SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Jain Education In वा उद्योतं वा पछोलेंतं वा सातिजइत्ति । एतद्भाष्यं यथा – तिमि पसई उ लहुगं, विगडं पुण होति विगतजीवं तु । उच्छोलणा तु तेणं, देसे सच्चे य नायव्वा ॥ १ ॥ श्रइमाइया, दुविहा देसंमि होंति नायव्वा । श्रइणावि यदुविहा निकारण य कारणओ ॥ २ ॥ भत्तामासे लेवे, कारण निकारणे य विवरीयं । मणिबंधाउ करेसुं, जत्तियामेतं तु लेवेणं ॥ ३ ॥ एवं खलु श्राइष्णं, तच्चिवरीयं भवे अणाइमं । चलणादि जावसिरं, सव्र्व्वमी होंति णायव्वा || ४ || मुहनयणचलणदंता, कक्खसिराबाहुबत्थिदेसाय | परिदाहदुगंछावत्तियं च उच्छोलणा देसे ||५|| एतच्चूर्णिर्यथा - 'जे भिक्खू लहुसएण सीमोदगेण ' इत्यादि लहुकं - स्तोकं यावत्तिमि पसती सीतोदगं- सीतलं उसिणोदगं-उन्हं वियडं-ववगयजीवं एत्थ सीओ दगविषडेहिं सपउभंगा सुत्ते य पढमततिया भंगा गहिया दो हत्था हत्थाणि वा दो पादा पादाणि वा बत्तीसं दंता दंताणि वा स पोस यो य इंदियमुहा मुहाणि वा उद्योलणं - धोवणं तं पुरा देसे सब्बे य णिज्जुतिवित्थरो इमो । 'तिष्ठि पसती तु' गाहा, तार्था 'आइ' गाहा, देसे उछोलणा दुविहा आइसा अगाइमा य साधुभिराचर्यते या सा याचीर्णा इतरा - तद्विपरीता, आमा दुविहा कारणे शिकारथे य, जा कारणे सा दुविहा || २ || ' भत्तामासे लेवे ' गाहा, तत्थ भत्तामासे मणि: बन्धाउ करेसु ति असलेवाडे हत्था लेवाडिया ते मणिबन्धातो जाव धोवति एसा भत्तामा से इमा लेवे 'जत्तियमेत्तं तु लेवेणं' सज्झति यमुत पुरीसा दिखा जत्तिय सरीरावयवेण चलणादिगात्तं लेवाडितं तस्स तत्तियमेत्तं धोवइ एसा कारणओ, णिक्कारणे तव्विवरीयं ति । ३ । ' एवं खलु श्राइं ' गाहा, भत्तामासे लेवे य इमं आइण्णं तव्विवरीयं देसे सव्वे वा सव्वं अमाइ तत्थ देसे इमं श्राइं । ४ । ' मुहणायण' गाहा, मुहणयखादियाण केसिं च दुर्गच्छप्रत्ययं परिदाघप्रत्ययं वा देसे सब्वे वा For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy