SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ विचार ॥ १५४ ॥ Jain Education Inte fararre वा तस्स णं श्रभट्ठस्स समाणस्स कप्पंति दुवे भासा भासितए तं जहा जाणं जाणं अजाणं वा गो जाणं एतारूवेणं विहारेणं विहरमाणे जहनेणं एगाहं वा दुयहं वा तियाहं वा उक्कोसेणं दसमासे विहरेजा, दसमा उवासगपडिमा १० । अहावरा एकारसमा उवासगपडिमा सव्वधम्मरुईयावि भवड़ जाव उद्दिट्ठभत्ते से परिष्माते भवति सेणं खुरमुंडे वा लुत्तसिरए वा गहितायारभंडगणेवत्थे जारिसे समणाणं णिग्गंथाणं धम्मे पष्यते तं सम्मं कारणं फासेमाणे पालेमाणे पुरतो जुगमायाए पेहमाणो दट्ठूण तसे पाणे उद्धट्ठे पायं रीएजा साहड्ड पायं एजा वा तिरिच्छं वा पायं कट्टु रीएज्जा संति परकमे संजतामेव परकमेजा यो उज्जुयं गच्छेजा केवलं से खाए पेजबंध अन्वोच्छि भवति एवं से कप्पति णायावित्तिए, एत्थ गं तस्स पुब्वागमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउने भिलिंगवे कप्पड़ से चाउलोदणे पडिग्गहित्तए खो से कप्पति भिलिंगवे पडिग्गहित्तए, तत्थ गं तस्स पुव्वाउत्ते मिलिंगसूवे पच्छाउते चाउलोदणे कप्पति से मिलिंगमूवे पडिग्गहित्तए यो कप्पति चाउलोदणे पडिग्गहित्तए, तत्थ णं पुब्वागमणेणं दोवि पुव्वाउत्ताई कप्पंति दोषि पडिग्गहित्तए, तस्स पुव्वागमणेणं दोवि पच्छाउत्ताइं णो से कप्पंति दोवि पडिग्गहित्तए, जे से तत्थ पुन्वागमणेणं पुव्वाउत्ते से कप्पति पडिग्गहितए, जे से तत्थ पुव्वागमणेणं पच्छाउ यो से कप्प पडग्गहित्तए । तस्स गं गाहावतिकुलं पिंडवायपडियाए अणुप्पविट्ठस्स कप्पति एवं वदित्तए समणोवासगस्स पडिमा पडिवास्स भिक्खं दलयह, तं चेतारूवेणं विहारेणं विहरमाणं केइ पसित्ता वदेजा के श्राउसो तुमेसि वत्तन्वे सिया समणोवास पडिमा पडिव श्रहमंसीति वत्तन्वं सिया, से गं एतारूवेणं विहारेणं विहरमाणे जाव एगाहं वा दुयाहं वा तियाहं वा For Private & Personal Use Only 6 रत्नाकरः ॥ १५४ ॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy