SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ विचार ॥१६६॥ Jain Education Int जस्स जिणो पत्तातो, इच्छ पाणीहि त्तुं जे ।। " तथाऽपि गौतमस्वामी स्वपारण के गुरोर्वर्द्धमानस्वामिनो योग्यं गृह्णाति । रत्नाकरः एवमन्येनाप्यवैयावृत्त्यकरभावेऽपि यथायोग्यं गुरोः कर्त्तव्यम् । इति व्यवहारभाष्यवृत्तौ षष्ठोद्देश के ६५६ प्रतौ ४५७ पत्रे ॥ ८ ॥ स्वाध्याये सर्वथा स्वाध्यायो न कर्त्तव्य इत्यभिप्रायो लिख्यते राया इव तित्थगरो, जाणवया साहुघोसणं सुत्तं । मेच्छा य असज्झातो, रयणधणाई व नाखादी ॥ १ ॥ अत्र राजा व तीर्थकरः जानपदा इव साधवः, घोषणमिव सूत्रं, म्लेछा इवास्वाध्यायः, रत्नधनानीव ज्ञानादीनि । तत्र ये साधवो जानपदस्थानीया राजस्थानीयस्य तीर्थकरस्याज्ञां नानुपालयन्ति ते प्रान्तदेवतया छल्यन्ते, प्रायश्चित्तदण्डेन इव दण्डयन्ते । इति व्यवहारभाष्य सप्तमोद्देशके ६५६ प्रतौ ५०५ पत्रे ॥ ६ ॥ तथा सन्ध्यास्वपि स्वाध्यायो न कर्त्तव्य इत्यक्षराणि लिख्यन्ते चउसंज्झासु न कीरइ, पाडिवएसुं तहेव चउसुंपि । जो जत्थ पूजती तू, सव्वहिं सुगिम्हतो नियमा || ( १ || ) चतस्रः सन्ध्यास्तिस्रो रात्रौ । तद्यथा - प्रस्थिते सूर्ये, अर्द्धरात्रे, प्रभाते च चतुर्थी दिवसस्य मध्यभागे, एतासु चतसृष्वपि दिनसन्ध्यासु स्वाध्यायो न क्रियते, शेषक्रियाणां तु प्रतिलेखनादीनां न प्रतिषेधः । स्वाध्यायकरणे चाज्ञाभङ्गादयो दोषास्तथा चतस्रः प्रतिपदः तद्यथा---आषाढपौर्णमासीप्रतिपत् १ इन्द्रमहप्रतिपत् २ कार्त्तिकपौर्णमासीप्रतिपत् ३ सुग्रीष्मप्रतिपत् ४ चैत्र पौर्णमासीप्रतिपादित्यर्थः, एतास्वपि चतसृष्वपि प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते । न शेषक्रियाणां प्रतिषेधः । इह प्रतिपग्रहणेन प्रतिपत्पर्यन्ताश्चत्वारो महाः सूचिताः । इत्येषां तु चतुर्णा महानां मध्ये यो महो यस्मिन् देशे बतो दिवसा For Private & Personal Use Only ॥ १६६॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy