SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ विचार ॥१४४॥ Jain Education Inte भए वा सरणावगतो पसंसेज अन्न तो गिलाण पाउगो अलब्भंते तेसु चेत्र लब्भंति पसंसेजा । ( ॥ ३ ॥ ) ' पावणे ' गाहा, कारणे चरगादिभावितेसु खित्तेसु ठियस्स जति ते चरगादिया बहुजणमज्झे ससिद्धतं पन्नर्वेति तत्थ उवेह कुजा मा पडितहकरणे खेत्तातो खीणिञ्जञ्ज उवासगादिपुट्ठो अस्थि णं एतेसि णं भिक्खुयाणं वयो वा थिय मे वा ताहे तेसिं दाणसङ्ख्या खं अणुवत्तीए भणिज एतेवि बंभव्वयं धर्मेति आदिसदातो जीवेसु दयालुया अनतरे वा गाढे - गिलाणादिकारणे भणेजा इमा पसंसणे जयणा || (१४) 'जे जे सरिस' गाहा, सरिसधम्मेहिं पसंसंति, तुम्हवि सञ्चवयं श्रम्हवि, तुम्हवि अहिंसा म्ह वि, तुम्हवि श्रदिष्णादा वज्रं श्रम्हवि, तुम्हवि श्रत्थिया श्रम्हवि दव्वत्तेण वा, जहा तुम्हं निच्चो तहा अम्हवि निचो, जहा अविता सुहासु कम्मं करेति तहा तुम्हवि ( ।। ५ ।। ) ' एवं तास ' गाहा, सच्छोभनो वादी सद्वादी श्रात्माsस्तित्ववादीत्यर्थः ! जे पुण वेतुलियातीसु इमं बूता विगयतुल्लभावे वेतुलिया नास्तित्ववादिन इत्यर्थः । सव्वभावा इतरेतरभावतो णत्थित्ति, नित्यत्वं अनित्यत्वे नास्ति, एवं आत्मा अनात्मा, कर्तुत्वमकर्तृत्वं, मूर्त्तत्वं सर्वगत्वं अमूर्त्तत्वं घटत्वं पटत्वं परमागुत्वं द्विप्रदेशिकत्वं कृष्णत्वं नीलत्वं अश्वत्वं एवमादि । इति श्रीनिशीथसूत्रे ( एकादशोद्देशे ) २० नीप्रतौ ११पत्रे | भाष्ये १३४ प्रतौ ६६ पत्रे | चूर्णो ४२० प्रतौ २०६ पत्रे ॥ ४ ॥ Marati हि पालादिणानां सलोमालोमचर्मणां तूलिकागंडोपधानादीनां यावदन्येषामपि तथाविधानां शुषिराणां अप्रतिलेख्यानामुपभोगः कर्त्तुं न कल्पते कारणं विना । किं बहुना पुस्तकाद्यपि स्वनिश्रया न रक्षणीयं न लिखनीयं च, महादोषहेतुत्वात् । तथा हि For Private & Personal Use Only रत्नाकरः 1128811 www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy