________________
विचार
॥१५५॥
पोसहियो रर्त्तिपि बंभचारी 'से' त्ति गिद्देसे जो हेट्ठा भणितो इहग्लक्षणेन एतारूवेण अह दिवसो कहं एगाहं स तं पडिवो कालगतो य संजमं वा गेण्हेजा एते गाहं वा दुयाहं वा इयरहा संपुष्पा पंचमासा अणुपाले यव्वा एवं जहा भणिया 'एस' ति पंचमासिया अहासुत्ता- जहासुत्ते मणिया कप्पेति-मज्जाया यथातथ्यो मग्गो १ गाणादी ३ जहामग्गो य विराहिजति सम्मं श्रट्टहाणि ण चिंतेति स्पृष्टा - फासिता पालिता- रक्खिता सोभिता - भग्गा तीरिता-अंतं नीता किट्टिता कीर्त्तिता आयरिया कहता आराधिता ण विराहिता आणा-सुनं तदुपदेसेण श्रहिं पालितं पाले अणुपाले भवति होति पंचमा ५ । रातोवरातंति रनिंदिया य रत्तीए उवरमो दिवसे सच्चित्तं उदगं कंदादि वा अपरिष्ठाता अपञ्चकखाता श्राहारेति अपोसहितो, छट्टा पडिमा ६ | आरंभकरणे कारावणे वा खिउञ्जति जं से कम्मं तं करेति सयं परेणवि कारवेति
मोति पोसहितो पोसहिए अणुमोयति केवलं सच्चित्तं याहारेति उदगफलादि, सत्तमा पडिमा ७। आरंभ सयं ण करेति किसिवाणिज्जादि पेस्सा-भयगा तेहिं करावेति श्रट्टमा पडिमा ८ । यवमासियाए अप्पा परेणवि ण करेतिवि कारवेतिवि । जं पुण तं णिमित्तं कोइ उवक्खडेति तं भुंजइ नवमा पडिमा ६ दसमाए उद्दिट्ठभत्तंपि न भुंजति स गिहे चैव अच्छति तहिं अच्छंतो खुरमुंडतो किंगलिं वा घारेमाणो छिगली चडो जहा परिव्वायगाणं, आभट्ठो एकसिं समाभट्ठो पुणो पुणो परियाभट्ठो वा, तेण किंचिद्दवजातं क्खितगं तं च से पुचादी ण जाणति सामावितो वासे ताहे पुच्छति कर्हि कयंतं दवियं जति ख कति अंतराइयदोसा श्रचियत्तं च तेसिं संकादि वा तेसिं गुणं एवं गिदितुकामो खइयं चणेण तम्हा जति जाणति तो कहेति श्रह य याखति तो भणति अहंपि ण याखामि एयातो दोभासातो
Jain Education Internal
For Private & Personal Use Only
रत्नाकर
॥ १५५॥
*www.jainelibrary.org