________________
तिन्नितिसट्ठा उ उम्मग्गा ॥२॥ असिवे प्रोमोयरिते, रायदुर्दु भयेव गेल। एतेहि कारणेहिं, जयणाते कप्पती काउं॥३॥ पखवणे उ उवेहं, पुट्ठो बंभादि वा धरेते ते । आगाढे वा पुट्ठो से य भणेजा अव(तुह)विधम्मो ॥४॥ जे जे सरिसा धम्मा, सच्चाहिंसादितेहिं य पसंसे । एतेसिपि हु आया, अस्थि हु णिच्चो कुणति वत्ति ॥ ५॥ एवं ता सव्वादिसु, भणेज वेतुल्लिगेसिमं बूया । अम्हवि ण संति भावा, इयरेतरभावतो सव्वे ॥ ६ ॥ एतच्चूर्णियथा-'जे भिक्खू मुहवन करेति' इत्यादि मुहंति पवेसो तस्स चउब्विहो नामातीओ णिक्खेवो णाम ठवणातो गतातो, दव्वमुहं गिहादिवत्थुपवेसो तिन्नितिसट्ठा पावा दुयसया भावमुहं तस्स भावमुहस्स वनस्स अणतीति वन्नं आदत्ते गृहातीत्यर्थः । कथं पुण सो मुहवनं करोति ? ' कुतित्थकुसत्थेसु' | गाहा, वितियगाहाए जहासंखं उदाहरणं । 'गंगादी सक' गाहा, गंगा आदिग्रहणतो प्रहासप्रयागअवकरंडसिरिमायकेयारादिया एते सव्वे कुतित्था शाक्यमतं-कापिलमतं इयरमतादिया सव्वे कुसत्था, मल्लगणसारस्सयगणधम्मो कूपसभादिया सव्वे कुधम्मागोव्वयादिया दिसापोक्खिया पंचम्गितावया पंचगवासणिया एवमादिया सव्वे कुब्वया, भूमिदाणं गोदाणं आसहत्थिसुवन्नादिया य सब्वे कुदाणा, कुत्सितार्थाभिधारणे खलुशब्दः । तिन्नितिसट्ठा पावा दुयसया जतिणवजा सेसा | सव्वे उम्मग्गा जो जत्थ भतो तदणुकूलं भासंतस्स आणादिया दोसा चतुगुरुगं च पच्छित्तं मिच्छते य पवत्तीकरणं पवयणे उभावणंया एते अदिनादाणा साणा इव एते चाहुकारिणो एतद्दोसपरिहरणत्थं तम्हा णो कुतित्थियाण मुहवन करेज (॥ १॥२॥)' असिवे ओमेय' गाहा, सपक्खपंतासिवे परलिंगपडिवन्नो पसंसति, अहवा असिवोमेसु असंत्थरंतो तम्भावियखेत्तेसु थलीसु वा पसंसेज परलिंगी वा जो रायदुटुं पसंसेजा तदाणुवत्तीते पसंसेजा रायभया बोहिंग
Jain Education
ional
For Private & Personal Use Only
www.jainelibrary.org