SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ हीलिजा गुरुं आसाएज्जा अतिाणागए वट्टमाणे तित्थयरे आसाएजा आयरियउवज्झायसाहुणो जणं आसाएजा सुयणाणारिहंतसिद्धसाहू तस्स णं सुदीहकालं अणंतसंसारसागरमाहिंडेमाणस्स तासु तासु असंवुडवियडासु चुलसीलक्खपरिसंखासु सिउसिणमिस्सजोणीसु परियडइ इति । इति महानिशीथतृतीयाध्ययने २२ पत्रे ॥६॥ केचिच्च सामयिकपौषधादि कृत्वाऽनन्तरमीर्यापथिकी प्रतिक्रामन्ति परं तत्कल्पितं ज्ञेयमत्र वेवमुक्तमस्ति तद्यथा__ अणाउलचित्ते असुहक.म्मक्खवणवा किंचि आयहियं चिइबंदणाई अणुढेजा तया तयढे चेव उवउत्ते से भवेजा, जया णं से तयत्थे उवउत्ते भवेज्जा तया णं तस्स परमेगग्गचित्तसमाही हवेजा तया चेव सव्वजगजीवपाणभूयसत्ताणं जहिट्ठफलसंपत्ती भवेजा, तो गोयमा णं अपडिक्कताए इरियावहियाए न कप्पई चेव काउं किंचि चिइवंदणसज्झायाइयं फलासायमभिकखगाणं एएणं अद्वेणं गोयमा! एवं वुच्चइ । इति श्रीमहानिशीथतृतीयाध्ययने २२ पत्रे ॥ ७॥ अथ प्रज्ञांशपदमूलभृतवर्द्धमानविद्यासत्तासूचकगन्धचूर्णसत्तासूचकजिनप्रतिमासत्तासूचकमालारोपणविधिसत्तासूचकाक्षराणि लिख्यन्ते चउत्थभत्तेण साहिजइ एयाए विजाए सबगो नित्थारगपारगो होइ, उवट्ठावणाए वा गणिस्स अणुनाए वा सत्त| चारा परिजवेयवा नित्थारगपारगो होइ, उवट्ठावणाए वा अभिमंतिजा आराहगो भवइ विग्यविणायगा उवसमं ति, सूरो 2 संगामे पविसंतो अपराजिओ भवइ, कप्पसम्मत्तीए मंगलवाहिणी खेमवाहिणी भवइ, तहा साहुसाहुणीसमणोवासगसड्डियासे ससाहम्मियजणचउबिहेणंपि समणसंघेणं नित्थारगपारगो भवेजा, धन्नो संपुनलक्खणो सि तुमं ति उच्चारेमाणेणं Jain Education a l का For Private Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy