SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ रागादिनिवृत्तयः, प्रत्याख्यानानि पौरुष्यादीनि, पौषधं-पर्वदिनानुष्ठानं, तत्रोपवासो-अवस्थानं पौषधोपवासः, एषां द्वन्द्वः । अतस्तैर्युक्ता इति गम्यम् । पौषधोपवास इत्युक्तं (तत्) पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति, तदर्शयन्नाह'चाउद्दसे'त्यादि, इहोद्दिष्टा-अमावास्या, 'पडिपुस्मं पोसहं' ति अहोरात्रादिभेदाच्चतुर्विधमपि सर्वतः, 'वत्थपडिग्गहकंबलपायपुच्छणेणं' ति इह पतद्गहः-पात्रं, पादप्रोञ्छनं-रजोहरणं, 'पीढे' त्यादि पीठं-आसनं, फलक-अवष्टंभनफलक, शय्या-वसतिवृहत्संस्तारको वा, संस्तारको-लघुतरः, एषां समाहारद्वन्द्वोऽतस्तेन, 'अहापरिग्गहिएहिं ति यथाप्रतिपन्नैर्न V पुनासं नीतैः । इति भगवतीद्वितीयशतकपश्चमोद्देशके ८०६ प्रतौ ११३ पत्रे ॥४॥ श्री जिनप्रतिमारिपून प्रति जिनप्रतिमाक्षराणि लिख्यन्ते "अस्थि णं भंते ! असुरकुमाराणं देवाणं उड्डे गइविसए ? हंता अस्थि । केवइयं च णं भंते ! असुरकुमाराणं देवाINणं उ8 गतिविसए परमत्ते ? गोयमा ! जाव अच्चुए कप्पे, सोहम्मं पुण कप्पं गया य गमिस्संति य । किं पत्तिएणं भंते ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य ? गोयमा ! तेसिं देवाणं भवपच्चइए वेराणुबंधे, तेणं देवा विकुव्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति, वित्तासेंतित्ता प्रहालहुस्सयाई रयणाई गहाय आयाए एगंतमवक्कमंति । अत्थि णं भंते ! तेसिं देवाणं अहालहुस्सगाई रयणाई ? हंता अत्थि। से कहमिदाणिं पकरेंति ? तओ से पच्छा कार्य पव्वहंति । पभू णं N) भंते ! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमाणा विहरित्तए ? णो तिणढे समढे, ते णं तो पडिनियतंतिरत्ता इहमागच्छंतिरत्ता जहणं ताओ अच्छराओ आढायंति परियाणंति पभू णं भंते ! अथ भते । शायमा जाव अवर या गोयमा हे Jain Education Buitona For Private & Personel Use Only 4 www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy