________________
दमयस्तैलख भाजनविशे, सा काली देवी सेणियाच्या यावत् पासाइबर सखियरस रस्मो जावः |
पाए । इत्यणा अट्ठारसर्वको हारो सेअणमास'उप्पत्ति पत्थावे कहिजिस्स, काण
-
Nन्मता अनुमता 'भंडकरंडकसमाणा' आभरणकरंडकसमाना उपादेयत्वात् , सुसंरक्षितत्वाच । 'तेलकेला इव सुसंगोविया'
तैलकेला सौराष्ट्प्रसिद्धो मृन्मयस्तैलस भाजनविशेषः स च भङ्गभयाल्लोठनभयाच्च सुष्टु सङ्गोप्यते, एवं साऽपि तथोच्यते 'चेलपडा इव सुसंपरिग्गहीया' वस्त्रमञ्जषेवेत्यर्थः, 'सा काली देवी सेणिएणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरइ'कालनामा तत्पुत्रः, 'सोमालपाणिपाए . इत्यादि प्रागुक्तवर्णकोपेतो वाच्यः यावत् 'पासाइए दरिसणिज्जे अभिरूवे पडिरूवे' इति पर्यन्तः। 'सेणियस्स रज्जे दुवे रयणा अट्ठारसवंको हारो सेअणगहत्थी, तत्थ किर सेणियस्स रन्नो जावइयं रजस्स मुलं तावइयं देवदिन्नस्स हारस्म सेयणस्स य गंधहत्थिस्स य, तत्थ हारस्स उम्पत्ति पत्थावे कहिजिस्सइ, कृणियस्स एत्थेव उप्पत्ती वित्थरेण भणिस्सइ, तत्कार्येण कालादीनां मरण सम्भवादारम्भसङ्घामतो नरकयोग्यकर्मोपचयविधानात. नवरं कृणिकस्तदा कालादिदशकुमारान्वितश्चंपायां राज्यं चकार, सर्वेऽपि च ते दोगुंदगदेवा इव कामभोगपरायणास्त्रयस्त्रिंशाख्या देवाः फुट्टमाणेहिं मुइंगमथएहिं वरतरुणिसप्पणिएहिं बत्तीसइपत्तनिवद्धेहिं नाडएहिं उवगिजमाणा भोगभोगाई भुंजमाणा विहरंति, हल्लविहल्लनामाणो कृणियस्स चेल्लणादेविअंगजा दो भायरा अन्नेवि अस्थि | अहुणा हारस्स उप्पत्ती भन्नइ-एत्थ सक्को सेणियस्स भगवंतं पइ निच्चलभत्तिस्स पसंसं करेइ, तो सेडुयस्स जीवो देवो तभत्तिरंजियो सेणियस्स तुदो संतो अट्ठारसर्वक हारं देइ, दोन्नि य वट्टगोलए देइ, सेणिएणं सो हारो चेल्लणाए दिखो पियत्ति काउं, वट्टदुगं सुनंदाए अभयमंतिजगणीए, ताए रुहाए कि अहं चडरूवंति काऊण अच्छोडिया भग्गा, तत्थ एगमि कुंडलजुअलं एगमि वन्थजुअलं तुहाए गहियाणि, अन्नया अभो सामि पुच्छइ को अपच्छिमो रायरिसित्ति ? सामिणा उद्दायिणो वागरिओ अमओ
Jnin Education
a
l
For Private & Personal Use Only
www.jainelibrary.org