SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ पडिलेहिय पमञ्जिय पमन्जिय एगंतमवणेज्जा नो सं संघायमावज्जेजा इति । वृत्तिर्यथा-'से भिक्खू वा' इत्यादि, यावजागरमाणे वा इति पूर्ववदेव । 'से कोडं वा' इत्यादि तद्यथा-कीटं वा पतङ्गंवा कुन्थु वा पिपीलिका वा, किम् ? इत्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उन्दके वा दण्डके वा पीठके वा फलके वा शय्यायां वा | संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितं सन्तं संयत | एवं सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौन:पुन्येनैव सम्यक्, किम् ? इत्याह-एकान्ते तस्यानुपघातके स्थाने अपनयेत्परित्यजेत्, नैनं त्रसं सङ्घातमापादयेत-नैनं त्रसं सङ्घात-परस्परगात्रसंस्पर्शपीडारूपमापादयेत्-प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः। एकग्रहणे तज्जातीयग्रहणादन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव, नवरमुन्दकं स्थंडिलम्, शय्या सर्वाङ्गिकी वसतिर्वेत्युक्ता । इति श्रीदशवैकालिकसूत्रवृत्तौ हारिभद्रयां षट्जीवनिकायाध्ययनप्रान्ते ।। ७॥ _एतेन वार्द्धकादिकारणाद्दण्डको ग्राह्यो, न तु सर्वैरिति यत्केचन वदन्ति तदपास्तं द्रष्टव्यम्, विशेषानभिधानाद्गुच्छकरजोहरणादीनामपि कारणिकत्वापत्तेः । इति श्रीदशवैकालिकविचाराः। अथोत्तराध्ययनविचारा लिख्यन्ते ___ तत्राचाम्लादितपोमहिम्ना यथा द्वादशवर्षाणि कुशलिनी द्वारिका स्थिता तथा लिख्यते___ अप्मत्थ वसुदेवनंदणेण बीयवारं पि घोसावियं नयरीए भो जायवा ! भो पुरजणा ! सुहलालिया ! महंत दीवायणभयं | समुट्ठियं ता विसेसेण धम्मपरायणा होह, पाणाइवायमुसावायपरदव्वहरणपरदारसंगपरिग्गहे जह सत्तीउ विवजेह, आयंबिल सतिर्वेत्युक्ता । इति श्रीददन्यकारणानुमतिप्रतिषेधव, मापादयेत् प्रापयेत्, अनेन पापन Jain Education Intel For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy