SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ कृतं तदुपदर्श्यते-तत्र चतुरशीतिर्लक्षाणि पूर्वाङ्ग, चतुरशीतिर्लक्षाश्चतुरशीतिल१र्गुण्यन्ते ततः पूर्व भवति, तस्य परिमाणम्- | सप्ततिः कोटिलक्षाणि षट्पंचाशत्कोटिसहस्राणि ७०५६००००००००००, एतेन भागो हियते तत इदमागतम्-एकादशपूर्वकोटीकोट्यो द्वाविंशतिः पूर्वकोटीलक्षाणि चतुरशीतिः पूर्वकोटीसहस्राणि अष्टादशोत्तराणि पूर्वकोटिशतानि, एकाशीतिः पूर्वलक्षाणि पश्चनवतिः पूर्वसहस्राणि त्रीणि षट्पञ्चाशदधिकानि पूर्वशतानि, अत ऊर्ध्व पूर्वैर्भागो न लभ्यते ततः पूर्वाङ्गैर्भागहरणं, तत्रेदमागतम्-एकविंशतिः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गसहस्राणि षट् एकोनषष्ट्यधिकानि पूर्वाङ्गशतानि, तत ऊर्द्ध चेदमन्यदुद्धरितमवतिष्ठते-त्र्यशीतिर्लक्षाणि पञ्चाशत्सहस्राणि त्रीणि शतानि षट्त्रिंशदधिकानि मनुष्याणामिति ११२२८४११८८१६५३५६ । २१७०६५६ । ८३५०३३६ । तथा च पूर्वाचार्यप्रणीता अत्र गाथाः-" मणुयाण जहणपदे, एकारसपुब्बकोडिकोडीओ। बावीसकोडिलक्खा, कोडिसहस्साइ चुलसीई ॥१॥ अद्वैव य कोडिसया, पुवाण दसुत्तरा तो होति । एकासीई लक्खा, पंचाणउई सहस्साई ।।२॥ छप्पना तिन्निसया, पुव्वाणं पुव्ववपिया अले । एत्तो पुच्वंगाई, इमाइ अहियाइ अप्लाई ॥३॥ लक्खाइ एगवीसं, पुव्वंगाण सयरी सहस्साई । छच्चेवेगूणट्ठा, पुच्वंगाणं सया होंति ॥४॥ तेसीइ सयसहस्सा, पयासं खलु भवे सहस्साई । तिनि सया छत्तीसा, एवइया अविगला मणुया ॥ ५॥ इति । इमामेव सङ्खयां विशेषोपलम्भनिमित्तं प्रकारान्तरेणाह--'अहव णं छनउइच्छेयणगदाई रासी' इति, 'अहव णं' ति प्राग्वत्, पासवतिच्छेदनकानि यो राशिर्ददाति स पासवतिच्छेदनकदायी राशिः, किमुक्तं भवति ? यो राशिर.नार्द्धन छिद्यमानः षमति वारान् छेदं सहते पर्यन्ते च सकलमेकं रूपं पर्यवसितं भवति स पसवतिच्छेदनकदायी राशिरिति, कः For Private Personal Use Only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy