SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ विचार ॥ ६७ ॥ " चत्तारि य कोडिसया, अउणत्तीसं च होंति कोडीओ । श्रउणावां लक्खा, सतट्ठी चैव य सहस्सा ॥ १ ॥ दो य सया छाउया, पंचमवरगो समासच्यो होइ । एयस्स कतो वग्गो, छट्टो जो होइ तं वोच्छं ॥ २ ॥ " एतस्य पञ्चमस्य वर्गस्य यो वर्गः स षष्ठो वर्गस्तस्य परिमाणम् - एक कोटीकोटीशतसहस्रं चतुरशीतिः कोटीकोटीसहस्राणि चत्वारि सप्तषष्ट्यधिकानि कोटीकोटीशतानि चतुश्चत्वारिंशत्कोटिलाणि सप्तकोटीसहस्राणि त्रीणि सप्तत्यधिकानि कोटिशतानि पञ्चनवविर्लक्षा: एकपञ्चाशत्सहस्राणि षट्शतानि षोडशोत्तराणि १८४४६७४४०७३७०६५५१६१६, एष षष्ठो वर्गः । उक्तं च - " लक्खं कोडाकोडी, चउरासीई भवे सहस्साइं । चत्तारि य सत्तट्ठा, होंति सया कोडिकोडीं ॥ १ ॥ चोयालं लक्खाई, कोडी सत्त चैव य सहस्सा । तिथिसया सत्तयरी, कोडी होंति नायव्वा || २ || पंचाणउई लक्खा, एक्कावलं भवे सहस्साईं । छस्सोलसुत्तरसया, एसो छट्टो हवइ वग्गो ॥ ३ ॥ इति । एष षष्ठो वर्गः । पंचमवर्गेण गुण्यते गुणिते च सति यावान् राशिर्भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, ते चैतावन्तो भवन्ति - ७६२२८१६२५१४२६४३३७५६३५४३६५०३३६, एतान्येकोत्रिंशदङ्कस्थानानि । एतानि च कोटा कोट्यादिद्वारेण कथमप्यभिघातुं न शक्यन्ते ततः पर्यन्तवर्त्तिनोऽङ्कस्थानादारभ्याङ्कस्थानसङ्ग्रहमात्रं पूर्वपुरुषप्रणीतेन गाथाद्वयेनाभिधीयते - छ तिमि तिथि सुमं, पंचैव य नव य तिमि चत्तारि । पंचैव तिथि नव पंच सत्त तिष्येव तिष्येव ॥ १ ॥ चउ छ दो चउ एको, पण दो छक्किगो य अद्वेव । दो दो व सत्तेव य, ठाणाई उवरि ताई ॥ २ ॥ 'अथवाऽयमङ्कस्थानप्रथमाक्षरसङ्ग्रहः " छत्तिति सुपंण तिच पं, ति पं सति ति च छ दो च ए| पं दो ए दो दुख स, पढमक्खरसन्नियट्ठाया ।। १ ।। " एतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषैः पूर्वाङ्गैः परिसङ्ख्यानं " Jain Education International For Private & Personal Use Only रत्नाकरः ॥ ६७ ॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy