SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ उकोसेणं एकारसमासे विहरेजा, एकारसमा उवासगपडिमा ११ । एताओ थेरेहिं भगवतेहिं एक्कारसउवासगपडिमाओ | पपत्ताओ तिबेमि । छट्ठा दसा सम्मत्ता ॥ अथैतच्चूर्णियथा-किरियावादीवि भवति आहियवादी एवं चेव अत्थित्तेण भाणियव्वं जाव से य भवति महिच्छे जहा अकिरियावादिस्स णवरं उत्तरगामिए सुक्कपक्खिए आगमिस्सेणं सुलभबोहीए यावि भवति सव्वधम्मरुई यावि भवति, धर्मः-स्वभाव इत्यनर्थान्तरम् , जीवाजीवयोः यस्य द्रव्यस्य गतिस्थित्यवगाहनादि। अहवा सर्वधर्मा आज्ञापाद्या हेतुग्राह्याश्च, ते रोचते-सदहति दसप्पगारो वा खमादिसमणधम्मो तस्स णं बहूणि सीलन्वय० सीलं-सामाइयं देसावगासियं पोसहोववासो अतिहिसंविभागो य, चयाणि पंचाणुब्बयाणि, 'गुण 'त्ति तिमि गुणव्ययाणि, पोसहो चउन्विहो आहारपोसहो, सरीरसक्कारपोसहो, अव्वाचारपोसहो, बंभचेरपोसहो । 'यो सम्मं पट्टवियाई' णो सकारो पडिसेधो 'णो सम्म यथोक्तं 'पट्टवियाई ति प्रस्थापितानि आत्मनि यथा प्रतिमा प्रस्थापिता देवकुले प्रतिपत्तिः प्रतिमानां वा ' पडिमा दंसणसावगो ' ति पढमा पडिमा १ । अहावरा दोच्चा-अथेत्यानन्तर्ये अपरा-अन्या सामाइयं देसावगासियं 'णो सम्म' यथोक्तं ण सक्केति कारण तिविहेणावि करणेन कारण दुक्खं अणुपालिजति तेण कायग्रहणं, दोच्चा पडिमा २। चतुर्दशी अट्ठमी उद्दिवा-अमावासा पडिपुलं आहारादि ४ तचा पडिमा ३ । यदिवसं M] उववासो तद्दिवसं रत्तिं पडिम पडिवज्जति तं ण सकेति चउत्था पडिमा ४ । पडिमंपि अणुपालेति असिणाणते ण ण्हाहिति पंचमासे वियडभोजी-प्रकाशभोजी दिवसतो अँजति न रात्री पंचवि मासे मउलिकडो-साडगस्स दोवि अंचलाओ हेट्ठा करेति कच्छंण बंधति जाव पडिमा पंचमासिया ण समप्पेति तावदिवसो बंभयारी रत्ति परिमाणं करेति दो तिमि य, Jain Education International For Private & Personal Use Only Alww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy