SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ दारभ्य यावन्तं कालं पूर्यते तस्मिन् देशे ततो दिवसादारभ्य तावन्तं कालं स्वाध्यायं न कुर्वन्ति । प्रतिपत्पुनः सर्वेषां पर्यन्तः, 'सव्वेसिं जाव पडिवतो' इति वचनात् । सुग्रीष्मक चैत्रमासभावी पुनर्महामहः सर्वेषु देशेषु शुक्लपचप्रतिपद आरभ्य चैत्रपौर्णमासीप्रतिपत्पर्यन्तो नियमात्प्रसिद्धस्ततो यद्यध्वानं प्रतिपन्नस्तथाऽपि चैत्रमासस्य शुक्लपचप्रतिपद आरभ्य सर्व पक्षं पौर्णमासी प्रतिपत्पर्यन्तं यावदवश्यमना गाढो योगो निक्षिप्यते । शेषेषु आगाढादिकेषु योगो न निचिप्यते, केवलं स्वाध्यायं न कुर्वन्ति । इति श्रीव्यवहारभाष्यवृत्तौ सप्तमोद्देशके ६५६ वृतौ ५०८ पत्रे । ॥ इति श्रीव्यवहारविचाराः समाप्ताः ॥ अथ श्रीपञ्चकल्पविचाराः- तत्र च पूर्वं साधुभिर्मलमूत्रादिपीडा न रचणीयेत्यभिप्रायो लिख्यते सुत्तनिरोहे चक्खु, वच्चणिरोहेण जीविश्रं हथइ । छद्दनिरोहे कोई, सुक्कनिरोहे भवे अपुमं ॥ ( १ || ) एतच्चूर्णिर्यथा— मूत्रनिरोधे चचुस्तस्मान्मू निरोधे चचुरूपघातो भवति, पुरीपनिरोधे च जीवितोपघातः, छर्दिनिरोधे च कुष्टोत्पत्तिः शुक्रनिरोधे पौरुषं स्यादिति । आह-यद्येवं शुक्रनिरोधेऽपुरुषत्वं भवति नन्वेवमनवस्था, यस्मादमी भगवन्तः साधवः पूर्वकोट्यायुष्का अपि ब्रह्मधारयन्ति, न च तेषामपुमत्वं भवत्यतः समयविरुद्धमुदाहृतम्, आचार्य ग्राह-न सिद्धान्तापरिज्ञानात्, इह सामस्त्येन सूत्रमभिहितम्, तत्र ये ते शकुनी तत्कर्मसेवी पक्षिकापचिक इर्ष्यालुकाद्या- उत्कटवेदास्तान् प्रतीत्य सूत्रनिपातः यस्मात्तेषां वेदप्रादुर्भाव निरोहेण नपुंसकत्वमापद्यते इत्यतो न विरोधः । इति श्रीपंच कल्पभाष्यचूर्णो वृद्धसङ्घसक्तद्वादशे पत्रे ॥ ॥ इति श्रीमदकन्धरभूपालविशालचित्तालवालविवर्द्धितवृषरसाल सालातिशालिशीलजगद्गुरुभट्टारक श्रीहीरविजयसूरीश्वर शिष्यो Jain Education memnational For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy