SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ यथाक्रमं महर्द्धिका इति चरणलघुत्वं तत्किमर्थं तस्य नियुक्तिः क्रियते ? अपि तु द्रव्यानुयोगस्यैव क्रियताम् ? गुरुराहसविसयबलवत्तं पुण, जुञ्जइ तहवि य महिड्डियं चरणं । चारित्तरक्खणट्ठा, जेणियरे तिमि अणुओगा ॥८॥ 'सविसय.' स्वविषये बलं वर्तते सर्वेषामात्मीयात्मीयविषये बलवत्त्वायुज्यते बलं तथाऽपि महार्द्धकं चरणम्, शेषानुयोगानां चरणकरणार्थमेवोपादानादपरे वृत्तिभूताः । कथम् ? चारित्ररक्षणार्थमिति चेत्तदाह-चरणपडिवत्तिहेउं, धम्मकहा कालदिक्खमाईया । दविए दसणसुद्धी, दंसणसुद्धस्स चरणं तु ॥ ६ ॥ चरणप्रतिपत्तेर्हेतुः किं तदाह-धर्मकथा काले दीक्षादयः शोभननक्षत्रतिथ्यादौ प्रव्रज्याप्रदानं कर्तव्यम् , द्रव्यानुयोगे दर्शनशुद्धिः, दर्शनशुद्धस्य चारित्रम् , विशेषेण चारित्रशुद्धस्स दर्शनं दृष्टान्तमाह-जह रस्मो विसएसुं, वइरे कणगे य रयय लोहे य । चत्तारि आगरा खलु, चउण्ह पुत्ताण ते दिना ॥ १०॥ 'जह' यथा राज्ञो विषयेषु जनपदेषु वज्रकनकरजतलोहाकराः पुत्राणां ते प्रदत्ताः ।। १०॥ चिंता लोहागरिए, पडिसेहं कुणइ सो य लोहस्स । बहराईहिं गहणं, करिति लोहस्स तिमियरे ॥११॥ चिन्ता लोहाकरोऽस्यास्तीति लोहाकरिकस्तस्मिन्, राज्ञा परिभतोऽहमिति सोऽमात्यदत्तबुद्धिोहप्रतिषेधं करोति, ततस्ते त्रुटितलोहोपकरणा वज्रादिभिग्रहणं कुर्वन्ति लोहस्य, चशब्दात्कनकादि भिरितरे वज्राकरिकादयः ॥११॥ एवं चरणमि ठिो , करेइ गहणं विहीइ इयरेसिं । एएण कारणेणं, हवइ उ चरणं महिडीयं N|१२ ॥ एवं तदनेन कारणेन चरणं महर्द्दिकम् ॥ १२ ॥ इति श्रीओपनियुक्तिसूत्रवृत्तौ ॥ १४ ॥ पौरुष्यनन्तरं प्रातर्यावत्साधूनां जल्पनमनुचितं महादोषनिदानम् । तथा हिआउ १ जोवण २ वणिए ३, अगणि ४ कुडंबी ५ कुकम्म ६ कुम्मरिए ७ । तेणे ८ मालागारे ६, उम्भामग १० Jain Education N onal For Private Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy