________________
विचार
॥१३४॥
चउत्थछट्ठट्ठमदसमदुवालसाई तवमणुढेह, पयत्तेण यदेवसाहुपूयापरायणा होह, तेहि वि तह त्ति पडिवन हरिवयणं, दीवायणो विमा रत्नाक दुम्मई अइदुक्करं बालतवमणुचरिऊण बारवईविणासे कयनियाणो मरिऊण समुप्पण्णो भवणवासी देवो अग्गिकुमारे, संभारियं जायववइरै आगो अ बारवईविणासणिमित्तं जाव सो न पहबइ जो सब्बो चेव जणो तबोबहाणनिरओ देवयावंदणचणपरो मंतजावपरायणो न परिभविउं वाइजइ एवं दीवायणो छिद्दन्नेसी ठिो अच्छइ ताव जाव गयाई बारस वरिसाई । तो लोएण चिंतियं अहो ! निजिओ निप्पभो पडिहयतवो दीवायणो कउत्ति निब्भो चारवईजणो पुणरवि कीलिउमाढत्तो, कार्यबरीपाणमत्तो रइपरायणो जायो । तो सो अग्गिकुमारो छिदं लहिऊण विणासेउमारद्धो उप्पाया बहुरूवा समुप्पण्णा । | इत्यादि । इति श्रीद्वितीयोत्तराध्ययनगोअरग्गपविट्ठस्सेति गाथा २६ वृत्तौ चतुर्दशसहख्याम् ॥ ८॥
केचिद्वदन्ति एकगच्छवासिनोऽपि यत्किश्चित् प्ररूपयन्त्वन्ये आत्मनां किमुत्सूत्रं विलगति ? गणाधीशस्तान् शिक्षयिप्यति आत्मनां गणपृथक्करणादिव्यर्थमित्यादि, परं तदज्ञानविलसितम्, यतो गणाधीशो यदि शिक्षयति तदा तु भव्यमेव, यदि तु गणाधीशस्तत्साहाय्यकारी तदायत्तो भवति सोऽपि त्याज्य एव, इति तु प्राक् स्थानाङ्गे पञ्चभिः कारणैरुक्तमेव, परं सर्वथा उत्सूत्रभाषिणा सङ्घबाह्येन सहास्तां मण्डल्यादिको व्यवहारः, कथानिमन्त्रणमपि तेन सह न कर्त्तव्यम् , इत्यसिन्नर्थ सदृष्टान्तं तेन सह द्वादशविधं सम्भोगवर्जनं लिख्यते___ अन्नया नवमे पुव्वे पञ्चक्खाणे साहूर्ण जावजीवाए तिविहं तिविहेणं पाणाइवायं पञ्चक्खामि एवं पञ्चक्खाणं भणिज्जइ । | ताहे सो भणइ- अवसिद्धं नो होइ एवं, कहं पुण कायव्वं ? सुणेह-सब् पञ्चक्खामि पाणाइवायं अपरिमाणाए तिविहं ॥ १३४॥
Jan Education inte
For Private
Personel Use Only
www.jainelibrary.org