SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ मेएसि पदीसह इत्यादि । इति श्रीमहानिशीथचतुर्थाध्ययने २८ पत्रे ॥१०॥ ___तथा ये आचारादिश्रुतोक्तभन्यथाऽनुतिष्ठन्ति ते यादृशा भवन्ति तल्लिख्यते तेणं सड्ढगेणं हरिवंसतिलयमरगयच्छविणो बावीसइमं धम्मतित्थयरअरिडुनेमिनामस्स सयासे वंदणवत्तियाए गएणं आयारंग अणंतगमपज्जवहिं पनविजमाणं समवधारियं, तत्थ य छत्तीसआयारे पन्नविज्जति तेसिं च णं जे केई साहू वा साहूणि वा अन्नयरमायारमइक्कमेजा से णं गारस्थीहिं उवमेयं, अन्नहा समणुढेजा वायरेजा पन्नविजा वा तो णं अणंतसंसारी भवेजा । इति श्रीमहानिशीथचतुर्थाध्ययने ३१ पत्रे ॥ ११ ॥ यश्च कर्णेऽनिक्षिप्तकर्पासतूलः शेते, तस्य प्रायश्चित्तमित्यक्षराणि लिख्यन्ते अकएणं कन्नविवरेसु कप्पासगरुवेणं तुयट्टइ संथारंमि ठाएजा एएसुं पत्तेगं उवट्ठावणं । इति श्रीमहानिशीथसप्तमाध्ययने ६२ पत्रे ॥१२॥ केचिच्च चतुर्दशी विहाय पौर्णमास्यामुपवासादिकं कुर्वते तदनागमिकम् । यतः संते बलवीरियपुरिसक्कारपरक्कमे अमिचउद्दसीनाणपंचमीपजोसवणचाउम्मासिए चउत्थट्ठमछद्रेणं करेजा । इति श्रीमहानिशीथसप्तमाध्ययने ६१ पत्रे ॥ १३ ।। N॥ इति श्रीमदकम्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्यो पाध्यायश्रीकीर्तिविजयगणिसमच्चिते श्रीविचाररत्नाकरे अपरतटे श्रीमहानिशीथविचारनामा द्वितीयस्तरङ्ग ॥२॥ For Private Personal Use Only Clainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy