________________
विचार
॥ १३८ ॥
Jain Education Inter
पंथिए ११ जंते १२ ॥ २६३ ॥ पौरुष्यनन्तरप्रातर्यावत्साधूनां वाढं वदतामेते दोषा द्वादश भवन्ति - शब्दं श्रुत्वा लोको बुध्यते विबुद्धः सनकाययन्त्राणि योजयन्ते, वाहनानि सज्जयन्ते, तथा जलार्थं योषितो यान्ति १, ' जोवं ' धान्यप्रकरस्तदर्थं लोको याति, लाटदेशे जोवणं धान्यनिकरः कथ्यते, 'वाणिय' त्ति वणिजो विभातमिति कृत्वा व्रजन्ति ३, 'अगणि' त्ति लोहकारैः शालादिष्वग्निः प्रज्वाल्यते ४, कुटुंबिनः स्वकर्मणि लगन्ति ५, कुत्सितं कर्म येषां ते कुकर्माणो मात्सिकाः ६, कुत्सितमाराः--सौकरिकास्तेषां विबोधो भवेत् ७, रात्रौ पूत्कारादिना स्तेनकानां बोधः ८, मालाकारा-मालिकास्तेषां बोधः ६, उद्भ्रामकाः पारदारिका विबुध्यन्ते १०, पथिका विबुध्यन्ते ११, यान्त्रिका विबुद्धः सन्तो यन्त्राणि वाहयन्ति चाक्रिका - दय: १२, एते द्वादश दोषाः स्वस्तर्हि कथं कार्यम् ? यथाऽऽगमे उक्तमस्ति, यथा एका वृद्धा स्त्री पतितदन्ता तस्या भोजनार्थं लपनश्रीः क्रियते, शब्दादिरहितं यथा तथा भोजनं विधीयते तथाऽत्रापि परश्रावणं विना ( यदा परश्रावणं ) कृतं विलोक्यते तदा किं क्रियते तत्राप्येष आगमोक्को दृष्टान्तः यथा-सबद्धः पो वहन् केनापि न ज्ञायते तद्ज्ञप्त्यर्थं पदको वि धीयते तथा मुख्यप्रतिक्रामयिताऽधिकारे२ तथा तथा बाढस्वरेय सूत्रमुच्चरति । इति श्रघनियुक्तिसूत्रवृत्तौ ॥ १५ ॥
ननु ये केचित् केवलिशरीराञ्जविविराधना न भवतीति वदन्ति ते स्वमतस्थापनायालपन्ति - केवली हि चित्तायादिवत्येव प्रदेशे चलति निषीदति मेपोन्मेषादिकं करोति, ततस्तस्य विराधनासम्भव एव नास्ति इति एतच्चानागामिकं कुत्रा - प्येवमनुक्तत्वात् अयौक्तिकं च, यदि केवलिनो विराधनासम्भव एव नास्ति तर्हि केवली कुतः प्रत्युपेक्षणादिकं करोति ? कथं वा तदुपकरणे जन्तुसन्ततिसम्भवः ? किंवा तामृते प्रत्युपेक्षणप्रयोजनम् ? किं च प्रत्युपेक्षणं कुर्वतः केवलिनो वा
For Private & Personal Use Only
रत्नाकर
॥१३८॥
www.jainelibrary.org