SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः ॥१५॥ यः सेनापति १ मन्त्रि २ पुरोहित ३ श्रेष्ठि ४ सार्थवाहसहितो राज्यं मुड़े, तस्य पिंडो वर्जनीयः। अन्यत्र तु भजना । इति श्रीवृहत्कल्पचतुर्थखंडे १५३ पत्रे ॥६॥ इति श्रीमदकब्बरभूपालविशालीचत्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशि म्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे अपरतटे श्रीबृहत्कल्पविचारनामा चतुर्थस्तरङ्गः॥४॥ पीयूषपुद्गलाः खलु, निखिलाः परिणामिताः श्रुतत्वेन । गणिपुङ्गवेन तदिदं, मधुरं तदलभ्यमपि लोके ॥१॥ अथ श्रीव्यवहारविचारा यथा-तत्र च केचिन्नीचकुलपिण्डनिषेधविषये प्रज्ञाप्यमाना वदन्ति-न ह्येते छिम्पकादयो नीचाः, BI किं तु ते म्लेच्छधिग्जात्यादयः, परं तन्न किश्चित् , एतेऽपि तथैव । यथा लोगुत्तरपरिहारो, दुविहो परिभोग धरणे य । अत्रैवं व्युत्पत्तिः-परिहरणं परिहारः, 'लोगुत्तरवजं इत्तरिए'वज' . वय॑म्, तद्विधा-' लोग'त्ति लौकिक, 'उत्तर' त्ति लोकोत्तरम्, लौकिकं द्विधा-इत्वरं यावत्कथिकं च, तत्त्वरं यत्सूतकमृतकादि तथा लोके सूतकादि दशदिवसान् यावद्वज्यंते च इति, यावत्काथिकं च वरुडछिम्पकचर्मकारडोम्बादि, एते हि यावज्जीवं शिष्टैः सम्भोगादिना वय॑न्ते । लोकोत्तरमपि वज्यं द्विधा-इत्वरं यावत्कथिकं च, तत्वरं 'दाणे अभिगमसडे' इत्यादि । यावत्कथिकं 'अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु' इत्यादि । इति श्रीव्यवहारभाष्यवृत्ती प्रथमोद्देशे 'कंटगमादी दब्वे' इत्येतद्गाथायां ६५६ प्रतौ ५८ पत्रे ॥१॥ अथ येषु द्रव्यचेत्रकालभावेषु येन विधिनाऽऽलोचना ग्राह्या तल्लिख्यते-तत्र यदुक्तमधस्तात् 'अवराहे दिवसतो का १५ हा Jain'Education international For Private Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy