SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ विचार ॥ ५१ ॥ इत्यादि । सा चैवमर्थतः कस्माद्भदन्त ! लवणसमुद्रश्चतुर्दश्यादिष्वपि अतिरेकेण वर्द्धते हीयते वा ? । इह प्रश्न उत्तरम् - लवणसमुद्रस्य मध्यभागे दिक्षु चत्वारो महापातालकलशा योजनलक्षप्रमाणाः सन्ति, तेषां चाधस्तने त्रिभागे वायुमध्यमे त्रिभागे वायुदके उपरितने तूदकमिति । तथाऽन्ये क्षुद्रपातालकलशा योजनसहस्रप्रमाणाश्चतुरशीत्युत्तराष्टशताधिकसप्तसहस्रसंख्या वाय्वादियुक्तत्रिभागवन्तः सन्ति । तदीयवातविक्षोभवशाजलवृद्धिहानी अष्टम्यादिषु स्याताम् । तथा लवणशिखाया दशयोजनानां सहस्राणि विष्कम्भः पोडशोच्छ्रयः योजनार्द्धमुपरि वृद्धिहानी, इत्यादि । अथ कस्माल्लवणो जंबूद्वीपं नोत्पला - वयति, अर्हदादिप्रभावाल्लोकस्थितिवैषेति एतदेवाह लोगट्टिई 'त्ति लोकव्यवस्था । ' लोयाणुभावे 'ति लोकप्रभावः । इति भगवतीतृतीयशतकतृतीयोदेश के ८०६ प्रतौ १३८ पत्रे ।। ७ ।। युद्धे हताः स्वर्गं गच्छन्तीति मिथ्याजनप्रसिद्धि निराकरणाय लिख्यते “ बहुजणे णं भंते ! असम एवं इक्खति जाव परूवेंति, एवं खलु बहवे मस्सा अायरेसु उच्चावसु संगामेसु अभा चैव पहया समाणा कालमासे कालं किच्चा अपयरेसु देवलोएस देवताए उत्तारो भवंति से कहमेयं ? भंते ! एवं गोयमा ! जहां से बहुजणो अस्स एवं इक्खर जाव उबवत्तारो भवंति, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसालीनामं नगरी होत्था । वाओ, तत्थ गं वेसालीए नगरीए वरुणे नामं गागरातुए परिवसः । अड्डे जाव अपरिभूए समणोवासए अभिगयजीवाजीवे जाव पडिला भेमाणे छ छट्टेणं णिक्खित्तेणं तवोकम्मे अप्पाणं Jain Education International For Private & Personal Use Only रत्नाकरः ।। ५१ ।। www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy