SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ करोतु नामाक्रोशनादि मम पुनरसहमानस्य 'किं मन्नेत्ति' मन्ये इति निपातो वितर्कार्थः 'कज्जइत्ति' संपद्यते इह विनिश्चयमाह-एगंतसोत्ति' एकान्तेन सर्वथा पापं कर्मा-असातादि क्रियते-संपद्यते इति चतुर्थः। तथा अयं तावत्पापं बध्नाति मम चेदं सहतो निर्जरा क्रियते इति पञ्चमम् । 'इच्चेतेहीत्यादि' निगमनमिति, शेषं सुगममिति । छमस्थविपर्ययः केवलीति तत्सूत्रम् । तत्र च क्षिप्तचित्तः पुत्रशोकादिना नष्टचित्तः। दृप्तचित्तः पुत्रजन्मादिना दर्पवचित्तनुन्मत्त एवेति । मां च सहमानं दृष्टा अन्येपि सहिष्यन्त्युत्तमानुसारित्वात्प्राय इतरेपाम् । यदाह-"जो उत्तभोहिं मग्गो, पहओ सो दुक्करो न सेसाणं । आयरियंमि जयंते, तयणुचरा केण सीए ज ॥ १॥"त्ति' इच्चेतेहि इत्यादि' अत्रापि निगमनं, शेषं सुगमम् ॥ इति स्थानागपञ्चमस्थानकप्रथमोद्देशके १४४० प्रतौ २५६।२५६ पत्रे ॥१३॥ श्रीजिनशासने कुत्रापि नैकान्ततो हठो विधेयो, यतो निषिद्धमाद्रियते कारणात्,कचिदादृतमपि निषिध्यते। नैकान्ततः किञ्चिन्निषिद्धमादृतं वा,सूत्राज्ञैव सर्वत्र प्रमाणं,न स्वमतिकल्पना। एवं प्रतिमापूजादिष्वपि ज्ञेयम् । तथैव च साधूनां परमनिषिद्धोऽपि स्त्रीस्पर्शी निर्ग्रन्थ्यवलम्बनादौ विहितत्वेनोक्तः समीचीनतामञ्चति । तत्सूत्रं चेदम् पंचहिं ठाणेहिं समणे निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ, तंजहा-निग्गंथिं च णं अन्नयरे पसुजाइए वा पक्खिजाइए वा ओहाएज्जा, तत्थ निग्गंथे निग्गंथिंगिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ १। निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलं 1 Jain Educ l lemnational For Private & Personel Use Only |www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy