SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ विचार ॥१४॥ कस्य उच्छोलणं करोतीत्यर्थः ।५। तथाऽस्यैव सूत्रस्य भाष्ये चूर्णौ च कियदग्रतः स्नानस्य दोषानपवादं चाह-छक्कायाण विराहण, रत्नाकरः तप्पडिबंधो य गारवविभूसा । परिसहभीरुत्तपि य, अविसासो चेव पहाणंमि । ६। बितियपदं गेलमे, अडाणे वाइवाति (सय) मायरिते । मोहतिगिच्छभियोगे, ओमे जयणा य जा जत्थ ॥७॥ चूर्णियथा-हाणे इमे दोसा-'छक्कायाण' गाहा, हायंतो छजीवणिकाए वहति ण्हाणे पडिबंधो भवति-पुनः पुनः स्नातीत्यर्थः । अस्नातसाधुशरीरेभ्यो निर्मलशरीरोऽहमिति गारवं कुरुते, स्नान एव विभूपालङ्कारः इत्यर्थः । अण्हाणपरीसहाओ बीहति तं न जिणातीत्यर्थः, लोकस्याविधैभणीया एते । स्नानदोषाः ।६। इदाणि कप्पिया-'बितियपद' गाहा, गिलाणस्स सिंचणाति अंते वा सर्वस्नान कर्त्तव्यम् , अाणे, श्रान्तस्य पादादिदेशस्नानं सर्वस्नानं वा कर्त्तव्यम्, वादिनी वादिपर्षदं गच्छतो पादादिदेशस्नानं सर्वस्नानं वा आचार्यस्य अतिशयमिति कृत्वा देशस्नानं सर्वस्नानं वा मोहतिगिच्छा एकिंदियादिसडियाभिगमे वा देशादिस्नानं सर्वस्नानं वा करोति, रायादिअभियोगे सुट्टल्लसियातिकारणेमु रायंतेपुरादिअभिगमे देशादिस्नानं कर्त्तव्यम् , ओमे-उजलवेसस्स भिक्खा लभति रंको वा मा भमिहिति जा जयणा जत्थ पाणए ण्हाणपाणे वा सा सवा कुजा।" इति निशीथसूत्रे द्वितीयोद्देशके २० प्रतौ २पत्रे । तद्भाष्ये १३४ प्रतौ १६ पत्रे । तच्चूर्णी ४२० प्रतौ ७७ पत्रे ॥२॥ अथ केचिदनाकलितश्रीजिनप्रवचनकला विकला इव कल्पितानन्पजल्पकल्पना अकल्प्यमपि नीचजुगुप्सनीयकुलाहारमाहारयन्ति, तेन च जिनशासनापभ्राजनां कुर्वतो ' मा मा च उच्चनीयमज्झिमकुलाई' इत्यादिविवदिषुः कंठाधरोष्ठं श्रमयेथाः, ऋख्यपेक्षया गृहापेक्षया वेति तत्तात्पर्यस्यास्माभिः सुनिर्णीतत्वात् । इतरथा 'पडिकुडकुलं न पविसे' इत्यादिवचोभिः ॥१४२॥ मानं वा मोहतिवादनी वादिपर्षणाति अंते वा Jan Education a l For Private Personal use only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy