SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ विचार॥ ६३ ॥ Jain Education Inter काणि प्रज्ञप्तानि तद्यथा-- भवधारणीयानि उत्तरखैक्रियाणि च तत्र यानि तानि भवधारणीयानि शरीराणि तानि आभरणवसनरहितानि प्रकृतिस्थानि विभूषया प्रज्ञप्तानि स्वाभाविक्येव तेषां विभूषा नौपाधिकीति भावः । तत्र यानि तानि उत्तरवै क्रियाणि शरीराणि तानि 'हारविराइयवच्छा' इत्यादि, पूर्वोक्तं तावद्वक्तव्यं यावत् 'दस दिसाओ उज्जीवेमाया पभासेमाणा पासाईया दरिस णिज्जा अभिरुवा पडिरूवा विभूसाए पत्ता ' अस्य व्याख्या प्राग्वत् । इति श्रीजीवाभिगम चतुर्थप्रतिपत्तौ ज्योति को देश के ॥७॥ ॥ इति श्रीमद कब्बर भूपाल विशाल चित्तालवालविवर्द्धितवृपरसालसाला तिशा लिशीलजगद्गुरुभट्टारक श्रीहीर विजयसूरिशिष्योपाध्याय श्री कीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे जीवाभिगमविचारनामा तृतीयस्तरङ्गः ॥ ३ ॥ अनन्यसामान्यसुवर्ण पूर्ण, सतां मनःकामितदं च तूर्णम् । भूयिष्ठरत्नं किल सप्रयत्नं श्रीजैन सिद्धान्तनिधिं श्रयध्वम् ॥ १॥ अथ प्रज्ञापनाविचारा लिख्यन्ते तत्र निंबाम्रादिवृक्षाणां मूलपत्रादीनि यथा यावत्प्राणिप्रतिबद्धानि तथा लिख्यन्ते शिबंबजंबुको संच- साल अंकोल्ल पीलु सेलू य । सल्लइमोयइमालय, बउल पलासे करंजे य ॥ १ ॥ पुतंजीवयऽरिट्ठे, बिहेलए हरिडए य भिल्लाए । उबेभरिया खीरिण, बोधव्वे धायइ पियाले ॥ २ ॥ पूयनिंबकरंजे, सण्हा तह सीसवा य असणे य । पुन्नागनागरुक्खे, सीवन्नि तहा असोए य ॥ ३ ॥ जे यावन्ने तहप्पगारा, एएसि गं मूलावि असंखेज्जजीविया कंदावि खंदावि तयावि सालावि पवालावि पत्ता पत्तेयजीविया पुप्फा अगजीविया फला एगडिया से तं एगट्टिया । इति । वृत्तिर्यथा - ' निंब' इत्यादिगाथात्रयम् । तत्र निंबा जंबूकोशाम्बाः - प्रतीताः, शालः - सर्जः, 'अंकोल' ति अङ्कोठः, प्राकृ For Private & Personal Use Only रत्नाकरः ॥ ६३ ॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy