SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 'सेत्ति एपां रत्नादातणामसराणां कायं-देहं प्रव्यथन्ते-प्रहारेमथ्नन्ति वैमानिका देवाः, तेषां च प्रव्यथितानां वेदना भवति, जघन्येनान्तमुहूर्तमुत्कृष्टतः परमासान् यावत् । 'सबरा इ बेत्यादी' शबरादयोऽनार्यविशेषाः, 'गई वत्ति गा. 'दुग्गं वत्ति जलदुर्गादि, ' दरिं वत्ति दरी-पर्वतकन्दरां, 'विसमं वत्ति विषमं गर्ता तर्वाद्याकुलभूमिकारुपं, 'निस्सा ए'त्ति निश्रया-आश्रित्य, 'धणुवलं वत्ति धनुर्धरवलं, 'आगलति'त्ति आकलयन्ति, जेष्याम इत्यध्यवस्यन्तीति । 'नामत्यत्ति ननु-निश्चितमत्र-इहलोके । अथवा 'अरिहंते वा हिस्साए डड्डे उप्पयंति' नान्यत्र-तन्निश्रया अन्यत्र न तां विनेत्यर्थः । इति भगवती तृतीयशतकद्वितीयोद्देशके ८०६ प्रतौ १३० पत्रे ॥ ५ ॥ अथ ये केचन सर्वथा केवलिशरीराजीवविराधना न भवतीति साक्षासिद्धान्तापलापपलापिन संसारं पल्लवयन्ति, तदुपकाराय पुनरपि शास्त्रं लिख्यते “से जहा णामए हरए सिया, पुप्ले पुप्पप्पमाणे योलमाणे बोसट्टमाणे समभरघडताए चिट्ठइ ?() हंता चिट्ठह । अहे णं केइ पुरिसे तंसि हरयंसि एग महणावं सतासवं सयछिदं ओगाहेजा, से नूणं मंडियपुत्ता! सा नावा तेहिं आसवदारेहिं आपूरेमाणी आपूरेमाणी पुन्ना पुनप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडताए चिट्ठह ? हंता चिट्ठइ। अहे णं केइ पुरिसे तीसे नावाए सव्वओ समंता आसवदाराई पिहेइ, पिहेइत्ता नावाओ उस्सिचणएणं उदयं उस्सिचेजा, से नूणं मंडियपुत्ता! सा नावा तंसि उदयंसि उस्सिचिअंसि समाणंसि खिप्पामेव उई उदाइ ? हंता उदाइ । एवामेव मंडियपुत्ता! अत्तत्तासंवुडस्स अणगारस्स इरियासमियस्स जाव गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स चिट्ठमाणस्स णिसीयमाणस्स तुयट्टमाणस्स आउत्तं Jan Education For Private Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy