________________
Pा तानि विपन्ति । इति जंबूद्वीपप्रज्ञप्तीवृत्तौ श्रीशान्तिचन्द्रगणिकृतायाम् ॥१॥
भो ! भो ! अपारंपर्य “पिप्पलिं वा पिप्पलिचुनं वा मिरियं वा मिरियचुलं वा" इत्यादिनिषेधाचरसद्भावेऽपि कथं मरीचिपिष्पल्यादिकं त्वया भुज्यते, भवतामप्येतत्तुल्यमिति चेन्मैवम् । अस्माकं तु अवस्थान्तरसूचकापराक्षरसद्भावात् । तब स्वनन्यगतिकस्यानाचीर्णाचरणमेव शरणम् । अस्मदक्षराणि चेमानि-जलमग्गे सयजोअण, थलमग्गे सट्ठिजोयणा उवरि ।
हरडिं पिप्पलि मरियं, समये भणियं अचिचाणि ॥शा तथाऽन्यत्र क्षेत्रे योजनशतात्परतो यदा नीयते तदा सर्वोऽपि पृथिवीकायः N सर्वसादपि क्षेत्रात् योजनशतादूर्ध्व मिनाहारत्वेन शीतादिसंपर्कतश्चावश्यमचित्तीभवति । इत्थं च क्षेत्रातिक्रमणेनाचित्ती
भवनमकायादीनामपि यावद्वनस्पतिकायः । तथा च हरीतक्याद्यपि अचित्तीभूतत्वादौषधाद्यर्थ साधुभिर्गृह्यते । इत्याचाराङ्गप्रथमाध्ययनतृतीयोदेशके ॥ २ ॥
हरियाल मणोसिल पिप्पली अ, खजूर मुद्दिया अभया । आइसमणाइमा, तेवि हु एमेव नायव्वा ॥१॥ हरितालं मनःशिला पिप्पली खजूरः, एते प्रतीताः मुद्रिका-द्राक्षा, अभया-हरीतकी, एतेऽपि एवमेव लवणवत् । योजनशतागमनादिभिः कारणैरचितीभावं भजन्तो ज्ञातव्याः, परमेके आचीर्णा अपरेऽनाचीर्णाः, तत्रापि पिष्पलीहरीतकीप्रभृतय आचीणो इति कृत्वा गृह्यन्ते । खजूरमुद्रिकादयः पुनरनाचीर्णा इति न गृह्यन्ते । इति श्रीबृहत्कल्पवृत्तौ प्रथमखंडे ॥ ८३ ॥
अथैकेन्द्रियाणामपि कथञ्चिद्भावश्रुतं काश्चित्संज्ञाश्च वर्तन्ते, इत्यक्षराणि लिख्यन्ते"जह सुहम भाबिंदिय-नाणं दविदियावरोहेवि । तह दव्वयाभावे, भावसुधे पत्थिवाईणं ॥१॥" वृत्तियथा
en Education
For Private
Personal Use Only