________________
रत्नाकर
विचार- ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभागाई भुंजमाणा विहरित्तए, अह णं ता
ओ अच्छराओ णो आढायंति णो परियाणंति णो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई ॥४ ॥
भुंजमाणा विहरित्तए । एवं खलु गोयमा ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य । केवइकालस्स णं भंते! असुरकुमारा देवा उड्डे उप्पयंति? जाव सोहम्मं कप्पं गया य गमिस्संति य? गोयमा ! अणंताहिं उस्सप्पिणीहि अणंताहिं अवसप्पिणीहिं समतिकंताहिं । अस्थि णं एस भावे लोगच्छेरयभूए समुप्पजइ जन्नं असुरकुमारा देवा उड़े उप्पयंति जाव सोहम्मे कप्पे । किं णिस्साए णं भंते ! असुरकुमारा देवा उ8 उप्पयंति जाव सोहम्मे कप्पे ? गोयमा ! से जहा णामए इह सबराइ वा बब्बराइ वा ढंकणा इ वा वुचुया इ वा पल्हाया इ वा पुलिंदा इ वा एगं महं वणं वा गहुँ वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा निस्साए सुमहल्लमवि आसबलं वा हत्थिवलं वा जोहबलं वा धणुबलं वा आगलेति । एवामेव असुरकुमारा देवा, णमत्थ अरिहंते वा अरिहंतचेइयाणि वा अणगारे वा भावियप्पणो हिस्साए उड्डे उप्ययंति" इति । वृत्तिर्यथा-'विउव्वेमाणा वत्ति संरंभेण महद्वैक्रियशरीरं कुर्वन्तः, 'परियारेमाण' त्ति परिचारयन्तः-परकीयदेवीनां भोगं कर्तुकामा इत्यर्थः। 'अहालहुस्सगाई ति यथेति-यथोचितानि लघुस्वकानि-अमहास्वरूपाणि, महतां हि तेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि । अथालघुनि-महान्ति वरिष्ठानीति वृद्धाः । 'आयाए'त्ति आत्मना स्वय
मित्यर्थः । 'एगतंति विजनं, 'अंत'ति देशं, 'से कहमियाणिं पकरेंति' अथ किमिदानी रत्नग्रहणानन्तरमेकान्तापक्रमकणकाले प्रकुर्वन्ति वैमानिका रत्नादातृणामिति, 'तो से पच्छा कार्य पव्वहंतित्ति ततो रत्नादानात् 'पच्छत्ति अनन्तरं
- वत्ति संरंभण
यथोचितानि लघुस्व
आयाए'त्ति आ
क्रम
॥४६॥
दातृणामिति, ' तो सामयाणि परेंति 'अथश्रद्धाः । 'आयाए'त्ति
Jan Education 1
For Private
Personal Use Only
Se
| www.jainelibrary.org