SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ विचार रत्ना ॥१४३॥ सिंधृए निल्लेवगा। (२)॥ इमे लोगुत्तरा । 'दुविहा' गाहा, वसहीए संबद्धा य असंबद्धा य वसतिं मोत्तुं सत्तधरा वसतिसंबद्धा तेसु भत्तं वा पाणं वाण घेत्तव्वं ॥ (॥३॥) इमा असंबद्धा। 'दाणे' गाहा, अह भद्दो दाणरुई दाणसङ्को सम्मदिट्टी गहीताणुव्वतो अभिगमसड्ढो 'सम्मत्ते'त्ति अविरयसम्मदिट्ठी एतेसु एसणा दोसा, खलु-पादपूरणे, अभिग्गहितमिच्छे साहुपडिणीए ईसालुअत्तणणं मा मम घरं अतीहिसमणत्ति, भए ति अन्नस्य ईसालुयत्तणेण चेव साहू घरं पविसंता अचियता | वायाए भणति ण किंचि ॥ एतेसु विसगरपंतावणादिदोसा, इतरेति असंबद्धा (॥४॥) 'एए सा' गाहा-कंठा (1) चोदग आह-लोगुत्तरे ठियाणं लोइयठवणापरिहारेण किं अम्हं, आचार्य आह-'लोउत्तर' गाहा, पुन्बद्धं कंठं लोए दुगुंछा जे ते परिहरंतेण तित्थस्स वुड्डा कता भवति 'वन्नो'त्ति जसो पभावितो भवति (॥६॥) लोइयठवणकुलेसु गेण्हंतस्स इमे दोसा। 'अयसो 'त्ति गाहा, अयसो त्ति-अवन्नो पवयणहाणी न कश्चित् प्रव्रजति सम्मत्तचरित्ताभिमुहा विप्परिणमंति कावालिया इव लोए जुगुप्सिता भवन्ति, अस्पृश्या इत्यर्थः । पच्छद्धं कंठं (॥७॥) इति निशीथसूत्रे चतुर्थोद्देशके २० प्रती २ पत्रे । भाष्ये १३४ प्रतौ ३४ पत्रे । चूौँ ४२० प्रतौ १३१ पत्रे ॥३॥ ___अथ उत्सर्गतस्तावत्साधुभिमिथ्यात्विवर्णनं न कर्त्तव्यम् । अथ कदाचित् कारणबलादापन्ने च तत्कर्तव्ये यथा कर्त्तव्यं तलिख्यते जे भिक्खू मुहवन करेति, करेंतं वा सातिजइ । त्ति । एतद्भाष्यं यथा-कुतित्थकुसत्थेसुं, कुधम्मकुव्वतकुदाणमाईसु । जो मुहवर्ष कुञ्जा, उम्मगो आणमादीणि ॥ १।। गंगादी सक्कमया, गणधम्मादी य गोव्वयादी य । भोम्मादी दाणा खलु, ॥१४॥ Jain Education in For Private Personel Use Only Talnaw.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy