________________
विचार
॥ ५० ॥
वत्थपडिग्गहकंबलपायपुंच्छणं गिण्हमाणस्स णिक्खिवमाणस्स जाव चखुपम्हणिवायमवि वेमाया सुहुमा इरियावहिया
रत्नाकरः किरिया कजइ । सा पढमसमयबद्धपुट्ठा, वितियसमयवेइया, तइयसमयणिजरिया, सा बद्धा पुट्ठा उदीरिया वेदिया य णिजि
मा सेयकाले अकम्मं वावि भवइ, से तेणद्वेणं मंडियपुत्ता ! एवं बुच्चइ, जावं च णं से जीवे सया समियं णो एयइ जाव | अंते अंतकिरिया भवइ" इति । वृत्तिर्यथा-अथ निःक्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह–से जहा नामए' इत्यादि इह शब्दार्थः प्राग्वत् , नवरं 'उदाइ'त्ति उद्याति जलस्योपरि वर्त्तते, ' अत्तत्तासंवुडस्स'त्ति आत्मन्यात्मना संवृतस्य प्रतिसंलीनस्येत्यर्थः । एतदेव 'इरियासमियस्स' इत्यादिना प्रपञ्चयति-'आउत्त'ति आयुक्तमुपयोगपूर्वकमित्यर्थः। 'जाव चक्खुपम्हनिवायमवित्ति किं बहुना आयुक्तगमनादिना स्थूलक्रिया जालेनोक्तेन यावच्चक्षुःपक्ष्मनिपातोऽपि, प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति, आस्तां गमनादिका तावदिति शेषः। 'वेमाय'त्ति विविधमात्रा अन्तमुहूर्तादेर्देशोनपूर्वकोटिपर्यन्तस्य क्रियाकालस्य विचित्रत्वात् । वृद्धाः पुनरेवमाहुः-यावच्चक्षुपोर्निमेपोन्मेषमात्राऽपि क्रिया। क्रियते, तावतापि कालेन विमात्रया स्तोकमात्रयाऽपि इति । कचिद्विमात्रेत्यस्य स्थाने 'सपेहाए'त्ति दृश्यते, तत्र च स्वप्रे| क्षया स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृतः, 'सुहुम'त्ति सूक्ष्मवन्धादिकालः, 'इरियावहिय'त्ति इर्यापथो-गमनमार्गस्तत्र भवा ऐर्यापथिकी केवलकाययोगप्रत्ययेति भावः । किरिय'त्ति कर्म सातवेदनीयमित्यर्थः । 'कजईत्ति क्रियते भवतीत्यर्थः । उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्तिवीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बध्नातीति भावः। सेति ईर्यापथक्रिया 'पढमसमयबद्धपुट्ठ'त्ति (प्रथम समये) बद्धाकर्मतापादनात्स्पृष्टा जीवप्रदेशैः स्पर्शनात् ततः कर्मधारये
॥५०॥
पुनरेवमाहुः यावचहाएत्ति दृश्यते, तत्र
मार्ग
Jain Education in
a
For Private & Personel Use Only
Talwww.jainelibrary.org