SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ दसमा पडिमा १० । एक्कारसमीए गिहातो णिक्खमति से णं खुरमुंडए वा लुत्तसिरजो लोओ कतो। सिरे जायंते शिरजा केशा इत्यर्थः। गहियारभंडगं साहुलिंग रयोहरणपात्रादिविभासा णेवत्थं साहुरूवसरिसं तेसिं जे इमे समणधम्मे तारिसं धम्म अणुपालेमाणे विहरंति इरियासमिए उवउत्ता पुरतो युगमानं श्रादाय गृहीत्वा रीयंति-विहरंति दट्टण चक्खुसा तसा-बेइंदियादिपाणा कि तेसि मज्झणं जंति नेत्युच्यते तद्दट्ट उक्खिविता साहट्ट साहरित्ता व्यतिरिच्यन्ते रित्थं करेंति संतित्ति जति अमो मग्गो विजति संजयाए जयणाए उवउत्ता इरियासमितीए परक्कमेजा अविजमाणे वा तेणेव जयणाए गच्छति । अहवा सति परक्कमे संते उट्ठाण कम्मबलविरियपरकमे परिहारेणं गच्छति जयणाए उवउत्तो इरियासमितीए अप्लो वा सपरक्कमो | पंथो णत्थि तेणा वा सावताणि वा सीहादीणि वा सव्वं तेण चत्तं केवलंति तदेवेगेणं संणातगा-मातादि पेजंबंधणं-राग इत्यर्थः । ताहे णायविहि एति तस्स णं तत्थागमणेणं पुवाउचे विभासा सो भिक्खं हिंडतो ण धम्मलाभेति तस्स णं गाहा| वति एवं वदति समणोवासगस्स पडिमा-कंठा एतारूवेणं-एतप्पगारेणं रूवसद्दो लक्खणत्थो केवित्ति इत्थी वा पुरिसो वा पासित्ता पेक्खित्ता कस्त्वं ? किं व्रती वा ब्रवीति-समणोहं कि वतित्ति जं भणह पडिमापडिवमोहमिति उपप्रदर्शने । ॥ इति श्रीमदकम्बरभूपालविशालचित्तालवालविवद्धिंतवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहरिविजयसूरीश्वरशिष्यो__पाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे दशाश्रुतविचारनामा तृतीयस्तरङ्गः ॥३॥ यद्वदनपनकोशादुदितः सिद्धान्तमारुतः सुरभिः । कविचञ्चरीकचक्रं. प्रीणयति स तीर्थकृञ्जयति ॥ १॥ अथ श्रीबृहत्कन्पविचारा यथा For Private & Personel Use Only www.jainelibrary.org Jain Education incloeal I
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy