SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ विचार- व्याख्यातानि च तानि तैस्तथा यथा-पंच महाकल्लासा, सव्वेसि जिणाण होइ नियमेण । भुवणच्छरयभूया, कल्लाण भारत्नाकरः फला य जीवाणं ॥१॥ गन्भे २ जम्मे २ य तहा, निक्खमणे ३ चेव णाण४ निवाणे५ । भुवणगुरूण जिणाणं, कल्लामा ॥१४॥ होति णायव्वा ।। २।। इति श्रीहरिभद्रसूरिकृतयात्रापञ्चाशके ॥१०॥ श्रीअभयदेवसरिकता वृत्तिर्यथा-पश्चैव कल्याणकानि परमश्रेयांसीति ॥ ७६ ॥ अथास्थापिताचार्यपदे भट्टारके परासौ सति यत्कर्त्तव्यं तल्लिख्यते आशुकारेण शूलादिनोपरतः कालगतः आशुकारोपरतस्तस्मिन् सत्याचार्येऽस्थापितेऽन्यस्मिन् गणधरे इयं वक्ष्यमाणमर्यादा । तामेवाह-'चिलिमिलिं' इत्यादि, आशुकारोपरत आचार्यो जवनिकान्तरितः प्रच्छन्नः कार्यः । वक्तव्यं चाचार्याणामतीवाशुभं शरीरं, वाचापि वक्त्तुं न शक्नुवन्तीति । ततो यो मतिमान् गणधराभिमुखस्तं दर्शयन्ति । गणत्वमेतस्यानुज्ञातं, परं वाचा वक्तुं न शक्नुवन्तीति । एषा हस्तानुज्ञातस्योपरि वासा निक्षिप्यन्ते एष गणधर इति पश्चात्कालगता आचार्या इति प्रकाश्यन्ते । इति श्रीव्यवहारचतुर्थोद्देशके ॥८॥ अथ मृतयुगलिकशरीराणां का गतिः १ इति शङ्कानिरासो लिख्यते-- अत्र कश्चिदाह-अग्नेरप्रादुर्भूतत्वेन मृतकशरीराणां का गतिः ? उच्यते-भारण्डप्रभृतिपक्षिणस्तानि तथा जगत्स्वाभाव्याबीडकाष्ठमिवोत्पाट्य मध्ये समुद्र क्षिपन्तीति । यदुक्तं श्रीहेमाचार्यकृतऋषभचरित्रे-पुरा हि मृतमिथुनशरीराणि महाखगाः। Hनीडकाष्ठमिवोत्पाव्य, सद्यश्चिचिपुरंबुधौ ॥१॥ किं चात्र श्लोकें बुधावित्युपलक्षणं, तेन यथायोगं गङ्गाप्रभृतिनदीप्वपि ते ॥१९॥ Jain Education Internal For Private Personel Use Only |www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy