SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ गाथाचेह-"पको खलु चिक्खिल्लो, आगंतुपतणुओदवो पणओ।सोच्चिय सजलोसेओ, सिइज्जइ जत्थ दुविहेवि ॥१॥त्ति । पंकपणएसुनियमा,उवकसणं वुज्झणं सिया सेए। निग्गमिनिमज्जणा य,सजले सेए सिया दोवि"त्ति इति तृतीयम् । तथा-'नावमारुहमाणेत्ति' आरोहयन् 'ओरहमाणेत्ति' अवरोहयन्नुत्तारयन्नित्यर्थो नातिक्रामतीति चतुर्थम् । तथा-क्षिप्तं नष्टं रागभयापमानश्चित्तं यस्याःसाक्षिप्तचित्ता तांवा । उक्तंच-"रागेण वा भयेण वा, अहवा अवमाणिया महंतेहिं । एतेहिं खित्तचित्तत्ति" तथा दृप्त-सन्मानाद्दर्पवञ्चित्तं यस्याः सादृप्तचित्ता तां वा। उक्तंच |-"इति एस असंमाणा, खित्तो संमाणओ भवे दित्तो।अग्गीव इंधणणं, दिप्पइ चित्तं इमोहिं तु॥१॥लाभमएण व मत्तो, अहवा जेऊण दुज्जयं सत्तुंति”। यक्षेण-देवेन आविष्टा-अधिष्ठिता यक्षाविष्टा तां वा । अत्रोक्तम्“ पुब्वभववेरिएणं, अहवा रागेण रागिया संती। एतेहिं जक्खइत्ति" उन्मादं उन्मत्तताप्राप्ता उन्मादप्राप्ता तां वा। अत्राप्युक्तम्-"उम्माओखलु दुविहो, जक्खाएसोय मोहणिज्जोय।जक्खाएसोवुत्तो, मोहेण इमंच वोच्छामि॥१॥ रूवंग दट्टणं, उम्माओ अहव पित्तमुच्छाएत्ति” उपसर्ग-उपद्रवं प्राप्ता उपसर्गप्राप्ता तांवा। इहाप्युक्तम्-"तिविहे खलु उवस्सग्गे, दिव्वे माणुस्सए तिरिक्खेय । दिव्वे य पुब्वभणिए, माणुस्से आभिओगेय ॥१॥विजाए मंतेण य, चुण्णेण व जोइया अणप्पवसत्ति" तथा सहाधिकरणेन साधिकरणा युद्धार्थमुपस्थिता तां वा । सह प्रायश्चित्तेन सप्रायाश्चत्ता ताम्। भावना चेह-"अहिगरणमि कयमिउ, खामेत्तुमुवट्टियाए पच्छित्तं।तप्पढमयाभएणं, होइ किलं ताव वहमाणी॥१॥" तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता, तां वा । इह गाथा-"अ| Join Educa t ional For Private & Personal Use Only PARTww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy