SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern | देवा चाउम्मासि पडिवएसु संवच्छ रेसु य असु बहुसु जियजम्मण निक्खमणणाणुप्पायपरिणिव्वाणमादिएसु य देवकजे य देवसमुदयसु य देवसमितीसु य देवसमवायसु य देवपप्रयसु य एगंतओ सहिया समुवागया समाणा पमुइयपक्कीलिया अट्ठाहियारुवाओ महामहिमाओ करेमाया पालेमाणे सुसुहेयं विहरन्ति ॥ इति वृत्तिर्यथा - ' तत्थ गं' इत्यादि, तत्र तेषु सिद्धायतनेषु ' ' इति पूर्ववत्, बहवो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवा चातुर्मासिकेषु पर्युषणायामन्येषु च बहुषु जिनजन्मनिष्क्रमणज्ञानोत्पादपरिनिर्वाणादिषु देवकार्येषु देवसमितिपु, एतदेव पर्यायद्वयेन व्याचष्टे - देवसमवायेषु - देवसमुदायेषु आगताः प्रमुदितप्रक्रीडिता अष्टाहिकारूपा महामहिमाः कुर्वन्तः सुखसुखेन विहरन्ति - आसते । इति श्रीजीवाभिगमतृतीयप्रतिपत्तिज्योतिष्कोद्देश के २६४ प्रतौ २०७ पत्रे ॥ ७ ॥ मनुष्यलोके मनुष्याणां यथा गृहाद्बहिर्गमनाय समीचीनः सालङ्कारो वेषो भवति गृहे तु सामान्य एव, तथा देवानामपि यानि केनचित्प्रयोजनेन विकुर्वितानि शरीराणि तानि सालङ्काराणि साभरणानि यानि तु भवधारणीयानि ( तानि ) तु विभूषया प्रकृतिस्थानीत्यभिप्रायो लिख्यते - सोहम्मीसाणा देवा केरिसया विभूसाए पष्मत्ता ? गोयमा ! दुविहा पष्ठात्ता, तं जहा - ' वेउब्वियसरीरा य अवेउब्वियसरीरा य, तत्थ गं जे ते वेउव्वियसरीरा ते हारविराइयवच्छा जाव दसदिसाओ उज्जीवमाया पभासेमाणा जाव पडिरूवा, तत्थ गं जे ते अवेउब्वियसरीरा ते श्राभरणवसणरहिया पगतित्था विभूसाए पत्ता । इति । वृत्तिर्यथा - 'सोहम्मीसागा' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि विभूषया प्रज्ञप्तानि ? भगवानाह - गौतम ! द्विविधानि शरी For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy