SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ रत्नाकरः विचार गंधमदीनो घेतवाओ, तो जगगुरूणं जिणिंदाणं पूएगदेसाओ गंधड्डामिलाणसेयमल्लदामं गहाय सहत्थेणोभयक्खंधेसु- मारावयमाणेणं गुरुणा णीसंदेहमेवं भाणियव्वं जहा भो भो जम्मंतरसंचियगुरुपुन्नपब्भारसुलद्धसुविढत्तसुसहलमणुयजम्मे ॥१५२॥ देवाणप्पिया ठइयं च णरयतिरियगइदारं तुज्झ त्ति । इति श्रीमहानिशीथतृतीयाध्ययने २३ पत्रे ॥८॥ यो हि सावधानवद्यभाषाविशेषं न जानीते तस्य वक्तुमपि नानुज्ञा किं पुनाख्यानादि कर्तुम् । तथा हि जिब्भकुसीले से णं अणेगहा तं जहा-तित्तकडुकसायमहुराई लवणाई रसाइं आसायंते अदिवासुयाई इहपरलोगोभयविरुद्धाई सदोसाइं मयारजयारुच्चारणाई अयसब्भक्खाणासंताभिोगाई वा भणंति, असमयन्नू धम्मदेसणापवत्तणेणं य जिम्माA कुसीले णेए, से भयवं ! भासाए विभासियाए कुसीलत्तं भवति ? गोयमा! भवति, से भयवं! जइ एवं ता धम्मदेसणं न कायन्वं ? गोयमा ! सावजणवजाणं, वयणाणं जो न याणइ विसेसं । वुत्तुंपि तस्स न खमं, किमंग पुण देसणं काउं ॥१॥ इति श्रीमहानिशीथतृतीयाध्ययने २४ पत्रे ॥६॥ __अथ केचन मिथ्यात्विकृतं तपोऽनुष्ठानादिकं सर्व व्यर्थ, प्रत्युत कर्मबन्धकारण, इत्यादि वदन्ति, परं किं कुर्वन्तु ते - वराका अनाघ्रातसिद्धान्तगन्धाः, आघ्रातसिद्धान्तगन्धा वा, कर्मैकवशगा भूरितरभवभ्रमणभवितव्यतया परिभूयमाना यत्किश्चिद्वदन्तु, परं सिद्धान्ते त्वेवम् तो भणियं नाइलेणं जहा मा वच्छ ! तुम एतेणं परिमोसमुवयासु जहा अहयं असइवारेणं परिमुसिओ, अकामनिजराएवि किंचि कम्मक्खयं भवइ किं पुण जं बालतवेणं, ता एते बालतवस्सिणो दट्ठव्वा जओ णं किंचि उस्मुत्तं मग्गयारित्त ॥१२॥ Jain Education int o na For Private Personel Use Only I www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy