SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा तथा द्वितीयसमये वेदिता - अनुभूतस्वरूपा एवं तृतीयसमये निर्जीणा - अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशटितेति एतदेव वाक्यान्तरेणाह - सा बद्धा स्पृष्टा प्रथमे समये, द्वितीये तु उदीरिता - उदयमुपनीता, किमुक्तं भवति ? वेदिता, न ह्येकस्मिन् समये बन्ध उदयश्च सम्भवतीत्येवं व्याख्यातं तृतीये तु निर्जीर्णा, ततश्च 'सेयकाले ' त्ति एष्यत्काले ' अकम्मं वावि ' ति कर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथापि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निज कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति 'अत्तत्तासंवुडस्से' त्यादिना चेदमुक्तं-यदि संयतोपि साश्रवः कर्म बध्नाति तदा सुतरामसंयतः अनेन च जीवनावः कजलपूर्यमाण तयार्थतोऽधो निमञ्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाचाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथाच जीवनावोsनाश्रवतायामूर्द्धगमनसामर्थ्यादुपनीतमवसेयम् । इति । भगवतीतृतीयशतक तृतीयोदेश के ८०६ पत्रौ १३७ पत्रे ।। ६ ॥ ननु ष्टमीचतुर्दश्यादौ वेलावृद्धिहानी किं निबन्धने ? इत्याशङ्कानिराचिकीर्षया लिख्यते- “ कम्हा णं भंते ! लवणसमुद्दे चाउद्दसमुद्दिषुमिमा सिणि इरेगे बढs वा हायइ वा जहा जीवाभिगमे लवणसमुद्दवत्तवया यव्वा, जाव लोकट्टिई, जहां लवणसमुद्दे जंबुद्दीवं दीवं णो उप्पीलति । गो चैव गं एगोदगं करेह (लोड) लोगाणुभावे सेवं भंते ! भंते ! जाव विहरइति । " वृत्तिर्यथा - 'भंते 'ति इत्यादि । 'अतिरेगं' ति तिथ्यन्तरापक्षया अधिकतरमित्यर्थः । ' लवणसमुद्दवत्तव्वया नेयव्व'त्ति जीवाभिगमोक्ता, कियद्दूरं यावदित्याह -- ' जाव लोट्टई Jain Education Intonal For Private & Personal Use Only 1 www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy