________________
विचार
रत्ना
॥५६॥
याह-'पुढवी 'त्यादि 'अकते समाणे 'त्ति आक्रमणे सति 'जमलपाणिण 'त्ति मुष्टिनेति भावः। 'अणिढे समणाउसो 'त्ति गौतमवचनं 'एतो 'त्ति उक्तलक्षणायाः वेदनायाः सकाशात् । इति भगवत्येकोनविंशतिशते तृतीयोद्देशके ८०६ प्रतौ ५०३ पत्रे ॥ १६ ॥
ननु मध्ये कियन्तं कालं यावत्साधवो नाभूवन साध्वाभासाश्च केचन स्वमतिकल्पितजिनालयजिनप्रतिमोपढौकितधान्यायुपजीविनोऽभूवन् ? वर्षसहस्रद्वयातिक्रमे च वयं जिनशासनोद्धाराय सुविहिताः साधवः समुद्भूताः; इत्यादि यजिनप्रतिमारिपवः प्रलपन्ति, तच्च तेषां भूतग्रस्तगालीप्रदानप्रायम् । यतः सिद्धान्ने एकविंशतिवर्षसहस्रं यावत , श्रीमईमानस्वामिनस्तीर्थस्य साधुसाध्वीश्रावकश्राविकारूपस्याव्यवच्छिन्नत्वेनोक्तत्वात् । तथा हि
"एएसि णं भंते ! चउवीसाए तित्थगराणं कइ जिणंतरा पामता ? गोयमा ! तेवीसं जिणंतरा परमत्ता । एएसि णं भंते ! तेवीसाए जिणंतरेसु कस्स कहिं कालियसुअस्स वोच्छेदे पसते ? गोयमा! एएसु णं तेवीसाए जिणंतरेसु पुरिमपच्छिमएसु अट्ठसु अट्ठसु जिणंतरेसु एत्थ णं कालिप्रसुअस्स अव्वोच्छेदे पामत्ते, मज्झिमएसु सत्तसु जिणंतरेसु एत्थ णं कालियसुअस्स वोच्छेदे पप्मत्ते, सव्वत्थवि णं वोच्छिन्ने दिहिवादे । जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवइयं कालं पुव्वगए अणुसजिस्सइ ? गोयमा! जंबुद्दीवे णं दीवे भारहे वासे इमीसे प्रोसप्पिणीए ममं एगं वाससहस्सं पुब्बगए अणुसजिस्सइ । जहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं एगं वाससहस्सं पुव्वगए अणुसज्जिस्सइ, तहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए अरसेसाणं तित्थगराणं केवइयं
५६॥
Jan Education
a
l
For Private
Personal Use Only
T
www.ininelibrary.org
.