SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विचार वा हेउं वा, समणीणं विरहए कहिंतस्स। मुच्छाए विवडियाए, कप्पइ गहणं परिणाए॥१॥” तथा अर्थ:-कार्य- रत्नाकरः। मुत्प्रव्राजनतः स्वकीयपरिणेत्रादेर्जातं यया सा अर्थजाता, पतिचौरादिना संयमाचाल्यमानेत्यर्थः तां वा । इह गाथा अन्नोवि जीए कजं संजायं एस अत्थजायो उ।तं पुण संजमभावा, चालिजति समवलंबं ॥१॥"ति इति स्थानाङ्गपञ्चमस्थानकद्वितीयोद्देशक २४२ प्रती १५१ पत्रे ॥ १४॥ केचिदशास्त्रज्ञाः प्रतिपादयन्ति, यथा यादृशस्तादृशो भवतु परं तीर्थङ्करासनोपविष्टत्वात्तीर्थङ्करतुल्यत्वाचाचार्यों न त्याज्यः । असत्प्ररूपणे तु तस्य संसारवृद्धिः, किमन्येषामित्यादि । तच्च कुमतिविभितं, कैश्चित् । Halकारणैराचार्योपाध्यायस्यापि गणापक्रमणं भवतीत्युक्तत्वात् । तचेदम् "पंचहिं ठाणेहिं आयरियउवज्झायस्स गणावकमणे पण्णत्ते । तंजहा-आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्म पउंजित्ता भवइ १। आयरियउवज्झाए गणंसि अहारायणियाए किइकम्मं वेणइयं णो सम्म पउंजित्ता भवइ २। आयरियउवज्झाए गणंसि जे सुअपज्जवजाए धारिति ते काले काले नो सम्ममणुप्पवाएत्ता भवइ ३। आयरियउवज्झाए गणंसि सगणियाए वा परगणियाए वा निग्गंथीए बाहिल्लेसे भवइ ४। मित्तणाइगणे वा से गणाओ अवक्कमेजा तेसिं संगहोवग्गहट्टयाए गणावक्कमणे पन्नत्ते इति" वृत्तियथा-'पंचहिं इत्यादि' सुगमम् । नवरं आचार्योपाध्यायस्य आचार्योपाध्यायोंर्वा गणात् गच्छादपक्रमणं-निर्गमो गणापक्रमणम् । JainEducationalisa For Private Personal use only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy