतानामुपवेष्टुं न कल्पते, निषिद्धत्वात् । तथा हि जे भिक्खू गिहिणिसेज्जं वाहेति वाहतं वा सातिज्जति त्ति । एतद्भाष्यं यथा-गोयरमगोअरे वा, जे भिक्खू णिसेवती गिहिणिसेज्जं । आयारकहा दोसा, अववादस्साववादो य ॥११॥ भस्स होइऽगुत्ती, पाणाणंपि य वहो भवे अवही। चरगादी पडिघातो, गिहीणपडियत्तसंकादी ॥२॥ खरते खरियासुं वा, णढे वट्टखुरे य संकेजा। खमे अगणिकाए, दारवती संकणा हरिते ॥ ३ ॥ उछुद्धसरीरे वा, दुब्बलतवसोसिते व जे होज्जा । थेरे जुममहल्ले, वीसंभणवेसहयसको ॥४॥ एतच्चूर्णियथा-'जे भिक्खू गिहिणिसेज' इत्यादि, गिहिणिज्जा-पलियंकादी तत्थ णिसीदंतस्स चउलहुं आणादिया य दोसा। 'गोयर' गाहा, भिक्खायरियाए गतो अगतो वा धम्मत्थकामा आयारकहा तत्थ जे दोसा भणिया ते गिहिणिसजं वाहेंतस्स इह वत्तव्या, अस्थाने अपवादापवादश्च कृतो भवति । किं चान्यत् ' बंभस्स' गाहा 'खरए' गाहा, गिहिणिसेजं वाहेंतस्स | बंभचेरअगुत्ती भवति अवधिपाणीणं वधो । उदाहरणम् धम्मत्थकामाए चरगादी भिक्खागयाणं । साधुसमीवसन्निविट्ठा कहमुट्ठमित्ति पडिसेहं करेति किमेस संजत्तो णिविट्ठो चिट्ठतित्ति अचियत्तं मेहुणासंका भवति खरगादीसु य णद्वेसु स Jain Education memational For Private & Personel Use Only Page #308 -------------------------------------------------------------------------- ________________ रत्नाकर विचार ॥१४८|| बाहेइ इमेसि पुणशरी वा जो थरात सिनो णाचणी ४२० प्रत संजतो संकिजति खेत्ते वा खए अगणिणा वा दड्डे दारेण वा हरित वतीवोछेत्तुं हरिते साधू संकिज्जति । जम्हा ऐते दोसा तम्हा णो गिहिणिसेजं वाहेइ इमेसि पुण अणुमा । 'उच्छुद्ध' गाहा, वाउसग्गं अवकरेंतो मलपंकियसरीरो उच्छुद्धसरीरो भन्नति रोगपीडितो दुब्बलसरीरो तवसोसियसरीरो वा जो थेरत्ति सद्विवरिसे विसेसेणं जुनसरीरे 'महल्ले' ति सबेसि वुड्डतरो संविग्गो वेसधारी विसंभणवेसो चेव हतसंको। अहवा तत्थ णिसन्नो ण संकिजति जे केणइ दोसेण सो हतसंको । इति श्रीनिशीथसूत्रे (द्वादशोद्देशे) २० प्रतौ ११पत्रे । भाष्ये १३४ प्रतौ ८२ पत्रे चूर्णी ४२० प्रतौ २३८ पत्रे ॥७॥ अथ साधनामुपकरणादिकं गृहस्थैर्वाहयितुं न कल्पन्ते, इति लिख्यते जे भिक्खू अन्नउत्थिएण वा गारथिएण वा उवहिं वहावेइ वहावेंतं वा सातिजति त्ति । एतद्भाष्यं यथा-जे भिक्खू उवगरणं, वहावइ गिहीहिं अहव अम्मतिथीहिं । आहारं वा देजा, पडुच्च तं आणमादीणि (॥१॥) पाडिज व भिंदेज, मलगंधाऽवमच्छप्पतिअनासो । अत्थंडिले ठवेज, हरेजा वा सो व अमो वा ॥२॥ चूर्णियथा-'जे भिक्खू अनउथिएण वा' इत्यादि, 'जे भिक्खू' गाहा, ममेस उवकरणं वहइत्ति पडुच्च आहारं देजा तस्स चउलहुं आणादिया य दोसा इमे-'पाडिज' गाहा, स गिहत्थो अन्नतिथिो वा उवकरणं पाडिजा भायणं वा भिंदेजा मलिणे दुग्गंधे वा उवकरणे अवनं वदेज छप्प तिआओवा छड्डेज वा मरिज वा, अथवा सो अयगोलो अथंडिले पुढविहरियादिसु ठवेज । अहवा तस्स भारेण आयविराहणा हवेजा तत्थ परितावणादी जं व ओसहभेसज्जाणि वा करेंतो वा विराधेति तामिप्फर्म च से पच्छित्तं तं उवकरणं सो वा हरेजा अणुवउत्ते वा अन्नो हरेज किं च जो तं पडुच्च असणादी देजा तस्स चउलहुं । इति श्रीनिशीथसूत्रे (द्वादशोद्देशे) ॥१८॥ Jain Education AI Page #309 -------------------------------------------------------------------------- ________________ Jain Education Inte २० प्रतौ १२ पत्रे । भाष्ये १३४ प्रतौ ८५ पत्रे । चूर्णो ४२० प्रतौ २४५ पत्रे ॥ ८ ॥ केचिद्वदन्तिदन्तास्थिरुधिरमांसादिमये शरीरे सत्येव किमिदं यदस्वाध्याये सति सिद्धान्तादि न गणनीयमित्यादि, परं तदुन्मत्तप्रलपितमित्यप कर्णनीयं यतोऽस्वाध्याये सति सिद्धान्तपाठस्य सुतरां निषिद्धत्वात् । तथा हि जे अपणो असझायंसि सज्झायं करेति, करेंतं वा सातिजह त्ति । एतद्भाष्यं यथा - अव्वाउलाण शिचोडुयाण मा होञ्ज णिश्चऽसज्झाओ | अरिसाभगंदलादिसु इति वायणमुत्तसंबन्धे ॥ १ ॥ श्रायसमुत्थमसज्झाइयं तु, एगविध होइ दुविधं वा । एगविधं समणाणं, दुविधं पुण होइ समणीयं ॥ २ ॥ धोतंमि य हिप्पोग्गल बंधा तिसेव होंति उक्कोसा । परिगलमाणे जयगा, दुविधंमि य होइ कायव्वा || ३ || समणो उवणे व, भगंदले व बंधेक काउ वाएति । तहवि गलंते च्छारं, दाउंदो तिमि वा बंधा || ४ || एमेव य समणीणं, वर्णमि इयरंमि सत्तबंधाओ । तहवि श्रद्धावायमाणे, धोत्रा अहव त्थ || ५ || एते सामपतरे, असज्झाए अप्पयो व सज्झायं । जो कुणइ अजयणाए, सो पावइ श्राणमादी ॥ ६ ॥ सुयामि श्रभत्ती, लोगविरुद्धं पमत्तछलणा य। विजासाहणवेगुणधम्मयाए य मा कुणसु ॥ ७ ॥ जदि दंत अट्टिमंससोयादी सझाया णु। देहो एयमतो चेव, कहं तेरा सज्झायं करेह ॥ ८॥ कामं देहावयवा दंतादी अबजुया तह विवजा । अणवत्ता उण बज्जा, इति लोए उत्तरे चैव ॥ ९ ॥ श्रन्तरमालिने, कुणंति देवाण अच्चणं लोए । बाहिरमालिने पुरा ग कुणइ अवणिइयतत्तेणं ॥ १० ॥ ति । एतच्चूर्णिर्यथा - ' जे भिक्खू श्रप्पणो असज्झाइए ' इत्यादि, अप्पणो सरीरसमुत्थेवि असज्झाइए सज्झाओ अप्पणा न कायव्वो । परस्स पुण वायणा दायव्वा महंतेसु गच्छेसु अन्वाउलत्तणओ समणीय Page #310 -------------------------------------------------------------------------- ________________ रत्नाकर विचारय णिच्चोडुयसंभवे माऽसज्झाओ पुण भविस्सति तेण वायणसुत्ते विही भापति । आयसमुत्थमसज्झाइयस्स इमे भेदा-'आयस गाहा, एगविहं समणाणं तं च व्रणे भवति, समणीणं दुविहं वणे उडुसंभवं च, इमं वणे विहाणं 'धोयंमि' गाहा, पढम चिय ॥१४॥ व्रणो हत्थसयस्स बाहिरतो धोविउं णिप्पोग्गलो कतो ततो परिगलेते तिणि बंधा उक्कोसेणं करेंतो वाएति दुविहं च व्रणसंभवं उडुयं च दुविहेवि एवं पट्टगजयणा कायब्वा । 'समणो' गाहा, व्रणं धोवेइ णिप्पोग्गले हत्थसयबाहिरतो पट्टगं दाउं वाएइ, परिगलमाणे भिमे तम्मि पट्टगे तस्सेव उवरि छारि दाऊण पुणोवि पट्टगं देति वाएति य, एवं ततियंपि पट्टगं बंधेज वायणं वडेज, ततो परं परिगलमाणे हत्थसयबाहिरं गंतुं व्रणं पट्टगं च धोवेति, तओ पुणो एतेणेव कमेण बाएति, अहवा अन्नत्थ गंतुं पढंति । 'एमेव य' गाहा, 'इयर' ति उडुयं एवं चेव णवरं सत्तबंधा उक्कोसण कायव्वा तहवि अटुंते हत्थसयबाहिरतो धोविडं पुणो वाएंति । अहवा अपत्थ पढंति । एते सा' गाहा, आणादिया य दोसा भवंति इमे य 'सुयणाण' गाहा, सुअणाणे अणुवचारतो अभत्ती भवति अहवा सुयणाणभत्तिरागेण असज्झातित सज्झातियं मा कुणसु उवदोसा एस जं लोगधम्मविरुद्धं च तम कायचं, अविहीए पमत्तो लग्भति तो देवया छलेज जहा विजासाहणवेगुणयाए विजा न सिज्झति तहा इहंपि कम्मक्खो न भवति, वैगुण्यं-वैधर्म्यता विपरीतभावेत्यर्थः। धम्मयाए य सुयधम्मस्स एस धम्मो जं असज्झाइए सज्झाइयवजणं (ण) करेंतो य सुयणाणं विराहेइ तम्हा मा कुणसु'चोदग' गाहा, जदि दंतअद्विमंससोणियादी असज्झाया णणु देहो एयमतो चेव, कहं तेण सज्झायं करेह ? आचार्य माह- कामं देह' गाहा, कामं चोदगाभिप्पायअणुमयत्थे सम्मं तम्मयो देहोवि जे सरीरातो ' अवयुत' त्ति पृथग्भावे ॥१४॥ Jain Education intelll For Private & Personel Use Only Tww.jainelibrary.org Page #311 -------------------------------------------------------------------------- ________________ Jain Education वञ्जणिञ्जा जे पुण अणवजुया ते तत्थ वणिजा इति उपप्रदर्शने एवं लोगे दृष्टं, लोगोत्तरेऽप्येवमित्यर्थः । किं चान्यत्' अब्भंतर ' गाहा, अभ्यंन्तरा मूत्रपुरीषादी तेहिं चैव उ बाहिरे उवलितो कुणइ तो अव करेइ । इति श्रीनिशीथसूत्रे एकोनविंशत्युद्देशे ) २० प्रतौ १६ पत्रे । भाष्ये १३४ प्रतौ १२४ पत्रे । चूर्णौ ४२० प्रतौ ३५० पत्रे । इति स्वाध्यायविचारः । अथ यदि परास्वाध्यायविचारोऽपेक्षितस्तदा इतोऽनन्तरमेव पाश्चात्य सूत्राणां भाष्यचूर्णी विलोकनीये ॥ ६ ॥ ( ॥ इति निशीथसूत्रभाष्यचूर्णिविचाराः समाप्ताः ॥ ।। इति श्रीमदकब्बरभूपाल विशालचित्तालवाल विवर्द्धितवृषरसालसाला तिशालिशील जगद्गुरु भट्टारक श्रीहीरविजयसूरीश्वर शिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते विचाररत्नाकरेऽपरतटे श्रीनिशीथविचारनामा प्रथमस्तरङ्गः || १ || यद्वदनामृतकुंडादुदिता सुदितं करोति जननिवहं । अमृतच्छटेव वाणी, स जयति जिनपुङ्गवो वीरः ॥ १ ॥ अथ श्रीमहानिशीथविचारा लिख्यन्ते तत्र च समुदायीकृतसकलपापप्रकृतिभ्योऽप्यसङ्ख्यातगुणं व्रतसंयमखंडनोत्सूत्र भाषणादरणोपेक्षणोद्भवं पापमित्यभिप्रायो लिख्यते दुपडिकंताणं निययकम्माणं ण अवेइयाणं मोक्खो घोरतवेणं अज्झोसियाणं वा अणुसमयं बंघए, कम्मं नत्थ अबंधो उ पाणिणो मोत्तुं सिद्धे अजोगी य सेलेसीसंठिए तहा, सुहं सुहज्झबसाए अहं दुज्झवा ational Page #312 -------------------------------------------------------------------------- ________________ विचार १५० ॥ याश्रो, तिव्वयरं तिव्वयरेण मंद मंदेण वा संचिष्मे, सव्वेसिं पावकम्माणं एगीभूयाण जत्तियं रासिं भवे तमसंखगुणं वयतवसंजमचारितखंड विराहणे उस्सुतमग्गपन्नवणपवत्तणआयरणोवेक्खणेण य समजिणेइ अपरिमाण गुरुतुंगा, महा घणनिरंतरा, पावरासी खयं गच्छे, जहा तं सव्वोवाए हिमायरे || आसवदारे निरंभित्ता, अप्पमादी भवे जया । बंधे सप्पं बहुं वेदे, जइ सम्मत्तं सुनिम्मलं ॥ १ ॥ श्रसवदारे निरंभित्ता, आणं नो खंडए जया । दंसणनाणचरित्तेसु, उज्जुतो य दढं भवे || २ || तया वेए खणं बंधे, पोराणं च सव्वं खवे । अणुइममवि उइरित्ता, निजियघोरपरीसहो ॥ ३ ॥ आसवदारे निरंभित्ता, सव्यासायणवजिओ । सज्झायज्झाणजोगेसुं, धीरवीरतवे रो || ४ || इति श्रीमहानिशीथद्वितीयाध्ययन ८ पत्रे ॥१॥ मैथुनसेवी साधुः सर्वथाऽवन्द्यः । यस्तु तं वन्दते सोऽप्यनन्तसंसारी, इत्यक्षराणि लिख्यन्ते से भय ! जेणं केई साहू वा साहूणी वा मेहुणमासेवेजा से गं वंदेजा ? गोयमा ! जे गं साहू वा साहुखी वा मेहुणं सयमेव अपणा सेवेज वा परेहिं उवहसेत्तुं सेवाविजा वा सेविजमाणं समगुजाणिजा वा जे दिव्यं वा माणुस वा तिरिक्खजोणियं वा जाव णं करकम्माई सचिचाचित्तवत्थुविसयं वा विविहझवसाए कारिमाकारिमोवगरणेण मणसा वा वयसा वा काएं से णं समणे वा समणी वा दुरंतपंतलक्खणे अव्वे श्रमग्गसामायारी महापावकम्मे णो णं बंदिजा यो णं वंदावेजा खोणं वंदिजमाणं समगुजाणेजा तिविहं तिविहेणं जाव णं विसोहिकालं ति । से भयवं ! जे वंदेजा से किं भेजा ? गोयमा ! जे तं वंदे से अट्ठारसहं सीलंगसहस्सधारीणं महाणुभागाणं तित्थयरादीणं महती आसायणं कुजा, जे तित्थयरादीणं श्रसायणं कुजा से णं अज्झवसायं पडुच्च जाव णं अरांत संसारियत्तं लभेजा विप्पहिजित्थियं सम्मं सव्वहा Jain Education national रत्नाकर ॥ १५०॥ Page #313 -------------------------------------------------------------------------- ________________ Jain Education I मेहुणं पिय । इति श्रीमहानिशीथद्वितीयाध्ययने १३ पत्रे ॥ २ ॥ अथ केचिदुपधानोद्वहनं न स्वीकुर्वते तेऽवश्यं बहुलसंसारियो वेद्याः । जे केइ अणुवहाणेणं सुपसत्थं नाणं श्रहीयंति अज्झावयंति वा यहीयंते इ वा अज्झावयंते इ वा समरणुजाणंति तेणं महापावकम्मे महती सुपसत्थनास्सासायणं पकुव्वंति, से भयवं ! जड़ एवं ता किं पंचमंगलस्स गं उवहाणं कायव्वं ? गोयमा ! पढमं नाणं तत्र दया । इति श्रीमहानिशीथतृतीयाध्ययने पञ्चदशे पत्रे ॥ ३॥ अथातिस्फुटानि प्रतिमार्चनाक्षराणि लिख्यन्ते भावच्चणमुग्गविहारिया य दव्वचणं तु जिणपूया पढमा जइण दोन्निवि गिहीण पढम चिय पसत्था । इति महानिशी तृतीयाध्ययने १६ पत्रे ॥ ४ ॥ केचिच्चाज्ञानिनो वराकाः श्रीजिनोक्ताक्षरमात्रमप्यश्रद्दधानोऽनन्तसंसारीति विदन्तोऽप्यवश्यंभाविभावानामप्रतीकार्यत्वेन कर्मगतेरचिन्त्यत्वेन सकलागमप्रधानं श्रीमहानिशीथाभिधानं शास्त्रमेव न मन्वते किं कुर्मस्तान् प्रति न चाशङ्कनीयम्, इदं हि कलिकालबलात्कचित्कचित्रुटितमभूदिति श्रूयते, ततोऽस्य संयोजनावसरे कैश्चिदशिष्टैरत्र यत्किञ्चित्क्षिप्तं भविष्यतीति । यत इदं श्रीहरिभद्रसूरिभिः सर्वसंमत्या लिखितं श्रीवृद्धवादिभूरिश्रीसिद्ध सेनदिवाकर श्रीजिनदासगणिक्षमाश्रमणादिभिर्महापु रुषैर्युगप्रधानैः पूर्वगतश्रुतधारिभिर्भूयोभिः संभूयेदं बहुमतं चेत्यत्रैव लिखितमस्ति । तथा हि एयं तु जं पंचमंगलमहासुयक्खंधस्स वक्खाणं तं महया पबंधेणं असंतगमपजवेहिं सुत्तस्स अप्पियभूयाहिं निज्जूतिभास Page #314 -------------------------------------------------------------------------- ________________ रत्नाकरः 'विचार ॥१५१॥ चुप्पीहिं जहेव अर्थतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणियं तहेव समासो वक्खाणिजंतं आसि । अह अन्नया कालपरिहा- णिदोसणं ताओ निज्जुत्तिभासचुन्नीग्रो वुच्छिन्नामो, इओ य वच्चंतेणं कालसमएणं महिड्डिपत्ते पयाणुसारीवइरसामीनाम दुवालसंगसुयहरे समुप्पन्ने, तेण य पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्ज्ञे लिहिओ, मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरिहंतेहिं भगवंतेहिं धम्मतित्थयरेहिं तिलोगमहिएहिं वीरजिणंदेहिं पन्नवियं, एस वुड्डसंपदायो एत्थ य जत्थ जत्थ पएणाणुलग्गं सुत्तालवगं न संपज्जइ तत्थ तत्थ सुयहरेहि कुलिहियदोसो न दायब्वोत्ति, किंतु जो सो एयस्स अचिंतचिंतामणिकप्पभूयस्स महानिसीहसुयक्खंधस्स पुवायरिसो आसि तहिं चव खंडाखंडीए उद्देहियाएहिं हेऊहिं बहवे पत्तगा परिसडिया तहावि अच्चंतसुहुमत्थाइसयंति इमं महानिसीहसुयक्खधं कसिणपवयणस्स परमसारभूयं पर तत्तं महत्थंति कलिऊण पवयणवच्छल्लत्तणेणं बहुभव्वसत्तोवयारियंति काउं तहा य आयहियट्ठाए पायरियहरियभदेणं जं तत्थायरिसे दिटुं तं सव्वसम्मत्तीए साहिऊण लिहियंति, अन्नेहिवि सिद्धसेणदिवायरवुड्डवाइजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्त णेमिचंदजिणदासगणिखमगसव्यरिसिपमुहेहिं जुगप्पहाणसुअहरेहिं बहुमनियमिणति । इति श्रीमहानिशीथतृतीयाध्ययने | २१ पत्रे ॥५॥ यो निरुपधानः श्रुतमधीते स यादृशो भवति तल्लिख्यते-- अविणोवहाणेणं चेव पंचमंगलाई सुअनाणं अहिजेजा अज्झावेजा अज्झावयमाणस्स वा अणुमनियमाणेजा से णं पियधम्मे ण भवेजा दढधम्मे ण भवेजा, भत्तिजुत्ते हीलिज्जा सुत्वं हीलिज्जा अत्थं हीलिजा सुत्तत्थुभए हीलिजा जाव णं गुरु १५१॥ Jain Education in For Private Personel Use Only Page #315 -------------------------------------------------------------------------- ________________ हीलिजा गुरुं आसाएज्जा अतिाणागए वट्टमाणे तित्थयरे आसाएजा आयरियउवज्झायसाहुणो जणं आसाएजा सुयणाणारिहंतसिद्धसाहू तस्स णं सुदीहकालं अणंतसंसारसागरमाहिंडेमाणस्स तासु तासु असंवुडवियडासु चुलसीलक्खपरिसंखासु सिउसिणमिस्सजोणीसु परियडइ इति । इति महानिशीथतृतीयाध्ययने २२ पत्रे ॥६॥ केचिच्च सामयिकपौषधादि कृत्वाऽनन्तरमीर्यापथिकी प्रतिक्रामन्ति परं तत्कल्पितं ज्ञेयमत्र वेवमुक्तमस्ति तद्यथा__ अणाउलचित्ते असुहक.म्मक्खवणवा किंचि आयहियं चिइबंदणाई अणुढेजा तया तयढे चेव उवउत्ते से भवेजा, जया णं से तयत्थे उवउत्ते भवेज्जा तया णं तस्स परमेगग्गचित्तसमाही हवेजा तया चेव सव्वजगजीवपाणभूयसत्ताणं जहिट्ठफलसंपत्ती भवेजा, तो गोयमा णं अपडिक्कताए इरियावहियाए न कप्पई चेव काउं किंचि चिइवंदणसज्झायाइयं फलासायमभिकखगाणं एएणं अद्वेणं गोयमा! एवं वुच्चइ । इति श्रीमहानिशीथतृतीयाध्ययने २२ पत्रे ॥ ७॥ अथ प्रज्ञांशपदमूलभृतवर्द्धमानविद्यासत्तासूचकगन्धचूर्णसत्तासूचकजिनप्रतिमासत्तासूचकमालारोपणविधिसत्तासूचकाक्षराणि लिख्यन्ते चउत्थभत्तेण साहिजइ एयाए विजाए सबगो नित्थारगपारगो होइ, उवट्ठावणाए वा गणिस्स अणुनाए वा सत्त| चारा परिजवेयवा नित्थारगपारगो होइ, उवट्ठावणाए वा अभिमंतिजा आराहगो भवइ विग्यविणायगा उवसमं ति, सूरो 2 संगामे पविसंतो अपराजिओ भवइ, कप्पसम्मत्तीए मंगलवाहिणी खेमवाहिणी भवइ, तहा साहुसाहुणीसमणोवासगसड्डियासे ससाहम्मियजणचउबिहेणंपि समणसंघेणं नित्थारगपारगो भवेजा, धन्नो संपुनलक्खणो सि तुमं ति उच्चारेमाणेणं Jain Education a l का For Private Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ रत्नाकरः विचार गंधमदीनो घेतवाओ, तो जगगुरूणं जिणिंदाणं पूएगदेसाओ गंधड्डामिलाणसेयमल्लदामं गहाय सहत्थेणोभयक्खंधेसु- मारावयमाणेणं गुरुणा णीसंदेहमेवं भाणियव्वं जहा भो भो जम्मंतरसंचियगुरुपुन्नपब्भारसुलद्धसुविढत्तसुसहलमणुयजम्मे ॥१५२॥ देवाणप्पिया ठइयं च णरयतिरियगइदारं तुज्झ त्ति । इति श्रीमहानिशीथतृतीयाध्ययने २३ पत्रे ॥८॥ यो हि सावधानवद्यभाषाविशेषं न जानीते तस्य वक्तुमपि नानुज्ञा किं पुनाख्यानादि कर्तुम् । तथा हि जिब्भकुसीले से णं अणेगहा तं जहा-तित्तकडुकसायमहुराई लवणाई रसाइं आसायंते अदिवासुयाई इहपरलोगोभयविरुद्धाई सदोसाइं मयारजयारुच्चारणाई अयसब्भक्खाणासंताभिोगाई वा भणंति, असमयन्नू धम्मदेसणापवत्तणेणं य जिम्माA कुसीले णेए, से भयवं ! भासाए विभासियाए कुसीलत्तं भवति ? गोयमा! भवति, से भयवं! जइ एवं ता धम्मदेसणं न कायन्वं ? गोयमा ! सावजणवजाणं, वयणाणं जो न याणइ विसेसं । वुत्तुंपि तस्स न खमं, किमंग पुण देसणं काउं ॥१॥ इति श्रीमहानिशीथतृतीयाध्ययने २४ पत्रे ॥६॥ __अथ केचन मिथ्यात्विकृतं तपोऽनुष्ठानादिकं सर्व व्यर्थ, प्रत्युत कर्मबन्धकारण, इत्यादि वदन्ति, परं किं कुर्वन्तु ते - वराका अनाघ्रातसिद्धान्तगन्धाः, आघ्रातसिद्धान्तगन्धा वा, कर्मैकवशगा भूरितरभवभ्रमणभवितव्यतया परिभूयमाना यत्किश्चिद्वदन्तु, परं सिद्धान्ते त्वेवम् तो भणियं नाइलेणं जहा मा वच्छ ! तुम एतेणं परिमोसमुवयासु जहा अहयं असइवारेणं परिमुसिओ, अकामनिजराएवि किंचि कम्मक्खयं भवइ किं पुण जं बालतवेणं, ता एते बालतवस्सिणो दट्ठव्वा जओ णं किंचि उस्मुत्तं मग्गयारित्त ॥१२॥ Jain Education int o na For Private Personel Use Only I Page #317 -------------------------------------------------------------------------- ________________ मेएसि पदीसह इत्यादि । इति श्रीमहानिशीथचतुर्थाध्ययने २८ पत्रे ॥१०॥ ___तथा ये आचारादिश्रुतोक्तभन्यथाऽनुतिष्ठन्ति ते यादृशा भवन्ति तल्लिख्यते तेणं सड्ढगेणं हरिवंसतिलयमरगयच्छविणो बावीसइमं धम्मतित्थयरअरिडुनेमिनामस्स सयासे वंदणवत्तियाए गएणं आयारंग अणंतगमपज्जवहिं पनविजमाणं समवधारियं, तत्थ य छत्तीसआयारे पन्नविज्जति तेसिं च णं जे केई साहू वा साहूणि वा अन्नयरमायारमइक्कमेजा से णं गारस्थीहिं उवमेयं, अन्नहा समणुढेजा वायरेजा पन्नविजा वा तो णं अणंतसंसारी भवेजा । इति श्रीमहानिशीथचतुर्थाध्ययने ३१ पत्रे ॥ ११ ॥ यश्च कर्णेऽनिक्षिप्तकर्पासतूलः शेते, तस्य प्रायश्चित्तमित्यक्षराणि लिख्यन्ते अकएणं कन्नविवरेसु कप्पासगरुवेणं तुयट्टइ संथारंमि ठाएजा एएसुं पत्तेगं उवट्ठावणं । इति श्रीमहानिशीथसप्तमाध्ययने ६२ पत्रे ॥१२॥ केचिच्च चतुर्दशी विहाय पौर्णमास्यामुपवासादिकं कुर्वते तदनागमिकम् । यतः संते बलवीरियपुरिसक्कारपरक्कमे अमिचउद्दसीनाणपंचमीपजोसवणचाउम्मासिए चउत्थट्ठमछद्रेणं करेजा । इति श्रीमहानिशीथसप्तमाध्ययने ६१ पत्रे ॥ १३ ।। N॥ इति श्रीमदकम्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्यो पाध्यायश्रीकीर्तिविजयगणिसमच्चिते श्रीविचाररत्नाकरे अपरतटे श्रीमहानिशीथविचारनामा द्वितीयस्तरङ्ग ॥२॥ For Private Personal Use Only Clainelibrary.org Page #318 -------------------------------------------------------------------------- ________________ विचार अनमगाधिराजयुवा रत्नाकरः स्वरूप लिख्यादी सम्मावादी ॥१५३॥ व बलदेवा' ॥ यददनकन्दरोदरसमुत्थितः श्रुतमृगाधिराजयुवा । व्यापादयति भवद्विपमुन्मत् स जयवागणभृत् ॥१॥ अथ श्रीदशाश्रुतस्कन्धविचारा यथा-तत्र च श्रावकप्रतिमास्वरूपं लिख्यते से किं तं किरियावादीयावि भवति तंजहा-आहियवादी आहियपछे माहियदिट्ठी सम्मावादी गियावादी पत्थि परलोगवादी अत्थि इह लोए अत्थि परलोगे अस्थि माता अस्थि पिता अस्थि अरहंता अस्थि चक्कवट्टी अत्थि बलदेवा अस्थि वासुदेवा अत्थि सुकडदुक्कडाणं फलवित्तिविसेसे सुचिमा कम्मा सुचिमफला भवंति दुञ्चिमा कम्मा दुच्चिामफला भवंति | सफले कल्लाणपावए पञ्चायांति जीवा अस्थि णिरया अस्थि देवा अस्थि सिद्धा से एवं वादी एवं परमे एवं दिट्ठी छंदरागमतिणिविट्ठयावि भवति से भवति महिच्छे जाव उत्तरगामिए नेरइए सुक्कपक्खिए आगमेस्साणं सुलभबोधिएयावि भवति, से तं किरियावादी, सम्बधम्मरुईयावि भवइ, तस्स णं बहूणि सीलव्वयगुणविरमणपञ्चक्खाणपोसहोववासाई यो सम्म पट्ठविताई भवंति पढमा उवासगपडिमा १ । अहावरा दोच्चा उवासगपडिमा सव्वधम्मरुईयावि भवति, तस्स गं बहुणि सीलब्धय जाव पट्ठविताई भवंति से णं सामाइयं देसावगासियं णो सम्म अणुपालिचा भवति दोचा उवासगपडिमा २। अहावरा तच्चा उवासगपडिमा सवधम्मरुईयावि भवइ तस्स णं बहूई सील जाव सम्म पढविताई भवंति सेणं सामाइयं देसावगासियं सम्मं अणुपालइत्ता भवति से णं चाउद्दसमुदिट्टपुषिमासिणीसु पडिपुण्णं पोसह णो सम्म अणुपालेचा भवति, तच्चा उवासगपडिमा ३। सव्वधम्मरुईयावि भवइ तस्स णं बहूई सीलव्वयजाव सम्मं पट्टवियाई भवंति से गं सामाइयदेसावगासियं सम्म अणुपालइत्ता भवति से णं चाउद्दसट्ठम जाव अणुपालइला भवति से णं एगराइयं उवासगपडिमं ॥१३॥ For Private Personal Use Only A in Educat an inter w.jainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ पडिमा ५ । अहावरा बहावामाण जहन्नेणं एगाहं वा दुयाहं वा EिS मउलियडे दियाभयारी रात Nणो सम्म अणुपालइत्ता भवति, चउत्था उवासगपडिमा ४ | अहावरा पंचमा उवासगपडिमा सम्बधम्मरुईयावि भवति जाव से णं एगरातिय उवासगपडिम सम्म अणुपालइत्ता भवति से णं असिणाणए वियडभोई मउलियडे दियाभयारी रति परिमाणकडे से णं एतारूवेणं विहारेणं विहरणमाणे जहन्नेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं पंच मासे विहरेजा, पंचमा उवासगपडिमा ५। अहावरा छट्ठा उवासगपडिमा सव्वधम्मरुईयावि भवति जाव से णं एगरातियं उवासगपडिमं सम्म अणुपालइत्ता भवति से णं असिणाणवियडभोई मउलियडे रातोवरायं बंभयारी सचित्ताहारे से अपरिष्माते भवति से गं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उकोसेणं छम्मासे विहरेजा, छट्ठा उवासगपडिमा ।। अहावरा सत्तमा उवासगपडिमा सव्वधम्मरुईयावि भवति जाव रायोवरायं बंभयारी सञ्चित्ताहारे से परिपाते भवति से थे | एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्तमासे विहरेजा, सत्तमा उवासगपडिमा७। अहावरा अट्ठमा उवासगपडिमा सम्बधम्मरुईयावि भवति जाव रातोवरातं बंभयारी भवति सञ्चिताहारे से परिपाते भवति आरंभे से परिमाते भवति पेस्सा से अपरिमाते भवति से णं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा उकोसेणं अट्ठमासे विहरेजा, अट्ठमा उवासगपडिमा ८। अहावरा णवमा उवासगपडिमा सव्वधम्मरुईयावि भवइ जाव आरंभे से परिपाते भवति पेस्सा से परिमाता भवति उद्दिभचे से अपरिमाते भवति से मं एतारूवेणं | विहारेणं विहरमाणे जाव एगाहं वा दुयाई वा तियाहं वा उक्कोसेणं णवमासे विहरेजा, णवमा उवासगपडिमा ९। अहावरा दसमा उवासगपडिमा सव्वधम्मरुईयावि भवति पेस्सा से परिमाता भवति उद्दिट्ठभत्ते से परिमाते भवति से णं खुरमुंडे Jan Education Inte For Private Personal use only Arww.jainelibrary.org Page #320 -------------------------------------------------------------------------- ________________ विचार ॥ १५४ ॥ Jain Education Inte fararre वा तस्स णं श्रभट्ठस्स समाणस्स कप्पंति दुवे भासा भासितए तं जहा जाणं जाणं अजाणं वा गो जाणं एतारूवेणं विहारेणं विहरमाणे जहनेणं एगाहं वा दुयहं वा तियाहं वा उक्कोसेणं दसमासे विहरेजा, दसमा उवासगपडिमा १० । अहावरा एकारसमा उवासगपडिमा सव्वधम्मरुईयावि भवड़ जाव उद्दिट्ठभत्ते से परिष्माते भवति सेणं खुरमुंडे वा लुत्तसिरए वा गहितायारभंडगणेवत्थे जारिसे समणाणं णिग्गंथाणं धम्मे पष्यते तं सम्मं कारणं फासेमाणे पालेमाणे पुरतो जुगमायाए पेहमाणो दट्ठूण तसे पाणे उद्धट्ठे पायं रीएजा साहड्ड पायं एजा वा तिरिच्छं वा पायं कट्टु रीएज्जा संति परकमे संजतामेव परकमेजा यो उज्जुयं गच्छेजा केवलं से खाए पेजबंध अन्वोच्छि भवति एवं से कप्पति णायावित्तिए, एत्थ गं तस्स पुब्वागमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउने भिलिंगवे कप्पड़ से चाउलोदणे पडिग्गहित्तए खो से कप्पति भिलिंगवे पडिग्गहित्तए, तत्थ गं तस्स पुव्वाउत्ते मिलिंगसूवे पच्छाउते चाउलोदणे कप्पति से मिलिंगमूवे पडिग्गहित्तए यो कप्पति चाउलोदणे पडिग्गहित्तए, तत्थ णं पुब्वागमणेणं दोवि पुव्वाउत्ताई कप्पंति दोषि पडिग्गहित्तए, तस्स पुव्वागमणेणं दोवि पच्छाउत्ताइं णो से कप्पंति दोवि पडिग्गहित्तए, जे से तत्थ पुन्वागमणेणं पुव्वाउत्ते से कप्पति पडिग्गहितए, जे से तत्थ पुव्वागमणेणं पच्छाउ यो से कप्प पडग्गहित्तए । तस्स गं गाहावतिकुलं पिंडवायपडियाए अणुप्पविट्ठस्स कप्पति एवं वदित्तए समणोवासगस्स पडिमा पडिवास्स भिक्खं दलयह, तं चेतारूवेणं विहारेणं विहरमाणं केइ पसित्ता वदेजा के श्राउसो तुमेसि वत्तन्वे सिया समणोवास पडिमा पडिव श्रहमंसीति वत्तन्वं सिया, से गं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा 6 रत्नाकरः ॥ १५४ ॥ Page #321 -------------------------------------------------------------------------- ________________ उकोसेणं एकारसमासे विहरेजा, एकारसमा उवासगपडिमा ११ । एताओ थेरेहिं भगवतेहिं एक्कारसउवासगपडिमाओ | पपत्ताओ तिबेमि । छट्ठा दसा सम्मत्ता ॥ अथैतच्चूर्णियथा-किरियावादीवि भवति आहियवादी एवं चेव अत्थित्तेण भाणियव्वं जाव से य भवति महिच्छे जहा अकिरियावादिस्स णवरं उत्तरगामिए सुक्कपक्खिए आगमिस्सेणं सुलभबोहीए यावि भवति सव्वधम्मरुई यावि भवति, धर्मः-स्वभाव इत्यनर्थान्तरम् , जीवाजीवयोः यस्य द्रव्यस्य गतिस्थित्यवगाहनादि। अहवा सर्वधर्मा आज्ञापाद्या हेतुग्राह्याश्च, ते रोचते-सदहति दसप्पगारो वा खमादिसमणधम्मो तस्स णं बहूणि सीलन्वय० सीलं-सामाइयं देसावगासियं पोसहोववासो अतिहिसंविभागो य, चयाणि पंचाणुब्बयाणि, 'गुण 'त्ति तिमि गुणव्ययाणि, पोसहो चउन्विहो आहारपोसहो, सरीरसक्कारपोसहो, अव्वाचारपोसहो, बंभचेरपोसहो । 'यो सम्मं पट्टवियाई' णो सकारो पडिसेधो 'णो सम्म यथोक्तं 'पट्टवियाई ति प्रस्थापितानि आत्मनि यथा प्रतिमा प्रस्थापिता देवकुले प्रतिपत्तिः प्रतिमानां वा ' पडिमा दंसणसावगो ' ति पढमा पडिमा १ । अहावरा दोच्चा-अथेत्यानन्तर्ये अपरा-अन्या सामाइयं देसावगासियं 'णो सम्म' यथोक्तं ण सक्केति कारण तिविहेणावि करणेन कारण दुक्खं अणुपालिजति तेण कायग्रहणं, दोच्चा पडिमा २। चतुर्दशी अट्ठमी उद्दिवा-अमावासा पडिपुलं आहारादि ४ तचा पडिमा ३ । यदिवसं M] उववासो तद्दिवसं रत्तिं पडिम पडिवज्जति तं ण सकेति चउत्था पडिमा ४ । पडिमंपि अणुपालेति असिणाणते ण ण्हाहिति पंचमासे वियडभोजी-प्रकाशभोजी दिवसतो अँजति न रात्री पंचवि मासे मउलिकडो-साडगस्स दोवि अंचलाओ हेट्ठा करेति कच्छंण बंधति जाव पडिमा पंचमासिया ण समप्पेति तावदिवसो बंभयारी रत्ति परिमाणं करेति दो तिमि य, Alww.jainelibrary.org Page #322 -------------------------------------------------------------------------- ________________ विचार ॥१५५॥ पोसहियो रर्त्तिपि बंभचारी 'से' त्ति गिद्देसे जो हेट्ठा भणितो इहग्लक्षणेन एतारूवेण अह दिवसो कहं एगाहं स तं पडिवो कालगतो य संजमं वा गेण्हेजा एते गाहं वा दुयाहं वा इयरहा संपुष्पा पंचमासा अणुपाले यव्वा एवं जहा भणिया 'एस' ति पंचमासिया अहासुत्ता- जहासुत्ते मणिया कप्पेति-मज्जाया यथातथ्यो मग्गो १ गाणादी ३ जहामग्गो य विराहिजति सम्मं श्रट्टहाणि ण चिंतेति स्पृष्टा - फासिता पालिता- रक्खिता सोभिता - भग्गा तीरिता-अंतं नीता किट्टिता कीर्त्तिता आयरिया कहता आराधिता ण विराहिता आणा-सुनं तदुपदेसेण श्रहिं पालितं पाले अणुपाले भवति होति पंचमा ५ । रातोवरातंति रनिंदिया य रत्तीए उवरमो दिवसे सच्चित्तं उदगं कंदादि वा अपरिष्ठाता अपञ्चकखाता श्राहारेति अपोसहितो, छट्टा पडिमा ६ | आरंभकरणे कारावणे वा खिउञ्जति जं से कम्मं तं करेति सयं परेणवि कारवेति मोति पोसहितो पोसहिए अणुमोयति केवलं सच्चित्तं याहारेति उदगफलादि, सत्तमा पडिमा ७। आरंभ सयं ण करेति किसिवाणिज्जादि पेस्सा-भयगा तेहिं करावेति श्रट्टमा पडिमा ८ । यवमासियाए अप्पा परेणवि ण करेतिवि कारवेतिवि । जं पुण तं णिमित्तं कोइ उवक्खडेति तं भुंजइ नवमा पडिमा ६ दसमाए उद्दिट्ठभत्तंपि न भुंजति स गिहे चैव अच्छति तहिं अच्छंतो खुरमुंडतो किंगलिं वा घारेमाणो छिगली चडो जहा परिव्वायगाणं, आभट्ठो एकसिं समाभट्ठो पुणो पुणो परियाभट्ठो वा, तेण किंचिद्दवजातं क्खितगं तं च से पुचादी ण जाणति सामावितो वासे ताहे पुच्छति कर्हि कयंतं दवियं जति ख कति अंतराइयदोसा श्रचियत्तं च तेसिं संकादि वा तेसिं गुणं एवं गिदितुकामो खइयं चणेण तम्हा जति जाणति तो कहेति श्रह य याखति तो भणति अहंपि ण याखामि एयातो दोभासातो Jain Education Internal रत्नाकर ॥ १५५॥ * Page #323 -------------------------------------------------------------------------- ________________ दसमा पडिमा १० । एक्कारसमीए गिहातो णिक्खमति से णं खुरमुंडए वा लुत्तसिरजो लोओ कतो। सिरे जायंते शिरजा केशा इत्यर्थः। गहियारभंडगं साहुलिंग रयोहरणपात्रादिविभासा णेवत्थं साहुरूवसरिसं तेसिं जे इमे समणधम्मे तारिसं धम्म अणुपालेमाणे विहरंति इरियासमिए उवउत्ता पुरतो युगमानं श्रादाय गृहीत्वा रीयंति-विहरंति दट्टण चक्खुसा तसा-बेइंदियादिपाणा कि तेसि मज्झणं जंति नेत्युच्यते तद्दट्ट उक्खिविता साहट्ट साहरित्ता व्यतिरिच्यन्ते रित्थं करेंति संतित्ति जति अमो मग्गो विजति संजयाए जयणाए उवउत्ता इरियासमितीए परक्कमेजा अविजमाणे वा तेणेव जयणाए गच्छति । अहवा सति परक्कमे संते उट्ठाण कम्मबलविरियपरकमे परिहारेणं गच्छति जयणाए उवउत्तो इरियासमितीए अप्लो वा सपरक्कमो | पंथो णत्थि तेणा वा सावताणि वा सीहादीणि वा सव्वं तेण चत्तं केवलंति तदेवेगेणं संणातगा-मातादि पेजंबंधणं-राग इत्यर्थः । ताहे णायविहि एति तस्स णं तत्थागमणेणं पुवाउचे विभासा सो भिक्खं हिंडतो ण धम्मलाभेति तस्स णं गाहा| वति एवं वदति समणोवासगस्स पडिमा-कंठा एतारूवेणं-एतप्पगारेणं रूवसद्दो लक्खणत्थो केवित्ति इत्थी वा पुरिसो वा पासित्ता पेक्खित्ता कस्त्वं ? किं व्रती वा ब्रवीति-समणोहं कि वतित्ति जं भणह पडिमापडिवमोहमिति उपप्रदर्शने । ॥ इति श्रीमदकम्बरभूपालविशालचित्तालवालविवद्धिंतवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहरिविजयसूरीश्वरशिष्यो__पाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे दशाश्रुतविचारनामा तृतीयस्तरङ्गः ॥३॥ यद्वदनपनकोशादुदितः सिद्धान्तमारुतः सुरभिः । कविचञ्चरीकचक्रं. प्रीणयति स तीर्थकृञ्जयति ॥ १॥ अथ श्रीबृहत्कन्पविचारा यथा For Private & Personel Use Only Jain Education incloeal I Page #324 -------------------------------------------------------------------------- ________________ विचार तत्र च केचन 'सुसाणि सुन्नागारे वा' इत्यादीन्यन्यानि वा कपाटनिषेधाक्षराणि दर्शयन्तः सकपाटवेश्मस्थायिन इमे। मुनय एव न भवन्तीत्यादि ब्रुवाणा आचार्योपाध्यायादिमहापुरुषाशातनया संसारं पल्लवयंति, कपाटनिषेधश्च जिनकल्पिकाश्रितः | ॥१५६॥ स्थविरकल्पिके योजयन्तीति नयनौषधं श्रवणयोः क्षिपन्तीति । स्थविरकल्पिकानां प्रत्युताकपाटोपाश्रयावस्थाने दोषा| इत्यक्षराणि लिख्यन्ते कप्पइ निग्गंथाणं अवंगुयदुवारिए उवस्सए वत्थए । कल्पते निग्रन्थानामपावृत्तद्वारे-उद्घाटद्वारे उपाश्रये वस्तुमिति सूत्रार्थः । अथ भाष्यविस्तरः-निग्गंथदारपिहणे, लहुप्रो मासो उ दोसु आणाई । अइगमणे निग्गमणे, संघट्टणमाइ पलिमंथो ॥१॥ निर्ग्रन्था यदि द्वारपिधानं कुर्वन्ति तदा लघुको मासः प्रायश्चित्तम् , आज्ञादयश्च दोषाः, विराधना त्वियम्कोऽपि साधुरतिगमन-प्रवेशं करोति, अन्येन च साधुना द्वारपिधानाय कपाट प्रेरितं तेन च तस्य शिरस्यभिघाते परितापादिका ग्लानारोपणा, एवं निर्गमनं कुर्वतोऽपि केनचिद्वहिःस्थितेन पश्चान्मुखं कपाट प्रेरिते शीर्ष भिद्यते तथा त्रसजन्तूनां सट्टनमादिशब्दात्परितापनमपद्रावणं वा द्वारे पिघीयमाने अपात्रियमाणे वा भवेत् , परिमन्थश्च-सूत्रार्थव्याघातो भूयो भूयः पिदधतामपावृण्वतां च भवति । एतामेव नियुक्तिगाथा व्याख्यानयति--घरकोइलिया सप्पे, संचाराई य हुति हेटुवरि । ढकिंतवंगुरिते, अभिघातो नितईताणं ॥२॥ द्वारस्याधस्तादुपरि च गृहकोकिला वा सो वा सञ्चारिमा वा कीटिकाकुन्थुकंसारि कादयो जीवा भवेयुः, आदिशब्दात्कोलिकादयो वा संपातिमसत्वाः, ततो द्वारं ढंक्कयतामपावृण्वतां च-उद्धाटयतां 'नितइताणं Hति निर्गच्छन्तां प्रविशतां वा गृहकोकिलादिप्राण्यभिघातो भवेत् । सर्पवृश्चिकादिभिर्वा साधनामेवाभिघातो भवेत् । द्वितीयपदे ॥१५६॥ Jain Education na For Private & Personel Use Only Page #325 -------------------------------------------------------------------------- ________________ Jain Education द्वारं पिदध्यादपि कथम् ? इत्याह- सिय कारणे पिहिजा, जिणजागग गच्छि इच्छिमो नाउं । श्रगाढकारणंमि उ, कप्पड़ जयगाइ उवएसं || ३ || स्यात् - कदाचित् कारणे पुष्टालंबने पिदध्यादपि द्वारम् । जिना:- जिनकन्पिका ज्ञायकाः- तस्य कारणस्य सम्यग्वेत्तारः परं द्वारं न पिदधति । शिष्यः प्राह- गच्छे गच्छवासिनां इच्छामो वयं विधिं ज्ञातुम्, सूरिराह- श्रगाढं प्रत्यनीकस्तेनादिरूपं यत्कारणं तत्र यतनया वच्यमाणलक्षण्या गच्द्रवासिनां द्वारं स्थगयितुं पिधातुं कल्पते । एष निर्युक्तिगाथासमासार्थः । अथैनामेव विवृणोति -जाणंति जिया कर्ज, पत्तेवि उ तं न ते निसेवंति । थेरावि उ जागती, अणागयं I पतं तु ॥ ४ ॥ जिना : जिनकल्पिका अधितसातिशयश्रुतास्तत्कार्यमनागतमेव जानन्ति येन द्वारं पिधीयते तच्च प्रत्यनी - कस्तेनादिकं वक्ष्यमाणलक्षणं तमिव प्राप्तेऽपि तत् द्वारपिधानं ते भगवन्तो न निषेवन्ते, निरपवादानुष्ठानपरत्वात् । स्थविरा अपि स्थविरकल्पिकाः श्रपि सातिशयश्रुतज्ञानाद्युपयोगबलेन केचिदनागतमेव जानन्ति केचित्तु निरतिशयाः प्राप्तमेव तत्कार्यं जानन्ते ज्ञात्वा च यतनया तत्परिहरन्ति । अहवा जिणप्पमाणा कारणसेवी प्रदोस होइ । थेरावि जाणग च्चिय, कारणजयगाइ सेवता ॥ ५ ॥ अथवा ' जिणजागग ' त्ति पदमन्यथा व्याख्यानयति – जिनः - तीर्थङ्करस्तस्य प्रामाण्यात्कारणाद्वारपिधानसेवी प्रदोषवान् भवति, कुत इत्याह- ' थेरावि ' इत्यादि, जिनानां हि भगवतामियमाज्ञा कारणे यतनया द्वारपिधानं सेवमानाः स्थविरकल्पिका अपि ज्ञायका एव सम्यग्विधिज्ञा एव । श्रह किं तत्कारणं १ येन द्वारं विधीयते उच्यते- पडिणीयतेण सावय उन्भामगगोणसाणाऽणप्पज्झे । सीयं च दुरधियासं, दीहा पक्खी सागर || ( ६ ॥ ) उद्घाटिते द्वारे प्रत्यनीकः प्रविश्य हननं श्रपद्रावणं वा कुर्यात् । स्तेना उपधिस्तेनाः ational Page #326 -------------------------------------------------------------------------- ________________ विचार GIOTTI ॥१५७|| शरीरस्तेना वा प्रविशेयुः एवं श्वापदा:-सिंहव्याघ्रादयः उद्धामका:-पारदारिकाः गौः-बलीवर्दः श्वानः प्रतीतः एते वा द्वारमुद्घाटं दृष्ट्वा प्रविशेयुः तथा 'अणप्पज्झे' ति अनात्मवशः-क्षिप्तचित्तादि द्वारेऽपिहिते निर्गच्छेत् शीतं वा दुरधिसहं हिमकणानुषक्तं निपतेत् दीर्घा वा-सर्पाः पक्षिणो वा काककपोतप्रभृतयः प्रविशेयुः सागारिको वा कश्चित् प्रतिश्रयमुद्घाटद्वारं दृष्ट्वा तत्र प्रविश्य शयीत विश्रामं वा गृहीयात् ।। एकेकंमि उ ठाणे, चउरो मासा हवंति उग्धाया ॥ आणाइणो य दोसा, विराहणा संजमायाए ॥ (७॥) द्वारमस्थगयतामनन्तरोक्ते एकैकस्मिन् प्रत्यनीकप्रवेशादौ स्थाने यदि द्वारं न स्थगयंति - तदा चत्वारो मासा उद्धाताः-लघवः प्रायश्चित्तं भवन्ति, आज्ञादयश्चात्र दोषाः, विराधना च संयमात्मविषया भावनीया ।। | यदुक्तं चत्वारो मासा उद्धाता इति तदेतद्बाहुल्यमङ्गीकृत्य द्रष्टव्यम् । अतोऽपवादयन्नाह-अहिसावयपञ्चत्थिसु, गुरुगा सेसेसु इंति चउलहुगा । तेणे गुरुगा लहुगा, आणाइविराहणा दुविहा ॥ (८1) अहिषु श्वापदेषु च प्रत्यर्थिषु च प्रत्यनीकेषु द्वारमस्थगयतां प्रत्येकं चत्वारो गुरुकाः। शेषेषुद्धामकादिषु सागारिकान्तेषु चतुर्लघुकाः । स्तेनेषु गुरुका लघुकाश्च भवन्ति, तत्र शरीरस्तेनेषु चतुर्गुरुकाः, उपधिस्तेनेषु चतुर्लघुकाः आज्ञादयश्च दोषाः । विराधना द्विविधा-संयमविराधना, आत्मविराधना च, तत्र संयमविराधना स्तेनैरुपधावपहृते तृणग्रहणमग्निसेवा वा कुर्वन्ति । सागारिकादयो वा तप्तायोगोलकल्पाः प्रविष्टाः सन्तो निषदनशयनादि कुर्वाणा बहूनां प्राणिजातीयानामुपमर्दनं कुर्युः । आत्मविराधना तु प्रत्पनीकादिषु स्फुटैवेति ॥ आह-ज्ञातमस्माभिर्धारपिधानकारणं, परं कात्र यतना ? इति नाद्यापि वयं जानीमः, उच्यते-उवोगं हिठुवरिं, काऊण ठविंतवंगुरते | य । पेहा जत्थ न सुज्झइ, पमजिउं तत्थ सारिति ॥ (९||) श्रोत्रादिभिरिन्द्रियैरधस्तादुपरि चोपयोग कृत्वा द्वारं स्थगयन्ति १५७॥ Join Education Internal !. jalnelibrary.org Page #327 -------------------------------------------------------------------------- ________________ वाऽपावृण्वन्ति वा । यत्र चान्धकारे प्रेक्षा-चक्षुषा निरीक्षणं न शुद्ध्यति तत्र रजोहरणेन दारुदंडेन वा रजन्यां प्रमृज्य सारयन्ति द्वारं स्थगयन्तीत्यर्थः । उपलक्षणत्वादुद्घाटयन्तीत्यपि द्रष्टव्यम् । इति बृहत्कल्पसूत्रवृत्तौ द्वितीयखंडे विशे पत्रे ॥१॥ साध्वीनां तु वसतौ कपाटमवश्यमपेक्षितं, सर्वथा च तदभावे विधिः कर्त्तव्यः स लिख्यते द्वितीयपदमाह-अडाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । दबस्स व असईए ताओवि अपच्छिमा पिंडी॥ (१॥) अध्वनो निर्गतादयः संयत्यस्विकृत्वस्त्रीन वारान् वसतिं मार्गयित्वा असत्यलभ्यमाने गुप्तद्वार उपाश्रये अपावृतद्वारेऽपि वसन्ति । तत्र च यदि कपाटमवाप्यते ततः सुन्दरमेव, अथ न प्राप्यते, अतो द्रव्यस्य कपाटस्यासति कंटकादिकमप्यानीय पिधातव्यं यावदपश्चिमा सर्वान्तिमा यतना । 'तप्रोवि पिंडी'त्ति ताः सर्वा अपि पिंडीभूय परस्परं करवन्धं कृत्वा दंडकव्यग्रहस्तास्तिष्ठन्तीति । एनामेव नियुक्तिगाथा व्याचष्टे-अन्नतो व कवाडं, कंटियदंडचिलिमिलिवहिं किटिया। पिंडीभवंति सभए, काऊण नोन्नकरबन्धं ॥ (२॥) कपाटयुक्तस्य द्वारस्याभावे अन्यतोऽपि कपाटं याचित्वा द्वारं पिधातव्यम् , अथ याच्यमानमपि तन्न लब्धं, ततो वंशकटो याचितव्यः, तस्यालाभे कंटिका:-कंटकशाखाः, तासामप्राप्तौ दंडकैस्तिरश्चीनाश्चिलिमिलिका क्रियते, तावतां दंडकानामभावे वनचिलिमिलिका बध्यते, बहिरिमूले किटिकाः-स्थविराः क्रियन्ते । अथ कोऽपि तासामभिद्रवणं करोति, ततस्तादृशे सभये सोपसर्गे सति अन्योन्यकरबन्धं कृत्वा पिंडीभवन्ति । कथं पुनः ? इत्यत आह-अंतो हवंति तरुणी, सई दंडेहि ते य तालिंति । अह तत्थ होंति वसभा, वारिति गिहीव तो होउं ।। (३॥) अन्तर्मध्ये तरुण्यो गृहीतदंडकहस्तास्तिष्ठन्ति, बहिस्तु स्थविराः, तास्तरुण्योऽपि शब्द-बृहद्धनिताचोलं कुर्वन्ति, येन भूयान् Jain Education Inter16! For Private & Personel Use Only Www.jainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ P विचार रत्नाकर ॥१५८|| लोको मिलति । तांश्च स्तेनान् मैथुनार्थिन उपद्रवतो दंडकैः प्रताडयन्ति । अथ तत्र वृषभाः सन्निहिता भवन्ति । ततस्ते गृहिण इव भूत्वा तान् वारयन्ति । इति श्री बृहत्कल्पसूत्रवृत्तौ द्वितीयखंडे २७ पत्रे ॥२॥ ज्ञानदर्शनादिकं कश्चिद्गुणं प्रेक्ष्य पार्श्वस्थादिपुरुषवन्दनेऽपि न दोष इत्यभिप्रायो लिख्यते दंसणनाणचरितं, तवविणयं जत्थ जत्तियं जाणे । जिणपन्नत्तं भत्तीइ, पूअए तं तहिं भावं ॥१॥दर्शनं च निःशाङ्कितादिगुणोपेतं सम्यक्त्वम् , ज्ञानं चाचारादिश्रुतम् , चारित्रं च मूलोत्तरगुणानुपालनात्मकम् , दर्शनज्ञानचारित्रं द्वन्द्वैकवद्भावः, एवं तपश्चानशनादि, विनयश्चाभ्युत्थानादिस्तपोविनयं, एतदर्शनादि यत्र पार्श्वस्थादौ पुरुषे यावद्यत्परिणाम स्वल्पं बहु वा जानीयात्तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयेत् । इति बृहत्कल्पवृत्तौ तृतीयखंडैकादशपत्रे ॥३॥ एतेनैव च ये पार्श्वस्थं सर्वथाऽचारित्रिणं मन्यन्ते तेऽपि परास्ता द्रष्टव्याः। केनचित्कारणबलेन परैः सह संवासे समापने येन सह स्थेयं, यद्वा कर्त्तव्यं तल्लिख्यते पच्छन्नअसति निणहव, बोडिय भिरकु य असोय सोआय । पउरदवचड्डगाई, गरहा य सअंतरं एको ॥१॥ प्रच्छन्नस्य कंटकचिलिमिलिकयोश्चाभावे निवेषु तिष्ठन्ति । तदभावे बोटिकेषु, तदप्राप्तौ भिक्षुकेषु । एतेष्वपि पूर्वमशौचवादिषु , ततः शौचवादिषु, ततः शौचवादिषु च स्थिता आचमनादिषु क्रियासु प्रचुरद्रव्येण कार्य कुर्वन्ति । चइकं कमढकं तत्र भुञ्जते । आदिशद्वादपरेणापि येन ते शौचवादिनो जुगुप्सां न कुर्वन्ति, तस्य परिग्रहः । एवं प्रवचनस्य गर्दा परिहृता भवति । सान्तरं ॥१५८। Jan Education Int el For Private Personel Use Only Page #329 -------------------------------------------------------------------------- ________________ ट चोपविष्ठा भुञ्जते । ‘एको 'त्ति । एकः क्षुल्लकादिः कमढकानां कम्पं करोति । इति श्रीबृहत्कन्पतृतीयखंडे २४ पत्रे ॥४॥ | ___कदाचिदज्ञानात्स्त्यानर्द्धिनिद्रावति दीक्षिते सति यो विधिः स लिख्यते केसवप्रबलं पनवेति मुअ लिंग णत्थि तुह चरणं । णेच्छस्स हरइ संघो, णवि एको मा पदोसं तु ॥ १॥ केशवोवासुदेवस्तस्य बलाद बलं स्त्यानर्द्धिमतो भवतीति तीर्थकृदादयः प्रज्ञापयन्ति, एतच्च प्रथमसंहनिनमङ्गीकृत्योक्तम, इदानीं पुनः सामान्यलोकबलाद्विगुणं त्रिगुणं चतुर्गुणं वा बलं भवतीति मन्तव्यम् । यत एवमतः स प्रज्ञापनीयः सौम्य ! मुश्च लिङ्गं नास्ति तव चरणं-चारित्रम् , यद्येवं गुरुणा सानुनयं भणितो मुश्चति ततः शोभनमथ न मुञ्चति ततो मोक्तुमनिN| च्छतः, ततः सकाशात्सङ्घः समुदितः 'से' तस्य लिङ्गं हरति-उद्दालयति, न पुनरेकः । कुतः ? इत्याह-मा तस्यैकस्योपरि प्रद्वेषं गच्छेत् , प्रद्विष्टश्च व्यापादनमपि कुर्यात् । लिङ्गापहारनियमार्थमिदमाह-अवि केवलमुप्पाडे, ण य लिङ्ग देइ अणतिसेसी से । देसवय दंसणं वा, गिण्ह अणिच्छे पलायन्ति ॥२॥ अपिः-सम्भावने, स चैतत्सम्भावयति । यद्यपि तेनैव भवग्रहणेन केवलमुत्पादयति तथापि 'से' तस्य स्त्यानर्द्धिमतो लिङ्गमनतिशयी न ददाति, यः पुनरतिशयज्ञानी स जानाति न भूय एतस्य स्त्यानर्द्धिनिद्रोदयो भविष्यति ततो लिङ्गं ददाति इतरथा न ददाति, लिङ्गापहारे पुनः क्रियमाणेऽयमुपदेशो दीयते, देशव्रतानि-स्थूलप्राणातिपातविरमणादीनि गृहाण, तानि चेत्प्रतिपत्तुं न समर्थस्ततो दर्शन-सम्यक्त्वं | गृहाण । अथैवमप्यनुनीयमानो यदि लिङ्गं मोक्तुं नेच्छति तदा रात्रौ तं सुप्तं मुक्त्वा पलायन्ते-देशान्तरं गच्छन्ति । इति श्रीवृहत्कल्पभाष्यवृत्तौ तृतीयखंडे ४० पत्रे ॥५॥ Jain Education Interna For Private & Personel Use Only Hrww.jainelibrary.org Page #330 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥१५॥ यः सेनापति १ मन्त्रि २ पुरोहित ३ श्रेष्ठि ४ सार्थवाहसहितो राज्यं मुड़े, तस्य पिंडो वर्जनीयः। अन्यत्र तु भजना । इति श्रीवृहत्कल्पचतुर्थखंडे १५३ पत्रे ॥६॥ इति श्रीमदकब्बरभूपालविशालीचत्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशि म्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे अपरतटे श्रीबृहत्कल्पविचारनामा चतुर्थस्तरङ्गः॥४॥ पीयूषपुद्गलाः खलु, निखिलाः परिणामिताः श्रुतत्वेन । गणिपुङ्गवेन तदिदं, मधुरं तदलभ्यमपि लोके ॥१॥ अथ श्रीव्यवहारविचारा यथा-तत्र च केचिन्नीचकुलपिण्डनिषेधविषये प्रज्ञाप्यमाना वदन्ति-न ह्येते छिम्पकादयो नीचाः, BI किं तु ते म्लेच्छधिग्जात्यादयः, परं तन्न किश्चित् , एतेऽपि तथैव । यथा लोगुत्तरपरिहारो, दुविहो परिभोग धरणे य । अत्रैवं व्युत्पत्तिः-परिहरणं परिहारः, 'लोगुत्तरवजं इत्तरिए'वज' . वय॑म्, तद्विधा-' लोग'त्ति लौकिक, 'उत्तर' त्ति लोकोत्तरम्, लौकिकं द्विधा-इत्वरं यावत्कथिकं च, तत्त्वरं यत्सूतकमृतकादि तथा लोके सूतकादि दशदिवसान् यावद्वज्यंते च इति, यावत्काथिकं च वरुडछिम्पकचर्मकारडोम्बादि, एते हि यावज्जीवं शिष्टैः सम्भोगादिना वय॑न्ते । लोकोत्तरमपि वज्यं द्विधा-इत्वरं यावत्कथिकं च, तत्वरं 'दाणे अभिगमसडे' इत्यादि । यावत्कथिकं 'अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु' इत्यादि । इति श्रीव्यवहारभाष्यवृत्ती प्रथमोद्देशे 'कंटगमादी दब्वे' इत्येतद्गाथायां ६५६ प्रतौ ५८ पत्रे ॥१॥ अथ येषु द्रव्यचेत्रकालभावेषु येन विधिनाऽऽलोचना ग्राह्या तल्लिख्यते-तत्र यदुक्तमधस्तात् 'अवराहे दिवसतो का १५ हा Jain'Education international For Private Personel Use Only Page #331 -------------------------------------------------------------------------- ________________ पसत्थंमि' तदिदानी व्यारव्यानयति दव्वादिचउरभिग्गह, पसत्थमपसत्थ ते दुहेक्केका । अपसत्थे वजेउं, पसत्थएहिं तु आलोए ॥१॥ अपराधालोचनायां | दीयमानायां विधिर्वक्तव्यः, तत्र यदुक्तमधस्तात् द्रव्यादयो द्रव्यक्षेत्रकालभावाश्चत्वारश्चतुःसङ्ख्थाका अपेक्षणीया भवन्ति । | तथा 'अभिग्गह 'त्ति दिशामभिग्रहः कर्त्तव्यः । ते च द्रव्यादयो दिशश्चैकैके प्रत्येक द्विधा द्विप्रकाराः, तद्यथा-प्रशस्ताः अप्रशस्ताश्च, तत्राप्रशस्तान् द्रव्यादीन् अप्रशस्तांश्च दिशो वजेयित्वा प्रशस्तैर्द्रव्यादिभिर्दिग्विशेषैश्च, किमुक्तं भवति ? प्रशस्तेषु द्रव्यादिषु प्रशस्ताश्च दिशोऽभिगृह्यालोचयेत्-आलोचनां दद्यात् ॥ तत्राप्रशस्तद्रव्यादिप्रतिपादनार्थमाह-भग्गघरे कुडेसु अ, रासीसु य जे दुमा य भ्रमणुमा। तत्थ न आलोएजा, तप्पडिवक्खे दिसा तिनि॥ (२॥) यत्र स्तम्भकुम्भकुड्या-1 दीनामन्यतमत्किमपि पतितं तद् भग्नगृहं तत्र, तथा ' कुड्डेसु 'त्ति कुड्यग्रहणात् कुड्यमात्राविशेषे । तत्र पाठान्तरम्-'रुद्देसु । य'त्ति, तत्र रुद्रेषु-रुद्रगृहेषु, तथाराशिषु-अमनोज्ञतिलमाषकोद्रवादिधान्यराशिषु, ये च दुमा अमनोज्ञाः-निष्पत्रकंटकीप्रभृतयोऽमनोज्ञाः, तत्र तेष्वप्याश्रयभूतेषु, उपलक्षणमेतत् अप्रशस्तासु तिथिषु, अप्रशस्तेषु च सन्ध्यागतादिषु नक्षत्रेषु अप्रशस्ताश्च याम्यादीर्दिशोऽभिगृह्य नालोचयेत् , किं तु तत्प्रतिपक्षे प्रशस्तद्रव्यादिरूपे पालोचयेत्। + + + + + तथा प्रशस्ताश्च तिस्रो दिशः पूर्वामुत्तरां चरन्तीं चाभिगृह्य आलोचयेत् । इदानीममनोज्ञधान्यराश्यादिषु द्रव्यादित्वयोजनामाह-अमणुमधमरासी, अमणुमदुमा य होति दध्वंमि । भग्गधररुद्दऊसर, पवा य दहाइ खित्तमि ॥ (३॥) Jain Education intematona For Private & Personel Use Only Page #332 -------------------------------------------------------------------------- ________________ विचार।।१६०॥ अमनोज्ञधान्यराशयोऽमनोज्ञद्रुमाश्च भवन्ति द्रव्ये द्रष्टव्याः, भग्नगृहं प्रागुक्तस्वरूपम् । ' रुद्द 'त्ति रुद्रगृहं ' ऊसर 'त्ति उपरं यत्र तृणादिकं नोद्गच्छति, छिन्नटङ्का-तटीप्रपातः, भृगुप्रपातादिकं वा दग्धं - दवदग्धं, आदिशब्दाद्विद्युद्दग्धादिपरिग्रहः । इत्यादि सर्व क्षेत्रं द्रष्टव्यम्, तत्र यत् ' अमणुमदुमा य होंति दव्वंमि इत्युक्तं तदेतद्व्याख्यानयति — निष्पत्त कंटले, विज्जुहते खारकडुयदड्डेय । श्रयतउयतंबसीसग, दब्वे धपाय अमला || ( ४ || ) निष्पत्राः - स्वभावतः पत्ररहिताः करीरादयः, कंटकिनो - बदरीबब्बूलप्रभृतयः, विद्युद्धता - विद्युत्प्रपातभग्नाः, चाररसा - मोरडप्रभृतयः कटुकाः- कटुकरसा रोहिणी कुटजनिम्बादयः, दग्धा- दवदग्धाः, एतान् द्रुमान् मनोज्ञान् जानीहीति वाक्यशेषः । न केवलममनोज्ञा धान्यराशयो मनोज्ञा द्रुमाश्च द्रव्ये वर्जनीयाः, किं तु अस्त्रपुताम्रसीसकराशयो द्रव्ये वर्जनीयाः । ' अमरणुन्नवन्नरासी 'त्ति व्याख्यानयति - मनोज्ञानि धान्यानि पुनः चशब्दः पुनरर्थे श्रमनोज्ञधान्यराशयः । सम्प्रति कालतो ये दिवसा वर्जनीयास्तानेवाहपडिकुल्लगदिवसे, बजेज अट्ठमिं च नवमिं च । छद्धिं च चउत्थि, बारसिं च दोरंहपि पक्खाणं ॥ ( ५11 ) इह इल्लप्रत्ययः प्राकृते स्वार्थे, प्रतिकुष्टा एवं प्रतिकुष्टेल्लकाः, ते च ते दिवसाच प्रतिकुष्टेल्लकदिवसाः - प्रतिषिद्धा दिवसास्तान् वर्जयेत्, तानेव नामत आह--द्वयोरपि शुक्लकृष्णरूपयोः पक्षयोरष्टमी नवमीं षष्ठीं चतुर्थी द्वादशीं च, एता हि तिथयः शुभप्रयोजनेषु सर्वेवपि स्वभावत एव प्रतिकूलास्ततो वर्जनीयाः, इदं कालतोऽप्रशस्तं वर्ज्यम् । सन्ध्यागतादिनचत्रं तदेवाह - संज्झागयं १ रविग, २ विरं ३ सग्गहं ४ विलंबिं ५ च । राहुइयं ६ गहभिन्नं ७, वज्जेज सत्तनक्खते ॥ ६ ॥ सन्ध्यागतं नाम यत्र नक्षत्रे सूर्योऽनन्तरं स्थास्यति तत् आदित्यपृष्टस्थितम्, अन्ये पुना राहुर्यस्मिन्नुदिते सूर्य उदेति तत् सन्ध्यागतम्, अपरे त्वेवं Jain Education Intional रत्नाकरः ॥ १६०॥ Page #333 -------------------------------------------------------------------------- ________________ ब्रुवते यत्र रविस्तिष्ठति तस्माच्चतुर्दशं पञ्चदशं वा नक्षत्रं सन्ध्यागतम्, रविगतं यत्र रविस्तिष्ठति, पूर्वद्वारिके नक्षत्रे पूर्वदिशागन्तव्ये यदा अपरया दिशा गच्छति तदा तद्विद्वारं - विगतद्वारमित्यर्थः, यत्क्रूरग्रहेणाक्रान्तं तत्सग्रहम्, विलम्बि - यत्सूर्येण परिभुज्य मुक्तम्, अन्ये त्वाहुः सूर्यस्य पृष्ठतोऽग्रतो वाऽनन्तरं नक्षत्रं सन्ध्यागतम्, यत्पुनः सूरगताच चत्रात्पृष्टतस्तृतीयं तद्विलम्बि इति । राहुतं यत्र सूर्यस्य चन्द्रस्य वा ग्रहणम्, यस्य मध्येन ग्रहोऽगमत् तद्ग्रहभिनम् एतानि ससनक्षत्राणि चन्द्रयोगयुक्तानि वर्जयेत् । यत एतेष्विमे दोषाः संज्ज्ञागयंमि कलहो, होइ कुमत्तं विलंबिनक्खते । विढेरे परविजयो, आइचगए अनिव्वाणी ||७|| जं सग्गहंमि कीरइ, नक्खते तत्थ बुग्गहो होइ । राहुहयंमिश्र मरणं, गहभिने सोखिउगालो ॥ ८ ॥ सन्ध्यागते नक्षत्रे शुभेषु प्रयोजनेषु प्रारभ्यमाणेषु कलहो - राटिर्भवति, विलम्बिनक्षत्रे कुभक्तम्, विद्वारे परेषां शत्रूणां विजयः, आदित्यगते - रविगते अनिर्वाणिः - असुखम्, सग्रहे पुनर्नक्षत्रे यत्क्रियते तत्र व्युद्ग्रहः सङ्ग्रामो भवति, राहुहते मरणम्, ग्रहभिने शोणितोद्गारः – शोणितविनिर्गमः, एवंभूतेष्व प्रशस्त द्रव्य क्षेत्र काल भावेषु नालोचयेत् किं तु प्रशस्तेषु । तत्र प्रशस्ते द्रव्ये शान्यादिप्रशस्तधान्यराशिषु मणिकनकमौक्तिकवज्रवैडूर्यपद्मरागादिराशिषु च । प्रशस्तं क्षेत्रं साचादाह-तप्पडिवक्खे खेते, उच्छुवणे सालिचेइयघरे वा । गंभीरसाणुखाए, पयाहिणाबत उदए य ॥ ६ ॥ तस्य प्रागुक्तस्याप्रशस्तस्य क्षेत्रस्य प्रतिपक्षे प्रशस्ते क्षेत्रे इचुवने, उपलक्षणमेतत्, आरामे वा पत्रपुष्पफलोपेते 'सालि 'त्ति, वनशब्दोऽत्रापि सम्बध्यते, शालिवने चैत्यगृहे वा, वाशब्दो विकल्पने तथा गम्भीरे गम्भीरं नाम भग्नत्वादिदोषवर्जितम् शेषजनेन च प्रायेणालक्षणीयमध्यभागं स्थानं गम्भीरमिति वचनात् सानुनादे यत्रोच्चारिते शब्दे प्रतिशब्दः समन्तादुत्तिष्ठति तत्सानुनादम्, Li Page #334 -------------------------------------------------------------------------- ________________ रत्ना ॥१६॥ प्रदक्षिणावर्तमुदकं यत्र नद्या पद्मसरसि वा तत्प्रदक्षिणावर्तोदकं तसिन् वा चशब्दो वाशब्दार्थः कचिद्वाशब्दस्यैव पाठः, प्रशस्तं कालमाह-उत्तदिणसेसकाले, उच्चट्ठाणा गहा य भावंमि । पुवदिसउत्तरा वा, चरंतिया जाव नवपुब्बी॥ १० ॥ उक्तानि यानि दिनानि अष्टम्यादीनि, तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते स च कालश्च उक्तदिनशेषकालस्तस्मिन् प्रशस्ते व्यतिपातादिदोषवर्जिते, उपलक्षणमेतत्, प्रशस्ते च करणे प्रशस्ते मुहूर्ते, एतत् कालतः प्रशस्तमुक्तम्, | भावतः प्रशस्तमाह-उच्चैःस्थानं येषां ते उच्चैःस्थाना ग्रहा भावे भावविषये प्रशस्तम्, किमुक्तं भवति ? भावत उच्चैःस्थानगतेषु ग्रहेषु, तत्र ग्रहाणामुच्चैःस्थानमेवम्-सूर्यस्य मेष उच्चैःस्थानम्, सोमस्य वृषः, मङ्गलस्य मकरः, बुधस्य कन्या, बृहस्पतेः कर्कटः, शुक्रस्य मीनः, शनेश्च तुला, सर्वेषामपि च ग्रहाणामात्मीयादुच्चैःस्थानाद्यत्सप्तमस्थानं तन्नीःस्थानम् । अथवा भावतः प्रशस्ता ये सोमबहा बुधशुक्रबृहस्पतिशशिनः, एतेषां सम्बन्धिषु राशिषु, एतैरवलोकितेषु च लगेषु आलोचयेत् । तथा तिस्रो दिशः प्रशस्ता प्रायाः, तद्यथा-पूर्वा उत्तरा चरंती, चरन्ती नाम यस्यां स भगवानहन् विहरति, सामान्यतः केवलज्ञानी, मनःपर्यायज्ञानी, अवधिज्ञानी, चतुर्दशपूर्वी, त्रयोदशपूर्वी यावत्रवपूर्वी, यदिवा यो यस्मिन् युगप्रधानः आचार्यः स वा यया विहरति, एतासां तिमृणामन्यतमस्या दिशोऽभिमुखं आलो चना)ऽवतिष्ठते । तस्येयं सामाचारी-निसज्जऽसति पडिहारिय, किइकम्मं काउ पंजलुक्कुडुओ । बहुपडिसेवरिसासु य, अणुप्मवेळ निसिजगतो ॥ ११ ॥ आत्मीयकन्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति, असति-आत्मीयकन्पानामभावेऽन्यस्य | | सक्तान् प्रातिहारिकान् कन्पान् गृहीत्वा करोति, कृत्वा च यद्याचार्यः पूर्वाभिमुखो निषीदति तत आलोचको दक्षिणत ॥१६॥ Jain Education int o nal For Private & Personel Use Only Page #335 -------------------------------------------------------------------------- ________________ उत्तराभिमुखोऽवतिष्ठते, यद्याचार्य उत्तराभिमुखो निषष्मस्तत आलोचको वामपार्श्वे पूर्वाभिमुखस्तिष्ठति, चरन्तीं वा दिशं प्रत्यभिमुखो भवति, ततः कृतिकर्म- द्वादशावर्त्तवन्दनकं कृत्वा प्रबद्धोऽञ्जलिर्येन स प्रबद्धाञ्जलिः उत्सर्गत उत्कटुकस्थितः समालोचयेत्, यदि पुनर्बहुप्रति सेवितमस्तीति चिरेणालोचना परिसमाप्तिं यास्यति तावन्तं च कालमुत्कुटुकः स्थातुं न शक्नोति, यदिवा अर्शोरोगवत उत्कुटुकस्य सतोऽशांसि चोभमुपयान्ति ततो बहुप्रतिसेवी अर्शःसु च सत्सु गुरुमनुज्ञाप्य निषद्यायामौपग्रहिकपादप्रोछने वा अन्यस्मिन् वा यथार्हे आसने स्थित मालोचयति । किं पुनस्तदालोचनीयमुच्यते-चतुर्विधं द्रव्यादि, तथा चाह— चेयण मचित्तदव्वं, जणवयमद्वारा होति खित्तंमि । दिणनिसि सुभिक्खदुब्भिक्खकाले भावंमि हिट्टियरे ॥ १२ ॥ द्रव्यतश्चेतनं- सचित्तमुपलक्षणमेतत्, मिश्रं वा, अचित्तं श्रचेतनं वा, अकल्पिकं यत्प्रतिसेवितं क्षेत्रतो जनपदे ध्वनि वा कालो दिने निशि वा यदिवा सुभिक्षे दुर्भिक्षे वा भावे ' हिडियरे ' सप्तमी तृतीयार्थे दृष्टेन इतरेण वा ग्लानेन सता यतनयाऽयतनया वा दर्पतः कल्पतो वा, तदालोचयति । कथम् १ इत्याह-जह बालो जंपतो, कामकर्ज च उज्जुनं भणइ । तं तह आलोएञ्जा, मायामयविष्पमुको उ ॥ १३ ॥ यथा बालो मातुः पितुर्वा पुरतो जल्पन् कार्यमकार्य च ऋजुकं - अकुटिलं भणति तथा आलोचकोऽपि मायामदविप्रमुक्तः सन् तदालोचनीयं यथा ऋजुकभावेनालोचयेत् । आलोचनाया मे गुणाः - लहुयाहादीजणणं, अप्पपरनियति मजवं सोही । दुक्करकरणं विणओ, निस्सलत्तं च सोहिगुणा ॥ १४ ॥ घोर्भावो लघुता, यथा भारवाही अपहृतभारो लघुर्भवति तथा आलोचकोऽप्युद्धृतशल्यो लघुर्भवति इति लघुता, तथाह्रादनं, हादिरोणादिक इप्रत्ययः प्रह्वत्तिस्तस्य जननं उत्पत्तिर्द्धादिजननं प्रमोदोत्पाद इति यावत्, तथा हातीचारघर्मो पततस्य Jain Education national Page #336 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥१६२॥ । 14 चयात ताधिः , तथा दुष्करकरण-दाम तथा अतीचारपकमलिनस्यात्मवित चित्तस्य मलयगिरिपवनसम्पर्केणेवालोचनाप्रदानेनातीचारधर्मापगमो भवति संविग्नानां महामुनीनां परमः प्रमोद इति, तथा 'अप्पपरनियत्ति' आलोचनाप्रदानतः स्वयमात्मनो दोषेभ्यो निवृतिः कृता, तं च दृष्ट्वाऽप्यन्ये आलोचनाभिमुखा | भवन्तीत्यन्येषामपि दोषेभ्यो निवर्त्तनमिति, तथा यदतीचारजातं प्रतिसेवितं तत्परस्सै प्रकटयतामात्मन आर्जवं सम्यग्वि भावितं भवति, आर्जवं नामामायाविता, तथा अतीचारपङ्कमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेनातीचारपङ्कप्रक्षालनतो निर्मलताशोधिः, तथा दुष्करकरणं-दुष्करकारिता तथा हि-यत्प्रतिसेवनं तन्न दुष्कर, अनादिभवाभ्यस्तत्वात्, यत्पुनरालोचयति तद्दष्कर, प्रबलमोक्षानुयायित्रीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात तथा 'विणउ' ति आलोचयता चारित्रविनयः सम्यगुपपादितो भवति । निस्सल्लत्तं' ति सशल्य आत्मा निःशन्यः कृतो भवतीति निःशन्यता, एते शोधिगुणा:आलोचनागुणाः, आलोचनाशोधिरित्यनर्थान्तरत्वम् । अथ कस्य समीपे आलोचना दातव्या ? उच्यते-आगमध्यवहारिणः श्रुतव्यवहारिणो वा । तथा चाह-आगमसुअववहारी, आगमत्रो छव्विहो उ ववहारो । केवलिमणोहिचोद्दसदसनवपुत्री उ नायव्वो ॥१५॥ 'आगमसुयववहारी' त्ति व्यवहारिशब्दः प्रत्येकमभिसम्बध्यते आलोचना) द्विविधः, तद्यथा-आगमव्यवहारी श्रुतव्यवहारी च, तत्रागमतो व्यवहारी षड्विधः, तद्यथा--केवली-केवलज्ञानी, 'मणोहि' त्ति पदैकदेशे पदसमुदायोपचारान्मनःपर्यायज्ञानी अवधिज्ञानी च, 'चोद्दसदसनवपुची' ति पूर्वशष्दः प्रत्येकमभिसम्बध्यते चतुर्दशपूर्वी दशपूर्वी नवपूर्वी च ज्ञातव्याः, एते च आगमव्यवहारिणः-प्रत्यक्षज्ञानिन उच्यन्ते चतुर्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् । तथा हि-येन यथा योऽतिचारः, कृतस्तं तथा सर्वमेते धिरित्यनर्थान्तरवसाय आत्मा निःशन्या का विणउ ' त्ति मालाच ॥१२॥ Jain Education na For Private & Personel Use Only Page #337 -------------------------------------------------------------------------- ________________ जानन्तीति । पझुढे पडिसारण, अप्पडिवजंतयं न खलु सारे । जइ पडिवजइ सारे, दुविहतियारंपि पच्चक्खी ॥ १६ ॥ प्रत्यक्षी-प्रत्यक्षज्ञानी अागमव्यवहारीत्यर्थः द्विविधमपि मूलगुणविषयमुत्तरगुणविषयं चातिचारमालोचयंतो यत्किमपि आलोचनीयम् । 'पाढे 'त्ति विस्मृतं भवति ततस्तस्मिन् विस्मृते प्रतिसारणं करोति, यथाऽमुकं तवालोचनीयं विस्मृतमिति तदप्यालोचयति, केवलं यदि केवलज्ञानादिवलेनैतजानाति यथेष भणितः सन् शुद्धभावत्वात्सम्यक् प्रतिपद्यते । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति वचनतो भविष्यति वर्तमानाभिधानात्प्रतिपत्स्यते इति तदास्मारयति, यदि पुनरेतदवगच्छति यथैष भणितोऽपि सन्न सम्यग् प्रतिपत्स्यते इति, तदा तमप्रतिपद्यमानं-अप्रतिपत्स्यमानं न खलु नैव सारयति, निष्फलत्वात् । अमूढलक्षो हि भगवानागमव्यवहारी, अत एव दत्तायामप्यालोचनायां यद्यालोचकः सम्यगावृत्तो ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति अथ न प्रत्यावृत्त-स्ततो न प्रयच्छतीति । श्रुतव्यवहारिणः प्राह-कप्पपकप्पी उ सुए आलोयाति ते उ तिक्खुत्तो । सरिसत्थमपलिउंची, विसरिसपरिणामतो कुंची ॥ १७ ॥ कल्पग्रहणेन दशाश्रुतस्कन्धकल्पव्यवहारा गृहीताः प्रकल्पग्रहणेन निशीथः कल्पश्च प्रकल्पश्च कल्पप्रकल्पं तदेषामस्तीति कल्पप्रकल्पिनः, दशाकल्पव्यवहारादिसूत्रार्थधराः, तुशब्दत्वात् महाकल्पश्रुतमहानिशीथनियुक्तिनिशीथपीठिकाधराश्च श्रुते श्रुतव्यवहारिणः प्रोच्यन्ते । तथाऽऽलोचकं त्रिःकृत्वस्त्रीन् वारानालोचापयन्ति, ते ह्येकं द्वौ वा वारावालोचिते अनेन प्रतिकुश्चनयाऽऽलोचितमप्रतिकुञ्चनया वेति विशेष नावबुध्यते, ततस्त्रीन् वारानालोचापयन्ति । कथम् ? इति चेत् , उच्यते-प्रथमवेलायां निद्रायमाण इव शृणोति, ततो ब्रूते निद्राप्रमादं गतवानहमिति न किमप्यश्रौषमतो भूयोऽप्यालोचय, द्वितीयवारमालोचिते भणति न सुष्टु मयाऽवधा For Private Personal Use Only T Jain Education Interi ww.jainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ विचार॥१६॥ | रितमनुपयोगमावादतः पुनरप्यालोचय, एवं त्रिष्वपि वारेषु यदि सदृशार्थमालोचितं ततो ज्ञातव्यमेषोऽप्रतिकुश्चोऽमायावी, अथ | रत्नाकर विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुश्ची कुटिलो मायावी, अथैकं द्वौ वा वारावालोचनादापनेन मायावी किं नोपलभ्यते । येन त्रीन् वारानित्युक्तं उच्यते-उपलभ्यते परं स्फुटतरोपलब्धिनिमित्तं त्रीन् वारानालोचाप्यते, तस्यापि च प्रत्ययो भवति यथाऽहं विसदृशभणनेन मायावी लक्षितः ततो मायानिष्पन्नं मासगुरुप्रायश्चित्तं पूर्व दातव्यं तदनन्तरमपराधनिमित्तं प्रायश्चित्तमिति । अत्रैवार्थे दृष्टान्तमाह-तिनि उवारा जह दंडियस्स, पलिउंचियंमि अस्सुवमा । सुद्धस्स होइ मासो, पलिउंचिइ तं चिमं चमं ॥१८॥ दंडिको नाम करणपतिस्तस्य यथाऽन्यायपीडितं करणमुपस्थितं किं मायाव्येषोऽमायावी वेति परिज्ञानाय त्रीन वारानपन्यायमुच्चारयितुमाभियोगः । एवं श्रुतव्यवहारिणोऽपि अतीचारशल्यपीडितं प्रायश्चित्तव्यवहारार्थमुपस्थितं एष प्रतिकुश्वनापरो न वेति परिज्ञानार्थ त्रीन् वारानुच्चारयितुं संरम्भः, ततो यदा श्रुतव्यवहारिभित्रिःकृत्व आलोचनाप्रदापनेनागमव्यवहारिभिः प्रथमवेलायामागमबलेन तस्य प्रतिकुश्चितकौटिन्यं ज्ञातं भवति तदा तस्मिन् प्रतिकुश्चिते ज्ञाते अश्वोपमा-अश्वदृष्टान्तः क्रियते यथा आर्य! शृणु तावदिदमुदाहरणम्-जहा कस्सवि रन्नो एगो अस्सो सव्वलक्खणसंजुत्तो धावणपवणसमत्थो, तस्स आसस्स गुणेणं अजेयो, सो राया सव्वे सामंतराइणो आणवेइ, ताहे सामंतराइणो अप्पप्पणो सभासु भणंति नत्थि कोइ एरिसो पुरिसो जो तं हरिता आणेइ, सव्वेहिं भणियं सो पुरिसपंजरत्थो चिट्ठइ गच्छए वा न सक्का हरिउं, एगस्स रखो एगेण पुरिसेण भणियं-जइ सो मारेयब्वो तो मारेमि, ताहे रन्ना भणियं मा अम्हं तस्स वा भवउ पाएहत्ति, ततो सो तत्थ गो, तेणछन्नपदे|सं ठिएण लक्षणाया ईषिकाया अग्रभागे क्षुद्रकंटकं प्रोतं कृत्वा दिकरुयधणुएण मिल्लेइ तेण आसो विद्धो, ईषिका अश्वमाहत्य ॥१६ ॥ Jain Education Intern For Private Personel Use Only Page #339 -------------------------------------------------------------------------- ________________ मासो ससलो न सका लाएहि इति । यदि पुननहारस्थान प्राप्तस्य प्रार | पतिता रिङ्गिणीकाकंटकोऽश्वशरीरेऽनुप्रविष्टः, ततो सो आसो तेण अव्वत्तसबेण परिहायइ पभूयगुणजोग्गासणमपि चरतो, ततो विजस्स अक्खातो विजेण परिचिंतिऊण भणियं-नत्थि असो कोइ रोगो अवस्समव्वत्तो कोइ सल्लो, ताहे विजेणं सो आसो जमगसमगपुरिसेहिं चिक्खल्लेण आलिंपावितो, ततो जत्थ पढमं सुकं दिटुं तत्थ फालेता श्रवणीतो सोचुद्रकंटकी सनो, जहा सो आसो ससलोन सक्केइ सामंतरायाणो निजिणिउं पुव्वं एवं तुमंपि किरियाकलावं करेंतोवि संजमवुड्डिमकुव्वमाणो न कम्माणं जयं करेसि ता सव्वं सम्मं आलोएहि इति । यदि पुनर्न किमपि तस्य प्रतिकुचितं ज्ञातं भवति तदानासावश्वदृष्टान्तः क्रियते, स्वभावत एव तस्य सम्यगालोचकत्वात् , तस्य च शुद्धस्य मासिकं परिहारस्थान प्राप्तस्य प्रायश्चित्तं भवति मासः, इतरस्य तु कृतप्रतिकुश्चनस्य तचापचं मासिकं प्रायश्चित्तमिदं चान्यत् मायानिष्पनं मासगुरु, इति गाधार्थः। सम्प्रति यदुक्तं 'जह दंडियस्स' त्ति तद्विभावयति । अत्थुप्पत्ती असरिसनिवेयणे दंडौ पच्छ ववहारो । इय लोयउत्तरम्मिवि, कुंचियभावं तु दंडति॥१६॥ उत्पद्यते यस्मादिति उत्पत्तिः, अर्थस्योत्पत्तिरर्थोत्पत्तिः, अर्थश्चोत्पद्यते व्यवहारात् अर्थोत्पत्तिर्व्यवहार उच्यते तस्यामर्थोत्पत्ती -करणव्यवहारे असदृशनिवेदने दंडः, इयमत्र भावना-यथा कोऽपि पुरुषोऽपन्यायपीडितो राजकरणमुपस्थितो निवेदयति-अहं देवदत्तेन अपन्यायेन पीडितः ततः कारणिकाः पृच्छन्ति-कथमन्यायः संवृत्तः १ सोऽकथयत् कथिते करणपतिद्रूते-पुनः कथय, ततो भूयः कथयति, ततः पुनरपि ते भूयो कथय, तत्र यदि तिसृष्वपि वेलासु सदृशं वक्ति ततो ज्ञायते यथाऽनेन यथावस्थितः सद्भावः कथितः। अथ विसदृशं ततो जानाति करणपतिरेष प्रतिकुञ्च्य कथयति, ततःस निर्भर्त्सयति-किमिति राजकुलेऽपि समागतस्त्वं मृषा वदसीति पूर्व मायामृषाप्रत्ययं दण्ड्यते । 'पच्छ ववहारो' चि पश्चाव्य तमिदडो पच्छ ववहारो व्यवहारात अर्थात्पन्यायपीडितो राजकीयद कथिते Jan Education on IN For Private Personal use only Page #340 -------------------------------------------------------------------------- ________________ विचार- विहारं कार्यते, व्यवहारेऽपि यदि पराजितो भवति ततो द्वितीयवेलं दण्च्यते, एष दृष्टान्तो दार्शन्तिकयोजनमाह-' इय' रत्नाकर। इत्यादि । एवमुक्तप्रकारेण लोकोत्तरेऽपि वारत्रयमालोचनादापनेन यदि कुञ्चितो भावो ज्ञातो भवति ततस्तं कुश्चितभावं॥१६४॥ H कुटिलभावं पूर्वमाचार्यो निर्भर्सयति-किमित्यालोचनायामुपस्थितोऽपि मृषा वदसि । ततो 'दंडो' इति प्रथमतो माया निष्पन्नेन मासगुरुप्रायश्चित्तेन दंडयति । पश्चाद्यदापनं मासिकं तेन द्वितीयवेलं दंडयति । अथ वारत्रयमालोचनादानेऽपि कथं श्रुतव्यवहारिणो मायामन्तर्गतां लक्षयन्ति । तत आह-आगारेहि सरेहि य, पुव्वावरवाहयाहि य गिराहिं । नाउं कुंचियभावं, परोक्खनाणी ववहरंति ।। २० । आकाराः-शरीरगता भावविशेषाः, तत्र यः शुद्धस्तस्य सर्वेऽप्याकारा संविग्नभावोपदर्शका भवन्ति, इतरस्य तु न तादृशाः, स्वरा अप्यालोचयतः शुद्धस्य व्यक्ता विस्पष्टा अक्षुभिताश्च निस्सरन्ति, इतरस्य त्वव्यक्ता-अविस्पष्टाः शुभितगद्गदाश्च । तथा शुद्धस्य वाणी पूर्वापराव्याहता इतरस्य तु पूर्वापरविसंवादिनी, तत एवं परोक्षज्ञानिनः श्रुतव्यवहारिण आकारैः स्वरैः पूर्वापरव्याहताभिश्च गीर्भिस्तस्यालोचकस्य कुञ्चितभावं-कुटिलभावं ज्ञात्वा तथा व्यवहरति पूर्व मायाप्रत्ययेन प्रायश्चित्तदण्डेन दण्डयति, पश्चादपराधप्रत्ययेन प्रायश्चित्तदण्डेनेति भावः इति श्रीव्यवहारप्रथमोद्देशके ६५९ प्रतौ ८४ पत्रे ॥२॥ निश्चयतस्तु एकस्मिन् महाव्रते भग्ने सर्वाण्यपि भग्नानि, व्यवहारतस्तु यद्विराद्धं तदेव भग्नमित्यभिप्रायो लिख्यते अथ मूलगुणप्रतिसेवनायां उत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशे अस्ति कश्चिद्विशेषः उत नास्ति ? अस्तीति ब्रूमः, NI कोऽसौ इत्याह-मूलगुणदइयसगडे, उत्तरगुणमंडवे सरिसवाई । छक्कायरक्खणट्ठा, दोसुवि सुद्धे चरणसुद्धी ॥ १॥ मूलगुणेषु ॥१६॥ Jain Education in For Private & Personel Use Only Al Page #341 -------------------------------------------------------------------------- ________________ दृष्टान्तो दृतिः शकटं च केवलमुत्तरगुणा अपि तत्र दर्शयितव्याः, उत्तरगुणेषु दृष्टान्तो मण्डपे सर्षपादि आदिशब्दाच्छिलादिपरिग्रहः, तत्रापि मूलगुणा अपि दर्शयितव्याः, इयमत्र भावना - एकेनापि मूलगुणप्रतिसेवनेन तत्क्षणादेव चारित्रभ्रंश उपजायते उत्तरगुणप्रतिसेवनायां पुनः कालेन, अत्र दृष्टान्तो दृतिकः तथा हि-यथा दृतिक उदकभृतः पञ्चमहाद्वारः, तेषां महाद्वाराणामेकस्मिन्नपि महाद्वारे मुत्कलीभूते तत्क्षणादेव रिक्तीभवति, सुचिरेण तु कालेन पूर्यते, एवं महाव्रतानामेकस्मिन्नपि महाव्रतेऽतिचर्यमाणे तत्क्षणादेव समस्तचारित्रभ्रंशो भवति एकमूलगुणघाते सर्वमूलगुणानां घातात्, तथा च गुरवो व्याचचते - एकत्रतभङ्गे सर्वव्रतभङ्ग इति एतन्निश्चयनयमतं, व्यवहारतः पुनरेकव्रतभङ्गे तदेवैकं भनं प्रतिपत्तव्यम्, शेषाणां तु भङ्गः क्रमेण, यदि प्रायश्चित्तप्रतिपच्या नानुसन्धत्ते, इति । श्रन्ये पुनराहुः – चतुर्थमहाव्रतभङ्गप्रतिसेवनेन तत्कालमेव सकलचारित्रभ्रंशः, शेषेषु पुनर्महाव्रतेष्वभीच्णप्रतिसेवनया महताऽतिचारेण वा वेदितव्यः । उत्तरगुणप्रतिसेवनायां पुनः कालेन चरणभ्रंशो यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोज्ज्वालयति । एतदपि कुतोऽवसेयम् १ इति चेत्, उच्यतेशकटदृष्टान्तात् । तथा हि-शकटस्य मूलगुणा द्वे चक्रे, उद्धी अश्व, उत्तरगुणा बुन्नकीलकलोहपट्टादयः एतैर्मूलगुणैरुत्तरगुणैश्च सुसम्प्रयुक्तं सत् शकटं यथा भारवहनचमं भवति मार्गे च सुखं वहति तथा साधुरपि मूलगुणैरुत्तरगुणैश्च सुसम्प्रयुक्तः सन् अष्टादशशीलाङ्गसहस्र भारवहन क्षमो भवति, विशिष्टोत्तरोत्तरसंयमाध्यवसाय स्थानपथे च सुखं वहति । अथ शकटस्य मूलाङ्गानामेकमपि मूला भग्नं भवति तदा न भारवदनचमं नापि मार्गे प्रवर्त्तते । उत्तराङ्गैस्तु कैश्चिद्विनाऽपि कियत्कालं शकटं मारचमं भवति प्रवहति च मार्गे, कालेन पुनर्गच्छता अन्यान्यपरिशटनादयोग्यमेव तदुपजायते । एवमिहापि Page #342 -------------------------------------------------------------------------- ________________ विचार ॥१६॥ मूलानामेकसिन्नपि मूलगुणे हते न साधनामष्टादशशीलाङ्गसहस्रभारवहनक्षमता नापि संयमश्रेणिपथे प्रवहनम् , उत्तरगुणैस्तु कैश्चित्प्रतिसेवितैरपि कियतं कालं चरणभारवहनक्षमता संयमश्रेणिपथे प्रवर्चनं च, कालेन पुनर्गच्छता तत्राप्यन्यान्यगुणप्रतिसेवनातो भवति समस्तचारित्रभ्रंशः, ततः शकटदृष्टान्तादुपपद्यते मूलगुणानां प्रतिसेवने एकस्यापि मूलगुणस्य नाशे तत्कालं चारित्रभ्रंशः उत्तरगुणनाशे कालक्रमेणेति । इतश्चैतदेव मण्डपसर्षपादिदृष्टान्तात् । तथा हि-एरण्डादिमण्डपे ययेको द्वौ बहवो वा सर्पपाः उपलक्षणमेतत्-तिलतन्दुलादयो वा प्रक्षिप्यन्ते तथाऽपि मण्डपो न भङ्गमापद्यते अतिप्रभूतैस्त्वाढकादिसङ्ख्याकैर्भज्यते, अथ तत्र महती शिला प्रक्षिप्यते तदा तयैकयाऽपि तत्क्षणादेव ध्वंसमुपयाति, एवं चारित्रमण्डपोऽप्येकद्वित्र्यादिभिरुत्तरगुणैरतिचर्यमाणैन भङ्गमापद्यते बहुभिस्तु कालक्रमेणातिचर्यमाणैर्भज्यते, शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारेण तत्कालं ध्वंसमुपगच्छतीति । इति श्रीव्यवहारभाष्यवृत्ती प्रथमोद्देशके ६५६ प्रतौ १२७ पत्रे ॥३॥ अथाऽऽलोचयतो गुणा दोषाश्च लिख्यन्ते___ "आलोयंतो एत्तो, दसहि गुणेहिं तु होइ उववेओ। जाइकुलविणयणाणे दंसणचरणेहि संपनो (॥१॥) खते दंतेऽमाई अपच्छतावी य होति बोधब्वे । आलोयणाए दोसा, एत्तो वुच्छं समासेणं ॥ २॥ इत उद्धं आलोचयनालोचको वक्तव्यः, स च दशभिर्गुणैरुपपेत एव-युक्त एव भवति, तुरेवकारार्थो भिन्नक्रमत्वादत्र सम्बध्यते । तानेव गुणानुपदर्शयति'जाई' इत्यादि, जातिसम्पन्नः, कुलसम्पन्नः, मातृपक्षो जातिः, पितृपक्षः कुलम् , विनयसम्पन्नः, ज्ञानसम्पन्नः, दर्शनसम्पन्नः, चरणसम्पन्नः, चान्तः, दान्तः, अमायी, अपश्चात्तापी च बोद्धव्यः । अथ कस्मादालोचकस्यैतावान् गुणसमूहोऽन्विप्यते ! ॥१६शा Jain Education Inter For Private Personal Use Only T Page #343 -------------------------------------------------------------------------- ________________ लोचितं वा चाहमिति च जानी जयगालोचयति, उच्यते-जातिसम्पन्नः प्रायोऽकृत्यं न करोति अथ कथमपि कृतं तर्हि सम्यगालोचयति, कुलसम्पन्नः प्रतिपनप्रायश्चित्तनिर्वाहक उपजायते, विनयसम्पन्नो निषद्यादानादिकं विनयं सर्व करोति सम्यगालोचयति, ज्ञानसम्पन्नः श्रुतानुसारेण सम्यगालोचयति, अमुकश्रुतेन मे दत्तं प्रायश्चित्तमतः शुद्धोऽहमिति च जानीते, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चरणसम्पन्नःप्रायोतिचारं पुनर्न करोति अनालोचितं वा चारित्रं न शुध्यतीति सम्यगालोचयति, चान्तो नाम क्षमायुक्तः स कस्मिंश्चित्प्रयोजने गुर्वादिमिः खरपरुषमपि भणितः सम्यक् प्रतिपद्यते यदपि च प्रायश्चित्तमारोपितं तदपि सम्यग् वहति, दान्तो नाम इन्द्रियनोइन्द्रिय-16 जयसम्पन्नः स प्रायश्चित्ततपः सम्यक्करोति, मायाऽस्यास्तीति मायी न मायी अमायी सोप्रतिकुञ्चितमालोचयति, अपश्चात्तापी नाम यः पश्चात् परितापं न करोति हा दुष्टु कृतं मया यदालोचितमिदानी प्रायश्चित्ततपः कथं करिष्यामीति किं त्वेवं मन्यतेकृतपुण्योऽहं यत्प्रायश्चित्तं प्रतिपन्नवानिति । अत ऊर्ध्वमालोचनाया दोषान् समासेन सझेपेण वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति -आकंपित्ताऽणुमाणित्ता, (आकंपिन अणुमाणित्र) जं दि8 बायरं च सुहुमंवा । छण्णं सदाउलगं, बहुजणमव्वत्ततस्सेवी (॥२॥) आवर्जित सन्नाचार्यः स्तोकमेवं प्रायश्चित्तं दास्यतीति बुद्ध्या चैयावृत्यकरणादिभिरालोचनाचार्यमाकम्प्य-आराध्य यत् आलोचयति, एष आलोचनादोषः१, तथा अनुमान्यानुमानं कृत्वा लघुतरापराधनिवेदनतो मृदुदण्डप्रदायकत्वादिस्वरूपमाचार्यस्याकलय्य यदालोचयत्येषोऽप्यालोचनादोषः २, तथा यदृष्टमपराधजातं क्रियमाणमाचार्यादिना तदेवालोचयति नापरमिति तृतीय बालोचनादोषः ३, 'बायरं च ' ति बादरं दोषजातमालोचयति न सूक्ष्म, तनावज्ञापरत्वात् एष चतुर्थः ४, 'सुहुमं व ' त्ति सूक्ष्मं वा दोषजातमालोचयति न बादरम् , यः सूक्ष्ममालोचयति स कथं बादरं नालोचयतीत्येवंरूपभावसम्पादनार्थमाचार्यस्यैष S Jain Education Intema a w.jainelibrary.org Page #344 -------------------------------------------------------------------------- ________________ विचार- ॥१६६॥ पञ्चम आलोचनादोषः ५, तथा 'छमं 'ति प्रच्छन्नमालोचयति किमुक्तं भवति ? लजालुतामुपदापराधानल्पशब्देन तथा- भारत्नाकर ऽऽलोचयति यथा केवलमात्मैव शृणोति, न गुरुरित्येष षष्ठ मालोचनादोषः, 'सदाउलं 'ति शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचयति इदमुक्तं भवति-महता शब्देन तथाऽऽलोचयति यथाऽन्येऽप्यगीतार्थादयः शृण्वन्तीत्येष सप्तम आलोचनादोषः ७, तथा 'बहुजण 'त्ति बहुजनमध्ये यदालोचनं तद्बहुजनम् , अथवा बहवो जना आलोचनागुरवो यत्र तबहुजनमालोचनम् , किमुक्तं भवति ? एकस्य पुरत आलोच्य तदेवापराधजातमन्यस्यापि पुरत आलोचयति एषोऽष्टम आलोचनादोषः ८, 'अवत्त 'त्ति अव्यक्तोऽगीतार्थः, तस्याव्यक्तस्य गुरोः पुरतो यदपराधालोचनं तदव्यक्तम् , एष नवम आलोचनादोषः ९, । 'तस्सेवि 'त्ति शिष्यो यमपराधमालोचयिष्यति तमेव सेवते यो गुरुरसौ तत्सेवी तस्य समीपे यदपराधालोचनं एष ममातिचारेण तुल्यस्ततो न किमपि मे प्रायश्चित्तं दास्यत्यन्पं वा दास्यति न च मां खरंटयिष्यते यथा विरूपं कृतं त्वयेति बुद्ध्या तदालोचनं तत्सेवि, एष दशम आलोचनादोषः १० । इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशके १५६ प्रतौ १४१ पत्रे ॥४॥ अथ साधूनामपि योगादितपोऽनुष्ठानपरिसमाप्ताववश्यं नन्द्यादिमहोत्सवः कर्त्तव्य एव, न च किमिदं निर्ग्रन्थानामुत्सव- । करणमित्यादिशङ्का कार्या, जिनशासनोन्नतिकरत्वाच्छास्त्रोक्तत्वाच्च । तथा हि-इत्युक्तः प्रतिमाप्रतिपत्तिविधिः, इदानीं समाप्तिविधिमाह-तीरियउम्भामणतो य, दरिसणं साहुसनिमप्पाहे । दंडियभोइयअसती, सावगसंघो व सकारं ॥ (१)॥ तीरितायां समाप्तायां प्रतिमायामुत्पावन्येन भ्रमन्त्युद्धमा:-भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्भमैकनियोगो ग्रामस्तत्र दर्शनमात्मनः प्रकटनं करोति, ततः साधु-संयतं संजिन-सम्यग्दृष्टिं श्रावकं वा 'अप्पाहे' त्ति संदेशयति, ततो दंडिनो-राज्ञो निवेदनं ॥१६६॥ यमपराभप्रायश्चित्तं दास्यत्ययं इति श्रव्यवहारमाध्यत्तिषण एव, न च Jain Education in For Private Personel Use Only Page #345 -------------------------------------------------------------------------- ________________ स सत्कारं करोति, तदभावे भोजिकः, तस्याप्यभावे श्रावकवर्गः, तस्याप्यभावे सच:-साधुसाध्वीवर्गः । इयमत्र भावनाप्रतिमायां समाप्तायां यस्मिन् प्रामे प्रत्यासन्ने बहवो भिक्षाचराः साधवश्च समागच्छन्ति, तत्रागत्यात्मानं दर्शयति दर्शयंश्च यं साधु श्रावकं वा पश्यति तस्य सन्देशं कथयति यथा-समापिता मया प्रतिमा ततोऽहमागत इति । तत्राचार्या राज्ञो निवेदयन्ति यथा-अमुको महातपस्वी समाप्ततपःकर्माभूदिति स महता सत्कारेण गच्छे प्रवेशनीय इति । ततः स राजा तस्य सत्कारं कारयितव्यः, तदभावेऽधिकृतस्य ग्रामस्य नगरस्य वा नायकः, तदभावे समृद्धः श्रावकवर्गः, तदभावे साधुसाध्वीवर्गप्रभृतिकः सङ्घो यथाशक्ति सत्कारं करोति । सत्कारो नाम तस्योपरि चन्द्रोदयधारणं, नान्दीतूर्यास्फालनं, सुगन्धवासक्षेपणमित्यादि, एवंरूपेण सत्कारेण गच्छं प्रवेशयेत् । सत्कारेण प्रवेशनायामिमे गुणाः-उम्भावणा पवयणे, सद्धाजणणं तहेव बहुमायो । ओहावणा कुतित्थे, जीअं तह तित्थवुड्डी य ॥ (२)। प्रवेशसत्कारेण प्रवचने-प्रवचनस्योद्धाजनाप्रावन्येन प्रकाशनं भवति, तथाऽन्येषां बहूनां साधूनां श्रद्धाजननं यथा वयमप्येवं कुर्मो येन महती शासनस्य प्रभावना भवति, तथा श्रावकश्राविकाणामन्येषां च बहुमानमुपजायते शासनस्योपरि यथा अहो महाप्रतापिपारमेश्वरं शासनं, यत्रेदशा महातपस्विन इति, तथा कुतीर्थे जातावेकवचनं, कृतीर्थानामपभ्राजना-हीलना, तत्रेदृशां महासत्वानां तपखिनामभावात् . तथा जीतमेतत्-कल्प एष यथा समाप्तप्रतिमानुष्ठानानां सत्करणीय इति, तथा तीर्थवृद्धिश्च । एवं प्रवचनस्यातिशयमुदीक्ष्यमाणा बहवः संसाराद्विरज्यन्ते, विरक्ताश्च परित्यक्तसङ्गाः प्रव्रज्यां प्रतिपद्यन्ते, ततो भवति तीर्थप्रवृद्धिरिति । इति श्रीव्यवहारभाष्यवृत्तौ प्रथमोद्देशके ६५६ प्रतौ १६५ पत्रे ॥ ५ ॥ Jain Education anal Page #346 -------------------------------------------------------------------------- ________________ विचार रत्नाकार ११६७॥ अथाचार्यैः शरीरचिन्तार्थ बहिर्न गन्तव्यम्, इत्यचराणि लिख्यन्ते बहिगमणे चउगुरुगा, आणादी वाणिए य मिच्छत्तं । पडियरणमणाभोगे, खरमुहि मरुए तिरिक्खादी ।। (१) ।। आचार्यो यदि विचारभूमि बहिर्गच्छति ततः प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः। तथा वाणिए य मिच्छत्तं' ति वणिजि पूर्वमभ्युत्थानं कृतवति, पश्चादकुर्वति केषाश्चिन्मिथ्यात्वमुपजायते, इयमत्र भावना-प्राचार्य संज्ञाभूमिं व्रजन्तं ततः प्रत्यागच्छन्तं च दृष्ट्वा वणिजो निजनिजापणस्था अभ्युत्थानं कृतवन्तः, तं च तथा वणिजा बहुमानेनाभ्युत्थानं दृष्ट्वा केचिदन्ये मन्यन्ते गुणवानेष आचार्यो येन वणिज एवमेनमम्युत्तिष्ठन्ति तस्मादस्माकमपि पूज्य इति तेऽपि पूजयन्ति । यदा त्वाचार्यः कदाचिद्वौ वारौ संज्ञाभूमिं व्रजति तदा चतुरो वारान् गमने प्रत्यागमने चोत्थातव्यं ते चालस्यं मन्यमाना अभ्युत्थानं भविष्यतीति कृत्वा आचार्य दृष्ट्वाऽन्यतो मुखं कुर्वन्ति तांश्च तथा कुर्वतो दृष्ट्वाऽन्ये चिन्तयन्ति नूनमेष प्रमादी जातो, ज्ञातोपि गुणवानपि यदीदृशः पतति तर्हि न किञ्चिदिति ते मिथ्यात्वं गच्छन्ति । तथा आचार्य लोकेन पूज्यमानं दृष्ट्रा मरुके ब्राह्मणस्य मारणबुद्ध्या प्रतिचरणं भवति, ततः संज्ञाभूमि गतं विजने प्रदेशे मारयेत् । तथा खरमुखीं-नपुंसकी दासी वा प्रापयित्वा उड्डाहं कुर्यात् । अनाभोगेन वा वनगहने प्रविष्टे तिर्यगादौ कुलटादौ च प्रविशयामात्मपरोभयसमुत्था दोषा एष गाथासङ्केपार्थः । इति श्रीव्यवहारमाध्यवृत्तौ षष्ठोद्देशके ६५६ प्रतौ ४४१ पत्रे ॥६॥ ____ आचार्यो हि भगवांस्तीर्थङ्करकल्पः, ततस्तेन गोचरचर्यायां न गन्तव्यम्, यदि याति तर्हि प्रायश्चित्तम्, तं गच्छन्तं वा यदि गीतार्थो भिक्षुर्वा न निषेधयति तर्हि तयोरपि प्रायश्चित्तमित्यभिप्रायो लिख्यते ॥१६७॥ Page #347 -------------------------------------------------------------------------- ________________ __ तत्र प्रथमं तीर्थकरकल्पद्वारं व्याख्यानयति-देविंदचक्कवट्टी, मंडलिया ईसरा तलवरा य । अभिगच्छन्ति जिणंदे, तो गोअरिगं न हिंडंति ॥ १ ॥ जिनेन्द्रान् भगवत उत्पने ज्ञाने देवेन्द्राः-शक्रप्रभृतयश्चक्रवर्तिनः उपलक्षणमेतत् यथायोगं वासुदेवा वलदेवाश्च तथा माण्डलिका:-कतिपयमण्डलप्रभव ईश्वरास्तलवराश्चाभिगच्छन्ति, ततस्ते गोचरचर्या न हिण्डन्ति ॥ संखादीया कोडी, सुराण निचं जिणे उवासंति । संसयवागरणाणि य, मणसा वचसा च पुच्छति ॥ २॥ सङ्ख्यातीताः सुराणां कोटयो नित्यं-सर्वकालं जिनान्-तीर्थकृत उपासते, तथा सततं मनसा वचसा च पृच्छन्ति, सुरादिके मनसा वचसा च संशयं व्याकरणानि करोति, ततो भिक्षां न हिण्डते ।। उप्पननाणा जह नो अडंति, चोत्तीसबुद्धातिसया जिणंदा । एवं गणी अट्ठगुणोववेओ, सत्था व नो हिंडइ इशिमं तु ॥३॥ यथा उत्पन्चे ज्ञाने जिनेन्द्राश्चतुस्त्रिं राहुद्धातिशयाः सर्वज्ञातिशया देहसौगन्ध्यादयो येषां ते तथा भिक्षां न हिण्डन्ते । एवं तीर्थकरदृष्टान्तेन गणी आचार्योऽष्टगुणोपेतोऽष्टविधगणिसम्पदुपेतः शास्ता इव तीर्थकर इव ऋद्धिमान हिण्डते ।। गुरुहिडणमि गुरुगा, वसभे लहुआनिवारयंतस्स । गीतागीते गुरुलहु, आणादीया बहू दोसा ॥ ४ ॥ आचार्य भिक्षामटामीति व्यवसितं यदि वृषभो न निवारयति तदा तस्यानिवारयतः प्रायश्चित्तं चत्वारो लघुकाः, अथ वृषभेण निवारितोऽपि न तिष्ठति तर्हि वृषभः शुद्ध आचार्यस्य प्रायश्चित्तं चत्वारो गुरुकाः, तथा गीतार्थो भिक्षुश्चेन निवारयति तदा तस्य मासगुरुः, अगीN| तार्थस्य भिवोरनिवारयतो मासलघुः ! आचार्यस्य गीतार्थागीतार्थाम्यां वारितस्यापि गमने प्रत्येकं चतुर्गुरुः । आज्ञादयश्चमे वक्ष्यमाणा बहवो दोषाः, तानेवाह++++++++रायामच्चपुरोहिय, सेट्ठी सेणावई तलवराय । अभिगच्छतायरिए, Jain Education R oa For Private & Personel Use Only Page #348 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः एवमाचार्यानपि- आ ॥१६॥ म, तदेवाह- सोऊण या उपशान्तः, स च राजस्ता आयतो तहियं च इमे उदाहरणं ॥ (५॥) यथा तीर्थकर छवस्थकाले हिण्डमानोऽप्युत्पन्ने ज्ञाने देवेन्द्राधभिगमान हिण्डते एवमाचार्यानपि-प्राचार्यपदस्थानपि राजा अमात्यः पुरोहितः श्रेष्ठी सेनापतितलवराश्चाभिगच्छन्ति, ततस्ते भिक्षां न हिण्डन्ते अन्यथा दोषः, तत्र चेदमुदाहरणम् , तदेवाह- सोऊण य उवसंतो, अमच्चो रखो तगं निवेदेइ । रायावि बितियदिवसे, तइए अमची य देवी य ।। (६ ॥) राज्ञोऽमात्य आचार्यसमीपे धर्म श्रुत्वा उपशान्तः, स च राज्ञस्तकमाचार्य निवेदयति यथा-गुणवानीवाचार्योऽमुकप्रदेशे तिष्ठति, ततो द्वितीयदिवसे राजा अमात्येन सह गतः, स धर्म श्रुत्वा परितुष्ट आगतो निजाग्रमहिष्याः परिकथयति अमात्येनाप्यात्मीयभार्यायाः कथितम् , ततोऽमात्यी देवी च तृतीयदिवसे धर्मश्रवणाय समागते आचार्यों भिक्षार्थ गतः। ततः सोउं पडिच्छिऊणं, व गया अहवा पडिच्छिणे खिसा । हिंडंति होति दोसा, कारण पडिवत्तिकुसलेहिं ।। (७॥) भिक्षार्थ गत इति श्रुत्वा ते हीलयित्वा गते, अथवा क्षणमात्र प्रतीक्ष्य हीलयन्त्यौ गते, यदि वा यावदाचार्य आगच्छति तावत्प्रतीक्ष्यमाणे हीलयतः, अथवा प्रस्विनशरीरं-परिगलत्प्रस्वेदमागतं दृष्ट्वा खिसतः, यदि वा क्लमेन सुष्ट कृतं वन्दनं न वा सोमं कथयतो वा परिश्रमेण न सुष्टुवचनविनिर्गमस्तत उत्थिते हीलयतो यथा पिण्डोलक इवैष भिचामटति, किमाचार्यत्वमेतस्य एते मिचा हिण्डमाने दोषाः–यदि पुनः कारणे वक्ष्यमाणे भिक्षार्थ गतो भवेत् राजादयश्च तत्रागताः, ते च पृच्छेयुः क गत आचार्यः तत्र ये प्रतिपत्तिकुशलास्तैर्नेदं वक्तव्यम्-भिक्षार्थ गत इति, चैत्यवन्दननिमित्तं गत इति । ते यदि राजादय आचार्यमागच्छन्तं प्रतीक्षेरन तदा येऽतीवदचा गीतार्थास्ते सुन्दरं पानकं प्रथमालिका सुन्दरं कल्पं चोलपट्टे च गृहीत्वाऽचार्यसमीपे गत्वाऽऽचार्यस्य कथयन्ति । तत आचार्यों मुखहस्तपादादि प्रचान्य प्रथमालिका पानकं ॥१६॥ Jain Education belona For Private & Personel Use Only Page #349 -------------------------------------------------------------------------- ________________ Jain Education Inter कृत्वा कल्पं प्रावृत्य पात्राण्यन्यस्य समर्प्य तादृशवेषो वसतावानीयते । यथाऽनाख्यातोऽपि राजादिभिर्ज्ञायते, एष आचार्य इति । ततो वसतिं प्राप्तस्य पादप्रोञ्छनं पादप्रमार्जनार्थमादाय साघव उपतिष्ठन्ति । पादप्रमार्जनानन्तरं वसतेरन्तः प्रविश्य पूर्वरचितायां निषद्यायामुपविशति । उपविष्टस्य चरणकल्पकरणाय कोऽपि साधुरुपढौकते । चरणप्रचालनानन्तरं च सर्वे साधवः पुरतः पार्श्वतः पृष्ठतो वा किङ्करभूतास्तिष्ठन्ति । यथा राजा चकितस्तिष्ठति । इति श्रीव्यवहारभाष्यवृत्तौ षष्ठोदेशके ६५६ प्रतौ ४४६ पत्रे ॥ ७ ॥ न केवलं वैयावृत्त्य करेणैवाहारादिना गुरोर्भक्तिः कार्या, किंत्वन्येन गीतार्थेनापि स्वयमाहृताहारादिना गुरोर्भक्तिः कर्त्तव्येत्यभिप्राय लिख्यते दव्वे भावे भत्ती, दुब्वे गणिगाउ दूति जाराणं । मावंमि सीसवग्गो, करेइ भत्तिं सुधरस्स || ( १ ॥ ) श्राचार्यस्य भक्तौ क्रियमाणायां तीर्थस्याव्यवच्छेदः, भक्तावक्रियमाणायां तु तीर्थव्यवच्छेदः । सा च भक्तिर्द्विधा-द्रव्ये भावे च तत्र | नामगणिका भुजङ्गानां भक्तिं कुर्वन्ति दूतयो वा जारायां, सा द्रव्ये द्रव्यभक्तिः, भावे भावविषया भक्तिः पुनरियं यच्छिष्यवर्गः श्रुतधरस्य भक्तिं करोति । यद्यपि चान्योजी गुरोर्भक्तिं करोति तथाऽपि ममापि निर्जरा स्यादित्यात्मानुग्रहबुद्ध्याऽन्येनापि भक्तिः कर्त्तव्येति । लौहार्यगौतमदृष्टान्तेन भावयति-जवि य लोहसनामो, गिण्es खीणंतराइयो उछं । तहवि य गोसम - सामी, पारण गेहए गुरुणो ॥ ( २ ॥ ) यद्यपि च लोहसनामो लोहार्यः चीणांतरायस्य भगवतो वर्द्धमानस्वामिनः सदैवोच्छं - एषणीयभक्तादिकं गृह्णाति, तस्य भगवद्वैयावृत्र्यकरत्वात् । यतः “ धन्नो सो लोहजो, खंतिखमो पवरलोहस रिवनो । Page #350 -------------------------------------------------------------------------- ________________ विचार ॥१६६॥ Jain Education Int जस्स जिणो पत्तातो, इच्छ पाणीहि त्तुं जे ।। " तथाऽपि गौतमस्वामी स्वपारण के गुरोर्वर्द्धमानस्वामिनो योग्यं गृह्णाति । रत्नाकरः एवमन्येनाप्यवैयावृत्त्यकरभावेऽपि यथायोग्यं गुरोः कर्त्तव्यम् । इति व्यवहारभाष्यवृत्तौ षष्ठोद्देश के ६५६ प्रतौ ४५७ पत्रे ॥ ८ ॥ स्वाध्याये सर्वथा स्वाध्यायो न कर्त्तव्य इत्यभिप्रायो लिख्यते राया इव तित्थगरो, जाणवया साहुघोसणं सुत्तं । मेच्छा य असज्झातो, रयणधणाई व नाखादी ॥ १ ॥ अत्र राजा व तीर्थकरः जानपदा इव साधवः, घोषणमिव सूत्रं, म्लेछा इवास्वाध्यायः, रत्नधनानीव ज्ञानादीनि । तत्र ये साधवो जानपदस्थानीया राजस्थानीयस्य तीर्थकरस्याज्ञां नानुपालयन्ति ते प्रान्तदेवतया छल्यन्ते, प्रायश्चित्तदण्डेन इव दण्डयन्ते । इति व्यवहारभाष्य सप्तमोद्देशके ६५६ प्रतौ ५०५ पत्रे ॥ ६ ॥ तथा सन्ध्यास्वपि स्वाध्यायो न कर्त्तव्य इत्यक्षराणि लिख्यन्ते चउसंज्झासु न कीरइ, पाडिवएसुं तहेव चउसुंपि । जो जत्थ पूजती तू, सव्वहिं सुगिम्हतो नियमा || ( १ || ) चतस्रः सन्ध्यास्तिस्रो रात्रौ । तद्यथा - प्रस्थिते सूर्ये, अर्द्धरात्रे, प्रभाते च चतुर्थी दिवसस्य मध्यभागे, एतासु चतसृष्वपि दिनसन्ध्यासु स्वाध्यायो न क्रियते, शेषक्रियाणां तु प्रतिलेखनादीनां न प्रतिषेधः । स्वाध्यायकरणे चाज्ञाभङ्गादयो दोषास्तथा चतस्रः प्रतिपदः तद्यथा---आषाढपौर्णमासीप्रतिपत् १ इन्द्रमहप्रतिपत् २ कार्त्तिकपौर्णमासीप्रतिपत् ३ सुग्रीष्मप्रतिपत् ४ चैत्र पौर्णमासीप्रतिपादित्यर्थः, एतास्वपि चतसृष्वपि प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते । न शेषक्रियाणां प्रतिषेधः । इह प्रतिपग्रहणेन प्रतिपत्पर्यन्ताश्चत्वारो महाः सूचिताः । इत्येषां तु चतुर्णा महानां मध्ये यो महो यस्मिन् देशे बतो दिवसा ॥ १६६॥ Page #351 -------------------------------------------------------------------------- ________________ दारभ्य यावन्तं कालं पूर्यते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं स्वाध्यायं न कुर्वन्ति । प्रतिपत्पुनः सर्वेषां पर्यन्तः, 'सव्वेसिं जाव पडिवतो' इति वचनात् । सुग्रीष्मक चैत्रमासभावी पुनर्महामहः सर्वेषु देशेषु शुक्लपचप्रतिपद आरभ्य चैत्रपौर्णमासीप्रतिपत्पर्यन्तो नियमात्प्रसिद्धस्ततो यद्यध्वानं प्रतिपन्नस्तथाऽपि चैत्रमासस्य शुक्लपचप्रतिपद आरभ्य सर्व पक्षं पौर्णमासी प्रतिपत्पर्यन्तं यावदवश्यमना गाढो योगो निक्षिप्यते । शेषेषु आगाढादिकेषु योगो न निचिप्यते, केवलं स्वाध्यायं न कुर्वन्ति । इति श्रीव्यवहारभाष्यवृत्तौ सप्तमोद्देशके ६५६ वृतौ ५०८ पत्रे । ॥ इति श्रीव्यवहारविचाराः समाप्ताः ॥ अथ श्रीपञ्चकल्पविचाराः- तत्र च पूर्वं साधुभिर्मलमूत्रादिपीडा न रचणीयेत्यभिप्रायो लिख्यते सुत्तनिरोहे चक्खु, वच्चणिरोहेण जीविश्रं हथइ । छद्दनिरोहे कोई, सुक्कनिरोहे भवे अपुमं ॥ ( १ || ) एतच्चूर्णिर्यथा— मूत्रनिरोधे चचुस्तस्मान्मू निरोधे चचुरूपघातो भवति, पुरीपनिरोधे च जीवितोपघातः, छर्दिनिरोधे च कुष्टोत्पत्तिः शुक्रनिरोधे पौरुषं स्यादिति । आह-यद्येवं शुक्रनिरोधेऽपुरुषत्वं भवति नन्वेवमनवस्था, यस्मादमी भगवन्तः साधवः पूर्वकोट्यायुष्का अपि ब्रह्मधारयन्ति, न च तेषामपुमत्वं भवत्यतः समयविरुद्धमुदाहृतम्, आचार्य ग्राह-न सिद्धान्तापरिज्ञानात्, इह सामस्त्येन सूत्रमभिहितम्, तत्र ये ते शकुनी तत्कर्मसेवी पक्षिकापचिक इर्ष्यालुकाद्या- उत्कटवेदास्तान् प्रतीत्य सूत्रनिपातः यस्मात्तेषां वेदप्रादुर्भाव निरोहेण नपुंसकत्वमापद्यते इत्यतो न विरोधः । इति श्रीपंच कल्पभाष्यचूर्णो वृद्धसङ्घसक्तद्वादशे पत्रे ॥ ॥ इति श्रीमदकन्धरभूपालविशालचित्तालवालविवर्द्धितवृषरसाल सालातिशालिशीलजगद्गुरुभट्टारक श्रीहीरविजयसूरीश्वर शिष्यो Jain Education memnational Page #352 -------------------------------------------------------------------------- ________________ विचार ॥ १७० ॥ Jain Education Inter पाध्यायश्री कीर्त्तिविजयगाणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि अपरतटे व्यवहारपश्च कन्पविचाराः समाप्ताः ॥ ॥ समाप्तं चेदं छेदग्रन्थविचारसमुच्चयनामाऽपरतटम् ॥ 14000100-** अनेकसिद्धान्तविचाररत्नरम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रेऽपरं तटं प्राप्तमिदं समाप्तिम् ॥ १ ॥ येन प्रवचनमेतद्विहितं सहितं हितोपदेशेन । तमहितरहितं सुरनरमहितं श्रीजिनपर्ति स्तौमि ॥ १ ॥ अथ निरनुक्रमं प्रकीर्णकप्रकरणादिसङ्कीर्णविचारा लिख्यन्ते अथ ये केचिन्मिथ्थात्विनां मार्गानुसारि कर्त्तव्यमपि नानुमोदयन्ति ते सिद्धान्तवाह्या ज्ञेयाः, विप्रतीपभाविस्वात् । तथा हिअहवा सव्वं चि वीयरायवयणाणुसारि जं सुकटं । कालत्तएवि तिविहं, अणुमोएमो तयं सव्वं ॥ अथवेति सामान्यरूपप्रकारदर्शनो । चिय एवार्थे ततः सर्वमेव वीतरागवचनानुसारि - जिनमतानुयायि यत्सुकृतं जिनभवनविम्बकारणतत्प्रतिष्ठासिद्धान्त पुस्तकलेखन तीर्थयात्रा श्रीसङ्घवात्सल्यजिनशासनप्रभावनाज्ञानाद्युपष्टम्भधर्मसान्निध्यक्षमामार्दवसंवेगादिरूपं मिथ्याडगूसम्बन्ध्यपि मार्गानुसारि कृत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमतं च यद्भुद्भवति भविष्यति चेति तत् इति तच्छब्दात् ' त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक् ' ( ७ - ३ - २९ ) इत्यादिसूत्रेण स्वार्थेऽक्प्रत्यये रूपं तदित्यर्थः तत्सर्वं निरवशेषमनुमोदयामो- अनुमन्यामहे हर्षगोचरतां प्रापयाम इत्यर्थः । बहुवचनं चात्र पूर्वोक्तचतुः शरणप्रतिपच्या उपार्जितपुण्यसम्भारत्वेन स्वात्मनि बहुमानसूचनार्थम् । इति श्रीचतुः शरणप्रकीर्णके ५८ गाथायाम् ॥ १ ॥ तथाऽऽराधनापताकामामपि - रत्नाकरः ॥ १७० ॥ Page #353 -------------------------------------------------------------------------- ________________ जो जारिसमओ कालो, भरहेरवएसु होइ वासेसु । ते तारिसया तइया, अडयालीसं तु निजवग्गा ॥ १ ॥ एए उक्कोसेणं, परिहाणीए जहन्नो दुनि । एगो परित्तिपासे, बीओ पाणाइगच्छेजा ॥ २ ॥ कियदग्रतश्च-सेसाणं जीवाणं, दाणरुइत्तं सहावविणियत्तं । तह पयणुकसायत्तं, परोवयारित्त भव्यत्तं ॥१॥ दक्खिन्नदयालुत्तं, पियभासित्ताइविविहगुणनिवहं । सिवमग्गकारणं जं, तं सव्यं अणुमयं मज्झ ॥२॥ इत्याराधनापताकायां ३११ गाथा ॥२॥ अथ गर्भस्वरूपं लिख्यते दाहिणकुच्छी पुरिसस्स, होइ वामा उ इत्थियाए य । उभयंतरं नपुंसे, तिरिए अढेव वरिसाई ।।१६।। इमो खलु जीवो अम्मापिउसंजोगे माउओयं पिउसुकं तं तदुभयसंसह कलुसं किविसं तप्पढमयाए आहारमाहारेइ आहारमाहरित्ता गम्भत्ताए वक्कमेइ ।। सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं । अब्बुया जायए पेसी, पेसीयो य घणं भवे ॥१८॥ तो पढमे मासे करिसूणं पलं जायइ १। बीए मासे पेसी संजायए घणाशतइए मासे माऊए डोहलं जणइ ३। चउत्थे मासे माऊए अंगाई पीणेइ ४। पंचमे || मासे पंच पिंडियाउ पाणिं २ पायं २ सिरं चेव निवत्तेइ । छठे मासे पित्तसोणियं च उवचिणेइ ६। सत्तमे मासे सत्तसि रासयाई पंच पेसीसयाई नव धमणीयो नवनउई च रोमकूवसयसहस्साई निव्वत्तेइ विणा केसमंसुणा सह केसमंसुणा सा अद्धवाओ रोमकूदकोडीओ निवत्तेइ ७ । अट्ठमे मासे वित्तीकप्पो हवइ ।। इति श्रीतन्दुलवैयालिकप्रकीर्णके ॥ ३ ॥ केचिच्चान्तकाले गृहस्थानां दीक्षाग्रहणं प्रति सन्दिह्यन्ते यदीक्षा हि विहारादिसामर्थ्य सत्येव ग्राह्येति, परं तदसमीचीनम् Hशाखे तस्योक्तत्वात् , तथा हि-परगच्छआगयस्स उ, निरईयारस्स नेव उद्दवणा । दिसिबंधो कायब्बो, तह पजंते वयारोवो Jain Education Inter For Private & Personel Use Only Niww.jainelibrary.org Page #354 -------------------------------------------------------------------------- ________________ रत्नाकरः विचार- ॥१७॥ ॥ १॥ पासत्थाईणं पुण, भणिओ उट्ठावणाविही सयो । दिसिबंधो तो नियमा, अह जइ सुस्सावगो कोई ॥२॥ संथार- गपव्वजं, पडिवजइ तस्स जिणगिहाईसु । पव्वजाविहि सन्चो, काययो नेव उद्दवणा ॥३॥ जइ पुण भत्तपरिन्नं, पडिवाइ सावगो ससम्मत्तो । नवकारपुव्वयं पढमाणुव्वयं समुच्चरइ ॥ ४ ॥ इति श्रीपाराधनापताकायाम् ॥ ४॥ तथा भक्तपरिज्ञायामपि जइ सोवि सव्वविरई कयाणुराओ विसुद्धमणकाो । छिन्नसयणाणुरायो, विसयकसाया विरत्तो य ॥१॥ संथारगपव्यजं, पडिवञ्जइ सोवि नियमनिरवजं । सव्वविरइप्पहाणं, सामइयचरितमारुहइ ॥२॥ गाथा ३२ । ३३ ॥ अथ साधुभिः प्रायो लेपद्वस्तु न ग्राह्यमित्यक्षराणि लिख्यन्ते चउलहुयं लहइ मुणी, लित्ते दहिमाइलित्तकरमत्ते । छड्डियमिह पुढवाईसु, अणंतरपरंपरंति दुहा ॥ ६१ ।। इह दधिक्षीरघृततैलतीमनादिद्रव्यस्य यस्य लेपः करभाजनादौ लगति तल्लेपकृत् लिप्तमुच्यते, तच्च कारणं विना न ग्राह्यम् । यदाह" चित्तव्यमलेवकडं, लेवकडे मा हु पच्छकम्माइ । न य रसगेहिपसंगो, न य भुत्ते बंभपीडा य । इह साधुना सदैवालेपकृद्वल्लचणककुन्माषशुष्कौदनादि गृहीतव्यम् ।मा भूवन् लेपकृति ग्राह्यमाणे पश्चात्कर्मादयो दोषाः-दध्यादिलिप्तहस्तादिक्षालनादिरूपाः । न च सदैवालेपद्वहणे रसगृद्धिप्रसङ्गो-रसाम्यवहारलाम्पट्यवृद्धिप्रसक्तिः । न च तादृशे भुक्ते ब्रह्मपीडा-ब्रह्मव्रतस्य बाधा । तादृशस्य नीरसाहारस्य दर्पोत्पादकत्वाभावात् । अत्राह-नोदकः-ननु यदि लेपकृद्रहणे पश्चात्कर्मप्रभृतयो दोषा भवन्ति ततस्तन्न गृह्यते तर्हि मा कदाचनापि साधु क्ताम् । एवं सर्वेषां दोषाणां मूलत एवोत्थानं निषिद्धं भवति । गुरुराह- ॥१७१।। Jain Educaton Inter For Private & Personel Use Only Tww.jainelibrary.org Page #355 -------------------------------------------------------------------------- ________________ सर्वकालं क्षपणमेव कुर्वतः साधोश्चिरकालभावितपोनियमसंयमानां हानिर्भवति, तस्माद्यावजीवक्षपणं न कार्यम् , पुनः प्राहयदि सर्वकालं क्षपणं कर्तुमशक्तस्तहि षण्मासक्षपणं कृत्वा पारणकमलेपकृता विधत्ताम् । गुरुराह-यद्येवं तपः कुर्वन् संयमयोगान् कत्तुं शक्नोति तर्हि करोतु, न कोपि तस्य निषेधः । पुनरप्याह-यदि षण्मासक्षपणं कर्तुं न शक्नोति तर्हि एकदिनोनं षण्मासक्षपणं कृत्वा श्राचाम्लेन पारयतु, एवमेकैकेन(कया) दिनहान्या तावदात्मानं तोलयेद्यावच्चतुर्थ कृत्वा आचाम्लेन पारणं करोतु, एवमप्यसामर्थे दिवसे दिवसे गृहीत्वाचाम्लनिर्लेपम् । गुरुराह-करोत्वेवं तपः, यदि प्रत्युपेक्षणादिसंयमयोगभ्रंशो न भवति, केवलं सम्प्रति सेवार्त्तसंहनानां नास्ति तादृशी शक्तिरिति न तथोपदेशो विधीयते । पुनः परः प्राह-ननु महाराष्ट्रकोशलदेशोद्भवाः सदैव सौवीरकूरमात्रभोजिनः सैवार्त्तसंहननास्ततो यदि तेऽपीत्थं यापयन्ति यावजीवं तर्हि तथा सौरिकूरमात्रभोजनेन किं न यतयो मोक्षगमनैकबद्धकक्षा यापयन्ति ? तैः सुतरामेव यापनीयम् , प्रभूतगुणसम्भवात् । गुरुराह--तिअसीअं समणाणं, तिअमुण्ह गिहीण तेणगुन्नायं ! तत्काईणं गहणं, कट्टरमाईसु भइयव्यं ॥ १॥ त्रिकं वस्तुत्रयं श्रमणानां शीतं भवति, तेन प्रतिदिवसमाचाम्लकरणे तक्राद्यभावत आहारपाकासम्भवेनाजीर्णादयो दोषाः प्रादुष्यन्ति । तदेव त्रिकमुष्णं गृहिणाम् , तेन सौवीरकूरमात्रभोजनेऽपि तेषामाहारपाकमावतो नाजीर्णादिदोषा जायन्ते, ततस्तेषां तथा यापयतामपि न क|श्चिद्दोषः । साधूनां तूक्तनीत्या दोषस्तेन कारणेन तक्रादिग्रहणं साधूनामनुज्ञातम् । इह प्रायो यतिना विकृतिपरिभोगपरित्यागेन सदैवात्मशरीरं यापनीयं कदाचिदेव च शरीरस्यापाटवे संयमयोगवृद्धिनिमित्तबलाधानाय विकृतिपरिभोगः । तथा चोक्तं सूत्रे--'अभिक्स्वणं निविगइगया य'त्ति । निर्विकृतिपरिभोगे व तक्रायेवोपयोगीति तक्रादिग्रहणम् । कदुरादिपु-घृतव महारपाकासम्मकमाईस भइयच अभूतगुणसः Jain Educat i onal For Private & Personel Use Only Page #356 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ||१७२॥ टिकोन्मिश्रतीमनादिषु ग्रहणं भाज्य-विकल्पनीयं, ग्लानत्वादिप्रयोजनोत्पत्तो कार्य न शेषकालमिति भावः। तेषां च बहुलेपत्वात, गृद्धयादिदोषजनकत्वाच्च । अथ किं तत्रिकम् ? उच्यते--आहारः, उपधिः, शय्या । एतानि त्रीण्यापि गृहिणां शीतकालेऽप्युष्णानि भवन्ति, तेन तेषां तक्रादिग्रहणमन्तरेणापि बाह्याभ्यन्तरोष्णतापेनाहारो जीर्यते, तत्राभ्यन्तरे भोजनवशात्, बाह्यः शय्योपधिवशात् । एतान्येवाहारोपधिशय्यारूपाणि त्रीणि वस्तूनि यतीनां ग्रीष्मकालेऽपि शीतानि भवन्ति । तत्राहारस्य शीतता भिक्षाचर्यायां प्रविष्टस्य बहुगृहेषु स्तोकस्तोकलाभेन वृहद्वैलालगनात् । उपधेरेकवारं वर्षाकालादाग प्रक्षालनेन मलिनत्वात् । शय्यायास्तु प्रत्यासन्नाग्निकरणाभावेन तेन कारणेन ग्रीष्मकालेऽप्याहारादीनां शीतत्वसम्भवरूपेणोपहन्यते जाठरोऽग्निः । तस्माचारन्युपघातादजीर्णबुभुक्षामान्यादयो दोषा जायन्ते, ततस्तकादिग्रहणं साधूनामनुज्ञातम् । तक्रादिनाऽपि हि जाठरोऽग्निरुद्दीप्यते, तेषामपि तथास्वाभाव्यात् । इति श्रीयतिजीते ६१ गाथावृत्तौ ४६ पत्रे ॥५॥ अथाजातश्मश्रुणः शिष्यादेराचारप्रकल्पाध्ययनं पाठयितुं न कल्पते, इत्यभिप्रायो लिख्यते नो कप्पइ निग्गंथाण वा निगंथीण वा खुड्डगस्स वा खुड्डियाए वा अवंजणजायस्स आयारपकप्पे नामं अज्झयणे उद्दिसित्तए । १ । कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डगस्स वा खुड्डियाए वा बंजणजायस्स आयारपकप्पे नामं अज्झयणे उद्दिसित्तए।२।तिवासपरियागस्स समणस्स निग्गंथस्स कप्पति आयारपकप्पे नामं अज्ज्ञयणे उद्दिसित्तए।। इत्यादि, व्यवहारदश। मोद्देशकोक्तेन विधिना सूत्रं पाठनीयम् । इति गच्छाचारप्रकीर्णके 'विहिणा जो उ चोएइ' इति गाथा २४ वृत्तौ ॥ ६॥ परिशटितवस्त्रे यावन्ति थिग्गलानि ग्रन्थयश्च कम्पन्ते तल्लिख्यते ॥१७२।। Jain Education For Private & Personel Use Only Page #357 -------------------------------------------------------------------------- ________________ भी बीवनंतभम ग्रन्धि ददाति वाचन कार्यः, यदि वखत्याहत्तद्राथा १० इलायते जे भिक्खू वत्थस्स एगं पडियाणियं देह देंतं वा सातिजति । यो वस्त्रस्यैकं थिग्गलं ददाति, ददतं वा स्वादयतिअनुमोदयति तस्य दोषाः। द्वौ कल्पौ सौत्रिको एक और्णिको ग्राह्यः, वर्षाकालं विना औणिक एकको न व्यापार्यो मध्ये सौत्रिको बहिरौणिक इति विधिपरिभोगः। औणिके शरीरे लग्ने पटपदिकादिजन्तुसंसक्त्यादिदोषाः स्युः । जे भिक्खू, । वत्थस्स परं तिहं पडियाणियं देइ देंतं वा सातिजइ । ति यः कारण त्रयाणां थिग्गलानां परतश्चतुर्थ थिग्गलं ददाति तस्य प्रायश्चित्तम् । जे भिक्खू अविहीए वत्थं सिव्वति, सिव्वंतं वा सातिजइ। ति अविधिसीवनं यथा गृहस्थानां पार्श्वद्वयमीलनेन सीवनं तथा न सीव्येत् । जे भिक्खू वत्थस्स एगं फालियगंठियं करेइ, करेंतं वा सातिजति । ति पाटितवखस्योभयोरश्चलयोर्मीलनेन ग्रन्थि ददाति. अधिक मा पाटयत्विति । जे भिक्खू वत्थस्स परंतिण्हं फालियगंठियाणं करेइ करेंतं वा सातिजति । त्ति वस्त्रे ग्रन्थिस्तावदुत्सर्गतो न कार्यः, यदि वस्त्रस्यालाभे ग्रन्थिं करोति तदा त्रयाणां ग्रन्थीनामधिकं ग्रन्थि न कुर्यात् । इति श्रीगच्छाचारप्रकीर्णके 'देसं खित्तं तु जाणित्ता' इत्येतदाथा १४ वृत्तौ १२ पत्रे ॥ ७ ॥ जघन्यतोऽप्यधीताचारप्रकल्पस्यैव निश्रया विहर्त्तव्यमित्यभिप्रायो लिख्यते-- आयारपकप्पधरा, चौद्दसपुवी य जे य तं मज्झा । तन्नीसाइ विहारो, सबालबुड्डस्स गच्छस्स ॥१॥ आचारप्रकल्पधराः-निशीथाध्ययनधारिणो जघन्या गीतार्थाः, चतुर्दशपूर्विणः पुनरुत्कृष्टाः, तन्मध्यवर्तिनः कल्पव्यवहारदशाश्रुतस्कन्धघरादयो मध्यमाः। तेषां जघन्यमध्यमोत्कष्टानां गीतार्थानां निश्रया सबालवद्धस्यापि गच्छस्य विहारो भवति, न पुनरगीतार्थस्य। इति श्रीगच्छाचारप्रकीर्णके 'सीयावेइ विहारं ' इत्येतगाथा २३ वृत्तौ २६ पत्रे॥॥ in Educatan International Page #358 -------------------------------------------------------------------------- ________________ विचार ॥१७३॥ थकल्पस्वरूपं किञ्चिल्लिख्यते उत्ता कप्पतिप्पे ति । आयुक्ता उद्यताः सावधाना वा यत्र गच्छे साधवः स्युः कयोः १ कल्पश्च पश्च कल्पनेपौ तयोः, तत्र कल्पो-भोजनानन्तरं पात्रधावनादिरूपः, स च सामान्येन सर्वत्र कन्पसप्तकरूपः, विशेषतस्तु जघन्य मध्यमोत्कृष्टभेदेन त्रिधा, कथम्? ओदनमण्डकयवक्षो दकुल्माषराजमुद्गचवलकच वलिकावृत्तचण कसामान्यचणक निष्पावतुवरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते सति एकः पात्रस्य मध्ये कल्पो द्वितीयो बहिस्तृतीयस्तु सर्वत्रेति कन्पत्रयरूपो जघन्यः । शाकपेयायवागूकङ्गकोद्रवौदनराद्ध मुद्गदान्यादिसौवीरतीमनाद्यल्पलेपकृदाहारे गृहीते सति द्वौ कल्पों पात्रस्य मध्ये, ततो द्वौ बहिः; तत एकः सर्वत्रेति कम्पपञ्चकरूपो मध्यमः । तथा दुग्धदधिचैरेयीतैलघृतगुडपान कादिबहुलेपकृदाहारे गृहीते सति कल्पत्रयं मध्ये, ततो ततो द्वौ सर्वत्रेति कन्पसप्तकरूप उत्कृष्टः । इति वृद्धवादः । हस्ते तु मणिबन्धं यावत्कन्पो देय इति, त्रेपो- प्रपानादिक्षालनलक्षणः, अत्र किश्चिनिशीथसूत्र चतुर्थोद्देशकगतं लिख्यते - जे भिक्खू वा भिक्खूणी वा साणुप्पाए उच्चारपासवण भूमि पडिलेइ न पडिलेहंतं वा सातिजति । अस्य चूर्णि :- साणुप्पाओ णाम चउन्भागावसेसचरिमा तीए उच्चारपासवणभूमी पडलेहिया ।। १ ।। जे भिक्खु वा भिक्खुणी वा तो उच्चारपासवणभूमीओ पडिले ग पडिलेहंतं वा सातिजति । जे भिक्खू वा भिक्खुखी वा खुड्डागंसि थंडिलंसि उच्चारपासवणं परिट्ठवह परिद्वर्वतं वा सातिञ्जइ । अस्य चूर्णि : रणिष्पमाणाओ जं आरओ तं खुड्डागं, तत्थ जो वोसिरइ तस्स मासलहुं आणादिया य दोसा, वित्थरायामेणं, थंडिलं जं भवे रयणिमेत्तं चउरंगुलमोगाढं, जहन्नयं तं तु विच्छिन्नं ॥ १ ॥ वित्थारो - पोहत्तं प्रयामो- दिग्वत्तणं रयणी - हत्थो तम्मा रत्नाकरः ॥१७३॥ Page #359 -------------------------------------------------------------------------- ________________ ठितं रयणिमत्तं जस्स थंडिलस्स चत्तारि अंगुला अहे अचित्ता तं चउरंगुलावगाढं एयप्पमाणं जहण्णयं विच्छिण्णं । एत्तो हीणतरागं, खुड्डागं तं तु होइ नायव्वं । अइरेगयरं एत्तो, विच्छिण्णं तं तु नायव्वं ।। २ ।। सव्वुकोसं विच्छिण्णं, बारसजोअणं तं च जत्थ चक्कवट्टिखंधावारो ठिो ।। इति श्रीगच्छाचारप्रकीर्णके जत्थ य सबिहिउक्खड' इत्येतद्गाथा ७२ वृत्तौ ॥६॥ अथ कारणे चतुर्मासकमध्येऽपि नावा नद्याद्युत्तरणमनुज्ञातम् । तथा हि सत्त उ वासासु भवे, संघट्टा तिन्त्रि हुँति उडुबधे । ते तु न हणति खित्तं, भिक्खायरियं च न हणंति ॥२॥ ये सप्तोदकसङ्घट्टा वर्षासु, त्रयः सङ्घट्टाः ऋतुबद्धे साधूनां भवन्ति, ते एतावन्तः क्षेत्रं नोपनन्ति, न च भिक्षाचर्यामुपघ्नन्ति-जह कारणमि पुम्मे, अंतो तह कारणंमि असिवादी । उवहीगहणे लिंपण, नावोपगतेपि जयणाए ॥३॥ त्ति यथा कारणे पूर्णे मासकल्पे वर्षापासे वा अपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिः कारणैरुपधेर्वा ग्रहणार्थ लेपानयनाथ वोत्तरणीयम्। कारणे यत्र नावाऽप्युदकं तीर्यते, तत्रापि यतनया सन्तरणीयम् । तत्र चायं विधिः--नावथललेवहेट्ठा, लेवो वा उवरिए व लेवस्स । दोमि यदिवड्डमर्ग, अद्धं नावाइ परिहाणी ॥४॥ तत्र पूर्वार्द्धपश्चा पदानां यथासङ्ख्थेन योजना-नावुत्तरणस्थानाIA द्यदि द्वे योजने वर्क स्थलेन गम्यते तर्हि तेन गन्तव्यम् , न च नौरारोढव्या । लेबहिट्ठ' ति लेपस्याधस्ताद्दकसङ्घद्देन यदि सार्द्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न नावमधिरोहेत. एवं योजनपरिहारेण लेपेन गच्छतु न च नावमधिरोहेत्, अर्द्धयोजनपरिहारेण लेपोपरिणा गच्छतु, न च नावमधिरोहेत् । एवं नावुत्तरणस्थानात्स्थलादिषु योजनद्वयादिकं परिहीयते, एवमेव लेपोपर्युत्तरणस्थानात्सार्द्धयोजनपरिहारेण स्थलेन.एकयोजनपरिहारेण सङ्घद्देन, अर्द्धयोजनपरिहारेण वा लेपेन गम्यतां, Jan Education For Private 3 Personal Use Only www.jainelorery.org Page #360 -------------------------------------------------------------------------- ________________ विचार ॥१७॥ श न च लेपोपरिणा। लेपोत्तरणस्थानादेकयोजनपरिहारेण स्थलेना योजनपरिहारेण वा सङ्घन गन्तव्यं न लेपेन। सङ्घट्टो कारत्नाकर त्तरस्थानादड़योजनपरिहारेण स्थलेन गम्यतां, न च सङ्घन | एतेषां परिहारपरिमाणानामभावे नावा १ लेपोपरिणा २ लेपेन ३ सङ्घटेन वा गम्यते न कश्चिद्दोष इत्यादि। एतत्सूत्रद्वयार्थः प्रायः सर्वोऽपि श्रीनिशीथचूर्णिद्वादशोद्देशकप्रान्तेऽप्यस्ति। इति श्रीगच्छाचारप्रकीर्णके दंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं । दुण्हवि वग्गाणज्जा, विहारभेयं करेमाणी १३२ गाथावृत्तौ १२० पत्रे ॥१०॥ अनयैव च गाथया ये आर्यिकायाः पृथग्विहारं मन्यन्ते तेऽपि परास्ता द्रष्टव्याः । गामे एगराइयं नगरे पंचराइयं' अयं व्यवहारस्तु प्रतिमाप्रतिपन्नानां साधूनां, जिनकल्पिकानां परिहारविशुद्धिकानां च नियमत एव नवकल्पव्यवहारः, स्थविरकल्पिकानां तु कारणेऽष्टायपि मासकल्पा एकत्र कत्तुं मासान्तरेऽपि विहत्तुं कल्पन्ते । यथा--- पडिमापडिवमाणं, एगाहं पंचाहं तहा लंदे। जिणसुद्धाणं मासो, निकारणो अ थेराणं ॥४॥ 'जिण'त्ति जिणकप्पियाणं 'सुद्ध'त्ति सुद्धपारिहारियाणं सुद्धग्गहणं पच्छित्तावनपरिहारियनिसेहत्थं 'थेराणं' च एतेसिं मासकप्पविहारो णिवाघाएकारणाभावे वाघाए पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छति॥ ऊणअतिरित्तमासा, एवं थेराण अट्ठ नायव्वा । इयरे अट्ठ विहरिउं नियमा चत्तारि अच्छति ॥५॥ इत्यपि गच्छाचारप्रकीर्णके 'दंसणियारं कुणई' इत्येतद्गाथा १३२ वृत्तौ ॥११॥ अथ साधूनां चतुर्मासकं विना पीठफलकोपभोगः कत्तुं न कल्पते, इत्यभिप्रायो लिख्यतेसच्छंदयारिं दुलिं, प्रारंभे सुपवत्तयं । पीढयाइ पडिबद्धं, आउक्कायविहिंसगं ॥ १० ॥ व्याख्या-स्वच्छन्देन ॥१७॥ Jan Education a nal For Private Personel Use Only | Page #361 -------------------------------------------------------------------------- ________________ स्वाभिप्रायेण, न तु जिनाज्ञया चरतीति स्वच्छन्दचारी तम्, तथा दुष्टं शीलं आचारो यस्य स दुःशीलस्तम्, तथाऽऽरम्भाः पथिव्याहवणानि, उपलक्षणत्वात्संरभसमारम्भावपि, तत्र संरम्भ:-सङ्कल्पः, समारम्भस्तु परितापकरः । उक्तं च-"संकप्पो सो परितापको भवे समारंभी। आरंभो उद्दवो, सुद्धनयाणं तुं सम्बेसि ॥१॥" तत्र स्वान्ययोः प्रवर्तकस्तम् । तथा पीठक-फलक, प्रादिशब्दात पट्टिकादयस्तत्र प्रतिबद्धः कारणं विनाऽपि ऋतुबद्धकाले तत्परिभोजीत्यर्थः तं, ऋतुबद्धकाले पीठकादिग्रहणे महान् दोषः । उक्तं च-जे भिक्खू उडुबाद्धयं सज्जासंथारयं परं पजोसवणाओ उवाइणेइ उवाइणेतं वा सातिजति इति श्रीनिशीथमूत्रद्वितीयोद्देशके । अथैतच्चूर्णिः--उडुबद्धगहियं सेआसंथारयं पजोसवणरातीओ परं उवातिणावेइ तम्स मासलह पच्छित्तं । सेज्जासंथारविशेषज्ञापनार्थमाह-सव्वंगिया उ सेजा, दोहत्थद्धं च होइ संथारो। अह संथडा व सेजा, तत्परिसो वा समासो उ ॥१॥ इत्यादि । इति श्रीगच्छाचारप्रकीर्णकवृत्तौ ॥ १२ ॥ अथोत्सर्गतस्तावद्गृहस्थानां सिद्धान्ताध्ययनं न कल्पते, अपवादतस्तु दीक्षाभिमुखादिस्तस्य पद्जीवनीकायाध्ययन यावत सत्रार्थाभ्यां, पिण्डैपणाध्ययनं यावदर्थतश्च पाठयितुं कल्पते, इत्यभिप्रायो लिख्यते पदंत साहणो एयं, असज्झायं विवजिउं ॥ १३६ ।। इत्यादि । व्याख्या-पठंतु--व्यक्तवाचा सूत्रतोऽर्थतश्च कंठगतं कर्वत माधवो-मोक्षसाधनतत्परा मुनयः उपलक्षणत्वात्सायोऽपि, ननु यदुक्तं साधुसाव्य एव पठन्ति किं श्राद्धादयो न सिद्धान्तं पठन्ति ? उच्यते--न पठन्त्येव, यदुक्तं-श्रीनिशीथसूत्रस्यैकोनविंशतिकोद्देशकमान्ते-जे भिक्खू वा भिख्खूणी वा अमउत्थियं वा गारत्थियं वा वाएइ, वाएंतं वा सातिजति । अस्य चूर्णि:-गिहिष्मतिस्थिया ण वाएयव्वा, इत्थ दस For Private & Personel Use Only T Page #362 -------------------------------------------------------------------------- ________________ विचार ।।१७५ ।। मउद्देसाओ अत्थो जहा असउत्थियं वा गारत्थियं वा ण वाएति, अष्पतित्थिया अम्पतित्थिणीओ अहवा गिहत्था गिहत्थीओ, त्ति तथाभावे कारणे वाएञ्जवि 'पव्वज्जाए' गाहा -- गिहि श्रपासंडियं पव्वज्जाभिमुहं सावगं वा छजीवणियंति जाव सुत्तत्थो, अत्थो जाव पिंडेसणा, एस गिहत्थाइसु अववाओ त्ति ।। इति श्रीमच्छाचारप्रकीर्णा कावचूर्णी प्रान्ते ॥ १३ ॥ ननु प्रकीर्णको कैर्वचनैः प्रतिपदमस्माकं निरासः क्रियते भवद्भिः तेषां तु प्रामाण्यं नास्माभिः स्वीक्रियते, मैवं वावदूक ! प्रकीर्णकानां भगवत्स्वशिष्यप्रणीतत्वेन प्रत्येकबुद्धप्रणीतत्वेन वा सुतरां प्रमाणत्वादिति । तथा चोक्तम् - अत्र शिष्यः प्रश्नयति--प्रकीर्णकानामुत्पत्तिः किं तीर्थकरात्, गणधरात्, गणधरशिष्यात्, प्रत्येकबुद्धात् ? वा उच्यते- तीर्थकर हस्तदीक्षितमुनेः प्रकीर्णकानामुत्पत्तिरिति । यदुक्तं नन्दीमुत्रे - “ से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पष्मत्तं तं जहा - आवस्सयं च १ आवस्यवइरित्तं च २ । से किं तं यवस्वयं ? आवस्यं छविहं पन्नत्तं तं जहा -सामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिकमणं ४ काउसग्गो ५ पच्चक्खाणं ६ सेतं वयं । से किं तं [आवस्यवइरित्तं ? श्रवस्यवइरित्तं दुविहं पष्पत्तं तं जहा - कालियं च १ उकालियं च २ । से किं तं उक्कालियं ? उक्कालियं अणेगविहं पात्तं तंजहा - दसवेयालियं १ कप्पियाकप्पियं २ चुल्लकप्पसुर्य ३ महाकष्पसुर्य ४ उवाइयं ५ रायपसेणियं ६ जीवाभिगमो ७ पनवणा ८ महापन्नवणा ६ पमायध्वमायं १० नंदी ११ अणुओगदाराई १२ देविंदर १३ तंदुलवेयालियं १४ चंदाविज्झयं १५ || सूरपत्ती १६ पोरिसिमंडलं १७ मंडलप्पवेसो १८ विजाचरणविणिच्छ १६ गणिविञ्जा २० झाणविभत्ती २१ मरणविभत्ती २२ आयविसोही २३ वीयरायमुयं २४ संलेहणासुयं २५ Jain Education Interhal रत्नाकर: ।। १७५ ।। Page #363 -------------------------------------------------------------------------- ________________ विहारकप्पो २६ चरणविही २७ आउरपचख्खाणं २८ महापच्चक्खाणं २६ एवमाह से तं उक्कालियं । से किं तं कालियं १ कालियं अणेगविहं पष्मत्तं तं जहा - उत्तरज्झयणाई १ दसाओ २ कप्पो ३ ववहारो ४ निसीहं ५ महानिसीहं ६ इसिभासियाई ७ जंबुद्दीवपत्ती ८ दीवसागरणपष्पत्ती चंदपपत्ती १० खुड्डियाविमाणपविभत्ती ११ महल्लियाविमाणपविभत्ती १२ अंगचूलिया १३ वग्गचूलिया १४ विवाहचूलिया १५ अरुणोववाए १६ गरुलोववाए १७ वरुणोववाए १८ धरणोववाए १६ वेसमणोववाए २० वेलंघरोववाए २१ देविंदोववाए २२ उद्वाणसुए २३ समुट्ठा सुए २४ नागपरियावलिया २५ निरयावलियाओ २६ कप्पियाश्रो २७ कप्पवडिंसियाओ २८ पुफियाओ २६ पुप्फचूलियाओ ३० वहीदसाओ ३१ एवमाइआई चउरासीई पइन्नगसहस्साई भगवओ अरहओ उसहसामिस्स श्राइतित्थयरस्स तहा संखिजाई पइन्नगसहस्साई मज्झिमगाणं जिणावराणं चउदसपइमगसहस्साणि भगवओ वद्धमाणसामिस्स | अहवा जस्स जत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मियाए पारिणामियाए चउव्विहाए बुद्धीए उववेया तस्स तत्तियाई पइष्मगसहस्साई पत्तेयबुद्धावि तत्तिया चैव से तं कालिअं [आवस्यवइरित्तं से तं गपवि ॥ अस्य वृत्तिः – ' एवमाइयाई ' इत्यादि कियन्ति नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि ? तत एवमादीनि चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीॠषभस्वामिनस्तीर्थकृतः । तथा सङ्घयेयानि प्रकीर्णकसहस्राणि मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणाम्, एतानि च यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि । तथा चतुदेशप्रकीर्णकसहस्राणि भगवतोऽर्हतो वर्द्धमानस्वामिनः । इयमत्र भावना - इह भगवत ऋषभस्वामिनश्चतुरशीतिसहस्रसङ्ख्याः श्रमणा आसीरन्, ततः प्रकर्षिकरूपाणि चाध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ख्यान्य Jain Education Internal Page #364 -------------------------------------------------------------------------- ________________ विचार-1 रत्नाकर ॥१७६॥ भवन् कथम् ? इति चेत् , उच्यते इह यद्भगवदर्हदुपदिष्टं श्रुतमनुश्रित्य भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्व प्रकीर्णकम् , भगवतश्च ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदासीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्थानि, एवं मध्यमतीर्थकृतामपि सङ्खोयानि प्रकीर्णकसहस्राणि भावनीयानि । भगवतस्तु वर्द्धमानस्वामिनश्चतुर्दशश्रमणसहस्राणि तेन प्रकीर्णकान्यपि भगवतश्चतुर्दशसहस्राणि । अत्र द्वे मते-एके सूरय एवं प्रज्ञापयन्ति-इदं किल चतुरशीतिसहस्रादिकमृषभा. दीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्यश्रमणा प्रभूततरा अपि तस्मिन् तस्मिन् ऋषभादिकाले आसीरन् , अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं प्रवाहतः पुनरेकैकमिन् तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धास्तद्ग्रन्था अतीतकालिका अपि तीर्थे वर्तमानास्तेत्राधिकृता द्रष्टव्याः । एतदेव मतान्तरमुपदर्शयन्नाह-'अहवा' इत्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्या औत्पत्तिक्या १ वैनयिक्था २ कर्मजया ३ पारिणामिक्या ४ चतुर्विधया बुद्ध्योपेताः-समन्विता आसीरन् , तस्य ऋषभादेस्तावन्ति प्रकीर्णकसहस्राणि, प्रत्येकबुद्धा अपि तावन्त एव । अत्रैके व्याचक्षते-इहकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात् , केवलमिह प्रत्येकबुद्धचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात , स्यादेतत् प्रत्येकबुद्धानां शिष्यभावो विरुध्यते, तदेतदसमीचीनम् । यतः प्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तु तीर्थकरो Jain Education Inter For Private 3 Personal Use Only N w.jainelibrary.org Page #365 -------------------------------------------------------------------------- ________________ पदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्थः-इह तित्थे अपरिमाणा पइन्नगा पइमगसामिअपरिमाणतणओ, किं तु इह सुत्चे पत्तेयबुद्धपणीयं पइसगं भाणियव्वं । कम्हा जम्हा पइमगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरइ इति, भणियं 'पत्तेयबुद्धावि तत्तिया चेव 'त्ति | चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए । आयरिओ आह-तित्थगरपणीयसासणपडिवनत्तणो तस्स सीसा हवंति ॥ अन्ये पुनरेवमाहुः-सामान्येन प्रकीर्णकैस्तुल्यत्वात्प्रत्येकबुद्धानामभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति । ' से तं ' इत्यादि, तदेतत्कालिकम् , तदेतदावश्यकव्यतिरिक्तमिति ॥ १३५ ॥ इति श्रीगच्छाचारप्रकीर्णकावचूर्णौ । ३४ । पत्रे ॥ १४ ॥ ____उत्कृष्टा चैत्यवन्दना ऐर्यापथिकीप्रतिक्रमणपूर्विकैव भवति । जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकीप्रतिक्रमणमन्तरेणाऽपि भवतः । इति प्रवचनसारोद्धारे चैत्यवन्दनद्वारवृत्तौ ॥ १५ ॥ अथ साधर्मिकवात्सल्यप्रभावनाऽक्षराणि लिख्यन्तेनिस्संकिय १, निकंखिय २, निन्वितिगिच्छा ३, अमृढदिट्ठी य ४। उववूह ५ थिरीकरणे ६, वच्छल ७, पभावणे ८, अट्ठ ॥ ३२ ॥ शङ्कितं-देशसर्वात्मकं, तदभावो निःशङ्कितम् १, काडिन्त-मन्यान्यदर्शनग्रहात्मकं, तदभावो निष्कासितम् २, विचिकित्सा-फलं प्रतिसन्देहस्तदभावो विदो-विज्ञास्ते च तत्त्वतः साधव एव तज्जुगुप्सा वा तदभावो निर्विचिकित्सितं, निर्विजुगुप्सां वा ३, आपत्वात्सूत्र एवं पाठः, अमूढा-ऋद्धिमत्कुतीर्थिकदर्शनेऽप्यवगीतमस्मदर्शनमिति मोहरहिता चासौ दृष्टिश्च-बुद्धिरूपा अमूढदृष्टिः ४, स च चतुर्विधोऽप्ययमान्तर आचारः। बाह्यं त्वाह-उपवृंहणा-गुणवतां स्तुतिः ५, in due an o ma " Page #366 -------------------------------------------------------------------------- ________________ विचार स्नाकरः ॥१७७॥ स्थिरीकरणं-चाङ्गीकृतधर्मानुष्ठानं प्रति सीदतां स्थिरीकरणम् ६, वात्सन्यं-साधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणम् ७, प्रभावना च-स्वतीर्थो मतिहेतुचेष्टा सुप्रवर्तनात्मिका ८, वात्सल्यप्रभावने अष्टौ एते दर्शनाचाराः स्युरिति शेषः । इति श्रीमष्टाविंशोत्तराध्ययने एकत्रिंशत्तमगाथायाम् ॥ १६॥ एतेन प्रतिमापूजनादिकं सजन्तुविराधनं कर्म भगवान समादिशतीति यत्केचन प्रलपन्ति तेऽपि परास्ता द्रष्टव्याः, सदारम्भस्य भगवद्भिः प्रतिपादितत्वात् , इतरथा उक्तस्यापि साधर्मिकवात्सल्यस्य निषिद्धत्वापत्तेर्विराधनायास्तुल्यत्वादिति । केचिच्च देवगुर्वादिपुरतः स्वस्तिकादिरचना न स्वीकुर्वते तेज्ञानिनो वेदितव्याः । यतः साधुस्तान्यर्चनवन्दनादीनि मनसापि न प्रार्थयेत् । गृहस्पैस्तु गुरुभक्त्या तानि कर्तव्यान्येव अन्यथा तत्रैवोक्तानां क्रियमाणानां च वन्दनादीनामप्यकर्त्तव्यतापत्तेः। अक्षराणि चेमानि-अच्चणं सेवणं चेव, बंदणं पूयणं तहा। इड्डीसक्कारसम्माणं, मणसावि न पत्थए ॥१८॥ इति पञ्चविंशोत्तराध्ययने ॥ १७॥ अथ देवपूजाविधिविचारा यथाशुचिरिति-मलोत्सर्गदन्तधावनजिहालेखनगंडूषकरणसर्वदेशस्नानादिना पवित्रः सन् , इति श्राइविधौ । १८ । ततः पवित्रमृदुगन्धकाषायिकाद्यंशुकेनाङ्गरूक्षणपौतिकमोचनपवित्रवस्त्रान्तरपरिधानादियुक्या क्लिनाविभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तरामुखः संव्ययते नव्यमव्यङ्गमकीलितं पृथुलं श्वेतांशुकद्वयम् । “ विशुद्धिर्वपुषः कार्या, यथायोगं 25s ॥१७७॥ Jain Education Inter For Private Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ जलादिभिः। धौते सिते वप्तीत द्वे, विशुद्धे धृपधुपिते ॥१॥" लोकेऽप्युक्तम्-"न कुर्यात्सन्धितं वस्त्रं, देवकर्मणि भूमिप!। न दग्धं न तु वैच्छिन्नं, परस्य तु न धारयेत् ॥ २॥ कटिस्पृष्टं तु यद्वस्त्रं, पुरीषं येन कारितम् । समूत्रं मैथुनं चाऽपि, तद्वस्त्रं परिवर्जयेत् ॥ ३॥ एकवस्त्रो न भुञ्जीत, न कुर्याद्देवतार्चनम् । न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु ॥ ४॥" एवं। हि पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रत्रयं विना न कल्पते देवार्चादि । इति श्राद्धविधौ ॥१८॥ नच दुकूलं भोजनादिकरणेऽपि सर्वदा पवित्रमेवेति लोकोक्तिरत्र प्रमाणयितव्या, किं त्वन्यधौतिकवडुकूलमपि भोजनमलमूत्राशुचिस्पर्शवर्जनादिना सत्यापनीयम् व्यापारणानुसारेण पुनः पुनर्धावनधूपनादिना पावनीयम्, धौतिकं च स्वल्पवेलमेव व्यापार्य, प्रस्वेदश्लेष्मादि च धौतिकेन न स्फेटनीयम् , अपावित्र्यप्रसक्तेः, व्यापारितवस्त्रान्तरेभ्यश्च पृथग मोच्यम् । इति श्राद्धविधौ ॥ १६ ॥ एवं द्रव्यमावाभ्यां शुचिगृहे गृहचैत्ये-" आश्रयन् दक्षिणां शाखां, पुमान् योषित्वदक्षिणाम् । यत्नपूर्व प्रविश्यान्तदक्षिणेनाघ्रिणा ततः ॥१॥ सुगन्धिमधुरैर्द्रव्यैः, प्राङ्मुखो वाऽप्युदङ्मुखः । वामनाच्या प्रवृत्तायां, मौनवान् देवमर्चयेत् | ॥ २॥” इत्याधुक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्तनादिकेन विधिना शुचिपट्टकादौ पद्मासनादिसुखासनासीनश्चन्दनभाजनाचन्दनं स्थानान्तरे हस्ततले वा प्रक्षिप्य कृतभालतिलकहस्तकङ्कणः श्रीचन्दनचर्चितहस्तद्वयो जिनमर्हन्तं पूजयित्वा वक्ष्यमाणाभिरङ्गाग्रभावपूजाभिरभ्यर्च्य संवरणं प्रत्याख्यानं प्राक्कृतमकृतं वा यथाशक्ति करोति । इति श्राद्धविधौ ॥ २०॥ अथोपोषणे पोरुष्यादिप्रत्याख्याने वा देवमर्चयतो न दन्तधावनापेचेत्यक्षराणि लिख्यन्ते Jan Education a l For Private Personel Use Only Page #368 -------------------------------------------------------------------------- ________________ विचार शुद्धिव ॥१७॥ च लौकिक मोतिथौ । उपवासपौरुष्यादिप्रत्याख्यानिनस्तु दन्तधावनादि विनाऽपि शुद्धिरेव, तपसो महाफलत्वात् । लोकेऽपि उपवासादौ । रत्नाकर दन्तकाष्ठादि विनापि देवार्चादिकरणात् । निषिद्धं च लौकिकशास्त्रेऽप्युपवासादौ दन्तकाष्ठादि । यदुक्तं विष्णुभक्तिचन्द्रोदये"प्रतिपदर्शषष्ठीषु, मध्यान्ते नवमीतिथौ । सातिदिवसे प्राप्ते, न कुर्याद्दन्तधावनम् ॥ १॥ उपवासे तथा श्राद्धे, न कुयोंदन्तधावनम् । दन्तानां काष्ठसंयोगो, हन्ति सप्तकुलानि वै ॥२॥” इति श्राद्धविधौ ॥ २१॥ तथाऽन्यतीर्थिका हि पश्चामृतमध्ये मधु गणयन्ति, श्रावकैस्तु तत्स्थाने इक्षुरसो ज्ञेय इति लिख्यते-ततो घृते १ क्षुरस २ दुग्ध ३ दधि ४ सुगन्धिजलैः ५ पञ्चामृतस्नात्रम् । इति श्राद्धविधौ ॥२॥ अथ भगवतोऽङ्गे तिलककरणानुक्रमो लिख्यते-- ततः सुयत्नवालककुश्चिकां व्यापार्य प्रक्षाल्याङ्गरूक्षणद्वयेन निर्जलतामापाद्याङ्ग्रिजानुकरांसेषु मुनि पूजा यथाक्रममित्युक्तेर्वक्ष्यमाणतया सृष्ट्या नवाङ्गेषु श्रीचन्दनादिनाऽर्चयेत् । केऽप्याहुः-पूर्व भाले तिलकं कृत्वा नवाङ्गपूजा कार्या। जिनप्रभमूरिकृतपूजाविधौ तु -“सरससुरहिचन्दणेण देवस्स दाहिणजाणु१ दाहिणखंधर निडाल३ वामखंध६ वामजाणु५ लक्खणेसु पंचसु हिअएण वा सह छस्सु वा अंगेसु पूर्य" । इति श्राद्धविधौ ॥ २३ ॥ तथा स्वगृहचैत्यढौकितचोक्षपूीफलनैवेद्यादिविक्रयोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम्, नापि चैत्ये स्वयमारोप्यम्, किं तु सम्यक्स्वरूपमुक्त्वाऽर्चकादेः पार्थात् तद्योगाभावे सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमारोपयेत्, अन्यथा मुधा जनप्रशंसादिदोषः। गृहचैत्यनैवेद्यादि चारामिकस्य प्रागुक्तमासदेयस्थाने नार्ण्यम्, आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः, | H॥१७॥ Jain Education re a l For Private Personel Use Only Page #369 -------------------------------------------------------------------------- ________________ मुख्यवृत्त्या मासदेयं पृथगेव कार्यम्, गृहचैत्यनैवेद्यचोक्षादि तु देवगृहे मोच्यम् । अन्यथा गृहचैत्यद्रव्येणैव गृहचैत्यं पूजितं स्यात् न तु स्वद्रव्येण, तथा चानादरावज्ञादिदोषः न चैवं युक्तम्, स्वदेहगृहकुटुम्बाद्यर्थ भूयसोऽपि व्ययस्य गृहस्थेन करणात्, देवगृहे देवपूजाऽपि स्वद्रव्येणैव यथाशक्ति कार्या, न तु स्वगृहढौकितनैवेद्यादिविक्रयोत्थद्रव्येण देवसक्तपुष्पादिना वा प्रागुक्तदोषात् । तथा देवगृहागतं नैवेद्याक्षतादि स्ववस्तुवत् सम्यग् रक्षणीयम्, सम्यग्मूल्यादियुक्त्या च विक्रेयम्, न तु यथा तथा मोच्यम्, देवद्रव्यविनाशादिदोषापत्तेः । सर्वप्रयत्नेन रक्षणादिचिन्ताकरणे जातु चौराग्न्याधुपद्रवाईवद्रव्यादि विनश्यति तदा तु चिन्ताकर्ता निर्दोष एव, अवश्यभाविभावस्याप्रतिकार्यत्वात् । इति श्रीश्राद्धविधौ ॥ २४॥ ज्ञानद्रव्यं हि देवद्रव्यवन कल्पते एव श्राद्धानां, साधारणमपि सङ्घदत्तमेव कल्पते व्यापारयितुं न त्वन्यथा, सोनापि सप्तक्षेत्रीकार्ये एव व्यापार्यम् , न मार्गणादिभ्यो देयम् , साम्प्रतिकव्यवहारेण तु यद्गुरुन्युञ्छनादिसाधारणं कृतं स्यात्तस्य श्रावकश्राविकाणामपणे युक्तिरेव न दृश्यते, शालादिकार्ये तु तद्व्यापार्यते श्राद्धैः। एवं ज्ञानसक्तं कागदपत्रादिसाध्वाधर्पित श्राद्धेन स्वकार्ये न व्यापार्य स्वपुस्तिकायामपि न स्थाप्यं समधिकनिष्क्रयं विना । साध्वादिसक्तमुखवस्त्रिकादेरपि व्यापारणं न युज्यते गुरुद्रव्यत्वात् , स्थापनाचार्यजपमालादि तु प्रायः श्राद्धार्पणार्थ गुरुभिर्विह्रियते तेन गुर्वर्पिततद्हणे व्यवहारो दृश्यते, " इति श्राद्धविधौ ॥ २५ ॥ । तस्माद्देवज्ञानादेयं क्षणमपि न स्थाप्यं, अन्यस्यापि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुनर्देवज्ञानादेः। कायदा च यावता मालापरिधानादि कृतं तदा तावद्देवादिद्रव्यं जातं, तच्च कथमुपभुज्यते, कथं वा तल्लाभादि गृह्यते, पूर्वोक्त Jain Education int o nal For Private & Personel Use Only Hal Page #370 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥१७॥ कार्या। विधौ ॥ यथा की डकसरभोगावलकपाटप, देवष्यवा। देवादिद्रव्योपभोगदोषप्रसङ्गात् , तस्मात्सद्य एव तदर्पणीयम् । यस्तु सद्योऽर्पयितुमशक्तस्तेनादावेव पचा पक्षाधवधिः स्फुट कार्यः । अवधिमध्ये च स्वयमर्ण्यम् , मार्गणादिविनापि अवध्युल्लङ्घने देवद्रव्योपभोगदोषः । उदाहणिकापि शीघ्रममग्नतया । तचिन्ताकारकैः खद्रव्यवद्देवादिद्रव्येऽपि कार्या । अन्यथा बहुविलम्बे दुर्मिचदेशभङ्गदौस्थ्यापातस्यापि सम्भवात् , बहूपक्रमेऽपि तदसिद्धेः, तथाऽपि च महादोषः इति श्राद्धविधौ ॥ २६ ॥ तथा देवादिदेयं सम्यगेवाये, न तु घृष्टकूटनाणकादिना यथा कथञ्चिद्देवद्रव्योपभोगदोषापत्तेः, तथा देवज्ञानसाधारणसम्बन्धिगृहादृक्षेत्रवाटिकापाषाणेष्टकाकाष्टवंशकवेल्लुकमृत्सुधादिकं श्रीखण्डकेसरभोगपुष्पादिकं पिङ्गानिकाचङ्गेरीधूपपात्रकलशवासकुम्पिकादिकं श्रीकरीचमरचन्द्रोदयझल्लरीभेर्यादिवाद्यसाबाणसिरावकजवनिकाकम्बलकपाटपट्टपट्टिकाकुण्डिकाकुम्भोरसकजलजलप्रदीपादिकं चैत्यशालाप्रणालाद्यागतजलाद्यपि च स्वकार्ये किमपि न व्यापार्यम् , देवद्रव्यवत्तदुपभोगस्यापि दुष्टत्वात् । चमरसाबाणादीनां मलिनीभवनत्रुटनपाटनादिसम्भवे त्वधिकदोषोऽपि । इति श्राद्धविधौ ॥ २७॥ तथा अन्त्यावस्थायां पित्रादीनां यन्मान्यते तत्सावधानत्वे गुरुश्राद्धादिबहुसमक्षमेव वाच्यं यद्भवनिमित्तमियदिनमध्ये इयद्ययिष्यामि तदनुमोदना भवद्भिः कार्येति, तदपि सद्यः सर्वज्ञातं व्ययितव्यम् । स्वनाम्ना व्यये स्तैन्यादिदोषः पुण्यस्थानेऽपि स च महर्षेरपि हीनताहेतुः । यदार्षम्-" तवतेणे वयतेणे, रूवतेणे अ जे नरे । आयारभावतेणे अ, कुबई देवकिविसं ॥१॥"धर्मव्ययश्च मुख्यवृत्या साधारण एव क्रियते । यथा यथा विशेषविलोक्यमानं धर्मस्थानं तत्र तदुपयोगः स्यात् । सप्तक्षेत्र्यां हि यत्सीदत् क्षेत्र स्यात्तदुपष्टम्भे भूयान् लाभो दृश्यते । इति श्राद्धविधौ ॥ २८ ॥ ॥१७॥ Jain Education Interne - For Private & Personel Use Only jainelibrary.org Page #371 -------------------------------------------------------------------------- ________________ सर्वेष्वपि नियमेषु च सहसाऽनामोगाद्याकारचतुर्क चिन्त्यम्, तेनानाभोगादिनाऽनियमितबहुवस्तुग्रहणेऽपि नियमभङ्गो न । 12 स्यात्, किन्त्वतिचारमात्रम् । ज्ञात्वा त्वंशमात्रग्रहणेऽपि नियमभङ्ग एव जातु दुःकर्मपारवश्येन ज्ञात्वाऽपि भङ्गेऽग्रतो नियमः | पाल्य एव धर्मार्थिना । प्रतिपन्नपश्चमीचतुर्दश्यादितपोदिनेऽपि तिथ्यन्तरभ्रान्त्यादिना सचित्तजलपानताम्बूलभवणकियोजनादौ यदा तपोदिनं ज्ञातं तदनु मुखान्तःस्थमपि न गिलति, किं तु तत्यक्त्वा प्रासुकवारिणा मुखशुद्धिं कृत्वा तपोरीत्यैव तिष्ठति । तद्दिने च यदि भ्रान्त्या पूर्ण भुक्तस्तदा द्वितीयदिने दण्डनिमित्तं तत्तपः कार्यम् । समाप्तौ च तत्तपो वर्द्धमान कार्यम् । एवं चातिचार एव स्यान तु भङ्गः। तपोदिनज्ञानादनुसिक्थादिमात्रगिलने तु भङ्ग एव नरकादिहेतुः । दिनसंशये कल्प्याकम्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गादिदोषः । गाढमान्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कषु न शक्नोति तथाऽपि चतुर्थाकारोच्चारान भङ्गः । एवं सर्वनियमेष्वपि भाव्यम् । इति श्राद्धविधौ ॥ २९ ॥ तयणु हरिसुन्नसंतो, कयमुहकोसो जिणिंदपडिमाणं । अवणेइ रयणिवसिय, निम्मल्लं लोमहत्थेणं ॥१॥ मुखकोशश्चाटपुटः प्रान्तनासानिश्वासनिरोधार्थ कार्यः । इति श्राद्धविधौ ।। ३० ॥ नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्यस्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्व भोजनम् । इति श्राद्धविधौ ॥३१॥ तथा ऋणसम्बन्धे हि प्रायः कलहानिवृत्तेर्वैरवृद्धाद्यपि प्रतीतं तस्मादृणसम्बन्धस्तद्भव एव यथा कथञ्चिन्निाल्यः । अन्यत्रापि व्यवहारे निजस्वस्याचटने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिना । अतः साधर्मिकैरेव सह मुख्यवृत्या व्यवहारो न्याय्यः । तत्पार्थे स्थितस्य निजस्वस्य धर्मोपयोगित्वसम्भवात् । म्लेच्छादिपालिभ्ये तु यत्र कोऽपि पुण्योपयोगो न स्यात् । Jain Education thational For Private & Personel Use Only Page #372 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥१८॥ तस्य प्राप्त्यसम्भवे व्युत्सर्जनमेव युक्तम् । व्युत्सर्गादनु प्राप्तं तु तत्सङ्घस्यैव धर्मार्थमय॑म् । एवं स्वकीयं गतमपि वस्तु शस्त्रादिप्राप्त्यसम्भवे व्युत्सृज्यम् । यथा तदुत्थं पापं न लगेत् । इत्थं युक्त्याऽनन्तभवसक्तं देहगेहकुटुम्बवित्तशस्त्रादि सर्व पापहेतु विवेकिना व्युत्सर्जनीयम् । अन्यथा तदुत्थदुरितस्यानन्तैरपि भवैरनिवृत्तेः । इति श्राद्धविधौ ॥ ३२॥ तथा यथा तथा शपथादिकं न विदध्यात् । विशिष्य च देवगुर्वादिविषयं तदभिहितम्-" अलिएण व सच्चेण व, चेइयसम्म करेइ जो मूढो । सो वमइ बोहिबीअं, अणंतसंसारिओ होइ । इति श्राद्धविधौ ॥ ३३ ॥ अथ निर्माल्यविचार: यदि च प्राकेनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत्, भव्यानां तदर्शनजन्यपुण्यानुवन्धिपुण्यानुबन्धस्यान्तरायप्रसङ्गात् । किंतु तामेव विशेषयेत् । यबृहद्भाष्यम्-" अह पुत्वं चिय केणइ, हविज पूया कया सुविहएण । तंपि सविसेससोहं, जह जह होइ तहा तहा कुआ ॥ १॥ निम्मल्लंपि न एवं, भन्नइ निम्मल्ललक्खणाभावा । भोगविणटुं दब, निम्मलं बिति गीयत्था ॥ २ ॥ इतो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा । वत्थाभरणाईणं, जुगलिअकुंडलिअमाईणं ॥३॥ कहमबह एगाए, कासाइए जिणिंदपडिमाणं । अट्ठसयं लूहंता, विजयाई वलिया समए ॥४॥" यजिनबिंधारोपितं सत् विच्छायीभूतं विगंधं जातं दृश्यमानं च निःश्रीकं न भव्यजनमनःप्रमोदहेतु तनिर्माल्यं ब्रुवन्ति स्म बहुश्रुताः। इति सङ्घाचारवृत्तौ। प्रद्युम्नमूरिकृतविचारसारप्रकरणे त्वेवमुक्तम्-" चेइयदव्वं दुविह, पूयानिम्मलमेयो इत्थ । आयाणाई दब्वं, पूयारित्थं मुणेयव्वं ॥१॥ अक्खयफलबालिवत्थाइ, संतिअं जं पुणो दविणजायं । तं निम्मल्लं ॥१०॥ Jain Education L a For Private & Personel Use Only | Page #373 -------------------------------------------------------------------------- ________________ 99 जाय, जिणकम्मंमि उपयोगो य ॥ २ ॥ ढौकिताचतादेर्निर्माल्यत्वमुक्तं परमन्यत्रागमे प्रकरणचरित्रादौ वा क्वापि न दृश्यते, वृद्धसम्प्रदायादिना क्वापि गच्छेऽपि नोपलभ्यते यत्र च ग्रामादावादानादिद्रव्यागमोपायो नास्ति तत्राक्षतवन्यादिद्रव्येणैव प्रतिमाः पूज्यमानाः सन्ति । अक्षतादेर्निर्माल्यत्वे तु तत्र प्रतिमापूजाऽपि कथं स्यात्तस्माद्भोग विनष्टस्यैव निर्मान्यत्वमुक्तम् | " भोगविण दव्वं, निम्मल्लं चिंति गीयत्था । " इत्यागमोक्तेरपि । तवं तु केवलिंगम्यम् । इति श्राद्धविधौ । एते सर्वेऽपि विचाराः श्राद्धविधौ दिनकृत्याधिकारे || ३४ ॥ एतेषामादौ अभिप्रायास्तु स्पष्टतमत्वादेव नोल्लेखिता इति । अथ केचित् सुविहितपरंपरावन्तोऽपि गृहस्थाः सदारम्भमच्यारम्भमिव गणयन्ति परं तेऽनवबुद्धा ज्ञेयाः, यतोऽसदारम्भवतः सदारम्भस्य सुतमां विहितत्वात् । अयमेवाभिप्रायो लिख्यते राजादेस्तु विधापयितुः प्रचुरतरभाण्डागारनगर मण्डल गोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम् । तथा जीर्णशीर्णानां चैत्यानां समारचनं नष्टभ्रष्टानां समुद्धरणं चेति । ननुं निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितमिव प्रतिभासते, षट्जीवनिकायविराधनाहेतुत्वात्तस्य भूमिखननदलपाटकानयनगर्त्तापूरणेष्टका चयन जलप्लावन वनस्पतिसकायविराधनामन्तरेण न हि तद्भवति । उच्यते -य आरम्भपरिग्रहप्रसक्तः कुटुम्ब परिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं माभूदिति जिनभवनादौ धनव्ययः श्रेयानेव, न च धर्मार्थे धनोपार्जनं युक्तम् । यतः - " धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् " ।। इत्युक्तमेव, न च वापीकूपतडागादिखननवदशुभोदकं जिनभवनादिकरणम् । अपि तु सङ्घसमागमधर्मदेशना करणव्रतप्रतिपत्यादिकरणेन शुभोदर्कमेव । षट्जीव Page #374 -------------------------------------------------------------------------- ________________ विचार ॥१८॥ करोति प्रतिमाप्रतिपासण। परिणामिश्र पमाणं, निच्छयमवालअक्षत्थविसोहिजुत्तस्स ॥ १॥ परमजा / रत्नाकर निमित्तंपि हु, तौ ।। ३५॥ कर्तव्यः । निकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहुः-"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स ॥१॥ परमरहस्समिसीणं, समग्गगणिपिडगधरियसाराणं । परिणामिश्र पमाणं, निच्छयमवलंबमाणाणं ॥२॥” यस्तु निजकुटुम्बार्थमपि नारम्भ करोति प्रतिमाप्रतिपन्नादिस्तस्य माभूजिनबिम्बादिविधानमपि । यदाह-"देहाइनिमित्तंपि हु, जे कायवहमि इह पयति । जिणा कायवहंमि, तेसिमपवत्तणं मोहो" ॥ इत्यलं प्रसङ्गेन । इति श्रीयोगशास्त्रतृतीयप्रकाशकवृत्तौ ।। ३५ ॥ अथ केचिदनिषेवितसुविहितगीतार्थचरणाः, अनवगतपरम्परागतागमतत्त्वाः प्रलपन्ति अहोरात्रिक एव पौषधः कर्त्तव्यः, तत्सामय्यभावे न कर्त्तव्य एव, न तु केवलरात्रिका केवलदेवसिको वेति । तदनुरूपा एवान्ये च । 'एगराई न हावए' इत्यादृत्तराध्ययनोक्तवचनबलादहोरात्रिककेवलरात्रिको कर्त्तव्यो, न तु केवलदेवसिक इति । ततस्तदुपकाराय श्राद्धविधिलिखितावश्यकचूाद्यागमोक्तः पौषधविधिपाठो लिख्यते पौषधं च त्रेधा-अहोरात्र १ दिवस २ रात्रिपौषध ३ भेदात् । तत्रायमहोरात्रपौषधविधिः-" इह जम्मि दिणे सावत्रो A पोसहं लेइ तंमि दिणे घरवावारं वन्जिय पोसहसालाए गहियपोसहजुग्गोवगरणो पोसहसालं साहुसमीवे वा गच्छह । तो अंगपडिलेहणं करिअ उच्चारपासवणथंडिले पडिलेहिय गुरुसमीवे नवकारपुव्वं ठवणायरियं ठावित्ता ईरिनं पडिक्कमित्र | खमासणे वंदिअ पोसहमुहपत्तिं पडिलेहेइ। ततो खमासणं दाउं उद्धट्ठिो भणइ-इच्छाकारेण संदिसह भगवन् ! पोसहं संदिसावेमि । बीएण पोसहं ठावेमित्ति भणिय नमुक्कारपुव्वं पोसहमुच्चारेइ-करेमि भंते ! पोसहं आहारपोसहं सब्वनो देसमो ॥१८॥ Join Education in ForPrivatesPersonal use Only Tww.jainelibrary.org Page #375 -------------------------------------------------------------------------- ________________ वा सरीरसकारपोसहं सब्बो बंभचेरपोसहं सव्वो अव्वावारपोसह सम्वनो चउबिहे पोसहे ठामि जाव अहोरत्तं पज्जुवाA सामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । एवं पुत्तिपेहणपुवं समासणदुगेण सामाइयं करित्र खमासणदुगेण जइ वासारत्तो तो कट्ठासणं सेसट्ठमासेसु पाउंच्छणगं संदिसावित्र खमासणदुगेण सज्झायं करेइ, तो पडिक्कमणं करिश्र खमासणदुगेण बहुवेलं संदिसावित्र खमासणपुव्वं पडिलेहं करेमित्ति भणि मुहपत्तिं पाउंच्छणं पहिरणगं च पेहिय साविया पुण पुत्ती पाउंछणमुत्तरीमं कंचुगं साडियं च पेहि खमासमणं दाउं भणइ-इच्छकारि भगवन् । पडिलेहणा पडिलेहावो, तमो इच्छं भणिय ठवणायरियं पेहिम ठवित्र खमासणपुव्वं उवहिमुहपत्ति पेहिन खमासणदुगेणं संदिसावित्र वत्थकंबलाइ पडिलेहेइ । तमो पोसहसालं पमजिम DM कजयं उद्धरिय परिहवित्र ईरि पडिकमित्र गमणागमणमालोइय खमासमणपुव्वं मंडलीइ साहुव्व सज्झायं करेइ, तो पढइ गुणइ पुत्थयं वावाएइ जाव पउणा पोरिसी, तमओ खमासणपुव्वं पुत्ति पेहि तहेव सज्झायह जाव कालवेला जइ देवा वंदियन्वा हवंति तो आवस्सिापुव्वं चेइहरे गंतुं देवे वंदेइ, जइ पारणइचो तो पचक्खाणे पुने खमासणपुव्वं पुत्ति पेहिय खमासमणं दाउं भणइ-पारावह पोरिसी पुरिमडो वा चउहारको तिहाहारको वा आसि निविएणं आयंबिलेणं एगासणेणं पाणाहारेण वा जा काइ वेला तीए, तो देवे बंदिय सज्झायं करिअ गेहे गंतुं जइ हत्थसयाओ चाहिं तो इरिश्र पडिक्कमित्र आगमणं आलोइस जहासंभवं प्रतिहिसंविभागवयं फासित्ता निचलासणे उवविसि हत्थपाए मुहं च पेहित्ता नमुक्कारं भणि फासुअमरत्तदुट्टो जेमेइ, पोसहसालाए वा पुव्वसंदिद्रनियसयहिं आणि नो भिक्खं हिंडइ, तो पोसह उद्धरिय परिविन जाव पउणा पोरगत देव वंदेइ, जइप तिहाहारको in Education anal For Private Personel Use Only Page #376 -------------------------------------------------------------------------- ________________ विचार ॥१८२॥ Jain Education Inter सालाए गंतुं ईरि पडिकमिश्र देवे वंदिन बंदणं दाउँ तिहाहारस्स चउहाहारस्स वा पञ्चकखाइ, जइ सरीरचिंताए श्रट्टो तो श्रावस् कर साध उवउत्तो निजीवे थंडिले गंतुं विहिणा उच्चारपासवर्ण वोसिरिअ सोयं करि पोसहसालाए आगंतुं ईरिअं पडिक्कमिश्र खमासणपुच्वं भगइ इच्छाकारेण संदिसह भगवन् ! गमणागमणं आलोउं इच्छं वसतिहूंता आवसीकरी अवरदक्खिणदिसि जाइत्र दिसालो करिअ अणुजाणह जस्सुग्गहुत्ति भणि संडासए थंडिलं च पमजिय उच्चारपासवणे वोसिरिय निसीहियं करि पोसहसा लाए पविट्ठा आवंत जंतेहिं जं खंडिचं जं विराहिचं तस्स मिच्छामि दुकडं । तो सज्झायं करे । " एवं सन्ध्याप्रतिलेखनाप्रतिक्रमण पौरुषी पाठनशयन पुनः प्राभातिकप्रतिक्रमणदेववन्दनस्वाध्यायकरणपौषधपारणादिकसर्वोऽपि विधिः क्रियमाणत्वेन दृश्यमान एव पाठवद्धो ज्ञेयः । यावत् “ एवं दिवसपोसहंपि । नवरं जावदिवसं पज्जुवासामित्ति भगइ | देवसियाइपडिकमणे कए पारेउं कप्पड़ । रत्तिपोसईपि एवं । नवरं मज्झन्हाओ परओ जाव दिवस तो ताव धिप्पर तहा दिवससेसं रतिं पज्जुवासामित्ति भन्नइ पोसहपारणए साहुसंभवे नियमा श्रतिहिसंविभागवयं फासिअ पारेयव्वं । इति श्राद्धविधौ पर्वकृत्याधिकारे ।। ३६ ।। केचिदविदितपरमार्थाः समर्थयन्ति श्रावकाणां दशवैकालिकादिसिद्धान्तः पठनीय एवेति । यतः समवायांगे श्रावकवर्णके उवासगदसासु णं उपवासगाणं णगराई उज्जाणारं चेहयाईं यावत् सुपरिग्गहा तवोवहाणाई | ' अपरिग्गहा ' इति शब्देन सिद्धान्ताध्ययनस्य विहितत्वादिति । अत्रोच्यते अहो द्रष्टव्यं खलु खलस्य तव कैतवकलाविलसितम् यदत्रैव ' चेइयाई तवोवहाणाई' इति प्रदर्शनं, परमिदमपि तव तात्पर्यानवबोधसूचकमेव, यतोऽत्र रत्नाकरः ॥१८२॥ Page #377 -------------------------------------------------------------------------- ________________ श्रुतशब्देन श्रुतार्थस्य गृहीतत्वात् । यदुक्तमर्थस्यापि श्रुतत्वं स्थानाङ्गे-" दुविहे धम्मे परमत्ते तंजहा-सुअधम्मे चेव चरित्तIN धम्मे चेव । सुप्रधम्मे दुविहे पपत्ते तंजहा-सुतसुअधम्मे अ अत्थसुअधम्मे य" इति । न च वाच्यं सूत्रमर्थनुभयमपि गृह्यतामिति । राजप्रश्नीये-" लढे गहियढे पुच्छियढे अहिगयढे विणिच्छियडे"। अर्थश्रवणतः१ अर्थावधारणतः २ संशये सति३ सम्यगुत्तरश्रवणतो विमलावबोधात् ४ ऐन्दंपर्योपलम्भात् ५ इत्यादिनाऽर्थग्रहणस्यैवोक्तत्वाव, न सूत्रस्य । निशीथसूत्रायुक्तः स्पष्टनिषेधश्च प्रागुक्त एव ॥ ३७॥ ग्लानस्य प्रतिचरण महापुण्यमित्यभिप्रायो लिख्यते__ग्लानस्य प्रतिचरणे महत्फलम् । यदागमः-गोयमा! जो गिलाणं पडिअरह से मंदसणेणं पडियरइ, जे में दंसणेणं पडिवज्जइ सो गिलाणं पडियरइ आणाकरणसारं खु अरहंताणं दंसणं । इत्यादि भगवत्याम् । इति श्रीश्राद्धविधौ ॥३८ ।। अथ पुनरपि पौषधे भोजनाक्षराणि लिख्यन्ते तत्थ जइ देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खियं पाराविचा, आवस्सिनं करित्ता, ईरियासमिओ गंतुं ईरियावहि पडिकमइ, आगमणलोअणं करेइ, चेइए वंदइ, तो संडासयं पमजित्ता पाउंछणे निसीयइ, भायणं पमज्जइ, जहुच्चिए भोअणे परिवेसिए पंचमंगलमुच्चारेइ, पच्चक्खाणं सरित्ता तो, वयणं पमन्जित्ता असुरसुरं अचबचवं अवड्डमविलंबिअं अपरिसाडि मणवयणकायगुत्तो भुंजइ साहुन्य उवउत्तो, जायामायाए वा भुच्चा फासुअजलेणं मुहसुद्धिं काउं नउकारसरणेण उट्ठाइ देवे वंदइ, वंदणयं दाउं संवरणं काऊण पुणोवि पोसहसालाए गंतूण सज्झायंतो चिहइ । इति प्रतिक्रमणा Jain Education In For Private & Personel Use Only Page #378 -------------------------------------------------------------------------- ________________ विचार- ॥१८॥ वचूर्णौ ॥ ३६॥ अथ ये केचन पौषधे भोजनं न स्वीकुर्वते, तेषामेव पूर्वजानां वाक्यं यथा-- "जो पुण आहारपोसहो देसो पुसे पच्चक्खाणे तीरीए खमासमणदुगेण मुहपत्तिं पडिलेहिय खमासमणेण वंदिन भणइ इच्छाकारेण संदिसह भत्तपाणं पारावेह पोरिसिं पुरिमड्ढे चउब्विहारं एकासणं निम्वियं आयंबिलं वा जा कावि कालवेला तीए पडिलेहियनमुक्कारपुब्वगं अरत्तदुट्ठो भुंजइ । इति श्रीजिनवल्लभारिकृतपौषधविधिप्रकरणे ॥ ४० ॥ उपधानपौषधेऽयं विधिः, अयमिति चेद्धालचेष्टितं त्यज्यतां पौषधत्वस्य तत्रापि तुल्यत्वात् । अथोत्सर्गतस्तावत्साधूनां यत्र चतुर्मासकस्थितास्तत्र मासद्वयं यावदुपकरणं ग्रहीतुं न कल्पतेऽपि तथा हि-अथ d चतुर्मासकानन्तरं कारणमपेक्ष्य न निर्गच्छन्ति ततो मासद्वयमध्ये गृह्णीयात्, तदेव दर्शयति गच्छे सबालवुड्डे, असई परिहर दिवड्डमासं तु । पणतीसा पणवीसा, पन्नरस दसेव इकं च ॥१॥ सबालवृद्धे गच्छे वस्त्राभावे शीतं सोहुमसमर्थे सार्द्धमासं परिहर परिवर्जय, परिहत्य च तत ऊर्ध्व गृहीयात् । अथ सार्द्धमासमपि परिहर्जुमशक्कस्ततः पञ्चत्रिंशतं दिनानि परिहर अथैवमपि गच्छो न संस्तरति ततः पञ्चविंशतिदिनानि, तथाऽप्यशक्तौ पञ्चदशदिनानि, तथाऽप्यशक्तौ दशदिनानि, तथाऽप्यसामर्थ्ये एकमपि दिनं परिहर, इति सङ्ग्रहगाथासमासार्थः। इति श्रीबृहत्कन्पवृत्तौ । तृतीयखंडे तृतीयोद्देशके ॥४१॥ चउद्दस दस य अभिने, नियमा सम्मं तु सेसए भयणा। यस्य चतुर्दशपूणि दशपूर्वाणि अभिन्नानि परिपूर्णानि सन्ति, ॥१३॥ S For Private Personal Use Only Jain Education Internandes Page #379 -------------------------------------------------------------------------- ________________ तस्मिन्नियमात्सम्यक्त्वम् । शेषे च किञ्चिदनदशपूर्वधरादौ सम्यक् वा स्यान्मिथ्यात्वं वेत्यर्थः। इति बृहत्कल्पे १५ पत्रे ॥४२॥ अथ साधूनां चित्रिते उपाश्रये वस्तुं न कल्पत इत्यक्षराणि लिख्यन्ते नो कप्पई निग्गंथाण वा निग्गंथीण वा सचित्तकम्मए उवस्सए वत्थु । कप्पइ निग्गंथाण वा निग्गंथीण वा अचित्तकम्मए उवस्सए वत्थु इति । वृत्तिर्यथा-नो कल्पते निर्ग्रन्थानां निग्रन्थीनां वा सचित्रकर्मणि उपाश्रये वस्तुम् । कल्पते पुनरचित्रकर्मणि उपाश्रये निग्रन्थानां निर्ग्रन्थीनां वा वस्तुमिति सूत्रार्थः । अथ भाष्यविस्तरः-निहोस सदोसे वा, सचित्तकम्मे उ आणमादीणि । सइकरणं विकहा वा, बीअं असई य वसहीए ॥ १॥ निर्दोषे वा सदोष वा सचित्रकर्माण प्रतिश्रये तिष्ठतामाज्ञादयो दोषाः ये च तादृशे वा चित्रकर्मखचिते वेश्मनि पूर्वभोगान् बुभुजिरे तेषां स्मृतिकरणम् , उपलक्षणत्वादितरेषां कौतुकमुपजायते, विकथा वा तत्र वक्ष्यमाणलक्षणा भवेत् । द्वितीयपदं चात्र वसतावसत्यां तत्रापि वसेत् । अथैनामेव नियुक्तिगाथा व्याख्याति-तरुगिरिनदीसमुद्दा, भवणा बल्ली लया वियाणा य । निदोसचित्तकम्मे, पुन्नकलससोत्थियादी य ॥१॥ तरवः सहकारादयो, गिरयो हिमवदादयो, नद्यादयो गङ्गासिन्धुप्रभृतयः, समुद्रा लवणोदादिकाः, भवनानि गृहाणि, वब्बयो नागवल्ल्यादयः, लता माधवीचम्पकलतादयः, तासां वितानं निकुंरबं, तथा पूर्णकलशः स्वस्तिकादयश्च ये माङ्गलिकाः पदार्थाः, एतेषां रूपाणि यत्रालिखितानि तच्चित्रकर्म निर्दोषं ज्ञातव्यम् । इति बृहत्कन्पप्रथमोद्दशे १६५ पत्रे ।। ४३ ॥ अथ गच्छपरिमाणं लिख्यतेतिगमाईया गच्छा, सहस्सबतीसई उसभसेणे । थंडिल्लपि य पढम, वयंति सेसेवि आगाढे ॥१॥ त्रिकादयस्त्रिचतुःप्रभृ नि पूर्वभोगान् मालवा सदोषे वा सचित्रकामास बा, सचित्तकम्म Jain Educatio n For Private Personal Use Only al Page #380 -------------------------------------------------------------------------- ________________ विचार ॥ १८४ ॥ तिपुरुषपरिमाणा गच्छा भवेयुः । किमुक्तं भवति । एकस्मिन् गच्छे जघन्यतस्त्रयो जना भवन्ति, गच्छस्य समुदायरूपत्वात्, तस्य त्रयाणामधस्तादभावादिति । तत ऊर्द्ध ये चतुःपञ्चप्रभृतिपुरुषसङ्ख्याका गच्छास्ते मध्यमपरिमाणतः प्रतिपत्तव्यास्तावद्यावदुत्कृष्टपरिमाणं न प्राप्नोति । किं पुनस्तत् १ इतिचेदत यह 'सहस्सबत्तीसई उसभसेणे ति । द्वात्रिंशत्सहस्राएयेकस्मिन् गच्छे उत्कृष्टं साधूनां परिमाणं यथा श्री ऋषभस्वामिप्रथमगणधरस्य भगवत ऋषभसेनस्य । इति श्रीबृहत्कल्पप्रथमखंडे १६५ पत्रे ॥ ४४ ॥ अथ साधूनां तरोरघो विदुत्सर्गः कर्त्तुं न कन्पते, इत्यक्षराणि लिख्यन्ते सच्चित्तरुक्खमूले, उच्चारादि आचरेउ जो भिक्खु । सो आणा अणवत्थं, विराहणं श्रद्विमादीहिं ॥ १ ॥ थंडिल्लसति अद्धाण, रोधते संम्भमे भयासते । दुब्बलगहणगिलाणे, वोसिरणं होइ जयणाए || २ || इति निशीथभाष्ये पञ्चमोद्देशके ।। ४५|| पञ्चप आराध्यत्वे हेतुर्लिख्यते भयवं ! बीयपमुहासु पंचसु तिहीसु विहियं धम्माट्ठाणं किं फलं होइ ? गोयमा ! बहुफलं होइ, जह्मा एयासु पाएं जीवो परभवाउयं समजिइ । इति श्रीमहानिशीथे ।। ४६ । अथ दिवसेsपि प्रथमचरम चतुर्घटिकयोर्बहिः पात्रादि न स्थाप्यं, बहिर्न गन्तव्यं यतस्तदा सूक्ष्मः स्नेहकायः प्रपतति इति लिख्यते- अत्थि णं भंते ! सदा समितं सुहुमे सिणेहकाए पवडति ? हंता अस्थि । से भंते! किं उड्डुं पवडति ? अहे पवडइ तिरिए रत्नाकर ॥ १८४॥ Page #381 -------------------------------------------------------------------------- ________________ । इति श्रीभगवाकरएलाकत्यका तक्रादि च पा पवडति ? गोयमा ! उड्डेवि पवडति अहेवि पवडति तिरिएवि पवडति । वृत्तिर्यथा-'अत्थि' इत्यादि, सदा-सर्वदा 'समियं' ति सपरिमाणं न बादराप्कायवदपरिमितमपि, अथवा 'सदा 'त्ति सर्व षु समितं ' ति रात्रौ दिवसस्य च पूर्वापरयो A प्रहरयोः तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमन्पत्वं चावसेयमिति । यदाह-" पढमचरिमाउ सिसिरे, गिम्हे अद्धं तु तासि वञ्जित्ता । पायं ठवे सिणे हाइ, रक्खणट्ठा पवेसे वा ॥१॥" लेपितपात्रं बहिर्न स्थापयेत् , स्नेहादिरक्षणार्थायेति । सूक्ष्मस्नेहकाय इति-अप्कायविशेष इत्यर्थः । इति श्रीभगवतीप्रथमशतकषष्ठोद्देशके ॥ ४७ ॥ त्रिविधाहारे जलमेव कन्पते, तत्रापि फुकानीरं सीकरीकर्पूरएलाकत्थकखदिरचूर्णकसेबकपाटलादिजलं च नीतरितं गालितं वा नान्यथा । शास्त्रेषु मधुगुडशर्कराखंडादिस्वाद्यतया द्राक्षशर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौ न कल्पते, उक्तं च नागपुरीयगच्छप्रत्याख्यानभाष्ये-दक्खापाणाईयं, पाणं तह साइमं गुडाईयं । पढियं सुअंमि तहवि हु, तित्तीजणगं तु नायरियं । इति श्राद्धविधौ ।। ४८॥ वासासु सगदियोवरि, पन्नरसदिणोवरिं च हेमंते । जायइ य सचित्तं से, गिम्हे मासोवरिं लोणं ॥ इति न्यवहारनियुक्तौ ॥ ४६॥ ननु इत्थं तावत्सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्तेत्याह-तित्थकराइयपूध, दहणमेण वावि कजेण । सुअसामाइयलंभो, होइ अभव्वस्स गंठिमि ॥” इति विशेषावश्यके ॥ ५० ॥ अभिप्रायस्तूभयत्रापि सुगम एव । अथ केचित्साध्वीनां पृथग्विहारमुचितं मन्यन्ते, अपरे तु गृहस्थैः सह साध्वीनां ग For Private Personel Use Only " Page #382 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥१८५॥ विहारमुचितं मन्यन्ते ते उभयेऽपि सिद्धान्तबाह्या ज्ञेयाः । यथा जत्थ य गोअम ! साहू, अजाहि समं पहंमि अट्टणा । अववाएणवि गच्छेज्जा, तत्थ गच्छमि का मेरा ॥१॥ इत्यत्र यद्यष्टोनैः साधुभिरपि सह साध्वीनां गमनं नानुज्ञातं तर्हि कथं गृहस्थैः सह एकाकिनीनां वा विहां कल्पते ? इति बोध्यम् । इति श्रीमहानिशीथपश्चमाध्ययने ।। ५१ ।। __ अथायं लोकः कीदृशाकारः १ कथं च व्यवस्थित इति विचारो लिख्यते वेत्रासनसमोऽधस्तान्मध्यतो झन्चरीनिमः । अग्रे मुरजसङ्काशो, लोकः स्यादेवमाकृतिः ॥ १०५ ॥ वृत्तिर्यथा-अधस्तादधोभागे वेत्रासनमधस्ताद्विस्तीर्णमुपयुपरि सङ्कोचवत्तत्समस्तदाकारः। मध्यतो-मध्ये झल्लरीवाद्यविशेषस्तत्सदृशः। अग्रे मध्यलोकादुपरि मुरज ऊर्ध्वमधश्च सङ्कुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्सदृशः । एवमधोमध्योर्वेषु आकारत्रययोगी लोकः । यदाहुः-तत्राधोमुखमन्जकसंस्थानं वर्णयन्त्यधोलोकम् , स्थालमिव तिर्यग्लोकम् , ऊर्ध्वमथमनकसमुद्गम् । इह चाधस्तिर्यगूर्वलोका रुचकापेक्षया । रुचकश्च मेरुमध्ये गोस्तनाकारचतुराकाशप्रदेशप्रमाणोऽधः, तादृश एवोद्धं, एवमष्टप्रदेशः। यदाहुः-" अट्ठ पएसो रुअगो, तिरियलोगस्स मज्झयारंमि । एस पहवो दिसाणं, एसेव भवे अणुदिसाणं ॥१॥" तत्र रुचकादध उपरि च नवयोजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाण: । तिर्यग्लोकादधो नवयोजनशतोनसप्तरज्जुप्रमाणोऽधोलोकः । तत्र सप्तपृथिव्य उक्तरूपाः ॥ ४ ॥ इति योगशास्त्रचतुर्थप्रकाशे १०५ श्लोकवृत्तौ १८१ पत्रे ॥ अथ का भूमिः ? कियदधः सचित्ता ? इति विचारो लिख्यते Jain Education Inter For Private Personel Use Only a w.jainelibrary.org Page #383 -------------------------------------------------------------------------- ________________ कठिना पृथ्वी शीतातपादिशस्त्रयोगे उपर्यङ्गुलमेकं प्रासुका, अल्पकठिना त्वङ्गुलचतुष्कं प्रासुका, अकठिनाऽङ्गुलाष्टकम् , वासोर्वी चाऽधिकापि प्रासुका, चतुष्पदादिस्थाने क्षात्रस्थाने च मुंडहस्तं प्रासुका, मलमूत्रातपोष्णांश्वादिना च यावती भाविता वह्विस्थाने च वह्निना यावती भाविता सा प्रासुका, महानगरस्थाने च हस्तमेकं प्रासुका, महानगरादिस्थानेऽपि | द्वादशवर्षशून्ये मलाघभावात्सर्वा सचित्ता चीरवृक्षाधश्च यत्र जन्तूनामसञ्चारः सदा छाया तत्र मिश्रा, दीरवृक्षाणां मधुरत्वेनाप्यायकत्वात् , क्षीरवृष्टिवातशीतादिभिः शस्त्रत्वाच्च । अन्यत्र तु जनासश्चारे छायाबहुले स्निग्धसजले उपरितनं रूपं रजो मुक्त्वा सर्वा सचिचा, कापि कापि मिश्रापि, कापि रजोऽपि सचित्तम् , यद्यतयश्चैत्ये शालायां (च) प्रवेशे पादौ रजोहरणेन प्रमार्जयन्ति तत्कापि प्रदेशे सचित्तं मिश्रं वा रजो भविष्यतीति हेतोः । तथा सचित्ता वा भूमिः सचित्तांबुयोगे जाते कियत्कालं मिश्रा स्यात्ततो या सचित्ता सा सचित्ता, या चाचित्ता साचित्चैवेति । दृषत्स्वप्येवं यथार्ह वाच्यम् । इति श्रीमेरुतुङ्गमरिकृतपिंडविशुद्धिवृत्तौ । ___ तथा, जस्स सचित्तरुक्खस्स हस्थिपयपमाणो पिडुलो खंधो तस्स सव्वनो जाव रयणिप्पमाणा ताव सचित्ता भूमी NI एयं आणासिद्धं ॥ इति श्रीनिशीथचूर्णौ ॥ ५२ ।। ___ अथ षष्ठारकादौ विषाग्निमेधैर्निर्बीजायां पृथिव्यां कृतायां पुनरप्याम्रादीनां यथोत्पत्तिर्भवति तथा लिख्यते खारम्माई पुक्खलसंवटुंता, जहा बहू मेहा । इय धम्मवीयहरणा, करणा य गुरूणमुवएसा ॥१॥ व्याख्या-यथा चाराम्लादयः पुष्करसंवादयश्च मेघा बीजहरणा बीजकरणाश्च स्युः । तत्र चारमेषाम्लमेघाग्निमेघविषमेघाशनिमेषा युगा Jain Education anal For Private & Personel Use Only T Page #384 -------------------------------------------------------------------------- ________________ ॥१८६॥ विचार- न्तसमयप्रवर्षिणो यथोत्तरं सकलबीजप्लोषाय प्रवर्त्तन्ते । पुष्करावर्त्तमेष क्षीरमेघघृतमेषामृतमेघरसमेघाः पुनः कन्पस्यादौ सकलबीजाद्युत्पत्तये यथोत्तरं सम्भवन्ति । तदुक्तम् - " तदा च विरसा मेघाः, चारमेघाम्ल मेघकाः । विषाग्न्यशनिमेघाश्र, वर्षिष्यन्त्यात्मसन्निभम् ॥ १ ॥ येन भावी कासः श्वासः, शूलं कुष्टं जलोदरम् । ज्वरः शिरोऽर्त्तिरन्येऽपि मनुष्याणां महामयाः || २ || दुःखं स्थास्यन्ति तिर्यश्वो, जलस्थलखचारिणः । भावी क्षेत्रवनारामलतातरुतृणचयः ॥ ३ ॥ " अपि च'तत्राद्यः पुष्करो मेघो, महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो, धान्यमुत्पादयिष्यति ॥ ४ ॥ तृतीयो घृतमेघाख्यः, स्नेहं सञ्जनयिष्यति । तुर्यस्त्वमृत मेघारख्यः, औषध्यादि करिष्यति ॥ ५ ॥ पृथ्वादीनां रसकर्त्ता, रसमेवश्च पञ्चमः । पञ्चत्रिंशहिना वृष्टिर्भाविनी सौम्य ! दुर्दिना || ६ || " इत्यादि श्रीउपदेशरत्नाकरे नवमतरङ्गे ।। ५२ ।। 66 अथ प्रतिक्रमणे कस्मिन् समये कर्त्तव्ये तल्लिख्यते - एषां कालस्तूत्सर्गेणैवमुक्तः । श्रद्धनिबुड्डे सूरे, सुत्तं कति गीत्था | इय वयणपमाणेणं, देवसियावस्सए कालो ।। १ ।। रात्रिकस्य चैवम् — आवस्सयस्स समए, निद्दामुहं चयंति आयरिया । तह तं कुणति जह दस, पडिलेहाणंतरं सूरो || १ || अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादर्द्धरात्रं यावत् । योगशास्त्रवृचौ तु मध्याह्नादारम्यार्द्धरात्रं यावदित्युक्तम् । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि — "उग्घाडपोरिसिं जा राइयमावस्सयस्स चुन्नीए ववहाराभिप्पाया भत पुण जाव पुरिम " । इति श्राद्धविधी द्वितीयप्रकाशे ७६ पत्रे ॥ ५४ ॥ अथ केचित् पाक्षिकोपवासादिकं पूर्णिमायां कुर्वते तच्च सिद्धान्तविरुद्धं यथा Jain Education vtional रत्नाकर ॥ १८६॥ Page #385 -------------------------------------------------------------------------- ________________ पाक्षिकचातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते च स्युः । आह-पाक्षिकं चतुर्दश्यां पञ्चदश्यां वा चतुर्दश्यामिति ब्रूमः। यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात् । तथा च-"अट्ठमछट्ठचउत्थं, संवत्सरचाउमासपक्खेसु ।" इत्याद्यागमविरोधः। यत्र चतुर्दशी गृहीता न तत्र पाक्षिकं यत्र पाक्षिकं न तत्र चतुर्दशी । तथा हि-"अट्ठमी चउद्दसीसु उववासकरणं" इति पाक्षिकचूौँ । 'सो अ अट्ठमीचउद्दसीसु उववासं करेइ' इत्यावश्यकचूौँ । 'चउत्थछट्ठट्ठमकरणं अट्ठमीपक्खचउमासवरिसे य' त्ति व्यवहारभाष्यपीठे। अट्ठमी चउद्दसी नाणपंचमी चउमास' इत्यादि महानिशीथे । व्यवहारषष्ठोद्देशके च-" पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं, इत्यादि व्याख्यायां वृत्तौ चूर्णौ पाक्षिकशब्देन चतुर्दश्येव व्याख्याता । तदेवं निश्चिनुमः पाक्षिकं चतुर्दश्यामेव । चातुर्मासिकसवत्सरिके तु पूर्व पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणतः चतुर्दशीचतुर्योः क्रियते । प्रामाणिकं चैतत् , सर्वसम्मतत्वात् । उक्तं च कन्पभाष्यादौ-"असढेण समाइन्न, कत्थइ केणई असावजंन निवारिअमन्नेहि, बहुमणुमयमेयमायरियं ॥१॥" तीर्थोद्गारादावपि-“सालाहणेण रना, संघाएसेण कारिप्रो भयवं ? । पजोसवणचउत्थी, चाउम्मासं च चोदसिए ॥ १ ॥ चउमासपडिक्कमणं, पक्खिअदिवसंमि चउविहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणंति ॥२॥" | अत्र चाधिकविशेषार्थिना पूज्यश्रीकुलमण्डनसूरिप्रणीतविचारामृतसङ्गाहोऽवगाहनीयः । इति श्राइविधौ पर्वकृत्याधिकारे ७६ पत्रे ॥ ५५ ॥ एतेनैव च ये पञ्चम्यां पर्युषणां कुर्वन्ति तेऽपि परास्ता द्रष्टव्याः। “नक्षत्रेषु समग्रेषु, भ्रष्टतेजस्सु भाखतः। यावदो For Private Personal Use Only in Education Intematon alww.jainelibrary.org Page #386 -------------------------------------------------------------------------- ________________ रत्नाकर विचार || दयस्तावत् , प्रातःसन्ध्या प्रजायते ॥ १॥ अर्के स्तमिते यावनक्षत्राणि नमस्तले । द्वित्राणि नैव वीक्षन्ते, तावत्सायं | विदुर्बुधाः ॥२॥" इति श्राद्धविधौ ॥ ५६ ॥ ॥१७॥ । नागवल्लीदलेषु च निरन्तरं जलक्लेदादिना नीलीकुन्थ्वण्डकादिविराधना भूयसी ततस्तानि पापभीरवो रात्रौ न व्यापारयन्ति येऽपि व्यापारयन्ति तेऽपि सम्यन्दिवा संशोध्यैव । ब्रह्मचारिणा तु विशिष्य तानि त्याज्यानि, कामाङ्गत्वात्तेषाम् । प्रत्येकसचित्तेऽप्येकस्मिन् फलादावसङ्ख्यजीवविराधनासम्भवः । यदागमः-"जं भणियं पजत्तगनिस्साए वकमतंऽपज्जत्ता जत्थेगो पज्जत्तो तत्थ असंखा अपज्जत्ता"। बादरैकेन्द्रियेष्वेवमुक्तम् सूक्ष्मे तु यत्रैकोऽपर्याप्तस्तत्र तन्निश्रया नियमादसङ्ख्थेयाः पर्याप्ताः स्युरित्याचाराङ्गवृत्त्यादावुक्तम् । इति श्राद्धविधौ ॥ ५७ ॥ अभिप्रायस्तु स्पष्ट एव । अधिकोपधिधारी साधुन भवतीति ये वदन्ति तदवबोधाय लिख्यते तत्र स्थविरकल्पे जघन्यतोऽपि चतुर्दशोपकरणान्येव । उत्कृष्टपदिकोपकरणचिन्तायां तु शीताद्यसहिष्णून् तपस्वी बालग्लानान् प्रतीत्य यावत्संयमहेतुर्द्विगुणोऽप्यधिको वा उपधिरवगन्तव्यः । इति श्री निशीथचूर्णाद्यागमे ॥ ५८॥ तथा-"मुनजुनं पुण तिविहं, जहन्नयं मज्झिमं च उक्कोसं । जहनं अद्वारसगं, सयसाहस्सं च उक्कोसं ॥१॥" एतद्गाथोक्तं त्रिविधप्रमाणमपि वस्त्रं साधूनां ग्रहीतुं न कन्पते, किं त्वष्टादशरूपकमानान्न्यूनमूल्यं कल्पते साधूनाम् । इति स्थानाङ्गवृत्तौ ॥ ५९॥ ___ रूपकमानमनेकार्थावचूर्णौ त्वेवमुक्तमस्ति--चतुर्भिर्वराटकैगंडकः, तेषां पञ्चविंशत्या पणः, तच्चतुर्थोऽशः काकिणिः ॥१८॥ Jan Education Intern For Private Personal Use Only aw.jainelibrary.org Page #387 -------------------------------------------------------------------------- ________________ तासामशीत्यारूपकं विंशत्या वराटकैः काकिणिरित्यर्थः । तथा विरलिका नाम द्विसरसूत्रपटी सा साधूनां न कन्पते, दुःप्रेच्य त्वात् । इति कल्पवृत्तौ द्वितीयखंडे १२३ पत्रे ॥ ६० ॥ जो भइ नत्थि धम्मो, न य सामइयं न चैव य वयाई । सो समणसंघवज्झो, कायव्वो समणसंघेण ॥ २ ॥ इति श्री तीर्थोद्गालिकप्रकीर्णके ॥ ६१ ॥ अभिप्रायस्तु स्पष्ट एव । स्थेनापि सह केवली विहरतीत्यचराणि लिख्यन्ते निवि अट्टमयट्ठाणे, सोसियकसाए जिइंदिए । विहरिजा ते सद्धिं तु छउमत्थेयवि केवली ॥ ४२ ॥ इति गच्छाचारप्रकीर्णके ॥ ६२ ॥ द्वाविंशतेः परीषाणां मध्ये उष्णाः के ? शीतलाथ के ? इत्यभिप्रायों लिख्यते 66 इत्थ सकारपरीसहाय, दो भावसीयला एए । सेसा वीसं उण्हा, परीसहा होंति नायव्वा ॥ १ ॥ निर्युक्तौ ॥ ६३ ॥ समन्ताद्विस्तृतपुष्पप्रकरे समवसरणे साधूनां तिष्ठतां कथं न सचित्ते सङ्घट्टदोष इति शङ्कानिरासो लिख्यतेपुष्पवृष्टिरत्राहुः परे - कथमम्लान पुष्पप्रकरोपरि सर्वथा सच्चित्तसङ्घट्टनादिविरतानां यतीनामवस्थानादि युज्यते । अत्र केचित् प्रेरयन्ति-साध्ववस्थानस्थाने देवा न किरन्तीति । अन्ये त्वाहुः - नैतदेवम्, प्रयोजनेऽन्यत्रापि साधूनां गमनादिरपि सम्भवात् । केवलं विकुर्वितत्वात्तानि सचित्तानि न सम्भवन्ति । अन्ये त्वाद्दुः-न विकुर्वितान्येव तानि, जलजस्थलजानामपि "9 इत्याचाराङ्ग Page #388 -------------------------------------------------------------------------- ________________ विचार- ॥१८८ पुष्पाणां तत्र प्रकीर्णत्वात् । यदागमः-" विंटट्ठाई सुरहिं, जलथलयं दिव्वकुसुमनीहारी । पयरति समंतेणं, दसद्धवन्नं कुसुम- रत्नाकर वासं ॥" परमत्र बहुश्रुता एवं समादधते-यथा निरुपमाऽचिन्त्याहत्प्रभावादेव योजनमात्रे क्षेत्रेऽपरिमितामयादिसञ्चसम्मवेऽपि न परस्परमाबाधा काचित् तथा पुष्पाणामपि तेषामुपरि सञ्चरिष्णौ स्थाष्णौ च मुन्यादिलोके । तत्त्वं तु केवलिनो विदन्ति । इति श्रीप्रवचनसारोद्धारैकोनचत्वारिंशद्वारे ॥ ६४॥ स्त्रियाः संभोगे चतुर्विधाहारो न भज्यते, बालादीनामोष्ठादिचर्वणे तु भज्यते, द्विविधाहारे तु तदपि कल्पते । प्रत्याख्यानं । हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि । अन्यथोपवासाचाम्लादेर्वपुरभ्यङ्गगडुकरम्बवन्धनादिनापि भङ्गप्रसङ्गात् । न चैवं व्यवहारो, लोमाहारस्य निरन्तरसम्भवेन प्रत्याख्यानाभावस्यैव प्रसङ्गात् । इति श्राद्धविधौ ।। ६५॥ अशुद्धैःशुद्धर्वाऽशनपानभेषजादिभिर्लानस्य प्रतिचरणं कर्त्तव्यम् । विशिष्य चाचार्योपाध्यायादीनामित्यभिप्रायो लिख्यते सम्प्रति 'गुरुपमुहाणं कीरइ असुद्धसुद्धेहिं जत्तियं कालं' इति त्रिंशदुत्तरशततमं द्वारमाह-" जावजीवं गुरुणो, असुद्धसुद्धेहिं वावि कायव्वं । वसहे वारसवासा, अट्ठारस भिक्खुणो मासा ॥ ६६ ॥" यावज्जीवमाजन्माऽपीत्यर्थः । गुरोराचार्यस्य शुद्धैराधाकर्मादिदोषाषितैरशुद्धैर्वाऽपि आधाकर्मादिदोषयुक्तैर्वाऽपि अशनपानभेषजादिभिः कर्त्तव्यं प्रतिजागरणमिति शेषः।अयमर्थः-शुद्धरशुद्धश्च तैर्यावजीवं ते प्रतिजागरणीयाः साधुश्रावकलोकेनेति । सर्वस्यापि गच्छस्य तदधीनत्वाद्यथाशक्ति निरन्तरसूत्रार्थनिर्णयप्रवृतेश्च, तथा वृषभे-उपाध्यायादिके द्वादशवर्षाणि यावत्प्रतिजागरणा शुद्धैरशुद्धैश्च वस्तुभिर्विधेया । ततः परं शक्तौ भक्तविवेकः । एतावता कालेनान्यस्यापि गच्छभारोद्वहनसमर्थस्य वृषभस्योत्थानात् । तथाऽष्टादशमासान् ॥१८ शुबैराधाकर्मादि । वसहे बारसवासा, बारमालयं कालं' इति त्रिंश Jain Education Internal For Private & Personel Use Only lalww.jainelibrary.org Page #389 -------------------------------------------------------------------------- ________________ Jain Education यावत्सामान्यभिक्षोः-सामान्यसाधोः शुद्धेरशुद्धैश्व प्रतिजागरणा विधेया । ततः परमसाध्यतया शक्तौ सत्यां भक्तविवेकस्यैव कर्त्तुमुचितत्वात्, इदं शुद्धाशुद्धादिभिराचार्यादीनां परिपालनं रोगाद्यभिभूतवपुषां क्षेत्रकालादिपरिहाणिवश तो भक्ताद्यलाभवतां चविधेया, न पुनरेवमेव सुस्थावस्थायामिति । व्यवहारभाष्ये तु सर्वसामान्यग्लानप्रतिक्रिया व्यवस्थार्थमियं गाथा लिखि ताऽस्ति । यथा - छम्मासे आयरिश्रो, कुलं च संवत्सराइ तिमि भवे । संवत्सरं गणो खलु, जावज्जीवं भवे संघो ॥ १ ॥ श्रस्या व्याख्या - प्रथमत आचार्यः पण्मासान् यावच्चिकित्सां ग्लानस्य कारयति, तथाऽप्यप्रगुणीभूतं कुलस्य समर्पयति । ततः कुलं त्रीन् वत्सरान् यावच्चिकित्सकं भवति, तथाऽप्यप्रगुणीभवने कुलं गणस्य तं समर्पयति यावद्गणः खलु चिकित्सां कारयति, तथाऽप्यनिवर्त्तिते रोगे तं गणः सङ्घस्य समर्पयति । ततः सङ्घो यावज्जीवं प्रासुकप्रत्यवतारेण तदभावे चाप्रासुकेनापि यावज्जीवं चिकित्सको भवति । एतच्चोक्तं भक्तविवेकं कर्त्तुमशक्नुवतः । यः पुनर्भक्तविवेकं कर्त्तुं शक्नोति तेन प्रथमतोऽष्टादशमासान् चिकित्सा कारयितव्या । विरतिसहितस्य पुनः संसारे दुःप्रापत्वात् । तदनन्तरं चेत्प्रगुणीभवति ततः सुन्दरम् | अथ न भवति तर्हि भक्तविवेकः कर्त्तव्यः । इति श्रीप्रवचनसारोद्धार ।। १६६ पत्रे ॥ ६६ ॥ अथ तथाविधगीतार्थानां ग्लानादीनां पुनः पुनर्वस्त्रक्षालनमप्यनुज्ञातमेवेत्यक्षराणि लिख्यन्ते श्रायरियगिलायाणं, मलिणामलिणा पुणोवि धोविजा । मा हु गुरुण श्रवन्नो, लोगंभि अजीरणं इयरे ॥ ६८ ॥ वृत्तिर्यथा – श्रह - सर्वेपामपि वस्त्राणि वर्षाकालादर्वागेव प्रचान्यन्ते, किं वाऽस्ति केषाञ्चिद्विशेषः ? अस्तीति ब्रूमः । केषाम् ? इति भेदत आह-- आचार्याः - प्रवचनार्थव्याख्याधिकारिणः सद्धर्मदेशनादिगुणग्रामभूरयः सूरयः । आचार्यग्रहणमुपलचणं, Page #390 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ११८६॥ तेनोपाध्यायादीनां प्रभूणां परिग्रहस्तेषाम् । तथा ग्लाना:-मन्दास्तेषाम् च पुनः पुनर्मलिनानि वस्त्राणि प्रचालयेत् । प्राकृतत्वाच्च मलिनानीत्यत्र पुंस्त्वनिर्देशः । प्रस्तुतेऽर्थे कारणमाह-' मा हु' इत्यादि मा भवतु, हु निश्चितम् , गुरूणां मलिनवस्त्रपरिधाने लोकेऽवर्णो-ऽश्लाघा । यथा निराकृतयोऽमी मलदुरभिगन्धोपलिप्तदेहास्ततः किमेतेषामुपकंठगतैरस्माभिरिति, तथा इतरस्मिन् ग्लाने मा भवत्वजीर्णमिति । मलक्लिन्नवस्त्रधारणे हि शीतलमारुतादिसम्पर्कतः शैत्यसम्भवेन भुक्ताऽऽहारस्यापरिणतो ग्लानस्य विशेषतो मान्द्यमुज्जृम्भते । इति श्रीप्रवचनसारोद्धारे एकत्रिंशदुत्तरशततमद्वारे ॥ ६७॥ यः प्रतिदिनं द्वथासनं करोति तस्य मासेनाष्टाविंशत्युपवासपुण्यं भवति यथा रात्रिचतुर्विधाहारपरिहारस्थानोपवेशनपूर्वकताम्ब्लादिव्यापारणमुखशुद्धिकरणादिविधिना ग्रन्थिसहितप्रत्याख्यानपालने एकवारभोजिनः प्रतिमासमेकोनत्रिंशत् , द्विवारभोजिनस्त्वष्टाविंशतिनिर्जला उपवासाः स्युरिति वृद्धवाः। भोजनताम्बूलजलव्यापारणादौ प्रत्यहं घटीद्वयघटीद्वयसम्भवे मासे एकोनत्रिंशत् , घटीचतुष्टयसम्भवे त्वष्टाविंशतिरुपवासाः। यदुक्तं पद्मचरित्रे-“भुंजइ अणंतरेणं, दुनि य वेला उ जो निनोगेणं । सो पावइ उववासा, अट्ठावीसं तु मासेणं ॥१॥" इति श्राद्धविधौ प्रथमाधिकारे ॥६॥ अथ नखरदनीछुरीरक्षणाक्षराणि लिख्यन्तेम असणाईया चउरो ४, वत्थं ५ पायं ६ च कंबलं ७ चेव । पाउंछणगं च तहा अट्टविहो रायपिंडो सो ॥१॥ असणा1 ईया चउरो ४, पाउंछण ५ वत्थ ६ पत्त ७ कंबलयं ८ । सूई ६ छुरी १० कन्नसोहणी ११, नहरणिया १२ सागारिपिंडो सो ॥२॥” इति श्रीबृहत्कल्पभाष्ये ॥ ६ ॥ ॥१८॥ Join Education Interladea Page #391 -------------------------------------------------------------------------- ________________ इदानीं साधुः स्थंडिलादस्थंडिलं सङ्क्रामन् कस्मिन् काले केन प्रमार्जनं करोतीति लिख्यते उडुबद्धे रयहरणं, वासावासासु पायलेहणिया । वडउंबरे पिलक्खू , तस्स अलंभंमि चिंचिणिया ॥ ६॥ ऋतुबद्धे शीतोष्णकाले 'रयहरणं' ति रजोहरणेन प्रमार्जनं कृत्वा प्रयाति । वासासु पायलेहणिय' ति वर्षासु वर्षाकाले वर्षति सति पादलेखनीकया प्रमार्जनं कर्त्तव्यम् , सा च किंमयी भवति ? इत्यत आह-वडे ' ति वटमयी उदुंबरमयी प्लक्षमयी, तस्यालाभे-प्लक्षाप्राप्तौ चिञ्चिणिकामयी-अम्बिलिकामयीति । सा च कियत्प्रमाणा भवति ? इत्याह-बारसअंगुलदीहा, अंगुलमेगं तु होइ विछिन्ना । घणमसिणणिवणाविय, पुरिसे पुरिसे य पत्तेयं ॥६१॥ द्वादशाङ्गुलानि दीर्घा भवति, येन मध्ये हस्तग्रहे भवति, विस्तारस्त्वेकमङ्गुलं स्यात् । सा च धना-निविडा कार्या, मसृणा निर्बणा च निर्ग्रन्थिर्भवति । सा च किमेकैव भवति ? न इत्याह-पुरुषे पुरुषे च प्रत्येक एकैकस्य पृथगसौ भवति । इति श्रीओपनियुक्तिवृत्तौ ३१ पत्रे ॥ ७० ॥ केचिदज्ञानिनो विद्धं मुक्ताफलमचित्तमविद्धं तु सचित्तमिति वदन्ति परं तदनागमिकम् , आगमे हि विशेषानभिधानेन मौक्तिकानामचित्तेपूक्तत्वात् । तथा हि से किं तं अचित्ते अचित्ते सुवमरययमणिमोतिअसंखसिलप्पवालरयणाणं आये सेतं अचित्ते" इति श्रीअनुयोगद्वारसूत्रे ५१ पत्रे ॥ ७१ ॥ अथ कश्चित् पंडितमन्यो ब्रूते-यो मांसमश्नाति तस्य सम्यक्त्वं न भवत्येवेति, परं तदसङ्गतमेव प्रतिभासते, यतः केवलसम्यक्त्वधारिणो विरतेरभावात् । वृन्ताकाद्यभक्षमिव पिशितमपि नियमितं नास्ति, यदि नाश्नाति तदा तु भव्यमेव । अथ I Jnin Education M For Private Personal Use Only ona Page #392 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥१०॥ यदि कर्मगतेवैचित्र्येस रसनास्वादरसस्य दुरपोहत्वेन भुते तर्हि श्रद्धानरूपे सम्यक्त्वे का नाम क्षतिः। अथ तादृग् सद्यः संमू- र्छिमानन्तजन्तुसन्तानदृषितं तद् ज्ञात्वाऽपि भुञ्जानस्य कथं दयापरिणाम: ? तदभावाच्च किं सम्यक्त्वं ? इति चेन्मैवम् , अनन्तजन्तुमयं ज्ञात्वाऽपि मूलकभक्षणं कुर्वतोऽपि सम्यक्त्वक्षतिप्रसक्तेः, न्यायस्योभयत्रापि तुल्यत्वात् । अथ तल्लोकेऽतिनिन्धमिति यदि तत्प्रवृत्तिमत्कुले तस्य निन्द्यत्वाभावात् , मूल कादरिख । तथैव च ज्ञातायां द्रुपदनृपतिगृहे क्षायिकसम्यक्त्वधारी केशवोऽपि अशनपानखादिमस्वादिमयावत्पिशितमद्यादिभुञ्जानः सुखेन व्यहरदिति श्रूयते । अपरं च यद्यनन्तकायादिमांसादिभक्षणे सम्यक्त्वध्वंस एव दृष्टः स्यात्तर्हि तद्भक्षणस्य प्रायश्चित्तं नोक्तं स्यात् । श्रावक एव प्रायश्चित्ताधिकारी, न तु मिथ्यास्वी । अत्र श्राद्धजीते तु ज्ञात्वाऽपि मांसभक्षणे माघीकादिभक्षणे इव प्रायश्चित्तमेवोक्तं, न तु सम्यक्त्वध्वंसोऽश्रावकत्वं वा । सम्यक्त्वाभावे तु प्रायश्चित्तानधिकार एव पुनः सम्यक्त्वोचारो वेत्यपि बोध्यम् । तथा पिशितादिविरतिस्तु चारित्रावरणक्षयोपशमोद्भवा । सम्यक्त्वं तु मोहनीयक्षयक्षयोपशमोद्भवमिति, नानयोरपि कश्चित्सहावस्थाननियमोऽस्तीत्याधत्र बहु वाच्यं अलं प्रसङ्गेनेति । तत्प्रायश्चित्ताधिकारस्त्वयम् , अथ भोगोपभोगगुणवतेऽभक्षनियमविषयं प्रायश्चित्तमाह-"महुपंचुंबरिफलपुप्फमाइवयभंगि गुरुग अन्नाए । नाए छग्गुरुनिअमे, पिसियासवमक्खणे दसगं ।" व्याख्या-मधुप्रतीतं पश्चोदुंबरी उदुंबर १ वट २ प्लक्ष ३ काकोदुंबरि ४ शाखिनां पिष्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलमित्यायुक्तरूपं, फलम्-वृन्ताकादि, पुष्पम्-मधूकादि, आदिशब्दात्पर्युषितद्विदलहिमविषादिपरिग्रहः। एतेषां व्रतस्य नियमस्य भङ्गे 'अन्नाए'त्ति अज्ञातेऽनाभोगत । इत्यर्थः। अज्ञाते सति 'गुरुग' गुरुका:-चतुगुरवः प्रायश्चित्तं भवतीति । 'नाए छग्गुरुग' त्ति ज्ञाते आभोगे सति मधुप्रभृतीनां क्त्वं तु मास्वयम्, अथ यासवमक्खणे कमिकुलाकुलामा अन्नाए नि मामधुप्रभृतीनां । ॥१९ ॥ Jain Education Intem. For Private & Personel Use Only INiw.jainelibrary.org Page #393 -------------------------------------------------------------------------- ________________ नियमभङ्गे पट्गुरुप्रायश्चित्तं भवति । अन्ये तु सामान्येन पञ्चोदुम्बरीफलपुष्पादिवतभङ्गे लघु नमस्काराष्टशतं त्वेके । अपरे तु नियम विनापि पञ्चोदुम्बर्यादिषु निषिद्धेषु भक्षितेषु चतुर्गुरु, नियमभङ्गे तु षट्गुरुकमाहुः । अनियमे इत्यादि यस्य ब्राह्मणवणिजादेर्जातिस्वभावादेव पिशितादीनि न भक्ष्यन्ते, तस्य निर्विषयत्वात् । कदाचिदकृतनियमस्यापि पिशितासवम्रक्षणानाम् । तत्र पिशितं-मांसं, आसवो-मद्य, म्रक्षणं-नवनीतं, एतेषां भक्षणे दशक क्षपणानामिति गाथार्थः ॥८९॥ अथ भोगोपभोगगुणव्रत एवानन्तकायप्रत्येकवनस्पतिनियमविषयं किञ्चिन्मांसासवविषयं विशेषप्रायश्चितं चाह-चउगुरुणंते चउलहु, परित्तभोगे सचिचव जिस्स । मंसासववयभंगे, छग्गुरु चउगुरु अणाभोगे ।। व्याख्या-सचित्तवर्जकस्य-श्रावकादेः 'अनंते ' त्ति अनन्तकायानां मूलकाद्रकादीनां भक्षणे चतुर्गुरु ही प्रायश्चित्तं भवति । यदागमः-"साऊ जिणपडिकुट्ठो, अणंतजीवाणगायनिप्फन्नो । गेही पसंगदोसा, अणंतकाए अओ गुरुगा ॥१॥" तथा सचित्तवर्जकस्यैव श्राद्धादेः 'परित्त' प्रत्येकपरिभोगे प्रत्येकाम्रादिपुष्पफलादिभोगे चतुर्लघुप्रायश्चित्तं भवति । तथा मांसासवयोरुपलक्षणत्वान्मधुनवनीतयोश्च 'वयभंगे' त्ति अनाभोगतः पृथग्वक्ष्यमाणत्वादत्राभोगतो ज्ञेयम् , ततश्चाभोगे सति व्रतस्य नियमस्य भङ्गे पद्गुरु 'चउगुरु 'त्ति अनाभोगे मांसासवमधुनवनीतानां व्रतभङ्गे चतुर्गुरु प्रायश्चित्तं भवतीति गाथाक्षरार्थः ॥१०॥ इति श्रीश्राद्धजीतसूत्रवृत्तौ ३० पत्रे ॥७२॥ केचिद्रात्रौ अन्धकारयोनिकास्तद्रपाः सर्वत्र जलादौ जीवा उत्पद्यन्ते दिवा विलीयन्त इत्यादि वदन्ति परं तदनवबोधसूचकम् । एवं सति दीपप्रभास्पर्श तज्जीवानामिवान्धकारयोनिकजीवविराधनापत्त्या प्रतिक्रमणाद्यभाव एव सम्पनीपद्यते । प्रकाशान्धकारयोरुभयोरपि बाधितत्वात् । अन्धकारस्य पुद्गलमयत्वं चागमप्रसिद्धमेव-'तहा तज्जोणियाण य' इत्यत्र तु Jain Education Intematonai Page #394 -------------------------------------------------------------------------- ________________ विचार ॥१९॥ भ्रान्तिन विधेया। तद्योनिका:-तद्वस्तुयोनिकाः निगोदोरणिकप्रभृतय इत्यर्थत्वात् । सा गाथा चेयं सार्था-तजोणियाण जीवाण रत्नाकर तहा संपाइमाण य निसिभत्ते वहो दिट्ठो, सध्वदंसीहिं सम्बहा ।।२२७।। तसिन्-संसक्तानसक्तादौ भक्ते निगोदोरणिकादीनां योनिरुत्पत्तिर्येषां ते तद्योनिकास्तेषाम् । तथा सम्पातिमादीनां-आगन्तुककुन्थुपिपीलिकादीनां, चशब्दादात्मनश्च कीटिकादिभिर्मेधादिघातात , निशि मक्ते वधो विनाशो दृष्टः सर्वदर्शिभिः सर्वथा । इति श्रीश्रावकदिनकृत्यवृत्तौ २२७ पत्रे ।। ७३ ॥ अथ पञ्चविधदानस्वरूपं लिख्यते अभयं सुपत्तदाणं, अणुकंपा उचिअकित्तिदाणाई । दुन्निहि मुक्खो भणिओ, तिमिहि भोगाइ दिति ॥१॥ जगति दानं पञ्चविधं प्रसिद्धम् , तत्र प्रथममभयदानं इह लोकेऽभयदानात् श्रेयः, दयालुः, कृपापारावार इत्यादिकीर्तिः। परलोके तु राज्यऋद्धिभोगपरिवारादिफलं भवति । सम्वेसिं जीवाणं, अणारियजणेण हम्ममाणाणं । जहसत्तीए वारण-मभयं तं विति मुणिवसहा ॥ १ ॥ पंचमहव्वयपरिपालयाण पंचसमिईइ समियाण । सम्वविरइजुत्ताणं, साणं दाणमुत्तमयं ॥ २ ॥ मंदाणं टुंटाणं, दीणअणाहाण अंधवधिराणं । अणुकंपादाणं पुण, जिणेहिं न कयावि पडिसिद्धं ॥ ३ ॥ उचियं दाणं एयं, वेलमवेलाइ दारपत्ताणं । तं दाणं दित्तेणं, जिणवयणपभावणा भणिया ॥ ४ ॥ जिणसाहुसाहुणीण य, सुकित्तिपरयाण भट्टबड्डयाणं । तं दाणं जं भणियं, सुकितिदाणं मुणिवरेण ॥५॥ अथ चतुर्थं उचितदानं अवसरेषु योग्यमभीष्टप्राघूर्णकदेवगुरुसमागमनप्रासादप्रतिमानिष्पत्तिवर्दापनिकादातृणां काव्य- 12॥१९॥ Jain Education Intern For Private & Personel Use Only Jaw.jainelibrary.org Page #395 -------------------------------------------------------------------------- ________________ श्लोकसुभाषितविनोदकथादिकथकानां रञ्जितचेतसां यद्दीयते तदुचितदानम् , यथा चक्रवर्त्तिना प्रतिदिनं प्रभातसमये विहरमानतीर्थङ्करस्थितिशुद्धिज्ञापकाय वृत्तिर्दीयते, यथा 'वित्तीओ सुवणस्स उ' इत्यादि । अथ पञ्चमकीर्त्तिदानं कीा-निजकुलरूपवंशविद्यागुणवर्णनरूपया भट्टचारणमल्लगन्धर्षमार्गणादीनां यद्दीयते तत्कीर्तिदानम् । यथा सोनाजलहरकूटसागरकडाहिसमुद्रदारिद्रयमुद्राविहंडणहार इत्यादिविविधगुणवर्णनोत्साहिताः कीर्त्यभिलाषिणो दानव्यसनवासितचेतसः समस्तमपि ददति पुरुषास्तदुपरि विक्रमादित्यकीर्तिदानप्रबन्धाः । इति तपागच्छे श्रीसोमसुन्दरसूरिश्रीरत्नशेखरसूरिशिष्यपण्डितनन्दिरत्नगणिशिष्यरत्नमन्दिरगुम्फितायामुपदेशतरङ्गिण्यां धर्मोपदेशतरङ्गे ॥ ७४ ॥ अहो प्रतिमारिपो ? ' वंदणवत्तियाए पूअणवत्तियाए ' इत्याद्यावश्यकसूत्रादौ प्रतिमापूजनाक्षराणि पश्यन्नपि किं मुह्यसे । | ननु 'वंदणवत्तियाए' इत्यादि तु साधुरपि पठति, साधोस्तु द्रव्यार्चनं भवतामप्यनभिमतं ततः कथमयमर्थः समर्थः साधयितुं भवत्समीहितम् । मैवं क्षीरकंठ ! त्वदुत्पत्तेः पूर्वमेव पूर्वाचार्यैरियं शङ्का समुङ्कथ निराकृताऽस्तीति सकर्णो भूत्वा शृणु तथा ' पूअणवत्तियाए 'त्ति पूजनप्रत्ययं-पूजानिमित्तं पूजन-गन्धमान्यादिभिः समभ्यर्चनं, तथा 'सक्कारवत्तियाए' त्ति सत्कारप्रत्ययं-सत्कारनिमित्तं प्रवरवस्त्रादिभिः समभ्यर्चनं सत्कारः। आह-क एवमाह साधुः श्रावको वा। तत्र साधोस्तावत्पूजनसत्कारावनुचितावेव, द्रव्यस्तवत्वात् , तस्य तत्प्रतिषेधात् ' तो कसिणसंजमविऊ पुप्फाईयं न इच्छति' इति वचनात् , श्रावकस्तु सम्पादयत्येवैतौ, यथाविभवं तस्य तत्प्रधानत्वात् , तत्र तत्र दर्शितत्वात् , 'जिणपूया विभववुड्डि' ति वचनात् । तत्कोऽनयोर्विषयः ? इति । उच्यते-सामान्येन द्वावपि साधुश्रावको, साधोः स्वकरणमधिकृत्य द्रव्यस्तवप्रतिषेधः, न पुनः Jain Education L oga For Private & Personel Use Only Page #396 -------------------------------------------------------------------------- ________________ विचार- रत्नाकरः ॥१२॥ सामान्येन, तदनुमतिभावात् । भवति च भगवतां पूजासत्कारावुपलभ्य साधोः प्रमोदः। साधु-शोभनमिदमेतावजन्मफलम- विरतानामिति वचनलिङ्गगम्यः । तदनुमतिरियं, उपदेशदानतः, कारणापत्तेश्च, ददाति च भगवतां पूजासत्कारविषयमुपदेशर कर्तव्या जिनपूजा, न खलु वित्तस्यान्यच्छुभतरं स्थानमिति वचनसन्दर्भेण तत्कारणम् , एतदनवा च । तदोषान्तरनिवृत्तिद्वारेणायमत्र प्रयोजकोंऽशः । तथा भावतः प्रवृत्तेरुपायान्तराभावात् । नागदत्तसुतगर्ताकर्षणज्ञातेन भावनीयमेतत् । तदेवं साधुरित्थमेवैतत्सम्पादनाय कुर्वाणो नाविषयः । वचनप्रामाण्यादित्यमेवेष्टसिद्धिः, अन्यथाऽयोगादिति । श्रावकस्तुसम्पादयन्नप्येतो भावातिशयादधिकसम्पादनार्थमाह-न तस्यैतयोः सन्तोपः, तद्धर्मस्य तथा स्वभावत्वात् , जिनपूजासत्कारयोः करणलालसः खल्वाद्यो देशविरतिपरिणामः, औचित्यप्रवृतिसारत्वेनोचितारम्भिण एतौ सदारम्भरूपत्वात् , औचित्याज्ञाऽमृतयोगादसदारम्भनिवृत्तेः, अन्यथा तदयोगादतिप्रसङ्गादिति । तथा हि-द्रव्यस्तव एवैती, स च भावस्तवाङ्गमिष्टः, तदन्यस्या| प्रधानत्वात् , तस्याभव्येष्वपि भावात् । अत आज्ञयाऽसदारम्भनिवृचिरूप एवायं स्यात् । औचित्यप्रवृत्तिरूपेऽप्यल्पभावत्वात् द्रव्यस्तवः गुणाय चायं, कूपोदाहरणेन । न चैतदप्यनीदृशं इष्टफलसिद्धये । किं तु आज्ञामृतयुक्तमेव । स्थाने विधिप्रवृत्तेरिति सम्यगालोचनीयमेतत् । तदेवमेतयोः साधुश्रावकावेव विषय इत्यलं प्रसङ्गेन । इति श्रीहरिभद्रसूरिकृतायां ललितविस्तरायाम् ॥ ७५ ॥ तथा जिनपूजा यदि मोक्षसाधनं तर्हि साधुभिः कुतो न क्रियत इत्यादि ये प्रलपन्ति तेषामपीदमेव मुखमुद्रणमिति । अथ लोकोत्तरमिथ्यात्वस्वरूपं लिख्यते-- ॥१२॥ Jain Education Inter16 For Private & Personel Use Only Virw.jainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ लोकोत्तरदेवगतं-परतीर्थिकसहीतजिनबिम्बार्चनादिसप्रत्ययश्रीशान्तिनाथपार्श्वनाथादिप्रतिमाणामिह लोकार्थ यात्रोपचितमाननादि च, लोकोत्तरगुरुगतं च-लोकोत्तरलिङ्गेषु पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादि । गुरुस्तूपादावहिकफलार्थ | यात्रोपयाचितादि च । ननु यथा वैद्यादयो व्याधिप्रतीकाराद्यर्थ धनभोजनवसनादिना बहु मन्यन्ते तथा सप्रभावयक्षयक्षिण्यादीनामप्यैहलौकिकफलार्थ पूजोपयाचितादौ को दोषः । मिथ्यात्वं हि तदा स्थायदि मोक्षप्रदोऽयमिति बुद्ध्याऽऽराध्येत । यदाहु:-"अदेवे देवबुद्धियों, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात ॥१॥" श्रूयते च-विशुद्धदृढसम्यक्त्वा रावणकृष्णश्रेणिकाभयकुमारादयोऽपि शत्रुञ्जयपुत्रप्राप्त्यायैहिककार्यार्थ विद्यादेवताधाराधनं कृतवन्त इति । ततश्चेह लोकार्थ यक्षाद्याराधनेऽपि किं नाम मिथ्यात्वम् ? सत्यम् । तत्त्ववृत्याऽदेवस्य देवत्वबुद्ध्याऽऽराधनं एव मिथ्यात्वं तथाऽपि यक्षायाराधनमिह लोकार्थमपि श्रावकेण वर्जनीयमेव, प्रसङ्गाद्यनेकदोषसम्भवात् । प्रायो हि जीवा मन्दमुग्धवक्रबुद्धयः । सम्प्रति च विशिष्य ते ह्येवं विमृशन्ति । यद्यनेन विशुद्धसम्यक्त्वेन महात्मना यक्षाद्याराधनं विधीयते तदा नूनमयमपि देवो मोक्षप्रदतया सम्यगाराध्य इत्यादिपरम्परया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गः । तथा चैहिकफलार्थमपि यक्षाद्याराधकस्यापि प्रेत्य बोधिर्दुःप्रापः स्यात् । उक्तं च-" अन्नेसि सत्ताणं मिच्छत्तं जो जणेइ मूढप्पा । | सो तेण निमित्तेणं, न लहइ बोहिं जिणामिहियं ॥ रावणकृष्णादिभिश्च तत्समयेऽर्हद्धर्मस्येतरधर्मेभ्योऽतिशायितया सर्वप्रतीतत्वेनापवादपदे यदि विद्याराधनादिकृतं तदाऽपि तदालम्बनग्रहणं नोचितम् । यतः- " जाणिज मिच्छदिट्ठी, जे य A परालंबणाइ घिप्पंति । जे य पुण सम्मदिट्ठी, तेसि पुणो चडइ पयडीए ॥१॥” इति श्रीश्राद्धप्रतिक्रमणसूत्रवृत्ती Jain Education international For Private Personel Use Only Page #398 -------------------------------------------------------------------------- ________________ विचार-dसंकाकखविगिच्छा' इति गाथायाम् २३ पत्रे ।। ७६ ॥ अत्र ये स्तूपं प्रतिसन्दिह्यन्ते तेषामपि लौकिकगुरुमिथ्यात्वाक्षरैर्निरासः स्पष्ट एव॥१९॥ सुण पंचविहं मिच्छतं थूलभावेणं परमत्थाउ विवजासो, सो पुण एवं न मए मम पुज्वपुरिसेहिं वा कारियं जिणाययणं | बिवं वा, कारियं मम पुरिसेहिं वा, ता इत्थ पूयाइयं पवत्तेमि, कि परकीएसु अञ्चायरेणं, एवं च न तस्स सव्वापच्चया पविची, अनहा सव्वेसु बिवेसु अरिहं चेव ववसिजा सो अरहा जइ परकीयो ता पत्थरलेप्पपित्तलाइयं अप्पणिजयं, न पुण पत्थराइसु वंदिजमाणेसु कम्मक्खओ किं तु तित्थयरगुणपक्खवाएणं, अस्पहा संकराइविवे पहाणाई सम्भावनो तेसु वंदिअमाणेसु कम्मखो हुजा, मच्छरेण वा परकारियचेइयालए विग्घमायरंतस्स महामिच्छत्तं न तस्स गंठिभेमोवि संभाविञ्जह, जे पासत्था जे कुदंसणाए विमोहिया सुविहियाणं बाहाकरा हवंति, जे वा जाइनाइपक्खवाएणं साहूणं दाणाइसु पयति न गुणचिंताए तेवि तहेव, एयंमि विवजासरूवे मिच्छते सइ सुबहुपदंतो अनाणी चेव, एएसु अ हुँतेसु अइदुक्करावि किरिया न मुक्खसाहगा जम्हा सो अविरो कहिजइ, पंचमगुणट्ठाणे देसविरई छट्ठगुणठाणे सव्वविरइ न पढमगुणट्ठाणे, तस्स य अणंताणुबंधिप्पमुहा सोलसवि कसाया बज्झंति उइजंति अ, तनिमित्ताउ असुहायो दीहट्टि| इओ तिव्वाणुभागाओ पयडीओ वज्झंति, तासिं च उदएण नरयतिरियकुमाणुसत्तकुदेवत्तरूवो संसारो ॥ इति श्रीउपमितिभवप्रपश्चग्रन्थे ॥ ७७ ॥ इमानि चाक्षराणि दर्श दर्शमियं गरीयसी चिन्ताऽस्मच्चित्तमाचामति यत् यः श्रीजिनपूजाप्रतिमाया रजःपर्वराजत्व IAG||१६३॥ Jan Education Interation For Private Personel Use Only M.jainelibrary.org Page #399 -------------------------------------------------------------------------- ________________ Jain Education मुक्तवान् तस्य का गतिर्भाविनी १ इति । अथवा पर्याप्तं चिन्तयाऽवश्यंभाविनोऽप्रतीकार्यत्वम् । गतिं तु तस्योपमितिभवप्रपश्चैव उक्तवती । ननु भवद्भिरपि द्रव्यलिङ्गिबोटिक कटुकचैत्यानामवन्द्यत्वमङ्गीकृतमेव, ततश्चोभयोः समौ दोषपरिहारौ, मै जान्मत्वं त्यज्यताम् । तेषां हि साध्वादिव्यवहारवाद्यत्वेन सर्वविसंवादित्वेन साधुत्वस्कन्धोत्थापकत्वेन च सङ्घादिव्यवहाररहितत्वं ततस्तत्संबन्धिचैत्यानां प्रणतिनिषेधो न्याय्य एव । यथाऽन्यतीर्थीयपरिगृहीतानां पूर्वोक्तं वचनं च सङ्घादिव्यवहारह्यान् विहायान्यत्रैव प्रवर्त्तते । अन्यथाऽन्यतीर्थीयपरिगृहीतार्हचैत्यानामपि वन्द्यत्वापत्तेः तच्चागमविरुद्धम् । न च वाच्यमन्ये यदि साधुव्यवहारयुक्तास्तर्हि ते वन्द्याः सन्तु इति । ते हि व्यवहारतो द्रव्यसाधवोऽपि उत्सूत्रभाषित्वान्नैव वृन्द्याः, प्रसङ्गवासनासम्भवाद्यनेकदोषसम्भवात् । प्रतिमा तु नोत्सूत्र भाषिणीति, व्यवहारसाध्वादिप्रतिष्ठितेति च पुरातनैमहापुरुषैः प्रणतेति च प्रणम्यत एव व्यवहारसाधुत्वं चामीषां भवताऽप्यङ्गीकर्त्तव्यमेव । इतरथा कापालिकाद्यर्थमाधाकर्मी कृतमशनादि भवतां कल्पते । एतदर्थं कृतं च भवतां न कल्पते तत्कथमित्यलं व्यासेन । कदाग्रहत्यागे सर्व सुस्थमेवेति दिक् ।। यदि त्रिविधाहार उपवासः प्रत्याख्यातस्तदा परिष्ठापनकं भक्तादि कल्पते । यदि चतुर्विधाहारः प्रत्याख्यातः पानकं च नास्ति ततो न कल्पते । यदि पानीपमप्यधिकं ततो कन्पते । इति श्रीभाष्यावचूर्णो ॥ ७८ ॥ खरतराः श्रीश्रभयदेवसूरिरस्मत्पूर्वजः, इति वदन्ति परं तदसत् श्रीभगवत्यादिवृष्यन्ते चन्द्रकुलस्यैवानीतत्वात् । सुविहिता महापुरुषाः सम्भाव्यन्ते । यदि च खरतरगच्छीया स्युस्तर्हि कल्याणकानि पश्चेति कथं व्याख्यातवन्त । Page #400 -------------------------------------------------------------------------- ________________ विचार- व्याख्यातानि च तानि तैस्तथा यथा-पंच महाकल्लासा, सव्वेसि जिणाण होइ नियमेण । भुवणच्छरयभूया, कल्लाण भारत्नाकरः फला य जीवाणं ॥१॥ गन्भे २ जम्मे २ य तहा, निक्खमणे ३ चेव णाण४ निवाणे५ । भुवणगुरूण जिणाणं, कल्लामा ॥१४॥ होति णायव्वा ।। २।। इति श्रीहरिभद्रसूरिकृतयात्रापञ्चाशके ॥१०॥ श्रीअभयदेवसरिकता वृत्तिर्यथा-पश्चैव कल्याणकानि परमश्रेयांसीति ॥ ७६ ॥ अथास्थापिताचार्यपदे भट्टारके परासौ सति यत्कर्त्तव्यं तल्लिख्यते आशुकारेण शूलादिनोपरतः कालगतः आशुकारोपरतस्तस्मिन् सत्याचार्येऽस्थापितेऽन्यस्मिन् गणधरे इयं वक्ष्यमाणमर्यादा । तामेवाह-'चिलिमिलिं' इत्यादि, आशुकारोपरत आचार्यो जवनिकान्तरितः प्रच्छन्नः कार्यः । वक्तव्यं चाचार्याणामतीवाशुभं शरीरं, वाचापि वक्त्तुं न शक्नुवन्तीति । ततो यो मतिमान् गणधराभिमुखस्तं दर्शयन्ति । गणत्वमेतस्यानुज्ञातं, परं वाचा वक्तुं न शक्नुवन्तीति । एषा हस्तानुज्ञातस्योपरि वासा निक्षिप्यन्ते एष गणधर इति पश्चात्कालगता आचार्या इति प्रकाश्यन्ते । इति श्रीव्यवहारचतुर्थोद्देशके ॥८॥ अथ मृतयुगलिकशरीराणां का गतिः १ इति शङ्कानिरासो लिख्यते-- अत्र कश्चिदाह-अग्नेरप्रादुर्भूतत्वेन मृतकशरीराणां का गतिः ? उच्यते-भारण्डप्रभृतिपक्षिणस्तानि तथा जगत्स्वाभाव्याबीडकाष्ठमिवोत्पाट्य मध्ये समुद्र क्षिपन्तीति । यदुक्तं श्रीहेमाचार्यकृतऋषभचरित्रे-पुरा हि मृतमिथुनशरीराणि महाखगाः। Hनीडकाष्ठमिवोत्पाव्य, सद्यश्चिचिपुरंबुधौ ॥१॥ किं चात्र श्लोकें बुधावित्युपलक्षणं, तेन यथायोगं गङ्गाप्रभृतिनदीप्वपि ते ॥१९॥ Jain Education Internal For Private Personel Use Only | Page #401 -------------------------------------------------------------------------- ________________ Pा तानि विपन्ति । इति जंबूद्वीपप्रज्ञप्तीवृत्तौ श्रीशान्तिचन्द्रगणिकृतायाम् ॥१॥ भो ! भो ! अपारंपर्य “पिप्पलिं वा पिप्पलिचुनं वा मिरियं वा मिरियचुलं वा" इत्यादिनिषेधाचरसद्भावेऽपि कथं मरीचिपिष्पल्यादिकं त्वया भुज्यते, भवतामप्येतत्तुल्यमिति चेन्मैवम् । अस्माकं तु अवस्थान्तरसूचकापराक्षरसद्भावात् । तब स्वनन्यगतिकस्यानाचीर्णाचरणमेव शरणम् । अस्मदक्षराणि चेमानि-जलमग्गे सयजोअण, थलमग्गे सट्ठिजोयणा उवरि । हरडिं पिप्पलि मरियं, समये भणियं अचिचाणि ॥