SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ विचार (रत्नाकरः। ॥३४॥ बमाणे वा नाइक्कमइ २ । निग्गंथे निग्गंथिं सेयंसि वा पंकसि वा पणगंसि वा उदगंसि वा उवक्कसमाणिं वा उवुज्झमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ३। निग्गंथेनिग्गंथिं नावं आरुहमाणे ओरुहमाणे वा णाइक्कमइ ४॥ खित्तइत्तं दित्तइत्तं जक्खाइ8 उम्मायपत्तं वा उवसग्गपत्तं वा साहिगरणं सपायच्छित्तं भत्तपाणपडियाइक्खित्तं अट्ठजायं निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ ५।” वृत्तिर्यथा-'पंचहिं- इत्यादि' सुगमम् नवरं 'गिण्हमाणेत्ति' बाहादावङ्गे गृह्णन् अवलंबमान:-पतन्तीं बाह्रादौ गृहीत्वा धारयन् , अथवा 'सव्वंगियं तु गहणं, करेण अवलंबणं तु देसंमित्ति। नातिक्रामति स्वाचारमाज्ञां वा गीतार्थः स्थविरो वा निम्रन्थिकाभावेन यथाकथञ्चित्पशुजातीयो दृप्तो गवादिः, पक्षिजातीयो गृध्रादिः, 'ओहाएजत्ति' उपहन्यात्तत्र उपहनने गृह्णन्नातिक्रामति,कारणिकत्वान्निष्कारणत्वे तु दोषाः, यदाह-"मिच्छत्तं उड्डाहो विराहणा फासभावसंबंधो, पडिगमणाई दोसाभुत्ताभुत्ते य नायव्वा॥१॥ इत्येकम् । तथा दुःखेन गम्यतेऽसौ दुर्गः। सच त्रिधा-वृक्षदुर्ग: श्वापददुर्गो म्लेच्छादिमनुष्यदुर्गः। तत्र वामार्गे, उक्तं च-“तिविहं च होइ दुग्गं, रुक्खे सावयमणुस्सदुग्गं च"त्ति । तथा विषमे वा-गापाषाणाद्याकुले पर्वते वा प्रस्खलन्तीं वा गत्या प्रपतन्तीं वा भुवि । अथवा "भूमीए असंपत्तं पत्तं वा हत्थजाणुणादीहिं । पक्खलणं नायव्वं पवडणभूमीय गत्तेहिं ।१।” गृह्णन्नातिक्रामतीति द्वितीयम् । तथा पङ्कः पनको वा सजलो यत्र निमज्जते स सेकस्तत्र वा, पङ्कः कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूवे कर्दम एव वा अपकसन्तीं पङ्कपनकयोः परिन्हसन्तीं अपोह्यमानां सेके पनके वा नीयमानां गृहन्नातक्रामतीति । in Educh an! For Private & Personal Use Only Mainyainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy