________________
रत्नाकर
विचार
॥१३३॥
एष धर्मः सर्वदुःखप्रमोक्षप्रसाधक इति निश्चित्य विशेषेणाचार्यसमीपे धर्ममाकर्ण्य प्रतिबुद्धो राज्ये सुतं संस्थाप्य प्रव्रज्यामसौ नरपतिरग्रहीत् । एष मुधाजीवी । इति दशवैकालिकपश्चमाध्ययने प्रथमोद्देशके ॥ ५ ॥
ननु प्रस्तरघटितायां प्रतिमायां किं वन्दनपूजनादिविधिना, किं वा दर्शनेन ? मैवं अरे भद्रमुख ! भगवतोऽयमाकारः, एतद्दर्शनाच्च भगवत्स्मरणम्, ततश्च पुण्योत्पत्तियुक्तैव यथा-चित्रलिखितकान्तकान्तावलोकनात्कामाध्यवसायोत्पत्तेस्तनिषिद्धं, तथेदं पुण्यहेतुत्वादादृतमपि । चित्रवशावलोकननिषेधश्चायम्
चित्तभित्ति न निज्झाए, नारिं वा सुअलंकियं । भक्खरं पिव दट्टणं, दिलुि पडिसमाहरे ॥ ५५ ॥ इति । वृत्तिर्यथाचित्रभित्ति-चित्रगतां स्त्रियं न निध्यायेत्-नालोकयेत्, नारी वा सचेतनां स्वलतां, उपलक्षणादनलतां न निरीक्षेत् । कथञ्चिद्दर्शनयोगेऽपि भास्करमिव सूर्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत्-द्राग् निवर्तयेत् । इति श्रीदशवैकालिकाष्टमाचारप्रणिधानाध्ययने १५७ पत्रे ।।६।।
पुनरपि दण्डकाक्षराणि लिख्यन्ते
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगो वा परिसागो वा सुत्ने वा जागरमाणे वा से कीडं वा पयंगं वा कुंथु वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा पत्थंसि वा पडिग्गइंसि वा कंबलंसि वा पायपुछणंसि वा रयहरणंसि वा गोच्छगंसि वा उडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेजसि वा संथारगसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तो संजयामेव पडिलेहिय
Jain Education inte
For Private
Personel Use Only