________________
विचार
॥ ४२ ॥
Jain Education Int
सगाणं रिद्धिविसेसा परिसा वित्थरधम्मसवणाणि बोहिलाभअभिगम सम्मत्तविसुद्धया थिरत्तं मूलगुगुत्तरगुणआइआरा ठिइविसेसा बहुविसेसा पडिमाभिग्गहग्गहणपालणाओ उवसग्गाहियासणा णिरुवसग्गया य तवो य विचित्ता सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासा अपच्छिममारणंतिया य संलेहणाझोसणाहिं अप्पाणं जह य भावइत्ता बहूखि भत्ताणि अणखाए छेयइत्ता उववन्ना कप्पवरविमाणुत्तमेसु जह अणुभवंति सुरवरविमाणवरपुंडरिए सुक्खाई अणोवमाई कमेण उत्तमाई, तय आउक्खएणं चुया समाणा जह जिणमयमि बोहिं लद्धय य संजमुत्तमं तमरयोघविप्यमुक्का उवेंत्ति जह अक्खयं सव्वदुक्खमोक्खं, एते अन्ने य एवमादि ति ' । वृत्तिर्यथा - ' सेकिंतमित्यादि ' अथ कास्ता उपासकदशाः ? उपासकाः- श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशा:- दशाध्ययनोपलक्षिता उपाशकदशाः ता एवाह - ' उपासगदसासु णं ' उपासकानां नगराणि उद्यानानि चैत्यानि वनखण्डा राजानः अम्बापितरौ समवसरणानि धर्माचार्या धर्मकथा ऐहलौकिकपारलौकिकाद्धिऋविशेषाः, उपासकानां च शीलव्रतविरमण गुणप्रत्याख्यानपोषधोपवासप्रतिपादनताः, तत्र शीलव्रतानि - अणुव्रतानि विरमणानि - रागादिविरतयः गुणा - गुणत्रतानि प्रत्याख्यानानि - नमस्कारसहितादीनि पौषधो- श्रष्टम्यादिपर्वदिनं तत्रोपवसनं-आहारशरीरसत्कारादित्यागः पौषधोपवासः ततो द्वन्द्वे सत्येतेषां प्रतिपादनताः प्रतिपत्तय इति विग्रहः, श्रुतपरिग्रहास्तपउपधानानि च प्रतीतानि ' पडिमाओ ' त्ति एकादश उपासकप्रतिमाः कायोत्सर्गा वा उपसर्गा-देवादिकृतोपद्रवाः संलेखना-भक्तपानप्रत्याख्यानानि पादपोपगमनानि देवलोकगमनानि सुकुलप्रत्यायातिः पुनर्बोधिलाभोऽन्तक्रिया चारव्यायन्ते पूर्वोक्तमेवेतो विशेषत श्राह - ' उवासगे ' त्यादि, तत्र ऋद्धिविशेषा अनेक कोटी संख्याद्रव्यादिसंपाद्विशेषाः तथा
For Private & Personal Use Only
रत्नाकरः ।
॥ ४२ ॥
www.jainelibrary.org