________________
सह विरोधापत्तेः । तथैव चात्रापि नीचकुलपिण्डनिषेधः स्फुट एव । यथा - जे भिक्खू ठवणाकुलातिं अजागिय अपुच्छिय सियामेव पिंडवायपडियाते अणुष्पविसद्द अणुष्पविसंतं वा सातिजइ । त्ति । एतद्भाष्यं यथा-ठवणकुलाओ दुविहा, लोइयलोउत्तरा समासेणं । इत्तरिय यावकहिया, दुविधा पुण लोइया हुंति ॥ ( १ ॥ ) सूयगमतगकुलाई, इत्तरिया जे य हुंति निज्जूढा । जे जत्थ जुंगिया खलु ते होंती आवकहियाओ || ( २ || ) दुविहा लोउत्तरिया, वसहीसंबद्ध एयरा चेव । सत्तधरं तरजाव उ, वसीओ वसहिसंबद्धा ॥ (३ ॥ ) दाणे अभिगमसड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते । मा मा एयचियत्ते य, एयरा होंति नायव्वा ॥ (४ ॥ ) एएसामन्नयरं, ठवणकुलं जो य पविसते भिक्खू । पुब्वं अपुच्छिऊणं, सो पावर आणमादीि ॥ ( ५ ॥ ) लोउत्तरंमिवि ठिया, लोयाण बाहिर तमिच्छति । लोगजढे परिहरतो तित्थविबुड्डी य वण्णो य ॥ ( ६ ॥ ) असो पवणहाणी विष्परिणामो तहेव कुच्छा य । लोगिगठवणकुलेंसु, गहणे आहारमाईणं ॥ ( ७ ॥ ) एतच्चूर्णिर्यथा - 'जे भिक्खू ठवणकुलाई' इत्यादि ठप्पाकुला ठवणाकुला - श्रभोज्या इत्यर्थः । साहू ठवणाए ठाविज्अंति ति ठवणाकुला शय्यातरा इत्यर्थः । पुन्नदिट्ठे पुच्छा अदिट्ठे गवसणा, अथवा नामेण वा गोत्रेण वा दिसाए वा पुच्छा धूभियादिविधेहिं गवेसणा, पुव्वं प्रथममादावेव जो पुण पुच्छणगवेसणं करोति तस्य भवतीत्यर्थः । ' ठवणा' गाहा, समासो-संखेवो लोइया दुविहा- इत्तरिया आवकहिया य ( १ ) ।। इमे इत्तरिया-' सूतग' गाहा, कालावहीए जे ठप्पा कया ते, 'निज्जूढा जे ' त्ति कुला जत्थ विसए जंगिता - दुर्गुछिता अभोज्या इत्यर्थः । कम्मेण वा सिप्पेण वा जातीए वा । कम्मेण ण्हाविया सोहिका मोरपोसका, सिप्पे हविता रिमा पतकरा निल्लेवा, जातीए पाणा डोंबा मोरुत्तिया य, खलुसद्दो अवधारणे ते चैव अन्नत्थ श्रजुंगिता जहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org