शा तथाऽन्यत्र क्षेत्रे योजनशतात्परतो यदा नीयते तदा सर्वोऽपि पृथिवीकायः N सर्वसादपि क्षेत्रात् योजनशतादूर्ध्व मिनाहारत्वेन शीतादिसंपर्कतश्चावश्यमचित्तीभवति । इत्थं च क्षेत्रातिक्रमणेनाचित्ती भवनमकायादीनामपि यावद्वनस्पतिकायः । तथा च हरीतक्याद्यपि अचित्तीभूतत्वादौषधाद्यर्थ साधुभिर्गृह्यते । इत्याचाराङ्गप्रथमाध्ययनतृतीयोदेशके ॥ २ ॥ हरियाल मणोसिल पिप्पली अ, खजूर मुद्दिया अभया । आइसमणाइमा, तेवि हु एमेव नायव्वा ॥१॥ हरितालं मनःशिला पिप्पली खजूरः, एते प्रतीताः मुद्रिका-द्राक्षा, अभया-हरीतकी, एतेऽपि एवमेव लवणवत् । योजनशतागमनादिभिः कारणैरचितीभावं भजन्तो ज्ञातव्याः, परमेके आचीर्णा अपरेऽनाचीर्णाः, तत्रापि पिष्पलीहरीतकीप्रभृतय आचीणो इति कृत्वा गृह्यन्ते । खजूरमुद्रिकादयः पुनरनाचीर्णा इति न गृह्यन्ते । इति श्रीबृहत्कल्पवृत्तौ प्रथमखंडे ॥ ८३ ॥ अथैकेन्द्रियाणामपि कथञ्चिद्भावश्रुतं काश्चित्संज्ञाश्च वर्तन्ते, इत्यक्षराणि लिख्यन्ते"जह सुहम भाबिंदिय-नाणं दविदियावरोहेवि । तह दव्वयाभावे, भावसुधे पत्थिवाईणं ॥१॥" वृत्तियथा en Education For Private Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ विचार P रत्नाकरः ॥१५॥ भावश्रुतं भावेन्द्रियज्ञान कञ्चिद् दृश्यते एव वनस्पत्या अवणस्येन्द्रियस्य व्यक्तविश्वभुरिन्द्रियज्ञान इह केवलिनो विहाय शेषसंसारिजीवानां सर्वेषामप्यतिस्तोकबहुबहुतरबहुतमादितारतम्यभावेन द्रव्येन्द्रियेष्वसत्स्वपि लब्धीन्द्रियपश्चकावरणक्षयोपशमः समस्त्येव, ततश्च यथा पृथिव्यादीनामेकेन्द्रियाणां श्रोत्रचक्षुर्घाणरसनस्पर्शनलक्षणानां प्रत्येक निर्वृत्युपकरणरूपाणां द्रव्येन्द्रियाणां तत्प्रतिबन्धककर्मावृतत्वादवरोधेऽप्यभावेऽपि सूक्ष्ममव्यक्तं लब्ध्युपयोगरूपश्रोत्रादिभावन्द्रियज्ञानं भवति । लब्धीन्द्रियावरणक्षयोपशमोद्भूताणीयसी ज्ञानशक्तिर्भवतीत्यर्थः। तथा तेनैव प्रकारेण द्रव्यश्रुतस्य द्रव्येन्द्रियस्थानीयस्याभावेऽपि भावश्रुतं भावेन्द्रियज्ञानकलं पृथिव्यादीनां भवतीति प्रतिपत्तव्यमेव । इदमुक्तं भवति-एकेन्द्रियाणां तावच्छ्रोत्रादिद्रव्येन्द्रियाभावेऽपि भावेन्द्रियज्ञानं किञ्चिद् दृश्यते एव वनस्पत्यादिषु स्पष्ट तलिङ्गोपलम्भात् । तथा हि-कलकंठोगीर्णमधुरपञ्चमोद्गारश्रवणात्सद्यः कुसुमपल्लवादिसम्भवो विरहकवादिषु श्रवणस्येन्द्रियस्य व्यक्तमेव लिङ्गमवलोक्यते । तिलकादिषु तरुषु पुनः कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात्कुसुमाद्याविर्भावश्चक्षुरिन्द्रियज्ञानस्य । चंपकाद्यघ्रिपेषु तु विविधसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात्प्रकटनं घ्राणेन्द्रियज्ञानस्य । बकुलादिभूरुहेषु तु रम्भातिशायिस्पर्शप्रवरतररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगंडूषास्वादनात्तदाविःकरणं रसनेन्द्रियज्ञानस्य । कुरुबकादिविटपिषु अशोकादिद्रुमेषु च घनपीनोअतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयकणकङ्कणाभरणभूषितभव्यभामिनीभूजलतावगूहनसुखाग्निःपिष्टपद्मरागचूर्णशोणतलपादकमलपार्णिप्रहाराच्च झटिति प्रसूनपल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गममिवीक्ष्यते । ततश्च यथैतेषु द्रव्येन्द्रियासत्त्वेऽपि एतद्भावेन्द्रियज्ञानं सकलजनप्रसिद्धमस्ति तथा द्रव्यश्रुताभावे भावश्रुतमपि भविष्यति । दृश्यते हि जलाद्याहारोपजीवनस्पतीनामाहारसंज्ञा । सङ्कोचव ॥१६॥ Jain Education 12 tonal For Private Personel Use Only Page #403 -------------------------------------------------------------------------- ________________ ल्ल्यादीनां तु हस्तस्पर्शादिभीत्याऽवयवसङ्कोचनादिभ्यो भयसंज्ञा । विरहकचंपककेसराशोकादीनां तु मैथुनसंज्ञा दर्शितैव । विन्वपलाशादीनां तु निधानीकृतद्रव्योपरि पादमोचनादिभ्यः परिग्रहसंज्ञा । न चैताः संज्ञा भावश्रुतमन्तरेणोपपद्यन्ते तस्माद्भावेन्द्रियपञ्चकावरणक्षयोपशमाद्भावेन्द्रियपञ्चकज्ञानवद्भावश्रुतावरणक्षयोपशमसद्भावाद्रव्यश्रुताभावेऽपि यच्च यावच्च भावश्रुतमस्त्येवैकेन्द्रियाणामित्यलं विस्तरेण । तर्हि जं विनाणं सुप्राणुसारेणेति श्रुतलक्षणं व्यभिचारि प्रामोति श्रुतानुसारित्वमन्तरेणाप्येकेन्द्रियाणां भावश्रुताभ्युपगमादिति चेनैवमभिप्रायापरिज्ञानात् , शब्दोल्लेखसहितं विशिष्टमेव भावश्रुतमाश्रित्य तल्लक्षणमुक्तम् , यच्चैकेन्द्रियाणामोधिकविशिष्टं भावश्रुतमात्रं तदावरणक्षयोपशमस्वरूपं तत् श्रुतानुसारित्वमन्तरेणापि यदि भवति तथापि न कश्चिद्व्यभिचार इति गाथार्थः ॥ १२॥ इति श्रीविशेषावश्यकनियुक्तिवृत्तौ ।। ८४॥ शालि १ ब्रीहि २ गोधूम ३ यव ४ यवयवानां ५ त्रीणि वर्षाणि जीवत्वम् । तिलमुद्गादीनां द्विदलानां पञ्चवर्षाणि । अतसी १ कुसुंभ २ कोद्रव ३ का ४ बरट ५ सलग ६ कोडूसग ७ शण ८ सर्षपमूलबीजादीनां सप्तवर्षाणि । इति श्रीभंगवतीषष्ठशतकसप्तमोद्देशके वृत्तौ ।। ८५॥ अथ साधुभिर्नखा न रक्षणीयाः । 'केसरोमनखसमारया' इत्याद्यालोचनं तु भूषानिमितं सुन्दरताकरणविषयं बोध्यम् । नखवृद्धौ च दोषा यथा-पादनखा दीर्घाश्चमणे उपलादिषु आस्फिटन्ति भज्यन्ते वा । हस्तनखा दीर्घा भाजने ले विना शयन्ति, देहे वा पतं कुर्वन्ति । तथा लोको भणेदेष कामी, कामिनीकृतचतत्वादिति । लोकश्च भणति दीर्घनखान्तरे संज्ञा| १ श्री अभयदेवसूरीश्वरकृतवृत्तौ अयं पाठो नास्ति, ततो मूलवृत्तौ भविष्यतीति सम्भाव्यते. Jain Education internation For Private & Personel Use Only L Page #404 -------------------------------------------------------------------------- ________________ शरीरे कश्चिदिश विचार- स्तिष्ठन्त्यतोऽशुचय एवैते । पादनखेषु च दीर्धेष्वन्तरे रेणुस्तिष्ठति यावच्चक्षुरुपहन्यते, एतद्दोषपरिहरणार्थ नखकर्तनकुर्वनपि शुद्धः स्यात् । इति श्रीयतिजीतवृत्तौ ॥ ८६ ॥ ॥१६॥ व ननु च जाननपि केवली यदि जन्तुसङ्घातपातमाचरति तर्हि पापचिकत्केवलिनोः कः प्रतिविशेषः कथं वा तस्साष्टा दशदोषरहितत्वम् ? किं वा तस्य केवलित्वमित्येवं वादिनस्तमाशातयन्तीति । हं हो त्रिभुवनादंभस्तंभायितश्रीतपागण| घुण ! सम्यगस्वस्वरूपानुरूपमभिहितवानसि । केवली पापचिकृता तुम्य इति तु सतां वक्तुमप्यनुचितं, यदि वा सतां वक्तुमनुचितं तर्हि तव किम् , परं वयं त्वेवं ब्रूमः-अवश्यंभावितया यदि केवलिकायाजीवविराधना स्यात्तदा निषेधो नास्ति, केवलं केवले समुत्पन्ने ज्ञान एव विशेषो, न तु शरीरे कश्चिद्विशेषो भवति । तथा (नव) वर्षजस्य केवलिनो नूत्नपादोत्पत्तिप्रसक्तेः । किंच यदि कलहकोलाहलं विहाय क्षणं स्वस्थो भवसि तर्हि त्वमेव प्रष्टव्योऽसि देशोनपूर्वकोटिं यावद्विहरमाणः केवली एजनव्यजनकम्पनस्पन्दनादिधर्मोपेतसयोगिजीवपक्षान्तःपाती वा निरेजननियंजनायोगिजीवपक्षान्तःपाती वा ? अयोगिजीवपक्षान्तःपातीति तु त्वयाऽपि न वाच्यमेव अपसिद्धान्तात् , त्वामपि पंडितं वदन्तो जनाः श्रूयन्ते इति । यदि च सैजनसव्यजनादिधर्मोपेतसयोगिपक्षान्तःपाती स तर्हि तस्य तु आरम्भसारम्भसमारम्भादिकमुक्तमेव स्फुटाक्षरैर्भगवता, मा मा च केवलिन आरम्भकः कृषिवाणिज्यादिकोऽन्यो वेत्यादि वदन स्वपांडित्यस्वरूपमद्याप्यज्ञातचरं प्रकटीकुर्वीथाः। यदाह-"कोकिलकदम्बकस्थः, कूजति काको न यावदतिकटुकम् । तावन्न हि निर्णेत, शक्यो वर्णादिसाधर्म्यात् ॥१॥" अनन्तरोक्तदूषणं तु तीर्थक्करगणधरयोर्वाक्ये वक्तुं तवैव धाय नास्माकम् , अदुष्टश्चायमर्थो यथासम्भवं योजनात् । केवलिनो हि अवश्यंभावभाविनी चल स्वमेव प्रष्टया योगिजीवपक्षा ॥१६॥ Jain Education Inter For Private & Personel Use Only Alww.jainelibrary.org Page #405 -------------------------------------------------------------------------- ________________ | शरीरैजनव्यजनजाता सर्वसंवरचारित्राविरोधिनी जीवविराधनैव । आरम्भादिकं जाननपि सर्ववित् कथं तान् हिनस्तीत्यादिकं । यत्सव ग्राहिल्यं तत्तु अत्रैवाऽचाराङ्गभगवतीप्रज्ञापनाविचारतरङ्गेषु सम्यग् निराकृतमेव । तथा च इस्वपञ्चाक्षरोच्चारमात्रकालायां शेलेश्यवस्थायां जन्तुविराधना भवति, देशोनपूर्वकोटिकालायां सयोगितायां तु न भवतीत्यादिका या तव वाग्मिता सा तवैवानुरूपेति त्वय्येव तिष्ठतु, नान्यत्र प्रसरतु। अलं प्रसङ्गेन । यदि धर्मबुद्धिस्तर्हि 'जीवेणं भंते सया समियं एयइ' इत्यादिसूत्रं कचिदारामादौ गत्वा चिरमालोचनीयं यथा कदाचित्कर्मलाघवाद्भवत्यपि सुमतिः । सूत्रं च तदिदमुपकाराय लिख्यते "जीवेणं भंते ! सया समियं एयति वेयति चलति फंदति घट्टति खुम्भइ उदीरइ तं तं भावं परिणमइ ? हंता मंडियपुत्ता! जीवणं सया समियं एयइ जाव तं तं भावं परिणमह। जावं चणं से जीवे सया समियं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया भवइ ? नो तिणद्वे समद्वे, से केणदेणं भंते! एवं बुच्चा जावं च णं से जीवे सया समितं जाव अंत अंतकिरिया न भवति? मंडियपुत्ता! जावं च णं से जीवे सया समियं जाव परिणमति तावं चणं से जीवे सया प्रारंभह सारभइ समारंभइ आरंभे वट्टइ सारंभे वह समारंभे वह प्रारंभमाणे सारंभमाणे समारंभमाणे प्रारंभे वट्टमाणे सारंभे वट्टमाणे | समारंभे वट्टमाणे बहूणं पाणाणं बहुणं भूयाणं बहूणं जीवाणं बहूणं सत्ताणं दुक्खावणयाए सोयावणयाए जूरावणयाए | तिप्पावणयाए पिट्टावणयाए परियावणयाए वह, से तेणदेणं मंडियपत्ता ! एवं बुच्चइ जावं च णं से जीवे सया समिय एयति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवति । जीवेणं भंते ! सया समियं णो एयइ जाव नो तं तं भावं परिणमइ ? हंता मंडियपुत्ता ! जीवेणं सया समियं जाव नो परिणमति । जावं चणं भंते! से जीवे नो एयति जाव नो Jain Education intodonal Ti Page #406 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥१७॥ तं तं भावं परिणमेति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ? हंता जाव भवति, से केणद्वेणं भंते ! जाव भवति? मंडियपुत्ता! जावं च णं से जीवे सया समियं णो एयइ जाव णो परिणमति तावं च णं से जीवे नो प्रारंभइ नो सारंभइ नो समारंभइ नो आरंभे वट्टइ नो सारंभे वहइ नो समारंभे वट्टइ अणारंभमाणे असारंभमाणे असमारंभमाणे आरंभे अवट्टमाणे सारंभे अवट्टमाणे समारंभे अवमाणे बहूणं पाणाणं वहणं भूयाणं बहूर्ण जीवाणं बहूणं सत्ताणं अदुक्खावणयाए जाव अपरियावणाए वह । इति । वृत्तिर्यथा--'जीवेणं' इत्यादि इह जीवग्रहणेऽपि सयोग एवासी ग्राह्यः, अयोगस्यैजनादेरसम्भवात् । 'सदा' नित्यं समियं ' ति सप्रमाणं ' एयइ 'त्ति एजते-कम्पते ' एजृ कम्पने' इति वचनात् 'वेयइ 'त्ति व्येजते-विविधं कम्पते 'चलइ 'त्ति स्थानान्तरं गच्छति 'फंदइ'त्ति स्पन्दते-किञ्चिचलति 'स्पन्दि किश्चिञ्चलने' इति वचनात् । अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्यो 'घट्टा 'त्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति 'खुब्भइति क्षुभ्यति पृथिवीं प्रविशति चोभयति वा पृथिवीं बिभेति वा 'उदीरइ 'त्ति प्राबल्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा । शेषक्रियाभेदसङ्ग्रहार्थमाह-तं तं भावं परिणमइ ' त्ति उत्क्षेपणावक्षेपणाकुश्चनप्रसारणगमनादिकपरिणामं यातीत्यर्थः । एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति। 'तस्स जीवस्स अंते' त्ति मरणान्ते 'अंतकिरिय'त्ति सकलकर्मक्षयरूपा 'आरंभइ' त्ति प्रारभते पृथिव्यादीनुपद्रवयति । ' सारंभइ' ति संरभते तेषु विनाशसङ्कल्पं करोति । ' समारभइ ' त्ति समारभते तानेव परितापयति । आह च-" संकप्पो संरंभो, परितापकरो भवे समारंभो । आरंभो उद्दवमओ, सव्वनयाणं विसुद्धाणं ॥" इदं च क्रियाक्रियावतोः कथश्चिदभेद इत्यभिधानाय तयोः ॥१७॥ Jain Education in H ona For Private & Personel Use Only W Page #407 -------------------------------------------------------------------------- ________________ समानाधिकरणतः सूत्रमुक्तम् । अथ तयोः कथञ्चिङ्गेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आह-आरंभे' | इत्यादि, प्रारम्भे अधिकरणभूते वर्त्तते जीवः, एवं संरम्भे समारम्भे च । अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह आरम्भमाणः संरम्भमाणः समारम्भमाणो जीवः, इत्यनेन प्रथमो वाक्यार्थोऽनूदितः। प्रारम्भे वर्तमाने, इत्यादिना तु द्वितीयः, | 'दुक्खावणताए' इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् दुःखापनायां-मरवलक्षणदुःखप्रापणायाम् , अथवा इष्टवियोगादि दुःखहेतुप्रापणायां वर्त्तते, इति योगः। तथा शोकापनायां-दैन्यप्रापणायां 'जरावणताए' ति शोकार्तिरेकाच्छरीरजीर्णताA प्रापणायां ' तिप्पावणताए' ति तेपापनायां 'तेपृष्ठेप चरणार्थे' इति वचनात् , शोकातिरेकादेवाश्रुलालादिचरणप्रापणायां, 'पिट्टावणयाए ' ति पिट्टनप्रापणायां ततश्च परितापनायां शरीरसन्तापे वर्त्तते, कचित्पठ्यते 'दुक्खावणयाए' इत्यादि तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए । इत्यधिकमभिधीयते । तत्र 'किलामणयाए' ति ग्लानिनयने, 'उद्दावणयाए' त्ति उपासने, उक्तार्थविपर्ययमाह-'जीवेणं' इत्यादि, ‘णो एयइ' ति शैलेशीकरणे योगनिरोधामो एजते, इति । एजनादिरहितस्तु नारम्भादिषु वर्तते । तथा च न प्राणादीनां दुःखापनोदिषु तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपान्तक्रिया भवति । इति श्रीभगवतीसूत्रवृत्तौ तृतीयशतके तृतीयचमराख्योद्देशके ४८७ प्रतौ १०२।१०३ पत्रे ॥७॥ इत्थं च केवलिशरीराजीवविराधनाऽङ्गीकारे कथं तस्याष्टादशदोषरहितत्वमित्यादिका या तवोक्तिः सा तु अत्यन्तमसमीचीना । एवं चोभयमतसम्मते सुसाधुशरीराजीवविराधनास्वीकारे तस्य साधोश्चतुर्महाबतित्वं वदतोऽपि ते मुखरस्य किमयुक्तं स्यात्, इति त्यज्यतामयं कठिनो हठः, इति । Jain Education entina Page #408 -------------------------------------------------------------------------- ________________ विचार ॥१९॥ एव कान्तारं तव्यतिजनामार्ग, चत्वारोऽन्ता-विभागानताह' इत्यादि, कंव्यम्। नवरं-अनादिकार | ननु प्रकरणापुक्तत्वात् योगोद्वहनं नास्माकमनुमतम् । यदि काऽप्याचाराङ्गादौ श्रुते स्पष्टाक्षर्योगोद्वहनं स्यातर्हि मन्यत |2| रत्नाकरः एव । एवं वयस्य ! अतिचमत्कृता स्मः, तव मुखादप्येतादृशाक्षरोद्गमैर्विषकुण्डादिव पीयूषचुहुदैः शृणु तावत्सकों भूत्वा साचा| सिद्धान्ताक्षराणि योगोद्वहनविषयाणि-तीहि ठाणेहिं संपन्नेहिं अणगारे अणादीयं प्रणवदग्गं दीहमद्धं चाउरंतसंसारकतारं वितीवएजा तंजहा-अणिदाणताए दिद्विसंपन्नयाए जोगं वाहिताए । वृत्तिर्यथा-'तिहिं' इत्यादि, कंख्यम् । नवरं-अनादिकंआदिरहितं, अनवदग्रं-अनन्तं, । दीर्घाध्वं-दीर्घमार्ग, चत्वारोऽन्ता-विभागा नरकगत्यादयो यस्य तच्चतुरन्तदीर्घत्वं प्राकृतत्वात् , संसारं एव कान्तारं तद्व्यतिव्रजेत्-व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथा ह्यनन्तमरण्यमतिमहत्वात् , तच्चतुरन्तं दिग्भेदादिति निदानं भोगर्द्धिप्रार्थनास्भावमाध्यानं तद्वर्जितता अनिदानता तया दृष्टिसम्पन्नता सम्यग्दृष्टिता तया, योगवाहिता श्रुतोपधानकारित्वं समाधिस्थायिता वा तया । इति श्रीस्थानाङ्गवतीयस्थानकप्रथमोदेशके ३१० प्रतौ ७४ पत्रे ॥ ८ ॥ न च वाच्यमत्र योगस्य समाधिस्थायितेत्यर्थष्टीकायां व्याख्यात एव, सत्यं भवतष्टीका यदि प्रमाणं तर्हि श्रुतोपधानकारित्वमित्यनेनार्थेन किमपराद्धम् ? न च श्रुतान्तरासङ्गतोऽयमर्थ इति ब्रुवीथाः, 'जोगवं उवहाणवं' इत्याद्युत्तराध्ययनोक्तानामन्येषामपि शास्त्राक्षराणां प्रारदर्शितत्वादिति । ___अथ केचिच्छ्रमणोपासकाः साधर्मिकवात्सल्यादावादशाकादिसंस्कृतौ पापं शङ्कन्ते परं तदयुक्तम् , सदारम्भे पुण्यभूय| स्त्वात् , पापस्याल्पत्वात् । इत्थमेव च तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणं पाणं खाइमं ॥१९॥ Jain Education in all For Private Personel Use Only hellorary.org Page #409 -------------------------------------------------------------------------- ________________ साइमं जाव पडिलाभेमाणस्स किं कजति ? गोयमा ! बहुयरा से निजरा कजइ" । इत्यादि भगवतीसूत्रं सङ्गच्छते । अस्यां च शङ्कायां विचार्यमाणायां विशेष(जिन)प्रासादाद्यपि अकर्त्तव्यमापद्येत । अलं वा युक्तिविस्तरेण । उक्तमपि पूर्वसूरिभिः फलपुष्पपत्रादिविशिष्टसामय्या साधर्मिकवात्सन्यम् । यथा-" तं अत्थं तं च सामत्थं, तं विनाणं सुउत्तमं । साहम्मियाण कजंमि, जं वच्चंति सुसावया ॥१॥ अन्ननदेसाउ समागयाणं, अन्ननजाईउ समुन्भवाणं । साहम्मियाणं गुणसुट्ठियाणं, तित्थंकराणं वयणे ठियाणं ॥२॥ वत्थन्नपाणासणखाइमेहिं, पुप्फेहिं पत्तेहिं य सप्फलेहिं ।सुसावयाणं करणिजमेयं, कयं तु जम्हा भरहाहिवेणं ॥३॥ वजाउहस्स रामेण, जहा वच्छल्लयं कयं । ससत्तिअणुरूवं तु, तहा वच्छल्लयं करे ॥४॥ साहम्मियाण वच्छल्लं, एवं अन्नं वियाहियं । धम्मट्ठाणेसु सीयंतं, सव्वभावेण चोयए ॥२०६ ।। इति श्रीश्रावकदिनकृत्ये ॥ ८ ॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकरीहीरविजयसूरि शिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयनाम्नी वेला समाता ॥ अनेकसिद्धान्तविचाररत्न-रम्ये गुरूपासनमार्गलम्ये । विचाररत्नाकरनामशास्त्रे, प्राप्ता समाप्तिं रसरम्यवेला॥ १॥ ecomeERRORSEEDOCOM अथ प्रशस्तिःयस्योदग्रसमग्रसम्पदुदधेरैरूप्यरत्नोद्भवाः, प्राकाराः कपिशीर्षमण्डलमिषादङ्गीकृतोद्भाविकाः। निर्यदीधितिदीपिकाभिरभितः पश्यन्ति मोहायरीन् , गर्जन्तः सुरदुन्दुभिध्वनिमिषाच्चश्चत्पताकाकराः ॥१॥ Jain Education Intel For Private Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥१६६ उद्यत्कोकनदच्छदाकृतिपदाङ्गुष्ठे यदालिङ्गितो, मेरुः कुञ्जरकर्णपर्णचपलो येनार्मकत्वे कृतः। सोढं तेन च पामरामृतकृतं कष्टं यदेतद्यं, स्मारं स्मारमपारमुदगुरमखो, नाद्यापि किं मोदते ॥२॥ सार्वः पूर्वमपूर्वपूर्वरचनाबीजं तु पर्वावली, मौलिखश्चितरत्नकान्तिलहरीनिर्यनरम्यक्रमः। कल्याणाकुरकन्दलोऽमलमनःसङ्कल्पकल्पद्रुमः, सः श्रीवीरजिनेश्वरः समभवद्भद्रुमांभोधरः ॥ ३ ॥ त्रिभिर्विशेषकम्तत्पदप्रभुरभूदथ जेता, श्रीसुधर्मजिनशासननेता। आयुगान्तमपि सन्ततिशाखा, भाविनी भगवती भुवि यस्य ॥४॥ तस्य पट्टसरणाः चरणाय्याः, सूरयः समभवन् बहवोऽपि । येषु वाच्यमपि वर्षसहस्र-नैव सच्चरितमन्यतमस्य ॥५॥ श्रीमदानन्दविमलाभिधः समभवद्भुवनभानुस्ततोऽनुक्रमान्मुनिपतिः । येन शैथिल्यनिर्मूलनानिममे, निर्ममेशेन जिनशासनस्योनतिः॥६॥ तस्य संविनचूडामणेर्गुणगणान् , गणयितुं कः चमः श्रमणधरणीपतेः। यद्विहारेण सद्वासना जज्ञिरे, भुवि जना मलयपवनेन फलदा इव ॥ ७ ॥ तदनु विजयदानः मूरिरासीदसीमोज्ज्वलमहिमनिधानं सर्वसाधुप्रधानम् । त्रिदश इह यदंधिद्वन्द्वभक्तां पयोधे-बहनविलयमग्नां श्राविकामुद्दधार ॥८॥ अपरमपि कियतं वर्णयामस्तदीयं, निरुपममहिमानं भासमानं युगेऽस्मिन् । अधिरजनिनिकायो हिंसकव्यन्तरो यो, निजविशदचरित्रैः श्रावकं तं चकार ।। ६॥ ॥१६॥ Jain Education in For Private & Personel Use Only Page #411 -------------------------------------------------------------------------- ________________ तत्पदृषितिपालभालतिलकश्चन्द्रान्वयालङ्कति-विद्वन्मंडनहारहीरविजयः सूरीश्वरः सोऽभवत् । सद्वैराग्यविवेकिता विनयिता सौभाग्यभाग्यादिजं, जाग्रद्यस्य यशो दिशो धवलयनाद्यापि किं माद्यति ॥ १० ॥ हेमाचार्यमवार्यवर्ययशसं सम्यग्विचार्याऽपि नो, काचिच्चित्तचमत्कृतिः स हि गुरुर्देवीगणोपासितः । चित्रं किं त्विदमद्य तेन गुरुणा काले कलौ जाग्रति, म्लेच्छः स्वच्छमतिः कृतः कृतधिया भूमीश्वरोऽकम्बरः ॥११॥ यं विश्वैकगुरुं ननाम सुमतिलङ्कापतिर्मेघजी-संज्ञो विज्ञजनैः समं समयवित्यक्त्वाऽधिपत्यं महत् । हंसः केनचिदंहसा निपतितश्चेत्पन्वले पङ्किले, स्वच्छः किं तत एति नातिरयतः सन्मानसो मानसम् ॥ १२॥ यस्योद्गायति डब्बराभिधसरो नित्यं निजाङ्केशय-प्राणित्राणभवं यशो नवमिव व्यालोलवीचिस्वनैः। क्रोडक्रीडदनेकविष्किरगरुत्पातारवोन्मर्दलं, झिल्लीझकृतितालमन्तिकगतैः पारापतै कृतम् ॥ १३ ॥ यौ शत्रुञ्जयरैवताचलगिरी सङ्कोचमाप्तौ पुरा, म्लेछोत्सर्पितचंडदंडभयतः शीर्षस्थदेवालयो। येनैतावभयावुभौ तु विहितौ दीप्तौषधीदीपिको, रात्रावप्युरुलोकचक्रकलितौ नित्योत्सवौ तिष्ठतः ॥१४॥ विद्वल्लोचनसोमसोमविजयो यस्यान्तिषत्कुञ्जरो, मन्त्री सौकृतकृत्यमन्त्रविषये मित्रं मनःप्रीणने । मञ्जूषा समयार्थसार्थनिकरे भूषा स्वकीयान्वये, मान्यो मानविमानिमानवनुतः श्रीवाचकः सोऽभवत् ॥१५॥ यच्चारित्रमखिन्नकिारगणादाकर्ण्य कर्णामृतं, सभ्यानीक्षितुमक्षमः समभवबजाविनम्राननः। सर्वत्रोद्गतनेत्रपत्रपटलस्तत्रापि लज्जाकुलः, स्वं धतुं न शशाक पाकमथनो ध्यायनाहिल्याननम् ॥१६॥ जूषा समयार्थसाधानका यस्यान्तिपत्कुञ्जरो, मन्त्री लोकचक्रकलितौ नित्योत्सवमा Jain Education a l For Private Personal use only | Page #412 -------------------------------------------------------------------------- ________________ विचार रत्नाकरः ॥२०॥ श्रीमद्वारपरंपरासुरलता सन्तापितां सागरैः, क्षारोमिप्रकरानुकास्थिचनव्यालोक्य येनामुना । कृत्वा वैजयपक्षमंडपमिमां तत्राधिरोप्यादरात् , प्रौढाकारि तथा यथा जगदिमां तुष्टं फलैः सेवते ॥ १७॥ अष्टभिरर्थतः कुलकम् तदनु मनुजमान्योऽनन्यसामान्यभाग्यस्त्रिभुवनगुरुपट्टे सूरिशको बभूव । विजयिविजयसेनः फेनपिंडावदातः, प्रसृमरवरकीर्तिमूर्तिमान् पुण्यराशिः ॥१८॥ येनात्युन्मदवादिवृन्दहृदयक्ष्मापीठजन्मा महान् , मर्वचोणिरुहः क्षणादपि तथा निर्मुलमुन्मलितः। भूपाकब्बरसंसदि स्ववचनयुक्तिप्रथापेशलै-माद्यद्वन्धुरसिन्धुरोधुरकरैरम्भोजमाला यथा ।। १६ ॥ तत्पट्टाभ्रमुकान्तसुन्दरशिरःशृङ्गारवास्तोष्पतिः, षट्तर्कोदधिमन्दरः स्मरजयी चारित्रिचूडामणिः । चञ्चच्चन्द्रकुलाब्धिचन्द्रसदृशश्चन्द्रोज्ज्वलश्रीयशाः, स श्रीमान् विजयप्रयुक्ततिलकः सूरीश्वरः सोऽभवत् ॥ २० ॥ यः श्रीमरिवरः समत्वमदधद्धाजिष्णुना जिष्णुना, लक्ष्मीदवकटाक्षपात्रमतनुप्रद्युम्नसम्पादकः। दधे येन जिनाधिराजवचनश्रेणीधरित्री ध्रुवम् , दर्पान्धोरगघोरसागरजलैरामाव्यमाना बलात् ॥ २१ ॥ तत्पट्टाधिपतिः क्षितीशततिभिः स्तुत्यक्रमाम्भोरुहः, सूरिश्रेणिशिरोमणिः स विजयानन्दः क्षमामृद्धिभुः। स्वच्छश्रीस्तपगच्छराज्यमखिलं शास्ति प्ररास्ताभिध-स्तीर्थाधीशपदारविन्दविलसद्भक्तिर्विमुक्तिप्रियः ॥ २२ ॥ ॥२०॥ Jain Education Interne For Private & Personel Use Only allaw.jainelibrary.org Page #413 -------------------------------------------------------------------------- ________________ आजन्माऽपि रजःप्रसङ्गरहिते रत्नप्रदीपोज्ज्वले, विश्वामोदिसुवासने श्रुतधने चातुर्यचन्द्रोदये । यञ्चेतःसदने निरस्तमदने स्वाध्यायदौवारिके, श्रीधर्मः क्षितिपः क्षमादिगृहिणीवर्गः सह क्रीडति ॥ २३ ॥ यत्कीया॑द्भुतमेतदद्य विहितं शुभ्रं सृजन्त्या जगत्, कृष्णश्वेतरुचिः श्रितः श्रियमियं प्रोवाच शङ्काकुला । कस्त्वं त्वद्दयितो न सोऽसिततनुनूनं स एव प्रिये, दम्पत्योरितरेतरं सशपथं तृप्तः कलिनेकशः ॥ २४ ॥ कंठे सारसरस्वती हृदि कृपानीतिक्षमाशुद्धयो, वक्त्राब्जे मुखवस्त्रिका सुभगता काये करे पुस्तिका । भूपालप्रणतिः पदे दिशि दिशि श्लाघाभितः सम्पदः, इत्थं भूरिवधूवृतोऽपि विदितो यो ब्रह्मचारीश्वरः ।। २५ ॥ लक्ष्मीमीश्वरतां च यः परिचितामुत्सृज्य बाल्यादपि, श्रामण्यं श्रितवानगण्यगुणभृत्पुण्यप्रवीणाशयः। तत्रौज्झनपरान्तिकं तदितरा त्वक्षणापि नाङ्गीकृता-ऽप्येतत्पादपवित्रगेहिसदने तिष्ठत्यहो रागिता ॥ २६ ॥ शीलं यस्य परे स्तुवन्ति प्रतिनोऽप्यन्तर्मनोऽभीष्टदः, कालेस्मिन्नपि जाग्रदुअमहिमा यद्गोत्रमन्त्रोद्भुतः। निःशेषागमवारिधेरपि सुखं दत्तावकाशे हृदि, स्थातुं न प्रभुरङ्गजश्चिरमिदं यस्य त्रयं चित्रकृत् ।। २७ ॥ एतेषामादेशात्समुच्चितःप्रवचनादयं ग्रन्थः । श्रीहरिविजयगणपतिशिशुपाठककीर्तिविजयेन ॥२८॥ संशोधितश्च सुविहितचूडामणिरामविजयबुधशिष्यैः । श्रीदेवविजयवाचकवृषभैः कोविदकुलोत्सैः ।। २६ ॥ किं चात्र लेखनशोधनविषये यलं. चकार मच्छिष्यः । विनयविजयाभिधानः, प्रथमादर्श च स लिलेख ॥ ३०॥ यद्यपि मया तु किञ्चिन्न लिखितमत्रास्ति नूतनं तदपि । कृतिभिः शोध्यं धर्मप्रणयादविचारितं यदिह ॥ ३१ ॥ For Private & Personel Use Only A aw.jainelibrary.org Page #414 -------------------------------------------------------------------------- ________________ विचार रत्नाकर ॥२०॥ इयदागमोक्तयुक्तिप्रचयाचदुपार्जितं मया सुकृतम् । तेन ममास्तु विशिष्टा, निरन्तरं बोधिबीजाप्तिः॥ ३२॥ अस्मिसचविपक्षपचतिमिकनासाग्रहप्रस्फुरत्-सत्पचौघतिमिङ्गले कलजयश्रीमन्दिरे सुन्दरे । उद्यद्भरिविचारचारुलहरीप्रव्यक्तयुक्त्यावली-मुक्ताः स्वच्छजले चिरं मणिगणैः क्रीडन्तु ते धीवराः ॥ ३३ ॥ यावद्दिव्यवधूविलासरसिकः खर्भोगमङ्गीसुखं, जंभारातिरसौ भुनक्ति भगवानुभूतभाग्याभृतः। तावत्सर्गनिरर्गलान्तरतमःस्तोमप्रणाशक्षम, शस्तं शास्त्रमिदं निरस्तदुरितं पृथ्वीतले नन्दतात् ॥ ३४ ॥ यावयोमतरङ्गिणीजलमिलत्कलोलमालालस-दिग्दन्तावलकीर्णवर्ण्यसलिला सेकप्रणष्टश्रमम् । ज्योतिश्चक्रमनुक्रमेण नभसि भ्रामत्यजस्रं चितौ, तावनन्दतु शास्त्रमेतदन, विद्वज्जनानन्दनम् ॥ ३५ ॥ दशेनहिमकरगंगनवेयकसङ्ख्थवत्सरे जातः । आश्विनसिति तुर्यायां, यत्नः सफलो गुरुमहिम्ना ॥ ३६ ॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृपरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्यो पाध्यायश्रीश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे संकीर्णविचारसमुच्चयनाम्नीवेला समाप्ता ॥ S V XXX ॥ इति श्रीविचाररत्नाकरः समाप्तः॥ M IF२०१॥ al Education Interes For Private & Personel Use Only Ninww.jainelibrary.org Page #415 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #416 -------------------------------------------------------------------------- ________________ पिता शिक्षण दिशा मा पा गालातिर पर लाला ला ला ललि ब Eeeeeeeeeegpeparmane === === = = == इति जगद्गुरुश्रीहरिविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयविरचितो विचाररत्नाकरः समाप्तः। OSBOGBOSSOOSSO इति श्रेष्ठि देवचन्द्र लालभाई जैन पुस्तकोद्धारे ग्रन्थांकः-७२. daunaloNNARARIANTAJANANAINALANAyliyliyo PANNAanilyHANNARAYAsaliliyanyalayalyan Jan Education Interational For Private Personal Use Only