________________
भ अणिद्रुतरियं चेव अकंततरियं चव जाव अमणामतरियं चेव वेदणं पञ्चणुब्भवमाणे विहरइ "त्ति । वृत्तिर्यथा-'पुढवी 'त्यादि Tवामगपेसिय 'ति चन्दनपेषिका 'तरुणी 'त्ति प्रवईमानवया 'बलवं 'ति सामर्थ्यवती 'जुगवं 'ति सुषमदुष्पमादिविशि
ष्टकालवती' जुवाणि त्ति वयःप्राप्ता 'अप्पायंक ति नारोगा वमोत्ति अनेनेदं सूचितम्-'थिरग्गहत्था दढपाणिपायपिट्ठतरोरुपरिणया' इत्यादि । इह वर्णके 'चम्मेद्वदुहण' इत्याद्यप्यधीतं तदिह न वाच्यम् , एतस्य विशेषणस्य स्त्रिया असंभवात् । अत एवाह-' चम्मेद्वदुहणमुट्ठियसमाहयनिचितगत्तकाया न भाइ ति । तत्र चर्मेष्टकादीनिव्यायामक्रियायामपकरणानि तैः समाहतानि व्यायामप्रवृत्ती, अत एव निचितानि च-घनीभूतानि गात्राणि-अङ्गानि यत्र सः, तथाविधः कायो यस्याः सा तथा इति । 'तिवखाए 'ति परुषायां वइरामइए 'त्ति वज्रमय्याम सा च नीरन्ध्रा कठिना च भवति, 'सहकरणीए'त्ति श्लक्ष्णानि-चूर्णरूपाणि द्रव्याणि क्रियन्ते यस्यां सा श्लक्ष्णकरणी-पेषणशिला तस्यां, 'वद्यावरएणं'ति वर्तकवरण-लोष्टकप्रधानेन 'पुढविकाइयंति पृथिवीकायिकसमुदयं 'जतुगोलगसमाणं'ति डिभरूपक्रीडनकजतुगोलकप्रमाणं नातिमहान्तमित्यर्थः । 'पडिसाहारए' इत्यादि । इह प्रतिसंहरणं शिलायाः शिलापुत्रकाच्च संहृत्य पिण्डीकरणं प्रतिसंक्षेपणं तु-शिलायाः पततः संरक्षणम् । ' अगइय'ति सन्त्येके केचन 'आलिद्ध 'त्ति आदिग्धाः शिलायां शिलापुत्रके चलग्नाः 'संघट्टिय'त्ति संकर्षिताः 'परिताविय 'त्ति पीडिताः 'उद्दवियत्ति मारिताः कथं यतः 'पिट्ठति पिष्टाः । 'ए महालिय 'त्ति एवं महती इति महतीवातिसूक्ष्मेति भावः । यतो विशिष्टायामपि पेषणसामग्र्यां केचिन्नपिष्टा-नैव छुप्ता अपीति । 'अगइया संघट्टिय' त्ति प्रागुक्तम् । संघट्टश्चाक्रमणभेदः अत आक्रान्तानां पृथिव्यादीनां यादृशी वेदना भवति, तत्प्ररूपणा
in duelan
o sa
For Private & Personel Use Only
Halwww.jainelibrary.org