________________
विचार
रत्नाकरः
एवमाचार्यानपि-
आ
॥१६॥
म, तदेवाह- सोऊण या उपशान्तः, स च राजस्ता
आयतो
तहियं च इमे उदाहरणं ॥ (५॥) यथा तीर्थकर छवस्थकाले हिण्डमानोऽप्युत्पन्ने ज्ञाने देवेन्द्राधभिगमान हिण्डते एवमाचार्यानपि-प्राचार्यपदस्थानपि राजा अमात्यः पुरोहितः श्रेष्ठी सेनापतितलवराश्चाभिगच्छन्ति, ततस्ते भिक्षां न हिण्डन्ते अन्यथा दोषः, तत्र चेदमुदाहरणम् , तदेवाह- सोऊण य उवसंतो, अमच्चो रखो तगं निवेदेइ । रायावि बितियदिवसे, तइए अमची य देवी य ।। (६ ॥) राज्ञोऽमात्य आचार्यसमीपे धर्म श्रुत्वा उपशान्तः, स च राज्ञस्तकमाचार्य निवेदयति यथा-गुणवानीवाचार्योऽमुकप्रदेशे तिष्ठति, ततो द्वितीयदिवसे राजा अमात्येन सह गतः, स धर्म श्रुत्वा परितुष्ट आगतो निजाग्रमहिष्याः परिकथयति अमात्येनाप्यात्मीयभार्यायाः कथितम् , ततोऽमात्यी देवी च तृतीयदिवसे धर्मश्रवणाय समागते
आचार्यों भिक्षार्थ गतः। ततः सोउं पडिच्छिऊणं, व गया अहवा पडिच्छिणे खिसा । हिंडंति होति दोसा, कारण पडिवत्तिकुसलेहिं ।। (७॥) भिक्षार्थ गत इति श्रुत्वा ते हीलयित्वा गते, अथवा क्षणमात्र प्रतीक्ष्य हीलयन्त्यौ गते, यदि वा यावदाचार्य आगच्छति तावत्प्रतीक्ष्यमाणे हीलयतः, अथवा प्रस्विनशरीरं-परिगलत्प्रस्वेदमागतं दृष्ट्वा खिसतः, यदि वा क्लमेन सुष्ट कृतं वन्दनं न वा सोमं कथयतो वा परिश्रमेण न सुष्टुवचनविनिर्गमस्तत उत्थिते हीलयतो यथा पिण्डोलक इवैष भिचामटति, किमाचार्यत्वमेतस्य एते मिचा हिण्डमाने दोषाः–यदि पुनः कारणे वक्ष्यमाणे भिक्षार्थ गतो भवेत् राजादयश्च तत्रागताः, ते च पृच्छेयुः क गत आचार्यः तत्र ये प्रतिपत्तिकुशलास्तैर्नेदं वक्तव्यम्-भिक्षार्थ गत इति, चैत्यवन्दननिमित्तं गत इति । ते यदि राजादय आचार्यमागच्छन्तं प्रतीक्षेरन तदा येऽतीवदचा गीतार्थास्ते सुन्दरं पानकं प्रथमालिका सुन्दरं कल्पं चोलपट्टे च गृहीत्वाऽचार्यसमीपे गत्वाऽऽचार्यस्य कथयन्ति । तत आचार्यों मुखहस्तपादादि प्रचान्य प्रथमालिका पानकं
॥१६॥
Jain Education belona
For Private & Personel Use Only
www.jainelibrary.org